Náboženství
Hinduismus Mahábháráta
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 171. - 180.  
     
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 171.  
 
1 arjuna uvāca
1 tato mām abhiviœvastaṃ saṃrūḍhaœaravikṣatam
devarājo 'nugṛhyedaṃ kāle vacanam abravīt
2 divyāny astrāṇi sarvāṇi tvayi tiṣṭhanti bhārata
na tvābhibhavituṃ œakto mānuṣo bhuvi kaœ cana
3 bhīṣmo droṇaḥ kṛpaḥ karṇaḥ œakuniḥ saha rājabhiḥ
saṃgrāmasthasya te putra kalāṃ nārhanti ṣoḍaœīm
4 idaṃ ca me tanutrāṇaṃ prāyacchan maghavān prabhuḥ
abhedyaṃ kavacaṃ divyaṃ srajaṃ caiva hiraṇmayīm
5 devadattaṃ ca me œaṅkhaṃ devaḥ prādān mahāravam
divyaṃ cedaṃ kirīṭaṃ me svayam indro yuyoja ha
6 tato divyāni vastrāṇi divyāny ābharaṇāni ca
prādāc chakro mamaitāni rucirāṇi bṛhanti ca
7 evaṃ saṃpūjitas tatra sukham asmy uṣito nṛpa
indrasya bhavane puṇye gandharvaœiœubhiḥ saha
8 tato mām abravīc chakraḥ prītimān amaraiḥ saha
samayo 'rjuna gantuṃ te bhrātaro hi smaranti te
9 evam indrasya bhavane pañca varṣāṇi bhārata
uṣitāni mayā rājan smaratā dyūtajaṃ kalim
10 tato bhavantam adrākṣaṃ bhrātṛbhiḥ parivāritam
gandhamādanam āsādya parvatasyāsya mūrdhani
11 yudhiṣṭhira uvāca
11 diṣṭyā dhanaṃjayāstrāṇi tvayā prāptāni bhārata
diṣṭyā cārādhito rājā devānām īœvaraḥ prabhuḥ
12 diṣṭyā ca bhagavān sthāṇur devyā saha paraṃtapa
sākṣād dṛṣṭaḥ suyuddhena toṣitaœ ca tvayānagha
13 diṣṭyā ca lokapālais tvaṃ sameto bharatarṣabha
diṣṭyā vardhāmahe sarve diṣṭyāsi punarāgataḥ
14 adya kṛtsnām imāṃ devīṃ vijitāṃ puramālinīm
manye ca dhṛtarāṣṭrasya putrān api vaœīkṛtān
15 tāni tv icchāmi te draṣṭuṃ divyāny astrāṇi bhārata
yais tathā vīryavantas te nivātakavacā hatā
16 arjuna uvāca
16 œvaḥ prabhāte bhavān draṣṭā divyāny astrāṇi sarvaœaḥ
nivātakavacā ghorā yair mayā vinipātitāḥ
17 vaiœaṃpāyana uvāca
17 evam āgamanaṃ tatra kathayitvā dhanaṃjayaḥ
bhrātṛbhiḥ sahitaḥ sarvai rajanīṃ tām uvāsa ha
 
 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 172.  
 
1 vaiœaṃpāyana uvāca
1 tasyāṃ rajanyāṃ vyuṣṭāyāṃ dharmarājo yudhiṣṭhiraḥ
utthāyāvaœyakāryāṇi kṛtavān bhratṛbhiḥ saha
2 tataḥ saṃcodayām āsa so 'rjunaṃ bhrātṛnandanam
darœayāstrāṇi kaunteya yair jitā dānavās tvayā
3 tato dhanaṃjayo rājan devair dattāni pāṇḍavaḥ
astrāṇi tāni divyāni darœayām āsa bhārata
4 yathānyāyaṃ mahātejāḥ œaucaṃ paramam āsthitaḥ
girikūbaraṃ pādapāṅgaṃ œubhaveṇu triveṇukam
pārthivaṃ ratham āsthāya œobhamāno dhanaṃjayaḥ
5 tataḥ sudaṃœitas tena kavacena suvarcasā
dhanur ādāya gāṇḍīvaṃ devadattaṃ ca vārijam
6 œoœubhyamānaḥ kaunteya ānupūrvyān mahābhujaḥ
astrāṇi tāni divyāni darœanāyopacakrame
7 atha prayokṣyamāṇena divyāny astrāṇi tena vai
samākrāntā mahī padbhyāṃ samakampata sadrumā
8 kṣubhitāḥ saritaœ caiva tathaiva ca mahodadhiḥ
œailāœ cāpi vyaœīryanta na vavau ca samīraṇaḥ
9 na babhāse sahasrāṃœur na jajvāla ca pāvakaḥ
na vedāḥ pratibhānti sma dvijātīnāṃ kathaṃ cana
10 antarbhūmigatā ye ca prāṇino janamejaya
pīḍyamānāḥ samutthāya pāṇḍavaṃ paryavārayan
11 vepamānāḥ prāñjalayas te sarve pihitānanāḥ
dahyamānās tadāstrais tair yācanti sma dhanaṃjayam
12 tato brahmarṣayaœ caiva siddhāœ caiva surarṣayaḥ
jaṅgamāni ca bhūtāni sarvāṇy evāvatasthire
13 rājarṣayaœ ca pravarās tathaiva ca divaukasaḥ
yakṣarākṣasagandharvās tathaiva ca patatriṇaḥ
14 tataḥ pitāmahaœ caiva lokapālāœ ca sarvaœaḥ
bhagavāṃœ ca mahādevaḥ sagaṇo 'bhyāyayau tadā
15 tato vāyur mahārāja divyair mālyaiḥ sugandhibhiḥ
abhitaḥ pāṇḍavāṃœ citrair avacakre samantataḥ
16 jaguœ ca gāthā vividhā gandharvāḥ suracoditāḥ
nanṛtuḥ saṃghaœaœ caiva rājann apsarasāṃ gaṇāḥ
17 tasmiṃs tu tumule kāle nāradaḥ suracoditaḥ
āgamyāha vacaḥ pārthaṃ œravaṇīyam idaṃ nṛpa
18 arjunārjuna mā yuṅkṣva divyāny astrāṇi bhārata
naitāni niradhiṣṭhāne prayujyante kadā cana
19 adhiṣṭhāne na vānārtaḥ prayuñjīta kadā cana
prayoge sumahān doṣo hy astrāṇāṃ kurunandana
20 etāni rakṣyamāṇāni dhanaṃjaya yathāgamam
balavanti sukhārhāṇi bhaviṣyanti na saṃœayaḥ
21 arakṣyamāṇāny etāni trailokyasyāpi pāṇḍava
bhavanti sma vināœāya maivaṃ bhūyaḥ kṛthāḥ kva cit
22 ajātaœatro tvaṃ caiva drakṣyase tāni saṃyuge
yojyamānāni pārthena dviṣatām avamardane
23 nivāryātha tataḥ pārthaṃ sarve devā yathāgatam
jagmur anye ca ye tatra samājagmur nararṣabha
24 teṣu sarveṣu kauravya pratiyāteṣu pāṇḍavāḥ
tasminn eva vane hṛṣṭās ta ūṣuḥ saha kṛṣṇayā
 
 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 173.  
 
1 janamejaya uvāca
1 tasmin kṛtāstre rathināṃ pradhāne; pratyāgate bhavanād vṛtrahantuḥ
ataḥ paraṃ kim akurvanta pārthāḥ; sametya œūreṇa dhanaṃjayena
2 vaiœaṃpāyana uvāca
2 vaneṣu teṣv eva tu te narendrāḥ; sahārjunenendrasamena vīrāḥ
tasmiṃœ ca œailapravare suramye; dhaneœvarākrīḍagatā vijahruḥ
3 veœmāni tāny apratimāni paœyan; krīḍāœ ca nānādrumasaṃnikarṣāḥ
cacāra dhanvī bahudhā narendraḥ; so 'streṣu yattaḥ satataṃ kirīṭī
4 avāpya vāsaṃ naradevaputrāḥ; prasādajaṃ vaiœravaṇasya rājñaḥ
na prāṇināṃ te spṛhayanti rājañ; œivaœ ca kālaḥ sa babhūva teṣām
5 sametya pārthena yathaikarātram; ūṣuḥ samās tatra tadā catasraḥ
pūrvāœ ca ṣaṭ tā daœa pāṇḍavānāṃ; œivā babhūvur vasatāṃ vaneṣu
6 tato 'bravīd vāyusutas tarasvī; jiṣṇuœ ca rājānam upopaviœya
yamau ca vīrau surarājakalpāv; ekāntam āsthāya hitaṃ priyaṃ ca
7 tava pratijñāṃ kururāja satyāṃ; cikīrṣamāṇās tvadanu priyaṃ ca
tato 'nugacchāma vanāny apāsya; suyodhanaṃ sānucaraṃ nihantum
8 ekādaœaṃ varṣam idaṃ vasāmaḥ; suyodhanenāttasukhāḥ sukhārhāḥ
taṃ vañcayitvādhamabuddhiœīlam; ajñātavāsaṃ sukham āpnuyāmaḥ
9 tavājñayā pārthiva nirviœaṅkā; vihāya mānaṃ vicaran vanāni
samīpavāsena vilobhitās te; jñāsyanti nāsmān apakṛṣṭadeœān
10 saṃvatsaraṃ taṃ tu vihṛtya gūḍhaṃ; narādhamaṃ taṃ sukham uddharema
niryātya vairaṃ saphalaṃ sapuṣpaṃ; tasmai narendrādhamapūruṣāya
11 suyodhanāyānucarair vṛtāya; tato mahīm āhara dharmarāja
svargopamaṃ œailam imaṃ caradbhiḥ; œakyo vihantuṃ naradeva œokaḥ
12 kīrtiœ ca te bhārata puṇyagandhā; naœyeta lokeṣu carācareṣu
tat prāpya rājyaṃ kurupuṃgavānāṃ; œakyaṃ mahat prāptam atha kriyāœ ca
13 idaṃ tu œakyaṃ satataṃ narendra; prāptuṃ tvayā yal labhase kuberāt
kuruṣva buddhiṃ dviṣatāṃ vadhāya; kṛtāgasāṃ bhārata nigrahe ca
14 tejas tavograṃ na saheta rājan; sametya sākṣād api vajrapāṇiḥ
na hi vyathāṃ jātu kariṣyatas tau; sametya devair api dharmarāja
15 tvadarthasiddhyartham abhipravṛttau; suparṇaketuœ ca œineœ ca naptā
yathaiva kṛṣṇo 'pratimo balena; tathaiva rājan sa œinipravīraḥ
16 tavārthasiddhyartham abhipravṛttau; yathaiva kṛṣṇaḥ saha yādavais taiḥ
tathaiva cāvāṃ naradevavarya; yamau ca vīrau kṛtinau prayoge
tvadarthayogaprabhavapradhānāḥ; samaṃ kariṣyāma parān sametya
17 tatas tad ājñāya mataṃ mahātmā; teṣāṃ sa dharmasya suto variṣṭhaḥ
pradakṣiṇaṃ vaiœravaṇādhivāsaṃ; cakāra dharmārthavid uttamaujaḥ
18 āmantrya veœmāni nadīḥ sarāṃsi; sarvāṇi rakṣāṃsi ca dharmarājaḥ
yathāgataṃ mārgam avekṣamāṇaḥ; punar giriṃ caiva nirīkṣamāṇaḥ
19 samāptakarmā sahitaḥ suhṛdbhir; jitvā sapatnān pratilabhya rājyam
œailendra bhūyas tapase dhṛtātmā; draṣṭā tavāsmīti matiṃ cakāra
20 vṛtaḥ sa sarvair anujair dvijaiœ ca; tenaiva mārgeṇa patiḥ kurūṇām
uvāha cainān sagaṇāṃs tathaiva; ghaṭotkacaḥ parvatanirjhareṣu
21 tān prasthitān prītimanā maharṣiḥ; piteva putrān anuœiṣya sarvān
sa lomaœaḥ prītamanā jagāma; divaukasāṃ puṇyatamaṃ nivāsam
22 tenānuœiṣṭārṣṭiṣeṇena caiva; tīrthāni ramyāṇi tapovanāni
mahānti cānyāni sarāṃsi pārthāḥ; saṃpaœyamānāḥ prayayur narāgryāḥ
 
 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 174.  
 
1 vaiœaṃpāyana uvāca
1 nagottamaṃ prasravaṇair upetaṃ; diœāṃ gajaiḥ kiṃnarapakṣibhiœ ca
sukhaṃ nivāsaṃ jahatāṃ hi teṣāṃ; na prītir āsīd bharatarṣabhāṇām
2 tatas tu teṣāṃ punar eva harṣaḥ; kailāsam ālokya mahān babhūva
kuberakāntaṃ bharatarṣabhāṇāṃ; mahīdharaṃ vāridharaprakāœam
3 samucchrayān parvatasaṃnirodhān; goṣṭhān girīṇāṃ girisetumālāḥ
bahūn prapātāṃœ ca samīkṣya vīrāḥ; sthalāni nimnāni ca tatra tatra
4 tathaiva cānyāni mahāvanāni; mṛgadvijānekapasevitāni
ālokayanto 'bhiyayuḥ pratītās; te dhanvinaḥ khaḍgadharā narāgryāḥ
5 vanāni ramyāṇi sarāṃsi nadyo; guhā girīṇāṃ girigahvarāṇi
ete nivāsāḥ satataṃ babhūvur; niœāniœaṃ prāpya nararṣabhāṇām
6 te durgavāsaṃ bahudhā niruṣya; vyatītya kailāsam acintyarūpam
āsedur atyarthamanoramaṃ vai; tam āœramāgryaṃ vṛṣaparvaṇas te
7 sametya rājñā vṛṣaparvaṇas te; pratyarcitās tena ca vītamohāḥ
œaœaṃsire vistaraœaḥ pravāsaṃ; œivaṃ yathāvad vṛṣaparvaṇas te
8 sukhoṣitās tatra ta ekarātraṃ; puṇyāœrame devamaharṣijuṣṭe
abhyāyayus te badarīṃ viœālāṃ; sukhena vīrāḥ punar eva vāsam
9 ūṣus tatas tatra mahānubhāvā; nārāyaṇasthānagatā narāgryāḥ
kuberakāntāṃ nalinīṃ viœokāḥ; saṃpaœyamānāḥ surasiddhajuṣṭām
10 tāṃ cātha dṛṣṭvā nalinīṃ viœokāḥ; pāṇḍoḥ sutāḥ sarvanarapravīrāḥ
te remire nandanavāsam etya; dvijarṣayo vītabhayā yathaiva
11 tataḥ krameṇopayayur nṛvīrā; yathāgatenaiva pathā samagrāḥ
vihṛtya māsaṃ sukhino badaryāṃ; kirātarājño viṣayaṃ subāhoḥ
12 cīnāṃs tukhārān daradān sadārvān; deœān kuṇindasya ca bhūriratnān
atītya durgaṃ himavatpradeœaṃ; puraṃ subāhor dadṛœur nṛvīrāḥ
13 œrutvā ca tān pārthivaputrapautrān; prāptān subāhur viṣaye samagrān
pratyudyayau prītiyutaḥ sa rājā; taṃ cābhyanandan vṛṣabhāḥ kurūṇām
14 sametya rājñā tu subāhunā te; sūtair viœokapramukhaiœ ca sarvaiḥ
sahendrasenaiḥ paricārakaiœ ca; paurogavair ye ca mahānasasthāḥ
15 sukhoṣitās tatra ta ekarātraṃ; sūtān upādāya rathāṃœ ca sarvān
ghaṭotkacaṃ sānucaraṃ visṛjya; tato 'bhyayur yāmunam adrirājam
16 tasmin girau prasravaṇopapanne; himottarīyāruṇapāṇḍusānau
viœākhayūpaṃ samupetya cakrus; tadā nivāsaṃ puruṣapravīrāḥ
17 varāhanānāmṛgapakṣijuṣṭaṃ; mahad vanaṃ caitrarathaprakāœam
œivena yātvā mṛgayāpradhānāḥ; saṃvatsaraṃ tatra vane vijahruḥ
18 tatrāsasādātibalaṃ bhujaṃgaṃ; kṣudhārditaṃ mṛtyum ivograrūpam
vṛkodaraḥ parvatakandarāyāṃ; viṣādamohavyathitāntarātmā
19 dvīpo 'bhavad yatra vṛkodarasya; yudhiṣṭhiro dharmabhṛtāṃ variṣṭhaḥ
amokṣayad yas tam anantatejā; grāheṇa saṃveṣṭitasarvagātram
20 te dvādaœaṃ varṣam athopayāntaṃ; vane vihartuṃ kuravaḥ pratītāḥ
tasmād vanāc caitrarathaprakāœāc; chriyā jvalantas tapasā ca yuktāḥ
21 tataœ ca yātvā marudhanvapārœvaṃ; sadā dhanurvedaratipradhānāḥ
sarasvatīm etya nivāsakāmāḥ; saras tato dvaitavanaṃ pratīyuḥ
22 samīkṣya tān dvaitavane niviṣṭān; nivāsinas tatra tato 'bhijagmuḥ
tapodamācārasamādhiyuktās; tṛṇodapātrāharaṇāœmakuṭṭāḥ
23 plakṣākṣarauhītakavetasāœ ca; snuhā badaryaḥ khadirāḥ œirīṣāḥ
bilveṅgudāḥ pīluœamīkarīrāḥ; sarasvatītīraruhā babhūvuḥ
24 tāṃ yakṣagandharvamaharṣikāntām; āyāgabhūtām iva devatānām
sarasvatīṃ prītiyutāœ carantaḥ; sukhaṃ vijahrur naradevaputrāḥ
 
 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 175.  
 
1 janamejaya uvāca
1 kathaṃ nāgāyutaprāṇo bhīmaseno mahābalaḥ
bhayam āhārayat tīvraṃ tasmād ajagarān mune
2 paulastyaṃ yo 'hvayad yuddhe dhanadaṃ baladarpitaḥ
nalinyāṃ kadanaṃ kṛtvā varāṇāṃ yakṣarakṣasām
3 taṃ œaṃsasi bhayāviṣṭam āpannam arikarṣaṇam
etad icchāmy ahaṃ œrotuṃ paraṃ kautūhalaṃ hi me
4 vaiœaṃpāyana uvāca
4 bahvāœcarye vane teṣāṃ vasatām ugradhanvinām
prāptānām āœramād rājan rājarṣer vṛṣaparvaṇaḥ
5 yadṛcchayā dhanuṣpāṇir baddhakhaḍgo vṛkodaraḥ
dadarœa tad vanaṃ ramyaṃ devagandharvasevitam
6 sa dadarœa œubhān deœān girer himavatas tadā
devarṣisiddhacaritān apsarogaṇasevitān
7 cakoraiœ cakravākaiœ ca pakṣibhir jīvajīvakaiḥ
kokilair bhṛṅgarājaiœ ca tatra tatra vināditān
8 nityapuṣpaphalair vṛkṣair himasaṃsparœakomalaiḥ
upetān bahulacchāyair manonayananandanaiḥ
9 sa saṃpaœyan girinadīr vaiḍūryamaṇisaṃnibhaiḥ
salilair himasaṃsparœair haṃsakāraṇḍavāyutaiḥ
10 vanāni devadārūṇāṃ meghānām iva vāgurāḥ
haricandanamiœrāṇi tuṅgakālīyakāny api
11 mṛgayāṃ paridhāvan sa sameṣu marudhanvasu
vidhyan mṛgāñ œaraiḥ œuddhaiœ cacāra sumahābalaḥ
12 sa dadarœa mahākāyaṃ bhujaṅgaṃ lomaharṣaṇam
giridurge samāpannaṃ kāyenāvṛtya kandaram
13 parvatābhogavarṣmāṇaṃ bhogaiœ candrārkamaṇḍalaiḥ
citrāṅgam ajinaiœ citrair haridrāsadṛœacchavim
14 guhākāreṇa vaktreṇa caturdaṃṣṭreṇa rājatā
dīptākṣeṇātitāmreṇa lihantaṃ sṛkkiṇī muhuḥ
15 trāsanaṃ sarvabhūtānāṃ kālāntakayamopamam
niḥœvāsakṣveḍanādena bhartsayantam iva sthitam
16 sa bhīmaṃ sahasābhyetya pṛdākuḥ kṣudhito bhṛœam
jagrāhājagaro grāho bhujayor ubhayor balāt
17 tena saṃspṛṣṭamātrasya bhimasenasya vai tadā
saṃjñā mumoha sahasā varadānena tasya ha
18 daœa nāgasahasrāṇi dhārayanti hi yad balam
tad balaṃ bhīmasenasya bhujayor asamaṃ paraiḥ
19 sa tejasvī tathā tena bhujagena vaœīkṛtaḥ
visphurañ œanakair bhīmo na œaœāka viceṣṭitum
20 nāgāyutasamaprāṇaḥ siṃhaskandho mahābhujaḥ
gṛhīto vyajahāt sattvaṃ varadānena mohitaḥ
21 sa hi prayatnam akarot tīvram ātmavimokṣaṇe
na cainam aœakad vīraḥ kathaṃ cit pratibādhitum
 
 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 176.  
 
1 vaiœaṃpāyana uvāca
1 sa bhīmasenas tejasvī tathā sarpavaœaṃ gataḥ
cintayām āsa sarpasya vīryam atyadbhutaṃ mahat
2 uvāca ca mahāsarpaṃ kāmayā brūhi pannaga
kas tvaṃ bho bhujagaœreṣṭha kiṃ mayā ca kariṣyasi
3 pāṇḍavo bhimaseno 'haṃ dharmarājād anantaraḥ
nāgāyutasamaprāṇas tvayā nītaḥ kathaṃ vaœam
4 siṃhāḥ kesariṇo vyāghrā mahiṣā vāraṇās tathā
samāgatāœ ca bahuœo nihatāœ ca mayā mṛdhe
5 dānavāœ ca piœācāœ ca rākṣasāœ ca mahābalāḥ
bhujavegam aœaktā me soḍhuṃ pannagasattama
6 kiṃ nu vidyābalaṃ kiṃ vā varadānam atho tava
udyogam api kurvāṇo vaœago 'smi kṛtas tvayā
7 asatyo vikramo nṝṇām iti me niœcitā matiḥ
yathedaṃ me tvayā nāga balaṃ pratihataṃ mahat
8 ity evaṃvādinaṃ vīraṃ bhīmam akliṣṭakāriṇam
bhogena mahatā sarpaḥ samantāt paryaveṣṭayat
9 nigṛhya taṃ mahābāhuṃ tataḥ sa bhujagas tadā
vimucyāsya bhujau pīnāv idaṃ vacanam abravīt
10 diṣṭyā tvaṃ kṣudhitasyādya devair bhakṣo mahābhuja
diṣṭyā kālasya mahataḥ priyāḥ prāṇā hi dehinām
11 yathā tv idaṃ mayā prāptaṃ bhujaṃgatvam ariṃdama
tad avaœyaṃ mayā khyāpyaṃ tavādya œṛṇu sattama
12 imām avasthāṃ saṃprāpto hy ahaṃ kopān manīṣiṇām
œāpasyāntaṃ pariprepsuḥ sarpasya kathayāmi tat
13 nahuṣo nāma rājarṣir vyaktaṃ te œrotram āgataḥ
tavaiva pūrvaḥ pūrveṣām āyor vaṃœakaraḥ sutaḥ
14 so 'haṃ œāpād agastyasya brāhmaṇān avamanya ca
imām avasthām āpannaḥ paœya daivam idaṃ mama
15 tvāṃ ced avadhyam āyāntam atīva priyadarœanam
aham adyopayokṣyāmi vidhānaṃ paœya yādṛœam
16 na hi me mucyate kaœ cit kathaṃ cid grahaṇaṃ gataḥ
gajo vā mahiṣo vāpi ṣaṣṭhe kāle narottama
17 nāsi kevalasarpeṇa tiryagyoniṣu vartatā
gṛhītaḥ kauravaœreṣṭha varadānam idaṃ mama
18 patatā hi vimānāgrān mayā œakrāsanād drutam
kuru œāpāntam ity ukto bhagavān munisattamaḥ
19 sa mām uvāca tejasvī kṛpayābhipariplutaḥ
mokṣas te bhavitā rājan kasmāc cit kālaparyayāt
20 tato 'smi patito bhūmau na ca mām ajahāt smṛtiḥ
smārtam asti purāṇaṃ me yathaivādhigataṃ tathā
21 yas tu te vyāhṛtān praœnān pratibrūyād viœeṣavit
sa tvāṃ mokṣayitā œāpād iti mām abravīd ṛṣiḥ
22 gṛhītasya tvayā rājan prāṇino 'pi balīyasaḥ
sattvabhraṃœo 'dhikasyāpi sarvasyāœu bhaviṣyati
23 iti cāpy aham aœrauṣaṃ vacas teṣāṃ dayāvatām
mayi saṃjātahārdānām atha te 'ntarhitā dvijāḥ
24 so 'haṃ paramaduṣkarmā vasāmi niraye 'œucau
sarpayonim imāṃ prāpya kālākāṅkṣī mahādyute
25 tam uvāca mahābāhur bhīmaseno bhujaṃgamam
na te kupye mahāsarpa na cātmānaṃ vigarhaye
26 yasmād abhāvī bhāvī vā manuṣyaḥ sukhaduḥkhayoḥ
āgame yadi vāpāye na tatra glapayen manaḥ
27 daivaṃ puruṣakāreṇa ko nivartitum arhati
daivam eva paraṃ manye puruṣārtho nirarthakaḥ
28 paœya daivopaghātād dhi bhujavīryavyapāœrayam
imām avasthāṃ saṃprāptam animittam ihādya mām
29 kiṃ tu nādyānuœocāmi tathātmānaṃ vināœitam
yathā tu vipine nyastān bhrātṝn rājyaparicyutān
30 himavāṃœ ca sudurgo 'yaṃ yakṣarākṣasasaṃkulaḥ
māṃ ca te samudīkṣantaḥ prapatiṣyanti vihvalāḥ
31 vinaṣṭam atha vā œrutvā bhaviṣyanti nirudyamāḥ
dharmaœīlā mayā te hi bādhyante rājyagṛddhinā
32 atha vā nārjuno dhīmān viṣādam upayāsyati
sarvāstravid anādhṛṣyo devagandharvarākṣasaiḥ
33 samarthaḥ sa mahābāhur ekāhnā sumahābalaḥ
devarājam api sthānāt pracyāvayitum ojasā
34 kiṃ punar dhṛtarāṣṭrasya putraṃ durdyūtadevinam
vidviṣṭaṃ sarvalokasya dambhalobhaparāyaṇam
35 mātaraṃ caiva œocāmi kṛpaṇāṃ putragṛddhinīm
yāsmākaṃ nityam āœāste mahattvam adhikaṃ paraiḥ
36 kathaṃ nu tasyānāthāyā madvināœād bhujaṃgama
aphalās te bhaviṣyanti mayi sarve manorathāḥ
37 nakulaḥ sahadevaœ ca yamajau guruvartinau
madbāhubalasaṃstabdhau nityaṃ puruṣamāninau
38 nirutsāhau bhaviṣyete bhraṣṭavīryaparākramau
madvināœāt paridyūnāv iti me vartate matiḥ
39 evaṃvidhaṃ bahu tadā vilalāpa vṛkodaraḥ
bhujaṃgabhogasaṃruddho nāœakac ca viceṣṭitum
40 yudhiṣṭhiras tu kaunteya babhūvāsvasthacetanaḥ
aniṣṭadarœanān ghorān utpātān paricintayan
41 dāruṇaṃ hy aœivaṃ nādaṃ œivā dakṣiṇataḥ sthitā
dīptāyāṃ diœi vitrastā rauti tasyāœramasya ha
42 ekapakṣākṣicaraṇā vartikā ghoradarœanā
rudhiraṃ vamantī dadṛœe pratyādityam apasvarā
43 pravavāv anilo rūkṣaœ caṇḍaḥ œarkarakarṣaṇaḥ
apasavyāni sarvāṇi mṛgapakṣirutāni ca
44 pṛṣṭhato vāyasaḥ kṛṣṇo yāhi yāhīti vāœati
muhur muhuḥ prasphurati dakṣiṇo 'sya bhujas tathā
45 hṛdayaṃ caraṇaœ cāpi vāmo 'sya parivartate
savyasyākṣṇo vikāraœ cāpy aniṣṭaḥ samapadyata
46 sa dharmarājo medhāvī œaṅkamāno mahad bhayam
draupadīṃ paripapraccha kva bhīma iti bhārata
47 œaœaṃsa tasmai pāñcālī cirayātaṃ vṛkodaram
sa pratasthe mahābāhur dhaumyena sahito nṛpaḥ
48 draupadyā rakṣaṇaṃ kāryam ity uvāca dhanaṃjayam
nakulaṃ sahadevaṃ ca vyādideœa dvijān prati
49 sa tasya padam unnīya tasmād evāœramāt prabhuḥ
dadarœa pṛthivīṃ cihnair bhīmasya paricihnitām
50 dhāvatas tasya vīrasya mṛgārthe vātaraṃhasaḥ
ūruvātavinirbhagnān drumān vyāvarjitān pathi
51 sa gatvā tais tadā cihnair dadarœa girigahvare
gṛhītaṃ bhujagendreṇa niœceṣṭam anujaṃ tathā
 
 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 177.  
 
1 vaiœaṃpāyana uvāca
1 yudhiṣṭhiras tam āsādya sarpabhogābhiveṣṭitam
dayitaṃ bhrātaraṃ vīram idaṃ vacanam abravīt
2 kuntīmātaḥ katham imām āpadaṃ tvam avāptavān
kaœ cāyaṃ parvatābhogapratimaḥ pannagottamaḥ
3 sa dharmarājam ālakṣya bhrātā bhrātaram agrajam
kathayām āsa tat sarvaṃ grahaṇādi viceṣṭitam
4 yudhiṣṭhira uvāca
4 devo vā yadi vā daitya urago vā bhavān yadi
satyaṃ sarpa vaco brūhi pṛcchati tvāṃ yudhiṣṭhiraḥ
5 kim āhṛtya viditvā vā prītis te syād bhujaṃgama
kim āhāraṃ prayacchāmi kathaṃ muñced bhavān imam
6 sarpa uvāca
6 nahuṣo nāma rājāham āsaṃ pūrvas tavānagha
prathitaḥ pañcamaḥ somād āyoḥ putro narādhipa
7 kratubhis tapasā caiva svādhyāyena damena ca
trailokyaiœvaryam avyagraṃ prāpto vikramaṇena ca
8 tad aiœvaryaṃ samāsādya darpo mām agamat tadā
sahasraṃ hi dvijātīnām uvāha œibikāṃ mama
9 aiœvaryamadamatto 'ham avamanya tato dvijān
imām agastyena daœām ānītaḥ pṛthivīpate
10 na tu mām ajahāt prajñā yāvad adyeti pāṇḍava
tasyaivānugrahād rājann agastyasya mahātmanaḥ
11 ṣaṣṭhe kāle mamāhāraḥ prāpto 'yam anujas tava
nāham enaṃ vimokṣyāmi na cānyam abhikāmaye
12 praœnān uccāritāṃs tu tvaṃ vyāhariṣyasi cen mama
atha paœcād vimokṣyāmi bhrātaraṃ te vṛkodaram
13 yudhiṣṭhira uvāca
13 brūhi sarpa yathākāmaṃ prativakṣyāmi te vacaḥ
api cec chaknuyāṃ prītim āhartuṃ te bhujaṃgama
14 vedyaṃ yad brāhmaṇeneha tad bhavān vetti kevalam
sarparāja tataḥ œrutvā prativakṣyāmi te vacaḥ
15 sarpa uvāca
15 brāhmaṇaḥ ko bhaved rājan vedyaṃ kiṃ ca yudhiṣṭhira
bravīhy atimatiṃ tvāṃ hi vākyair anumimīmahe
16 yudhiṣṭhira uvāca
16 satyaṃ dānaṃ kṣamā œīlam ānṛœaṃsyaṃ damo ghṛṇā
dṛœyante yatra nāgendra sa brāhmaṇa iti smṛtaḥ
17 vedyaṃ sarpa paraṃ brahma nirduḥkham asukhaṃ ca yat
yatra gatvā na œocanti bhavataḥ kiṃ vivakṣitam
18 sarpa uvāca
18 cāturvarṇyaṃ pramāṇaṃ ca satyaṃ ca brahma caiva ha
œūdreṣv api ca satyaṃ ca dānam akrodha eva ca
ānṛœaṃsyam ahiṃsā ca ghṛṇā caiva yudhiṣṭhira
19 vedyaṃ yac cāttha nirduḥkham asukhaṃ ca narādhipa
tābhyāṃ hīnaṃ padaṃ cānyan na tad astīti lakṣaye
20 yudhiṣṭhira uvāca
20 œūdre caitad bhavel lakṣyaṃ dvije tac ca na vidyate
na vai œūdro bhavec chūdro brāhmaṇo na ca brāhmaṇaḥ
21 yatraital lakṣyate sarpa vṛttaṃ sa brāhmaṇaḥ smṛtaḥ
yatraitan na bhavet sarpa taṃ œūdram iti nirdiœet
22 yat punar bhavatā proktaṃ na vedyaṃ vidyateti ha
tābhyāṃ hīnam atītyātra padaṃ nāstīti ced api
23 evam etan mataṃ sarpa tābhyāṃ hīnaṃ na vidyate
yathā œītoṣṇayor madhye bhaven noṣṇaṃ na œītatā
24 evaṃ vai sukhaduḥkhābhyāṃ hīnam asti padaṃ kva cit
eṣā mama matiḥ sarpa yathā vā manyate bhavān
25 sarpa uvāca
25 yadi te vṛttato rājan brāhmaṇaḥ prasamīkṣitaḥ
vyarthā jātis tadāyuṣman kṛtir yāvan na dṛœyate
26 yudhiṣṭhira uvāca
26 jātir atra mahāsarpa manuṣyatve mahāmate
saṃkarāt sarvavarṇānāṃ duṣparīkṣyeti me matiḥ
27 sarve sarvāsv apatyāni janayanti yadā narāḥ
vāṅ maithunam atho janma maraṇaṃ ca samaṃ nṛṇām
28 idam ārṣaṃ pramāṇaṃ ca ye yajāmaha ity api
tasmāc chīlaṃ pradhāneṣṭaṃ vidur ye tattvadarœinaḥ
29 prāṅ nābhivardhanāt puṃso jātakarma vidhīyate
tatrāsya mātā sāvitrī pitā tv ācārya ucyate
30 vṛttyā œūdrasamo hy eṣa yāvad vede na jāyate
asminn evaṃ matidvaidhe manuḥ svāyambhuvo 'bravīt
31 kṛtakṛtyāḥ punar varṇā yadi vṛttaṃ na vidyate
saṃkaras tatra nāgendra balavān prasamīkṣitaḥ
32 yatredānīṃ mahāsarpa saṃskṛtaṃ vṛttam iṣyate
taṃ brāhmaṇam ahaṃ pūrvam uktavān bhujagottama
33 sarpa uvāca
33 œrutaṃ viditavedyasya tava vākyaṃ yudhiṣṭhira
bhakṣayeyam ahaṃ kasmād bhrātaraṃ te vṛkodaram
 
 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 178.  
 
1 yudhiṣṭhira uvāca
1 bhavān etādṛœo loke vedavedāṅgapāragaḥ
brūhi kiṃ kurvataḥ karma bhaved gatir anuttamā
2 sarpa uvāca
2 pātre dattvā priyāṇy uktvā satyam uktvā ca bhārata
ahiṃsānirataḥ svargaṃ gacched iti matir mama
3 yudhiṣṭhira uvāca
3 dānād vā sarpa satyād vā kim ato guru dṛœyate
ahiṃsāpriyayoœ caiva gurulāghavam ucyatām
4 sarpa uvāca
4 dāne ratatvaṃ satyaṃ ca ahiṃsā priyam eva ca
eṣāṃ kāryagarīyastvād dṛœyate gurulāghavam
5 kasmāc cid dānayogād dhi satyam eva viœiṣyate
satyavākyāc ca rājendra kiṃ cid dānaṃ viœiṣyate
6 evam eva maheṣvāsa priyavākyān mahīpate
ahiṃsā dṛœyate gurvī tataœ ca priyam iṣyate
7 evam etad bhaved rājan kāryāpekṣam anantaram
yad abhipretam anyat te brūhi yāvad bravīmy aham
8 yudhiṣṭhira uvāca
8 kathaṃ svarge gatiḥ sarpa karmaṇāṃ ca phalaṃ dhruvam
aœarīrasya dṛœyeta viṣayāṃœ ca bravīhi me
9 sarpa uvāca
9 tisro vai gatayo rājan paridṛṣṭāḥ svakarmabhiḥ
mānuṣyaṃ svargavāsaœ ca tiryagyoniœ ca tat tridhā
10 tatra vai mānuṣāl lokād dānādibhir atandritaḥ
ahiṃsārthasamāyuktaiḥ kāraṇaiḥ svargam aœnute
11 viparītaiœ ca rājendra kāraṇair mānuṣo bhavet
tiryagyonis tathā tāta viœeṣaœ cātra vakṣyate
12 kāmakrodhasamāyukto hiṃsālobhasamanvitaḥ
manuṣyatvāt paribhraṣṭas tiryagyonau prasūyate
13 tiryagyonyāṃ pṛthagbhāvo manuṣyatve vidhīyate
gavādibhyas tathāœvebhyo devatvam api dṛœyate
14 so 'yam etā gatīḥ sarvā jantuœ carati kāryavān
nitye mahati cātmānam avasthāpayate nṛpa
15 jāto jātaœ ca balavān bhuṅkte cātmā sa dehavān
phalārthas tāta niṣpṛktaḥ prajālakṣaṇabhāvanaḥ
16 yudhiṣṭhira uvāca
16 œabde sparœe ca rūpe ca tathaiva rasagandhayoḥ
tasyādhiṣṭhānam avyagraṃ brūhi sarpa yathātatham
17 kiṃ na gṛhṇāsi viṣayān yugapat tvaṃ mahāmate
etāvad ucyatāṃ coktaṃ sarvaṃ pannagasattama
18 sarpa uvāca
18 yad ātmadravyam āyuṣman dehasaṃœrayaṇānvitam
karaṇādhiṣṭhitaṃ bhogān upabhuṅkte yathāvidhi
19 jñānaṃ caivātra buddhiœ ca manaœ ca bharatarṣabha
tasya bhogādhikaraṇe karaṇāni nibodha me
20 manasā tāta paryeti kramaœo viṣayān imān
viṣayāyatanasthena bhūtātmā kṣetraniḥsṛtaḥ
21 atra cāpi naravyāghra mano jantor vidhīyate
tasmād yugapad asyātra grahaṇaṃ nopapadyate
22 sa ātmā puruṣavyāghra bhruvor antaram āœritaḥ
dravyeṣu sṛjate buddhiṃ vividheṣu parāvarām
23 buddher uttarakālaṃ ca vedanā dṛœyate budhaiḥ
eṣa vai rājaœārdūla vidhiḥ kṣetrajñabhāvanaḥ
24 yudhiṣṭhira uvāca
24 manasaœ cāpi buddheœ ca brūhi me lakṣaṇaṃ param
etad adhyātmaviduṣāṃ paraṃ kāryaṃ vidhīyate
25 sarpa uvāca
25 buddhir ātmānugā tāta utpātena vidhīyate
tadāœritā hi saṃjñaiṣā vidhis tasyaiṣaṇe bhavet
26 buddher guṇavidhir nāsti manas tu guṇavad bhavet
buddhir utpadyate kārye manas tūtpannam eva hi
27 etad viœeṣaṇaṃ tāta manobuddhyor mayeritam
tvam apy atrābhisaṃbuddhaḥ kathaṃ vā manyate bhavān
28 yudhiṣṭhira uvāca
28 aho buddhimatāṃ œreṣṭha œubhā buddhir iyaṃ tava
viditaṃ veditavyaṃ te kasmān mām anupṛcchasi
29 sarvajñaṃ tvāṃ kathaṃ moha āviœat svargavāsinam
evam adbhutakarmāṇam iti me saṃœayo mahān
30 sarpa uvāca
30 suprajñam api cec chūram ṛddhir mohayate naram
vartamānaḥ sukhe sarvo nāvaitīti matir mama
31 so 'ham aiœvaryamohena madāviṣṭo yudhiṣṭhira
patitaḥ pratisaṃbuddhas tvāṃ tu saṃbodhayāmy aham
32 kṛtaṃ kāryaṃ mahārāja tvayā mama paraṃtapa
kṣīṇaḥ œāpaḥ sukṛcchro me tvayā saṃbhāṣya sādhunā
33 ahaṃ hi divi divyena vimānena caran purā
abhimānena mattaḥ san kaṃ cin nānyam acintayam
34 brahmarṣidevagandharvayakṣarākṣasakiṃnarāḥ
karān mama prayacchanti sarve trailokyavāsinaḥ
35 cakṣuṣā yaṃ prapaœyāmi prāṇinaṃ pṛthivīpate
tasya tejo harāmy āœu tad dhi dṛṣṭibalaṃ mama
36 brahmarṣīṇāṃ sahasraṃ hi uvāha œibikāṃ mama
sa mām apanayo rājan bhraṃœayām āsa vai œriyaḥ
37 tatra hy agastyaḥ pādena vahan spṛṣṭo mayā muniḥ
adṛṣṭena tato 'smy ukto dhvaṃsa sarpeti vai ruṣā
38 tatas tasmād vimānāgrāt pracyutaœ cyutabhūṣaṇaḥ
prapatan bubudhe 'tmānaṃ vyālībhūtam adhomukham
39 ayācaṃ tam ahaṃ vipraṃ œāpasyānto bhaved iti
ajñānāt saṃpravṛttasya bhagavan kṣantum arhasi
40 tataḥ sa mām uvācedaṃ prapatantaṃ kṛpānvitaḥ
yudhiṣṭhiro dharmarājaḥ œāpāt tvāṃ mokṣayiṣyati
41 abhimānasya ghorasya balasya ca narādhipa
phale kṣīṇe mahārāja phalaṃ puṇyam avāpsyasi
42 tato me vismayo jātas tad dṛṣṭvā tapaso balam
brahma ca brāhmaṇatvaṃ ca yena tvāham acūcudam
43 satyaṃ damas tapo yogam ahiṃsā dānanityatā
sādhakāni sadā puṃsāṃ na jātir na kulaṃ nṛpa
44 ariṣṭa eṣa te bhrātā bhīmo mukto mahābhujaḥ
svasti te 'stu mahārāja gamiṣyāmi divaṃ punaḥ
45 vaiœaṃpāyana uvāca
45 ity uktvājagaraṃ dehaṃ tyaktvā sa nahuṣo nṛpaḥ
divyaṃ vapuḥ samāsthāya gatas tridivam eva ha
46 yudhiṣṭhiro 'pi dharmātmā bhrātrā bhīmena saṃgataḥ
dhaumyena sahitaḥ œrīmān āœramaṃ punar abhyagāt
47 tato dvijebhyaḥ sarvebhyaḥ sametebhyo yathātatham
kathayām āsa tat sarvaṃ dharmarājo yudhiṣṭhiraḥ
48 tac chrutvā te dvijāḥ sarve bhrātaraœ cāsya te trayaḥ
āsan suvrīḍitā rājan draupadī ca yaœasvinī
49 te tu sarve dvijaœreṣṭhāḥ pāṇḍavānāṃ hitepsayā
maivam ity abruvan bhīmaṃ garhayanto 'sya sāhasam
50 pāṇḍavās tu bhayān muktaṃ prekṣya bhīmaṃ mahābalam
harṣam āhārayāṃ cakrur vijahruœ ca mudā yutāḥ
 
 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 179.  
 
1 vaiœaṃpāyana uvāca
1 nidāghāntakaraḥ kālaḥ sarvabhūtasukhāvahaḥ
tatraiva vasatāṃ teṣāṃ prāvṛṭ samabhipadyata
2 chādayanto mahāghoṣāḥ khaṃ diœaœ ca balāhakāḥ
pravavarṣur divārātram asitāḥ satataṃ tadā
3 tapātyayaniketāœ ca œataœo 'tha sahasraœaḥ
apetārkaprabhājālāḥ savidyudvimalaprabhāḥ
4 virūḍhaœaṣpā pṛthivī mattadaṃœasarīsṛpā
babhūva payasā siktā œāntadhūmarajo 'ruṇā
5 na sma prajñāyate kiṃ cid ambhasā samavastṛte
samaṃ vā viṣamaṃ vāpi nadyo vā sthāvarāṇi vā
6 kṣubdhatoyā mahāghoṣāḥ œvasamānā ivāœugāḥ
sindhavaḥ œobhayāṃ cakruḥ kānanāni tapātyaye
7 nadatāṃ kānanānteṣu œrūyante vividhāḥ svanāḥ
vṛṣṭibhis tāḍyamānānāṃ varāhamṛgapakṣiṇām
8 stokakāḥ œikhinaœ caiva puṃskokilagaṇaiḥ saha
mattāḥ paripatanti sma dardurāœ caiva darpitāḥ
9 tathā bahuvidhākārā prāvṛṇ meghānunāditā
abhyatītā œivā teṣāṃ caratāṃ marudhanvasu
10 krauñcahaṃsagaṇākīrṇā œarat praṇihitābhavat
rūḍhakakṣavanaprasthā prasannajalanimnagā
11 vimalākāœanakṣatrā œarat teṣāṃ œivābhavat
mṛgadvijasamākīrṇā pāṇḍavānāṃ mahātmanām
12 paœyantaḥ œāntarajasaḥ kṣapā jaladaœītalāḥ
grahanakṣatrasaṃghaiœ ca somena ca virājitāḥ
13 kumudaiḥ puṇḍarīkaiœ ca œītavāridharāḥ œivāḥ
nadīḥ puṣkariṇīœ caiva dadṛœuḥ samalaṃkṛtāḥ
14 ākāœanīkāœataṭāṃ nīpanīvārasaṃkulām
babhūva caratāṃ harṣaḥ puṇyatīrthāṃ sarasvatīm
15 te vai mumudire vīrāḥ prasannasalilāṃ œivām
paœyanto dṛḍhadhanvānaḥ paripūrṇāṃ sarasvatīm
16 teṣāṃ puṇyatamā rātriḥ parvasaṃdhau sma œāradī
tatraiva vasatām āsīt kārttikī janamejaya
17 puṇyakṛdbhir mahāsattvais tāpasaiḥ saha pāṇḍavāḥ
tat sarvaṃ bharataœreṣṭhāḥ samūhur yogam uttamam
18 tamisrābhyudaye tasmin dhaumyena saha pāṇḍavāḥ
sūtaiḥ paurogavaiœ caiva kāmyakaṃ prayayur vanam
 
 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 180.  
 
1 vaiœaṃpāyana uvāca
1 kāmyakaṃ prāpya kaunteyā yudhiṣṭhirapurogamāḥ
kṛtātithyā munigaṇair niṣeduḥ saha kṛṣṇayā
2 tatas tān pariviœvastān vasataḥ pāṇḍunandanān
brāhmaṇā bahavas tatra samantāt paryavārayan
3 athābravīd dvijaḥ kaœ cid arjunasya priyaḥ sakhā
eṣyatīha mahābāhur vaœī œaurir udāradhīḥ
4 viditā hi harer yūyam ihāyātāḥ kurūdvahāḥ
sadā hi darœanākāṅkṣī œreyo 'nveṣī ca vo hariḥ
5 bahuvatsarajīvī ca mārkaṇḍeyo mahātapāḥ
svādhyāyatapasā yuktaḥ kṣipraṃ yuṣmān sameṣyati
6 tathaiva tasya bruvataḥ pratyadṛṣyata keœavaḥ
sainyasugrīvayuktena rathena rathināṃ varaḥ
7 maghavān iva paulomyā sahitaḥ satyabhāmayā
upāyād devakīputro didṛkṣuḥ kurusattamān
8 avatīrya rathāt kṛṣṇo dharmarājaṃ yathāvidhi
vavande mudito dhīmān bhīmaṃ ca balināṃ varam
9 pūjayām āsa dhaumyaṃ ca yamābhyām abhivāditaḥ
pariṣvajya guḍākeœaṃ draupadīṃ paryasāntvayat
10 sa dṛṣṭvā phalgunaṃ vīraṃ cirasya priyam āgatam
paryaṣvajata dāœārhaḥ punaḥ punar ariṃdamam
11 tathaiva satyabhāmāpi draupadīṃ pariṣasvaje
pāṇḍavānāṃ priyāṃ bhāryāṃ kṛṣṇasya mahiṣī priyā
12 tatas te pāṇḍavāḥ sarve sabhāryāḥ sapurohitāḥ
ānarcuḥ puṇḍarīkākṣaṃ parivavruœ ca sarvaœaḥ
13 kṛṣṇas tu pārthena sametya vidvān; dhanaṃjayenāsuratarjanena
babhau yathā bhūtapatir mahātmā; sametya sākṣād bhagavān guhena
14 tataḥ samastāni kirīṭamālī; vaneṣu vṛttāni gadāgrajāya
uktvā yathāvat punar anvapṛcchat; kathaṃ subhadrā ca tathābhimanyuḥ
15 sa pūjayitvā madhuhā yathāvat; pārthāṃœ ca kṛṣṇāṃ ca purohitaṃ ca
uvāca rājānam abhipraœaṃsan; yudhiṣṭhiraṃ tatra sahopaviœya
16 dharmaḥ paraḥ pāṇḍava rājyalābhāt; tasyārtham āhus tapa eva rājan
satyārjavābhyāṃ caratā svadharmaṃ; jitas tavāyaṃ ca paraœ ca lokaḥ
17 adhītam agre caratā vratāni; samyag dhanurvedam avāpya kṛtsnam
kṣātreṇa dharmeṇa vasūni labdhvā; sarve hy avāptāḥ kratavaḥ purāṇāḥ
18 na grāmyadharmeṣu ratis tavāsti; kāmān na kiṃ cit kuruṣe narendra
na cārthalobhāt prajahāsi dharmaṃ; tasmāt svabhāvād asi dharmarājaḥ
19 dānaṃ ca satyaṃ ca tapaœ ca rājañ; œraddhā ca œāntiœ ca dhṛtiḥ kṣamā ca
avāpya rāṣṭrāṇi vasūni bhogān; eṣā parā pārtha sadā ratis te
20 yadā janaughaḥ kurujāṅgalānāṃ; kṛṣṇāṃ sabhāyām avaœām apaœyat
apetadharmavyavahāravṛttaṃ; saheta tat pāṇḍava kas tvad anyaḥ
21 asaṃœayaṃ sarvasamṛddhakāmaḥ; kṣipraṃ prajāḥ pālayitāsi samyak
ime vayaṃ nigrahaṇe kurūṇāṃ; yadi pratijñā bhavataḥ samāptā
22 dhaumyaṃ ca kṛṣṇāṃ ca yudhiṣṭhiraṃ ca; yamau ca bhīmaṃ ca daœārhasiṃhaḥ
uvāca diṣṭyā bhavatāṃ œivena; prāptaḥ kirīṭī muditaḥ kṛtāstraḥ
23 provāca kṛṣṇām api yājñasenīṃ; daœārhabhartā sahitaḥ suhṛdbhiḥ
kṛṣṇe dhanurvedaratipradhānāḥ; satyavratās te œiœavaḥ suœīlāḥ
sadbhiḥ sadaivācaritaṃ samādhiṃ; caranti putrās tava yājñaseni
24 rājyena rāṣṭraiœ ca nimantryamāṇāḥ; pitrā ca kṛṣṇe tava sodaraiœ ca
na yajñasenasya na mātulānāṃ; gṛheṣu bālā ratim āpnuvanti
25 ānartam evābhimukhāḥ œivena; gatvā dhanurvedaratipradhānāḥ
tavātmajā vṛṣṇipuraṃ praviœya; na daivatebhyaḥ spṛhayanti kṛṣṇe
26 yathā tvam evārhasi teṣu vṛttiṃ; prayoktum āryā ca yathaiva kuntī
teṣv apramādena sadā karoti; tathā ca bhūyaœ ca tathā subhadrā
27 yathāniruddhasya yathābhimanyor; yathā sunīthasya yathaiva bhānoḥ
tathā vinetā ca gatiœ ca kṛṣṇe; tavātmajānām api raukmiṇeyaḥ
28 gadāsicarmagrahaṇeṣu œūrān; astreṣu œikṣāsu rathāœvayāne
samyag vinetā vinayaty atandrīs; tāṃœ cābhimanyuḥ satataṃ kumāraḥ
29 sa cāpi samyak praṇidhāya œikṣām; astrāṇi caiṣāṃ guruvat pradāya
tavātmajānāṃ ca tathābhimanyoḥ; parākramais tuṣyati raukmiṇeyaḥ
30 yadā vihāraṃ prasamīkṣamāṇāḥ; prayānti putrās tava yājñaseni
ekaikam eṣām anuyānti tatra; rathāœ ca yānāni ca dantinaœ ca
31 athābravīd dharmarājaṃ tu kṛṣṇo; daœārhayodhāḥ kukurāndhakāœ ca
ete nideœaṃ tava pālayanti; tiṣṭhanti yatrecchasi tatra rājan
32 āvartatāṃ kārmukavegavātā; halāyudhapragrahaṇā madhūnām
senā tavārtheṣu narendra yattā; sasādipattyaœvarathā sanāgā
33 prasthāpyatāṃ pāṇḍava dhārtarāṣṭraḥ; suyodhanaḥ pāpakṛtāṃ variṣṭhaḥ
sa sānubandhaḥ sasuhṛdgaṇaœ ca; saubhasya saubhādhipateœ ca mārgam
34 kāmaṃ tathā tiṣṭha narendra tasmin; yathā kṛtas te samayaḥ sabhāyām
dāœārhayodhais tu sasādiyodhaṃ; pratīkṣatāṃ nāgapuraṃ bhavantam
35 vyapetamanyur vyapanītapāpmā; vihṛtya yatrecchasi tatra kāmam
tataḥ samṛddhaṃ prathamaṃ viœokaḥ; prapatsyase nāgapuraṃ sarāṣṭram
36 tatas tad ājñāya mataṃ mahātmā; yathāvad uktaṃ puruṣottamena
praœasya viprekṣya ca dharmarājaḥ; kṛtāñjaliḥ keœavam ity uvāca
37 asaṃœayaṃ keœava pāṇḍavānāṃ; bhavān gatis tvaccharaṇā hi pārthāḥ
kālodaye tac ca tataœ ca bhūyaḥ; kartā bhavān karma na saṃœayo 'sti
38 yathāpratijñaṃ vihṛtaœ ca kālaḥ; sarvāḥ samā dvādaœa nirjaneṣu
ajñātacaryāṃ vidhivat samāpya; bhavadgatāḥ keœava pāṇḍaveyāḥ
39 vaiœaṃpāyana uvāca
39 tathā vadati vārṣṇeye dharmarāje ca bhārata
atha paœcāt tapovṛddho bahuvarṣasahasradhṛk
pratyadṛṣyata dharmātmā mārkaṇḍeyo mahātapāḥ
40 tam āgatam ṛṣiṃ vṛddhaṃ bahuvarṣasahasriṇam
ānarcur brāhmaṇāḥ sarve kṛṣṇaœ ca saha pāṇḍavaiḥ
41 tam arcitaṃ suviṣvastam āsīnam ṛṣisattamam
brāhmaṇānāṃ matenāha pāṇḍavānāṃ ca keœavaḥ
42 œuœrūṣavaḥ pāṇḍavās te brāhmaṇāœ ca samāgatāḥ
draupadī satyabhāmā ca tathāhaṃ paramaṃ vacaḥ
43 purāvṛttāḥ kathāḥ puṇyāḥ sadācārāḥ sanātanāḥ
rājñāṃ strīṇām ṛṣīṇāṃ ca mārkaṇḍeya vicakṣva naḥ
44 teṣu tatropaviṣṭeṣu devarṣir api nāradaḥ
ājagāma viœuddhātmā pāṇḍavān avalokakaḥ
45 tam apy atha mahātmānaṃ sarve tu puruṣarṣabhāḥ
pādyārghyābhyāṃ yathānyāyam upatasthur manīṣiṇam
46 nāradas tv atha devarṣir jñātvā tāṃs tu kṛtakṣaṇān
mārkaṇḍeyasya vadatas tāṃ kathām anvamodata
47 uvāca cainaṃ kālajñaḥ smayann iva sa nāradaḥ
brahmarṣe kathyatāṃ yat te pāṇḍaveṣu vivakṣitam
48 evam uktaḥ pratyuvāca mārkaṇḍeyo mahātapāḥ
kṣaṇaṃ kurudhvaṃ vipulam ākhyātavyaṃ bhaviṣyati
49 evam uktāḥ kṣaṇaṃ cakruḥ pāṇḍavāḥ saha tair dvijaiḥ
madhyaṃdine yathādityaṃ prekṣantas taṃ mahāmunim