Náboženství
Hinduismus Mahábháráta
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 161. - 170.  
     
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 161.  
 
1 vaiœaṃpāyana uvāca
1 tasmin nagendre vasatāṃ tu teṣāṃ; mahātmanāṃ sadvratam āsthitānām
ratiḥ pramodaœ ca babhūva teṣām; ākāṅkṣatāṃ darœanam arjunasya
2 tān vīryayuktān suviœuddhasattvāṃs; tejasvinaḥ satyadhṛtipradhānān
saṃprīyamāṇā bahavo 'bhijagmur; gandharvasaṃghāœ ca maharṣayaœ ca
3 taṃ pādapaiḥ puṣpadharair upetaṃ; nagottamaṃ prāpya mahārathānām
manaḥprasādaḥ paramo babhūva; yathā divaṃ prāpya marudgaṇānām
4 mayūrahaṃsasvananāditāni; puṣpopakīrṇāni mahācalasya
œṛṅgāṇi sānūni ca paœyamānā; gireḥ paraṃ harṣam avāpya tasthuḥ
5 sākṣāt kubereṇa kṛtāœ ca tasmin; nagottame saṃvṛtakūlarodhasaḥ
kādambakāraṇḍavahaṃsajuṣṭāḥ; padmākulāḥ puṣkariṇīr apaœyan
6 krīḍāpradeœāṃœ ca samṛddharūpān; sucitramālyāvṛtajātaœobhān
maṇipravekān sumanoharāṃœ ca; yathā bhaveyur dhanadasya rājñaḥ
7 anekavarṇaiœ ca sugandhibhiœ ca; mahādrumaiḥ saṃtatam abhramālibhiḥ
tapaḥpradhānāḥ satataṃ carantaḥ; œṛṅgaṃ gireœ cintayituṃ na œekuḥ
8 svatejasā tasya nagottamasya; mahauṣadhīnāṃ ca tathā prabhāvāt
vibhaktabhāvo na babhūva kaœ cid; aharniœānāṃ puruṣapravīra
9 yam āsthitaḥ sthāvarajaṅgamāni; vibhāvasur bhāvayate 'mitaujāḥ
tasyodayaṃ cāstamayaṃ ca vīrās; tatra sthitās te dadṛœur nṛsiṃhāḥ
10 raves tamisrāgamanirgamāṃs te; tathodayaṃ cāstamayaṃ ca vīrāḥ
samāvṛtāḥ prekṣya tamonudasya; gabhastijālaiḥ pradiœo diœaœ ca
11 svādhyāyavantaḥ satatakriyāœ ca; dharmapradhānāœ ca œucivratāœ ca
satye sthitās tasya mahārathasya; satyavratasyāgamanapratīkṣāḥ
12 ihaiva harṣo 'stu samāgatānāṃ; kṣipraṃ kṛtāstreṇa dhanaṃjayena
iti bruvantaḥ paramāœiṣas te; pārthās tapoyogaparā babhūvuḥ
13 dṛṣṭvā vicitrāṇi girau vanāni; kirīṭinaṃ cintayatām abhīkṣṇam
babhūva rātrir divasaœ ca teṣāṃ; saṃvatsareṇaiva samānarūpaḥ
14 yadaiva dhaumyānumate mahātmā; kṛtvā jaṭāḥ pravrajitaḥ sa jiṣṇuḥ
tadaiva teṣāṃ na babhūva harṣaḥ; kuto ratis tadgatamānasānām
15 bhrātur niyogāt tu yudhiṣṭhirasya; vanād asau vāraṇamattagāmī
yat kāmyakāt pravrajitaḥ sa jiṣṇus; tadaiva te œokahatā babhūvuḥ
16 tathā tu taṃ cintayatāṃ sitāœvam; astrārthinaṃ vāsavam abhyupetam
māso 'tha kṛcchreṇa tadā vyatītas; tasmin nage bhārata bhāratānām
17 tataḥ kadā cid dharisaṃprayuktaṃ; mahendravāhaṃ sahasopayātam
vidyutprabhaṃ prekṣya mahārathānāṃ; harṣo 'rjunaṃ cintayatāṃ babhūva
18 sa dīpyamānaḥ sahasāntarikṣaṃ; prakāœayan mātalisaṃgṛhītaḥ
babhau maholkeva ghanāntarasthā; œikheva cāgner jvalitā vidhūmā
19 tam āsthitaḥ saṃdadṛœe kirīṭī; sragvī varāṇy ābharaṇāni bibhrat
dhanaṃjayo vajradharaprabhāvaḥ; œriyā jvalan parvatam ājagāma
20 sa œailam āsādya kirīṭamālī; mahendravāhād avaruhya tasmāt
dhaumyasya pādāv abhivādya pūrvam; ajātaœatros tadanantaraṃ ca
21 vṛkodarasyāpi vavanda pādau; mādrīsutābhyām abhivāditaœ ca
sametya kṛṣṇāṃ parisāntvya caināṃ; prahvo 'bhavad bhrātur upahvare saḥ
22 babhūva teṣāṃ paramaḥ praharṣas; tenāprameyeṇa samāgatānām
sa cāpi tān prekṣya kirīṭamālī; nananda rājānam abhipraœaṃsan
23 yam āsthitaḥ sapta jaghāna pūgān; diteḥ sutānāṃ namucer nihantā
tam indravāhaṃ samupetya pārthāḥ; pradakṣiṇaṃ cakrur adīnasattvāḥ
24 te mātaleœ cakrur atīva hṛṣṭāḥ; satkāram agryaṃ surarājatulyam
sarvaṃ yathāvac ca divaukasas tān; papracchur enaṃ kururājaputrāḥ
25 tān apy asau mātalir abhyanandat; piteva putrān anuœiṣya cainān
yayau rathenāpratimaprabheṇa; punaḥ sakāœaṃ tridiveœvarasya
26 gate tu tasmin varadevavāhe; œakrātmajaḥ sarvaripupramāthī
œakreṇa dattāni dadau mahātmā; mahādhanāny uttamarūpavanti
divākarābhāṇi vibhūṣaṇāni; prītaḥ priyāyai sutasomamātre
27 tataḥ sa teṣāṃ kurupuṃgavānāṃ; teṣāṃ ca sūryāgnisamaprabhāṇām
viprarṣabhāṇām upaviœya madhye; sarvaṃ yathāvat kathayāṃ babhūva
28 evaṃ mayāstrāṇy upaœikṣitāni; œakrāc ca vātāc ca œivāc ca sākṣāt
tathaiva œīlena samādhinā ca; prītāḥ surā me sahitāḥ sahendrāḥ
29 saṃkṣepato vai sa viœuddhakarmā; tebhyaḥ samākhyāya divi praveœam
mādrīsutābhyāṃ sahitaḥ kirīṭī; suṣvāpa tām āvasatiṃ pratītaḥ
 
 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 162.  
 
1 vaiœaṃpāyana uvāca
1 etasminn eva kāle tu sarvavāditranisvanaḥ
babhūva tumulaḥ œabdas tv antarikṣe divaukasām
2 rathanemisvanaœ caiva ghaṇṭāœabdaœ ca bhārata
pṛthag vyālamṛgāṇāṃ ca pakṣiṇāṃ caiva sarvaœaḥ
3 taṃ samantād anuyayur gandharvāpsarasas tathā
vimānaiḥ sūryasaṃkāœair devarājam ariṃdamam
4 tataḥ sa haribhir yuktaṃ jāmbūnadapariṣkṛtam
meghanādinam āruhya œriyā paramayā jvalan
5 pārthān abhyājagāmāœu devarājaḥ puraṃdaraḥ
āgatya ca sahasrākṣo rathād avaruroha vai
6 taṃ dṛṣṭvaiva mahātmānaṃ dharmarājo yudhiṣṭhiraḥ
bhrātṛbhiḥ sahitaḥ œrīmān devarājam upāgamat
7 pūjayām āsa caivātha vidhivad bhūridakṣiṇaḥ
yathārham amitātmānaṃ vidhidṛṣṭena karmaṇā
8 dhanaṃjayaœ ca tejasvī praṇipatya puraṃdaram
bhṛtyavat praṇatas tasthau devarājasamīpataḥ
9 āpyāyata mahātejāḥ kuntīputro yudhiṣṭhiraḥ
dhanaṃjayam abhiprekṣya vinītaṃ sthitam antike
10 jaṭilaṃ devarājasya tapoyuktam akalmaṣam
harṣeṇa mahatāviṣṭaḥ phalgunasyātha darœanāt
11 taṃ tathādīnamanasaṃ rājānaṃ harṣasaṃplutam
uvāca vacanaṃ dhīmān devarājaḥ puraṃdaraḥ
12 tvam imāṃ pṛthivīṃ rājan praœāsiṣyasi pāṇḍava
svasti prāpnuhi kaunteya kāmyakaṃ punar āœramam
13 astrāṇi labdhāni ca pāṇḍavena; sarvāṇi mattaḥ prayatena rājan
kṛtapriyaœ cāsmi dhanaṃjayena; jetuṃ na œakyas tribhir eṣa lokaiḥ
14 evam uktvā sahasrākṣaḥ kuntīputraṃ yudhiṣṭhiram
jagāma tridivaṃ hṛṣṭaḥ stūyamāno maharṣibhiḥ
15 dhaneœvaragṛhasthānāṃ pāṇḍavānāṃ samāgamam
œakreṇa ya imaṃ vidvān adhīyīta samāhitaḥ
16 saṃvatsaraṃ brahmacārī niyataḥ saṃœitavrataḥ
sa jīveta nirābādhaḥ susukhī œaradāṃ œatam
 
 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 163.  
 
1 vaiœaṃpāyana uvāca
1 yathāgataṃ gate œakre bhrātṛbhiḥ saha saṃgataḥ
kṛṣṇayā caiva bībhatsur dharmaputram apūjayat
2 abhivādayamānaṃ tu mūrdhny upāghrāya pāṇḍavam
harṣagadgadayā vācā prahṛṣṭo 'rjunam abravīt
3 katham arjuna kālo 'yaṃ svarge vyatigatas tava
kathaṃ cāstrāṇy avāptāni devarājaœ ca toṣitaḥ
4 samyag vā te gṛhītāni kaccid astrāṇi bhārata
kaccit surādhipaḥ prīto rudraœ cāstrāṇy adāt tava
5 yathā dṛṣṭaœ ca te œakro bhagavān vā pinākadhṛk
yathā cāstrāṇy avāptāni yathā cārādhitaœ ca te
6 yathoktavāṃs tvāṃ bhagavāñ œatakratur ariṃdama
kṛtapriyas tvayāsmīti tac ca te kiṃ priyaṃ kṛtam
etad icchāmy ahaṃ œrotuṃ vistareṇa mahādyute
7 yathā tuṣṭo mahādevo devarājaœ ca te 'nagha
yac cāpi vajrapāṇes te priyaṃ kṛtam ariṃdama
etad ākhyāhi me sarvam akhilena dhanaṃjaya
8 arjuna uvāca
8 œṛṇu hanta mahārāja vidhinā yena dṛṣṭavān
œatakratum ahaṃ devaṃ bhagavantaṃ ca œaṃkaram
9 vidyām adhītya tāṃ rājaṃs tvayoktām arimardana
bhavatā ca samādiṣṭas tapase prasthito vanam
10 bhṛgutuṅgam atho gatvā kāmyakād āsthitas tapaḥ
ekarātroṣitaḥ kaṃ cid apaœyaṃ brāhmaṇaṃ pathi
11 sa mām apṛcchat kaunteya kvāsi gantā bravīhi me
tasmā avitathaṃ sarvam abruvaṃ kurunandana
12 sa tathyaṃ mama tac chrutvā brāhmaṇo rājasattama
apūjayata māṃ rājan prītimāṃœ cābhavan mayi
13 tato mām abravīt prītas tapa ātiṣṭha bhārata
tapasvī nacireṇa tvaṃ drakṣyase vibudhādhipam
14 tato 'haṃ vacanāt tasya girim āruhya œaiœiram
tapo 'tapyaṃ mahārāja māsaṃ mūlaphalāœanaḥ
15 dvitīyaœ cāpi me māso jalaṃ bhakṣayato gataḥ
nirāhāras tṛtīye 'tha māse pāṇḍavanandana
16 ūrdhvabāhuœ caturthaṃ tu māsam asmi sthitas tadā
na ca me hīyate prāṇas tad adbhutam ivābhavat
17 caturthe samabhikrānte prathame divase gate
varāhasaṃsthitaṃ bhūtaṃ matsamīpam upāgamat
18 nighnan prothena pṛthivīṃ vilikhaṃœ caraṇair api
saṃmārjañ jaṭhareṇorvīṃ vivartaṃœ ca muhur muhuḥ
19 anu tasyāparaṃ bhūtaṃ mahat kairātasaṃsthitam
dhanurbāṇāsimat prāptaṃ strīgaṇānugataṃ tadā
20 tato 'haṃ dhanur ādāya tathākṣayyau maheṣudhī
atāḍayaṃ œareṇātha tad bhūtaṃ lomaharṣaṇam
21 yugapat tat kirātaœ ca vikṛṣya balavad dhanuḥ
abhyājaghne dṛḍhataraṃ kampayann iva me manaḥ
22 sa tu mām abravīd rājan mama pūrvaparigrahaḥ
mṛgayādharmam utsṛjya kimarthaṃ tāḍitas tvayā
23 eṣa te niœitair bāṇair darpaṃ hanmi sthiro bhava
sa varṣmavān mahākāyas tato mām abhyadhāvata
24 tato girim ivātyartham āvṛṇon māṃ mahāœaraiḥ
taṃ cāhaṃ œaravarṣeṇa mahatā samavākiram
25 tataḥ œarair dīptamukhaiḥ patritair anumantritaiḥ
pratyavidhyam ahaṃ taṃ tu vajrair iva œiloccayam
26 tasya tac chatadhā rūpam abhavac ca sahasradhā
tāni cāsya œarīrāṇi œarair aham atāḍayam
27 punas tāni œarīrāṇi ekībhūtāni bhārata
adṛœyanta mahārāja tāny ahaṃ vyadhamaṃ punaḥ
28 aṇur bṛhacchirā bhūtvā bṛhac cāṇuœirāḥ punaḥ
ekībhūtas tadā rājan so 'bhyavartata māṃ yudhi
29 yadābhibhavituṃ bāṇair naiva œaknomi taṃ raṇe
tato 'ham astram ātiṣṭhaṃ vāyavyaṃ bharatarṣabha
30 na cainam aœakaṃ hantuṃ tad adbhutam ivābhavat
tasmin pratihate cāstre vismayo me mahān abhūt
31 bhūyaœ caiva mahārāja saviœeṣam ahaṃ tataḥ
astrapūgena mahatā raṇe bhūtam avākiram
32 sthūṇākarṇam ayojālaṃ œaravarṣaṃ œarolbaṇam
œailāstram aœmavarṣaṃ ca samāsthāyāham abhyayām
jagrāsa prahasaṃs tāni sarvāṇy astrāṇi me 'nagha
33 teṣu sarveṣu œānteṣu brahmāstram aham ādiœam
tataḥ prajvalitair bāṇaiḥ sarvataḥ sopacīyata
upacīyamānaœ ca mayā mahāstreṇa vyavardhata
34 tataḥ saṃtāpito loko matprasūtena tejasā
kṣaṇena hi diœaḥ khaṃ ca sarvato 'bhividīpitam
35 tad apy astraṃ mahātejāḥ kṣaṇenaiva vyaœātayat
brahmāstre tu hate rājan bhayaṃ māṃ mahad āviœat
36 tato 'haṃ dhanur ādāya tathākṣayyau maheṣudhī
sahasābhyahanaṃ bhūtaṃ tāny apy astrāṇy abhakṣayat
37 hateṣv astreṣu sarveṣu bhakṣiteṣv āyudheṣu ca
mama tasya ca bhūtasya bāhuyuddham avartata
38 vyāyāmaṃ muṣṭibhiḥ kṛtvā talair api samāhatau
apātayac ca tad bhūtaṃ niœceṣṭo hy agamaṃ mahīm
39 tataḥ prahasya tad bhūtaṃ tatraivāntaradhīyata
saha strībhir mahārāja paœyato me 'dbhutopamam
40 evaṃ kṛtvā sa bhagavāṃs tato 'nyad rūpam ātmanaḥ
divyam eva mahārāja vasāno 'dbhutam ambaram
41 hitvā kirātarūpaṃ ca bhagavāṃs tridaœeœvaraḥ
svarūpaṃ divyam āsthāya tasthau tatra maheœvaraḥ
42 adṛœyata tataḥ sākṣād bhagavān govṛṣadhvajaḥ
umāsahāyo haridṛg bahurūpaḥ pinākadhṛk
43 sa mām abhyetya samare tathaivābhimukhaṃ sthitam
œūlapāṇir athovāca tuṣṭo 'smīti paraṃtapa
44 tatas tad dhanur ādāya tūṇau cākṣayyasāyakau
prādān mamaiva bhagavān varayasveti cābravīt
45 tuṣṭo 'smi tava kaunteya brūhi kiṃ karavāṇi te
yat te manogataṃ vīra tad brūhi vitarāmy aham
amaratvam apāhāya brūhi yat te manogatam
46 tataḥ prāñjalir evāham astreṣu gatamānasaḥ
praṇamya œirasā œarvaṃ tato vacanam ādade
47 bhagavān me prasannaœ ced īpsito 'yaṃ varo mama
astrāṇīcchāmy ahaṃ jñātuṃ yāni deveṣu kāni cit
dadānīty eva bhagavān abravīt tryambakaœ ca mām
48 raudram astraṃ madīyaṃ tvām upasthāsyati pāṇḍava
pradadau ca mama prītaḥ so 'straṃ pāœupataṃ prabhuḥ
49 uvāca ca mahādevo dattvā me 'straṃ sanātanam
na prayojyaṃ bhaved etan mānuṣeṣu kathaṃ cana
50 pīḍyamānena balavat prayojyaṃ te dhanaṃjaya
astrāṇāṃ pratighāte ca sarvathaiva prayojayeḥ
51 tad apratihataṃ divyaṃ sarvāstrapratiṣedhanam
mūrtiman me sthitaṃ pārœve prasanne govṛṣadhvaje
52 utsādanam amitrāṇāṃ parasenānikartanam
durāsadaṃ duṣprahasaṃ suradānavarākṣasaiḥ
53 anujñātas tv ahaṃ tena tatraiva samupāviœam
prekṣataœ caiva me devas tatraivāntaradhīyata
 
 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 164.  
 
1 arjuna uvāca
1 tatas tām avasaṃ prīto rajanīṃ tatra bhārata
prasādād devadevasya tryambakasya mahātmanaḥ
2 vyuṣito rajanīṃ cāhaṃ kṛtvā pūrvāhṇikakriyām
apaœyaṃ taṃ dvijaœreṣṭhaṃ dṛṣṭavān asmi yaṃ purā
3 tasmai cāhaṃ yathāvṛttaṃ sarvam eva nyavedayam
bhagavantaṃ mahādevaṃ sameto 'smīti bhārata
4 sa mām uvāca rājendra prīyamāṇo dvijottamaḥ
dṛṣṭas tvayā mahādevo yathā nānyena kena cit
5 sametya lokapālais tu sarvair vaivasvatādibhiḥ
draṣṭāsy anagha devendraṃ sa ca te 'strāṇi dāsyati
6 evam uktvā sa māṃ rājann āœliṣya ca punaḥ punaḥ
agacchat sa yathākāmaṃ brāhmaṇaḥ sūryasaṃnibhaḥ
7 athāparāhṇe tasyāhnaḥ prāvāt puṇyaḥ samīraṇaḥ
punar navam imaṃ lokaṃ kurvann iva sapatnahan
8 divyāni caiva mālyāni sugandhīni navāni ca
œaiœirasya gireḥ pāde prādurāsan samīpataḥ
9 vāditrāṇi ca divyāni sughoṣāṇi samantataḥ
stutayaœ cendrasaṃyuktā aœrūyanta manoharāḥ
10 gaṇāœ cāpsarasāṃ tatra gandharvāṇāṃ tathaiva ca
purastād devadevasya jagur gītāni sarvaœaḥ
11 marutāṃ ca gaṇās tatra devayānair upāgaman
mahendrānucarā ye ca devasadmanivāsinaḥ
12 tato marutvān haribhir yuktair vāhaiḥ svalaṃkṛtaiḥ
œacīsahāyas tatrāyāt saha sarvais tadāmaraiḥ
13 etasminn eva kāle tu kubero naravāhanaḥ
darœayām āsa māṃ rājaṃl lakṣmyā paramayā yutaḥ
14 dakṣiṇasyāṃ diœi yamaṃ pratyapaœyaṃ vyavasthitam
varuṇaṃ devarājaṃ ca yathāsthānam avasthitam
15 te mām ūcur mahārāja sāntvayitvā surarṣabhāḥ
savyasācin samīkṣasva lokapālān avasthitān
16 surakāryārthasiddhyarthaṃ dṛṣṭavān asi œaṃkaram
asmatto 'pi gṛhāṇa tvam astrāṇīti samantataḥ
17 tato 'haṃ prayato bhūtvā praṇipatya surarṣabhān
pratyagṛhṇaṃ tadāstrāṇi mahānti vidhivat prabho
18 gṛhītāstras tato devair anujñāto 'smi bhārata
atha devā yayuḥ sarve yathāgatam ariṃdama
19 maghavān api deveœo ratham āruhya suprabham
uvāca bhagavān vākyaṃ smayann iva surārihā
20 puraivāgamanād asmād vedāhaṃ tvāṃ dhanaṃjaya
ataḥ paraṃ tv ahaṃ vai tvāṃ darœaye bharatarṣabha
21 tvayā hi tīrtheṣu purā samāplāvaḥ kṛto 'sakṛt
tapaœ cedaṃ purā taptaṃ svargaṃ gantāsi pāṇḍava
22 bhūyaœ caiva tu taptavyaṃ tapaḥ paramadāruṇam
uvāca bhagavān sarvaṃ tapasaœ copapādanam
23 mātalir manniyogāt tvāṃ tridivaṃ prāpayiṣyati
viditas tvaṃ hi devānām ṛṣīṇāṃ ca mahātmanām
24 tato 'ham abruvaṃ œakraṃ prasīda bhagavan mama
ācāryaṃ varaye tvāham astrārthaṃ tridaœeœvara
25 indra uvāca
25 krūraṃ karmāstravit tāta kariṣyasi paraṃtapa
yadartham astrāṇīpsus tvaṃ taṃ kāmaṃ pāṇḍavāpnuhi
26 arjuna uvāca
26 tato 'ham abruvaṃ nāhaṃ divyāny astrāṇi œatruhan
mānuṣeṣu prayokṣyāmi vināstrapratighātanam
27 tāni divyāni me 'strāṇi prayaccha vibudhādhipa
lokāṃœ cāstrajitān paœcāl labheyaṃ surapuṃgava
28 indra uvāca
28 parīkṣārthaṃ mayaitat te vākyam uktaṃ dhanaṃjaya
mamātmajasya vacanaṃ sūpapannam idaṃ tava
29 œikṣa me bhavanaṃ gatvā sarvāṇy astrāṇi bhārata
vāyor agner vasubhyo 'tha varuṇāt samarudgaṇāt
30 sādhyaṃ paitāmahaṃ caiva gandharvoragarakṣasām
vaiṣṇavāni ca sarvāṇi nairṛtāni tathaiva ca
madgatāni ca yānīha sarvāstrāṇi kurūdvaha
31 arjuna uvāca
31 evam uktvā tu māṃ œakras tatraivāntaradhīyata
athāpaœyaṃ hariyujaṃ ratham aindram upasthitam
divyaṃ māyāmayaṃ puṇyaṃ yattaṃ mātalinā nṛpa
32 lokapāleṣu yāteṣu mām uvācātha mātaliḥ
draṣṭum icchati œakras tvāṃ devarājo mahādyute
33 saṃsiddhas tvaṃ mahābāho kuru kāryam anuttamam
paœya puṇyakṛtāṃ lokān saœarīro divaṃ vraja
34 ity ukto 'haṃ mātalinā girim āmantrya œaiœiram
pradakṣiṇam upāvṛtya samārohaṃ rathottamam
35 codayām āsa sa hayān manomārutaraṃhasaḥ
mātalir hayaœāstrajño yathāvad bhūridakṣiṇaḥ
36 avaikṣata ca me vaktraṃ sthitasyātha sa sārathiḥ
tathā bhrānte rathe rājan vismitaœ cedam abravīt
37 atyadbhutam idaṃ me 'dya vicitraṃ pratibhāti mām
yad āsthito rathaṃ divyaṃ padā na calito bhavān
38 devarājo 'pi hi mayā nityam atropalakṣitaḥ
vicalan prathamotpāte hayānāṃ bharatarṣabha
39 tvaṃ punaḥ sthita evātra rathe bhrānte kurūdvaha
atiœakram idaṃ sattvaṃ taveti pratibhāti me
40 ity uktvākāœam āviœya mātalir vibudhālayān
darœayām āsa me rājan vimānāni ca bhārata
41 nandanādīni devānāṃ vanāni bahulāny uta
darœayām āsa me prītyā mātaliḥ œakrasārathiḥ
42 tataḥ œakrasya bhavanam apaœyam amarāvatīm
divyaiḥ kāmaphalair vṛkṣai ratnaiœ ca samalaṃkṛtām
43 na tāṃ bhāsayate sūryo na œītoṣṇe na ca klamaḥ
rajaḥ paṅko na ca tamas tatrāsti na jarā nṛpa
44 na tatra œoko dainyaṃ vā vaivarṇyaṃ copalakṣyate
divaukasāṃ mahārāja na ca glānir ariṃdama
45 na krodhalobhau tatrāstām aœubhaṃ ca viœāṃ pate
nityatuṣṭāœ ca hṛṣṭāœ ca prāṇinaḥ suraveœmani
46 nityapuṣpaphalās tatra pādapā haritacchadāḥ
puṣkariṇyaœ ca vividhāḥ padmasaugandhikāyutāḥ
47 œītas tatra vavau vāyuḥ sugandho jīvanaḥ œuciḥ
sarvaratnavicitrā ca bhūmiḥ puṣpavibhūṣitā
48 mṛgadvijāœ ca bahavo rucirā madhurasvarāḥ
vimānayāyinaœ cātra dṛœyante bahavo 'marāḥ
49 tato 'paœyaṃ vasūn rudrān sādhyāṃœ ca samarudgaṇān
ādityān aœvinau caiva tān sarvān pratyapūjayam
50 te māṃ vīryeṇa yaœasā tejasā ca balena ca
astraiœ cāpy anvajānanta saṃgrāmavijayena ca
51 praviœya tāṃ purīṃ ramyāṃ devagandharvasevitām
devarājaṃ sahasrākṣam upātiṣṭhaṃ kṛtāñjaliḥ
52 dadāv ardhāsanaṃ prītaḥ œakro me dadatāṃ varaḥ
bahumānāc ca gātrāṇi pasparœa mama vāsavaḥ
53 tatrāhaṃ devagandharvaiḥ sahito bhuridakṣiṇa
astrārtham avasaṃ svarge kurvāṇo 'strāṇi bhārata
54 viœvāvasoœ ca me putraœ citraseno 'bhavat sakhā
sa ca gāndharvam akhilaṃ grāhayām āsa māṃ nṛpa
55 tato 'ham avasaṃ rājan gṛhītāstraḥ supūjitaḥ
sukhaṃ œakrasya bhavane sarvakāmasamanvitaḥ
56 œṛṇvan vai gītaœabdaṃ ca tūryaœabdaṃ ca puṣkalam
paœyaṃœ cāpsarasaḥ œreṣṭhā nṛtyamānāḥ paraṃtapa
57 tat sarvam anavajñāya tathyaṃ vijjñāya bhārata
atyarthaṃ pratigṛhyāham astreṣv eva vyavasthitaḥ
58 tato 'tuṣyat sahasrākṣas tena kāmena me vibhuḥ
evaṃ me vasato rājann eṣa kālo 'tyagād divi
 
 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 165.  
 
1 arjuna uvāca
1 kṛtāstram abhiviœvastam atha māṃ harivāhanaḥ
saṃspṛœya mūrdhni pāṇibhyām idaṃ vacanam abravīt
2 na tvam adya yudhā jetuṃ œakyaḥ suragaṇair api
kiṃ punar mānuṣe loke mānuṣair akṛtātmabhiḥ
aprameyo 'pradhṛṣyaœ ca yuddheṣv apratimas tathā
3 athābravīt punar devaḥ saṃprahṛṣṭatanūruhaḥ
astrayuddhe samo vīra na te kaœ cid bhaviṣyati
4 apramattaḥ sadā dakṣaḥ satyavādī jitendriyaḥ
brahmaṇyaœ cāstravic cāsi œūraœ cāsi kurūdvaha
5 astrāṇi samavāptāni tvayā daœa ca pañca ca
pañcabhir vidhibhiḥ pārtha na tvayā vidyate samaḥ
6 prayogam upasaṃhāram āvṛttiṃ ca dhanaṃjaya
prāyaœcittaṃ ca vettha tvaṃ pratighātaṃ ca sarvaœaḥ
7 tava gurvarthakālo 'yam upapannaḥ paraṃtapa
pratijānīṣva taṃ kartum ato vetsyāmy ahaṃ param
8 tato 'ham abruvaṃ rājan devarājam idaṃ vacaḥ
viṣahyaṃ cen mayā kartuṃ kṛtam eva nibodha tat
9 tato mām abravīd rājan prahasya balavṛtrahā
nāviṣahyaṃ tavādyāsti triṣu lokeṣu kiṃ cana
10 nivātakavacā nāma dānavā mama œatravaḥ
samudrakukṣim āœritya durge prativasanty uta
11 tisraḥ koṭyaḥ samākhyātās tulyarūpabalaprabhāḥ
tāṃs tatra jahi kaunteya gurvarthas te bhaviṣyati
12 tato mātalisaṃyuktaṃ mayūrasamaromabhiḥ
hayair upetaṃ prādān me rathaṃ divyaṃ mahāprabham
13 babandha caiva me mūrdhni kirīṭam idam uttamam
svarūpasadṛœaṃ caiva prādād aṅgavibhūṣaṇam
14 abhedyaṃ kavacaṃ cedaṃ sparœarūpavad uttamam
ajarāṃ jyām imāṃ cāpi gāṇḍīve samayojayat
15 tataḥ prāyām ahaṃ tena syandanena virājatā
yenājayad devapatir baliṃ vairocaniṃ purā
16 tato devāḥ sarva eva tena ghoṣeṇa bodhitaḥ
manvānā devarājaṃ māṃ samājagmur viœāṃ pate
dṛṣṭvā ca mām apṛcchanta kiṃ kariṣyasi phalguna
17 tān abruvaṃ yathābhūtam idaṃ kartāsmi saṃyuge
nivātakavacānāṃ tu prasthitaṃ māṃ vadhaiṣiṇam
nibodhata mahābhāgāḥ œivaṃ cāœāsta me 'naghāḥ
18 tuṣṭuvur māṃ prasannās te yathā devaṃ puraṃdaram
rathenānena maghavā jitavāñ œambaraṃ yudhi
namuciṃ balavṛtrau ca prahlādanarakāv api
19 bahūni ca sahasrāṇi prayutāny arbudāni ca
rathenānena daityānāṃ jitavān maghavān yudhi
20 tvam apy etena kaunteya nivātakavacān raṇe
vijetā yudhi vikramya pureva maghavān vaœī
21 ayaṃ ca œaṅkhapravaro yena jetāsi dānavān
anena vijitā lokāḥ œakreṇāpi mahātmanā
22 pradīyamānaṃ devais tu devadattaṃ jalodbhavam
pratyagṛhṇaṃ jayāyainaṃ stūyamānas tadāmaraiḥ
23 sa œaṅkhī kavacī bāṇī pragṛhītaœarāsanaḥ
dānavālayam atyugraṃ prayāto 'smi yuyutsayā
 
 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 166.  
 
1 arjuna uvāca
1 tato 'haṃ stūyamānas tu tatra tatra maharṣibhiḥ
apaœyam udadhiṃ bhīmam apāṃpatim athāvyayam
2 phenavatyaḥ prakīrṇāœ ca saṃhatāœ ca samucchritāḥ
ūrmayaœ cātra dṛœyante calanta iva parvatāḥ
nāvaḥ sahasraœas tatra ratnapūrṇāḥ samantataḥ
3 timiṃgilāḥ kacchapāœ ca tathā timitimiṃgilāḥ
makarāœ cātra dṛœyante jale magnā ivādrayaḥ
4 œaṅkhānāṃ ca sahasrāṇi magnāny apsu samantataḥ
dṛœyante sma yathā rātrau tārās tanv abhrasaṃvṛtāḥ
5 tathā sahasraœas tatra ratnasaṃghāḥ plavanty uta
vāyuœ ca ghūrṇate bhīmas tad adbhutam ivābhavat
6 tam atītya mahāvegaṃ sarvāmbhonidhim uttamam
apaœyaṃ dānavākīrṇaṃ tad daityapuram antikāt
7 tatraiva mātalis tūrṇaṃ nipatya pṛthivītale
nādayan rathaghoṣeṇa tat puraṃ samupādravat
8 rathaghoṣaṃ tu taṃ œrutvā stanayitnor ivāmbare
manvānā devarājaṃ māṃ saṃvignā dānavābhavan
9 sarve saṃbhrāntamanasaḥ œaracāpadharāḥ sthitāḥ
tathā œūlāsiparaœugadāmusalapāṇayaḥ
10 tato dvārāṇi pidadhur dānavās trastacetasaḥ
saṃvidhāya pure rakṣāṃ na sma kaœ cana dṛœyate
11 tataḥ œaṅkham upādāya devadattaṃ mahāsvanam
puram āsuram āœliṣya prādhamaṃ taṃ œanair aham
12 sa tu œabdo divaṃ stabdhvā pratiœabdam ajījanat
vitresuœ ca nililyuœ ca bhūtāni sumahānty api
13 tato nivātakavacāḥ sarva eva samantataḥ
daṃœitā vividhais trāṇair vividhāyudhapāṇayaḥ
14 āyasaiœ ca mahāœūlair gadābhir musalair api
paṭṭiœaiḥ karavālaiœ ca rathacakraiœ ca bhārata
15 œataghnībhir bhuœuṇḍībhiḥ khaḍgaiœ citraiḥ svalaṃkṛtaiḥ
pragṛhītair diteḥ putrāḥ prādurāsan sahasraœaḥ
16 tato vicārya bahudhā rathamārgeṣu tān hayān
prācodayat same deœe mātalir bharatarṣabha
17 tena teṣāṃ praṇunnānām āœutvāc chīghragāminām
nānvapaœyaṃ tadā kiṃ cit tan me 'dbhutam ivābhavat
18 tatas te dānavās tatra yodhavrātāny anekaœaḥ
vikṛtasvararūpāṇi bhṛœaṃ sarvāṇy acodayan
19 tena œabdena mahatā samudre parvatopamāḥ
āplavanta gataiḥ sattvair matsyāḥ œatasahasraœaḥ
20 tato vegena mahatā dānavā mām upādravan
vimuñcantaḥ œitān bāṇāñ œataœo 'tha sahasraœaḥ
21 sa saṃprahāras tumulas teṣāṃ mama ca bhārata
avartata mahāghoro nivātakavacāntakaḥ
22 tato devarṣayaœ caiva dānavarṣigaṇāœ ca ye
brahmarṣayaœ ca siddhāœ ca samājagmur mahāmṛdhe
23 te vai mām anurūpābhir madhurābhir jayaiṣiṇaḥ
astuvan munayo vāgbhir yathendraṃ tārakāmaye
 
 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 167.  
 
1 arjuna uvāca
1 tato nivātakavacāḥ sarve vegena bhārata
abhyadravan māṃ sahitāḥ pragṛhītāyudhā raṇe
2 ācchidya rathapanthānam utkroœanto mahārathāḥ
āvṛtya sarvatas te māṃ œaravarṣair avākiran
3 tato 'pare mahāvīryāḥ œūlapaṭṭiœapāṇayaḥ
œūlāni ca bhuœuṇḍīœ ca mumucur dānavā mayi
4 tac chūlavarṣaṃ sumahad gadāœaktisamākulam
aniœaṃ sṛjyamānaṃ tair apatan madrathopari
5 anye mām abhyadhāvanta nivātakavacā yudhi
œitaœastrāyudhā raudrāḥ kālarūpāḥ prahāriṇaḥ
6 tān ahaṃ vividhair bāṇair vegavadbhir ajihmagaiḥ
gāṇḍīvamuktair abhyaghnam ekaikaṃ daœabhir mṛdhe
te kṛtā vimukhāḥ sarve matprayuktaiḥ œilāœitaiḥ
7 tato mātalinā tūrṇaṃ hayās te saṃpracoditāḥ
rathamārgād bahūṃs tatra vicerur vātaraṃhasaḥ
susaṃyatā mātalinā prāmathnanta diteḥ sutān
8 œataṃ œatās te harayas tasmin yuktā mahārathe
tadā mātalinā yattā vyacarann alpakā iva
9 teṣāṃ caraṇapātena rathanemisvanena ca
mama bāṇanipātaiœ ca hatās te œataœo 'surāḥ
10 gatāsavas tathā cānye pragṛhītaœarāsanāḥ
hatasārathayas tatra vyakṛṣyanta turaṃgamaiḥ
11 te diœo vidiœaḥ sarvāḥ pratirudhya prahāriṇaḥ
nighnanti vividhaiḥ œastrais tato me vyathitaṃ manaḥ
12 tato 'haṃ mātaler vīryam apaœyaṃ paramādbhutam
aœvāṃs tathā vegavato yad ayatnād adhārayat
13 tato 'haṃ laghubhiœ citrair astrais tān asurān raṇe
sāyudhān acchinaṃ rājañ œataœo 'tha sahasraœaḥ
14 evaṃ me caratas tatra sarvayatnena œatruhan
prītimān abhavad vīro mātaliḥ œakrasārathiḥ
15 vadhyamānās tatas te tu hayais tena rathena ca
agaman prakṣayaṃ ke cin nyavartanta tathāpare
16 spardhamānā ivāsmābhir nivātakavacā raṇe
œaravarṣair mahadbhir māṃ samantāt pratyavārayan
17 tato 'haṃ laghubhiœ citrair brahmāstraparimantritaiḥ
vyadhamaṃ sāyakair āœu œataœo 'tha sahasraœaḥ
18 tataḥ saṃpīḍyamānās te krodhāviṣṭā mahāsurāḥ
apīḍayan māṃ sahitāḥ œaraœūlāsivṛṣṭibhiḥ
19 tato 'ham astram ātiṣṭhaṃ paramaṃ tigmatejasam
dayitaṃ devarājasya mādhavaṃ nāma bhārata
20 tataḥ khaḍgāṃs triœūlāṃœ ca tomarāṃœ ca sahasraœaḥ
astravīryeṇa œatadhā tair muktān aham acchinam
21 chittvā praharaṇāny eṣāṃ tatas tān api sarvaœaḥ
pratyavidhyam ahaṃ roṣād daœabhir daœabhiḥ œaraiḥ
22 gāṇḍīvād dhi tadā saṃkhye yathā bhramarapaṅktayaḥ
niṣpatanti tathā bāṇās tan mātalir apūjayat
23 teṣām api tu bāṇās te bahutvāc chalabhā iva
avākiran māṃ balavat tān ahaṃ vyadhamaṃ œaraiḥ
24 vadhyamānās tatas te tu nivātakavacāḥ punaḥ
œaravarṣair mahadbhir māṃ samantāt paryavārayan
25 œaravegān nihatyāham astraiḥ œaravighātibhiḥ
jvaladbhiḥ paramaiḥ œīghrais tān avidhyaṃ sahasraœaḥ
26 teṣāṃ chinnāni gātrāṇi visṛjanti sma œoṇitam
prāvṛṣīvātivṛṣṭāni œṛṅgāṇīva dharābhṛtām
27 indrāœanisamasparœair vegavadbhir ajihmagaiḥ
madbāṇair vadhyamānās te samudvignāḥ sma dānavāḥ
28 œatadhā bhinnadehāntrāḥ kṣīṇapraharaṇaujasaḥ
tato nivātakavacā mām ayudhyanta māyayā
 
 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 168.  
 
1 arjuna uvāca
1 tato 'œmavarṣaṃ sumahat prādurāsīt samantataḥ
nagamātrair mahāghorais tan māṃ dṛḍham apīḍayat
2 tad ahaṃ vajrasaṃkāœaiḥ œarair indrāstracoditaiḥ
acūrṇayaṃ vegavadbhiḥ œatadhaikaikam āhave
3 cūrṇyamāne 'œmavarṣe tu pāvakaḥ samajāyata
tatrāœmacūrṇam apatat pāvakaprakarā iva
4 tato 'œmavarṣe nihate jalavarṣaṃ mahattaram
dhārābhir akṣamātrābhiḥ prādurāsīn mamāntike
5 nabhasaḥ pracyutā dhārās tigmavīryāḥ sahasraœaḥ
āvṛṇvan sarvato vyoma diœaœ copadiœas tathā
6 dhārāṇāṃ ca nipātena vāyor visphūrjitena ca
garjitena ca daityānāṃ na prājñāyata kiṃ cana
7 dhārā divi ca saṃbaddhā vasudhāyāṃ ca sarvaœaḥ
vyāmohayanta māṃ tatra nipatantyo 'niœaṃ bhuvi
8 tatropadiṣṭam indreṇa divyam astraṃ viœoṣaṇam
dīptaṃ prāhiṇavaṃ ghoram aœuṣyat tena taj jalam
9 hate 'œmavarṣe tu mayā jalavarṣe ca œoṣite
mumucur dānavā māyām agniṃ vāyuṃ ca mānada
10 tato 'ham agniṃ vyadhamaṃ salilāstreṇa sarvaœaḥ
œailena ca mahāstreṇa vāyor vegam adhārayam
11 tasyāṃ pratihatāyāṃ tu dānavā yuddhadurmadāḥ
prākurvan vividhā māyā yaugapadyena bhārata
12 tato varṣaṃ prādurabhūt sumahal lomaharṣaṇam
astrāṇāṃ ghorarūpāṇām agner vāyos tathāœmanām
13 sā tu māyāmayī vṛṣṭiḥ pīḍayām āsa māṃ yudhi
atha ghoraṃ tamas tīvraṃ prādurāsīt samantataḥ
14 tamasā saṃvṛte loke ghoreṇa paruṣeṇa ca
turagā vimukhāœ cāsan prāskhalac cāpi mātaliḥ
15 hastād dhiraṇmayaœ cāsya pratodaḥ prāpatad bhuvi
asakṛc cāha māṃ bhītaḥ kvāsīti bharatarṣabha
16 māṃ ca bhīr āviœat tīvrā tasmin vigatacetasi
sa ca māṃ vigatajñānaḥ saṃtrasta idam abravīt
17 surāṇām asurāṇāṃ ca saṃgrāmaḥ sumahān abhūt
amṛtārthe purā pārtha sa ca dṛṣṭo mayānagha
18 œambarasya vadhe cāpi saṃgrāmaḥ sumahān abhūt
sārathyaṃ devarājasya tatrāpi kṛtavān aham
19 tathaiva vṛtrasya vadhe saṃgṛhītā hayā mayā
vairocaner mayā yuddhaṃ dṛṣṭaṃ cāpi sudāruṇam
20 ete mayā mahāghorāḥ saṃgrāmāḥ paryupāsitāḥ
na cāpi vigatajñāno bhūtapūrvo 'smi pāṇḍava
21 pitāmahena saṃhāraḥ prajānāṃ vihito dhruvam
na hi yuddham idaṃ yuktam anyatra jagataḥ kṣayāt
22 tasya tad vacanaṃ œrutvā saṃstabhyātmānam ātmanā
mohayiṣyan dānavānām ahaṃ māyāmayaṃ balam
23 abruvaṃ mātaliṃ bhītaṃ paœya me bhujayor balam
astrāṇāṃ ca prabhāvaṃ me dhanuṣo gāṇḍivasya ca
24 adyāstramāyayaiteṣāṃ māyām etāṃ sudāruṇām
vinihanmi tamaœ cograṃ mā bhaiḥ sūta sthiro bhava
25 evam uktvāham asṛjam astramāyāṃ narādhipa
mohanīṃ sarvaœatrūṇāṃ hitāya tridivaukasām
26 pīḍyamānāsu māyāsu tāsu tāsv asureœvarāḥ
punar bahuvidhā māyāḥ prākurvann amitaujasaḥ
27 punaḥ prakāœam abhavat tamasā grasyate punaḥ
vrajaty adarœanaṃ lokaḥ punar apsu nimajjati
28 susaṃgṛhītair haribhiḥ prakāœe sati mātaliḥ
vyacarat syandanāgryeṇa saṃgrāme lomaharṣaṇe
29 tataḥ paryapatann ugrā nivātakavacā mayi
tān ahaṃ vivaraṃ dṛṣṭvā prāhiṇvaṃ yamasādanam
30 vartamāne tathā yuddhe nivātakavacāntake
nāpaœyaṃ sahasā sarvān dānavān māyayāvṛtān
 
 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 169.  
 
1 arjuna uvāca
1 adṛœyamānās te daityā yodhayanti sma māyayā
adṛœyān astravīryeṇa tān apy aham ayodhayam
2 gāṇḍīvamuktā viœikhāḥ samyag astrapracoditāḥ
acchindann uttamāṅgāni yatra yatra sma te 'bhavan
3 tato nivātakavacā vadhyamānā mayā yudhi
saṃhṛtya māyāṃ sahasā prāviœan puram ātmanaḥ
4 vyapayāteṣu daityeṣu prādurbhūte ca darœane
apaœyaṃ dānavāṃs tatra hatāñ œatasahasraœaḥ
5 viniṣpiṣṭāni tatraiṣāṃ œastrāṇy ābharaṇāni ca
kūṭaœaḥ sma pradṛœyante gātrāṇi kavacāni ca
6 hayānāṃ nāntaraṃ hy āsīt padād vicalituṃ padam
utpatya sahasā tasthur antarikṣagamās tataḥ
7 tato nivātakavacā vyoma saṃchādya kevalam
adṛœyā hy abhyavartanta visṛjantaḥ œiloccayān
8 antarbhūmigatāœ cānye hayānāṃ caraṇāny atha
nyagṛhṇan dānavā ghorā rathacakre ca bhārata
9 vinigṛhya harīn aœvān rathaṃ ca mama yudhyataḥ
sarvato mām acinvanta sarathaṃ dharaṇīdharaiḥ
10 parvatair upacīyadbhiḥ patamānais tathāparaiḥ
sa deœo yatra vartāma guheva samapadyata
11 parvataiœ chādyamāno 'haṃ nigṛhītaiœ ca vājibhiḥ
agacchaṃ paramām ārtiṃ mātalis tad alakṣayat
12 lakṣayitvā tu māṃ bhītam idaṃ vacanam abravīt
arjunārjuna mā bhais tvaṃ vajram astram udīraya
13 tato 'haṃ tasya tad vākyaṃ œrutvā vajram udīrayam
devarājasya dayitaṃ vajram astraṃ narādhipa
14 acalaṃ sthānam āsādya gāṇḍīvam anumantrya ca
amuñcaṃ vajrasaṃsparœān āyasān niœitāñ œarān
15 tato māyāœ ca tāḥ sarvā nivātakavacāṃœ ca tān
te vajracoditā bāṇā vajrabhūtāḥ samāviœan
16 te vajravegābhihatā dānavāḥ parvatopamāḥ
itaretaram āœliṣya nyapatan pṛthivītale
17 antarbhūmau tu ye 'gṛhṇan dānavā rathavājinaḥ
anupraviœya tān bāṇāḥ prāhiṇvan yamasādanam
18 hatair nivātakavacair nirastaiḥ parvatopamaiḥ
samācchādyata deœaḥ sa vikīrṇair iva parvataiḥ
19 na hayānāṃ kṣatiḥ kā cin na rathasya na mātaleḥ
mama cādṛœyata tadā tad adbhutam ivābhavat
20 tato māṃ prahasan rājan mātaliḥ pratyabhāṣata
naitad arjuna deveṣu tvayi vīryaṃ yadīkṣyate
21 hateṣv asurasaṃgheṣu dārās teṣāṃ tu sarvaœaḥ
prākroœan nagare tasmin yathā œaradi lakṣmaṇāḥ
22 tato mātalinā sārdham ahaṃ tat puram abhyayām
trāsayan rathaghoṣeṇa nivātakavacastriyaḥ
23 tān dṛṣṭvā daœasāhasrān mayūrasadṛœān hayān
rathaṃ ca ravisaṃkāœaṃ prādravan gaṇaœaḥ striyaḥ
24 tābhir ābharaṇaiḥ œabdas trāsitābhiḥ samīritaḥ
œilānām iva œaileṣu patantīnām abhūt tadā
25 vitrastā daityanāryas tāḥ svāni veœmāny athāviœan
bahuratnavicitrāṇi œātakumbhamayāni ca
26 tad adbhutākāram ahaṃ dṛṣṭvā nagaram uttamam
viœiṣṭaṃ devanagarād apṛcchaṃ mātaliṃ tataḥ
27 idam evaṃvidhaṃ kasmād devatā nāviœanty uta
puraṃdarapurād dhīdaṃ viœiṣṭam iti lakṣaye
28 mātalir uvāca
28 āsīd idaṃ purā pārtha devarājasya naḥ puram
tato nivātakavacair itaḥ pracyāvitāḥ surāḥ
29 tapas taptvā mahat tīvraṃ prasādya ca pitāmaham
idaṃ vṛtaṃ nivāsāya devebhyaœ cābhayaṃ yudhi
30 tataḥ œakreṇa bhagavān svayambhūr abhicoditaḥ
vidhattāṃ bhagavān atrety ātmano hitakāmyayā
31 tata ukto bhagavatā diṣṭam atreti vāsavaḥ
bhavitāntas tvam evaiṣāṃ dehenānyena vṛtrahan
32 tata eṣāṃ vadhārthāya œakro 'strāṇi dadau tava
na hi œakyāḥ surair hantuṃ ya ete nihatās tvayā
33 kālasya pariṇāmena tatas tvam iha bhārata
eṣām antakaraḥ prāptas tat tvayā ca kṛtaṃ tathā
34 dānavānāṃ vināœārthaṃ mahāstrāṇāṃ mahad balam
grāhitas tvaṃ mahendreṇa puruṣendra tad uttamam
35 arjuna uvāca
35 tataḥ praviœya nagaraṃ dānavāṃœ ca nihatya tān
punar mātalinā sārdham agacchaṃ devasadma tat
 
 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 170.  
 
1 arjuna uvāca
1 nivartamānena mayā mahad dṛṣṭaṃ tato 'param
puraṃ kāmacaraṃ divyaṃ pāvakārkasamaprabham
2 drumai ratnamayaiœ caitrair bhāsvaraiœ ca patatribhiḥ
paulomaiḥ kālakeyaiœ ca nityahṛṣṭair adhiṣṭhitam
3 gopurāṭṭālakopetaṃ caturdvāraṃ durāsadam
sarvaratnamayaṃ divyam adbhutopamadarœanam
drumaiḥ puṣpaphalopetair divyaratnamayair vṛtam
4 tathā patatribhir divyair upetaṃ sumanoharaiḥ
asurair nityamuditaiḥ œūlarṣṭimusalāyudhaiḥ
cāpamudgarahastaiœ ca sragvibhiḥ sarvato vṛtam
5 tad ahaṃ prekṣya daityānāṃ puram adbhutadarœanam
apṛcchaṃ mātaliṃ rājan kim idaṃ dṛœyateti vai
6 mātalir uvāca
6 pulomā nāma daiteyī kālakā ca mahāsurī
divyaṃ varṣasahasraṃ te ceratuḥ paramaṃ tapaḥ
tapaso 'nte tatas tābhyāṃ svayambhūr adadād varam
7 agṛhṇītāṃ varaṃ te tu sutānām alpaduḥkhatām
avadhyatāṃ ca rājendra surarākṣasapannagaiḥ
8 ramaṇīyaṃ puraṃ cedaṃ khacaraṃ sukṛtaprabham
sarvaratnaiḥ samuditaṃ durdharṣam amarair api
sayakṣagandharvagaṇaiḥ pannagāsurarākṣasaiḥ
9 sarvakāmaguṇopetaṃ vītaœokam anāmayam
brahmaṇā bharataœreṣṭha kālakeyakṛte kṛtam
10 tad etat khacaraṃ divyaṃ caraty amaravarjitam
paulomādhyuṣitaṃ vīra kālakeyaiœ ca dānavaiḥ
11 hiraṇyapuram ity etat khyāyate nagaraṃ mahat
rakṣitaṃ kālakeyaiœ ca paulomaiœ ca mahāsuraiḥ
12 ta ete muditā nityam avadhyāḥ sarvadaivataiḥ
nivasanty atra rājendra gatodvegā nirutsukāḥ
mānuṣo mṛtyur eteṣāṃ nirdiṣṭo brahmaṇā purā
13 arjuna uvāca
13 surāsurair avadhyāṃs tān ahaṃ jñātvā tataḥ prabho
abruvaṃ mātaliṃ hṛṣṭo yāhy etat puram añjasā
14 tridaœeœadviṣo yāvat kṣayam astrair nayāmy aham
na kathaṃ cid dhi me pāpā na vadhyā ye suradviṣaḥ
15 uvāha māṃ tataḥ œīghraṃ hiraṇyapuram antikāt
rathena tena divyena hariyuktena mātaliḥ
16 te mām ālakṣya daiteyā vicitrābharaṇāmbarāḥ
samutpetur mahāvegā rathān āsthāya daṃœitāḥ
17 tato nālīkanārācair bhallaœaktyṛṣṭitomaraiḥ
abhyaghnan dānavendrā māṃ kruddhās tīvraparākramāḥ
18 tad ahaṃ cāstravarṣeṇa mahatā pratyavārayam
œastravarṣaṃ mahad rājan vidyābalam upāœritaḥ
19 vyāmohayaṃ ca tān sarvān rathamārgaiœ caran raṇe
te 'nyonyam abhisaṃmūḍhāḥ pātayanti sma dānavāḥ
20 teṣām ahaṃ vimūḍhānām anyonyam abhidhāvatām
œirāṃsi viœikhair dīptair vyaharaṃ œatasaṃghaœaḥ
21 te vadhyamānā daiteyāḥ puram āsthāya tat punaḥ
kham utpetuḥ sanagarā māyām āsthāya dānavīm
22 tato 'haṃ œaravarṣeṇa mahatā pratyavārayam
mārgam āvṛtya daityānāṃ gatiṃ caiṣām avārayam
23 tat puraṃ khacaraṃ divyaṃ kāmagaṃ divyavarcasam
daiteyair varadānena dhāryate sma yathāsukham
24 antarbhūmau nipatitaṃ punar ūrdhvaṃ pratiṣṭhate
punas tiryak prayāty āœu punar apsu nimajjati
25 amarāvatisaṃkāœaṃ puraṃ kāmagamaṃ tu tat
aham astrair bahuvidhaiḥ pratyagṛhṇaṃ narādhipa
26 tato 'haṃ œarajālena divyāstramuditena ca
nyagṛhṇaṃ saha daiteyais tat puraṃ bharatarṣabha
27 vikṣataṃ cāyasair bāṇair matprayuktair ajihmagaiḥ
mahīm abhyapatad rājan prabhagnaṃ puram āsuram
28 te vadhyamānā madbāṇair vajravegair ayasmayaiḥ
paryabhramanta vai rājann asurāḥ kālacoditāḥ
29 tato mātalir apy āœu purastān nipatann iva
mahīm avātarat kṣipraṃ rathenādityavarcasā
30 tato rathasahasrāṇi ṣaṣṭis teṣām amarṣiṇām
yuyutsūnāṃ mayā sārdhaṃ paryavartanta bhārata
31 tān ahaṃ niœitair bāṇair vyadhamaṃ gārdhravājitaiḥ
te yuddhe saṃnyavartanta samudrasya yathormayaḥ
32 neme œakyā mānuṣeṇa yuddheneti pracintya vai
tato 'ham ānupūrvyeṇa sarvāṇy astrāṇy ayojayam
33 tatas tāni sahasrāṇi rathānāṃ citrayodhinām
astrāṇi mama divyāni pratyaghnañ œanakair iva
34 rathamārgān vicitrāṃs te vicaranto mahārathāḥ
pratyadṛœyanta saṃgrāme œataœo 'tha sahasraœaḥ
35 vicitramukuṭāpīḍā vicitrakavacadhvajāḥ
vicitrābharaṇāœ caiva nandayantīva me manaḥ
36 ahaṃ tu œaravarṣais tān astrapramuditai raṇe
nāœaknuvaṃ pīḍayituṃ te tu māṃ paryapīḍayan
37 taiḥ pīḍyamāno bahubhiḥ kṛtāstraiḥ kuœalair yudhi
vyathito 'smi mahāyuddhe bhayaṃ cāgān mahan mama
38 tato 'haṃ devadevāya rudrāya praṇato raṇe
svasti bhūtebhya ity uktvā mahāstraṃ samayojayam
yat tad raudram iti khyātaṃ sarvāmitravināœanam
39 tato 'paœyaṃ triœirasaṃ puruṣaṃ navalocanam
trimukhaṃ ṣaḍbhujaṃ dīptam arkajvalanamūrdhajam
lelihānair mahānāgaiḥ kṛtaœīrṣam amitrahan
40 vibhīs tatas tad astraṃ tu ghoraṃ raudraṃ sanātanam
dṛṣṭvā gāṇḍīvasaṃyogam ānīya bharatarṣabha
41 namaskṛtvā trinetrāya œarvāyāmitatejase
muktavān dānavendrāṇāṃ parābhāvāya bhārata
42 muktamātre tatas tasmin rūpāṇy āsan sahasraœaḥ
mṛgāṇām atha siṃhānāṃ vyāghrāṇāṃ ca viœāṃ pate
ṛkṣāṇāṃ mahiṣāṇāṃ ca pannagānāṃ tathā gavām
43 gajānāṃ sṛmarāṇāṃ ca œarabhāṇāṃ ca sarvaœaḥ
ṛṣabhāṇāṃ varāhāṇāṃ mārjārāṇāṃ tathaiva ca
œālāvṛkāṇāṃ pretānāṃ bhuruṇḍānāṃ ca sarvaœaḥ
44 gṛdhrāṇāṃ garuḍānāṃ ca makarāṇāṃ tathaiva ca
piœācānāṃ sayakṣāṇāṃ tathaiva ca suradviṣām
45 guhyakānāṃ ca saṃgrāme nairṛtānāṃ tathaiva ca
jhaṣāṇāṃ gajavaktrāṇām ulūkānāṃ tathaiva ca
46 mīnakūrmasamūhānāṃ nānāœastrāsipāṇinām
tathaiva yātu dhānānāṃ gadāmudgaradhāriṇām
47 etaiœ cānyaiœ ca bahubhir nānārūpadharais tathā
sarvam āsīj jagad vyāptaṃ tasminn astre visarjite
48 triṣirobhiœ caturdaṃṣṭraiœ caturāsyaiœ caturbhujaiḥ
anekarūpasaṃyuktair māṃsamedovasāœibhiḥ
abhīkṣṇaṃ vadhyamānās te dānavā ye samāgatāḥ
49 arkajvalanatejobhir vajrāœanisamaprabhaiḥ
adrisāramayaiœ cānyair bāṇair arividāraṇaiḥ
nyahanaṃ dānavān sarvān muhūrtenaiva bhārata
50 gāṇḍīvāstrapraṇunnāṃs tān gatāsūn nabhasaœ cyutān
dṛṣṭvāhaṃ prāṇamaṃ bhūyas tripuraghnāya vedhase
51 tathā raudrāstraniṣpiṣṭān divyābharaṇabhūṣitān
niœāmya paramaṃ harṣam agamad devasārathiḥ
52 tad asahyaṃ kṛtaṃ karma devair api durāsadam
dṛṣṭvā māṃ pūjayām āsa mātaliḥ œakrasārathiḥ
53 uvāca cedaṃ vacanaṃ prīyamāṇaḥ kṛtāñjaliḥ
surāsurair asahyaṃ hi karma yat sādhitaṃ tvayā
na hy etat saṃyuge kartum api œaktaḥ sureœvaraḥ
54 surāsurair avadhyaṃ hi puram etat khagaṃ mahat
tvayā vimathitaṃ vīra svavīryāstratapobalāt
55 vidhvaste 'tha pure tasmin dānaveṣu hateṣu ca
vinadantyaḥ striyaḥ sarvā niṣpetur nagarād bahiḥ
56 prakīrṇakeœyo vyathitāḥ kurarya iva duḥkhitāḥ
petuḥ putrān pitṝn bhrātṝñ œocamānā mahītale
57 rudantyo dīnakaṇṭhyas tā vinadantyo hateœvarāḥ
urāṃsi pāṇibhir ghnantyaḥ prasrastasragvibhūṣaṇāḥ
58 tac chokayuktam aœrīkaṃ duḥkhadainyasamāhatam
na babhau dānavapuraṃ hatatviṭkaṃ hateœvaram
59 gandharvanagarākāraṃ hatanāgam iva hradam
œuṣkavṛkṣam ivāraṇyam adṛœyam abhavat puram
60 māṃ tu saṃhṛṣṭamanasaṃ kṣipraṃ mātalir ānayat
devarājasya bhavanaṃ kṛtakarmāṇam āhavāt
61 hiraṇyapuram ārujya nihatya ca mahāsurān
nivātakavacāṃœ caiva tato 'haṃ œakram āgamam
62 mama karma ca devendraṃ mātalir vistareṇa tat
sarvaṃ viœrāvayām āsa yathā bhūtaṃ mahādyute
63 hiraṇyapuraghātaṃ ca māyānāṃ ca nivāraṇam
nivātakavacānāṃ ca vadhaṃ saṃkhye mahaujasām
64 tac chrutvā bhagavān prītaḥ sahasrākṣaḥ puraṃdaraḥ
marudbhiḥ sahitaḥ œrīmān sādhu sādhv ity athābravīt
65 tato māṃ devarājo vai samāœvāsya punaḥ punaḥ
abravīd vibudhaiḥ sārdham idaṃ sumadhuraṃ vacaḥ
66 atidevāsuraṃ karma kṛtam etat tvayā raṇe
gurvarthaœ ca mahān pārtha kṛtaḥ œatrūn ghnatā mama
67 evam eva sadā bhāvyaṃ sthireṇājau dhanaṃjaya
asaṃmūḍhena cāstrāṇāṃ kartavyaṃ pratipādanam
68 aviṣahyo raṇe hi tvaṃ devadānavarākṣasaiḥ
sayakṣāsuragandharvaiḥ sapakṣigaṇapannagaiḥ
69 vasudhāṃ cāpi kaunteya tvadbāhubalanirjitām
pālayiṣyati dharmātmā kuntīputro yudhiṣṭhiraḥ