Náboženství
Hinduismus Mahábháráta
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 151. - 160.  
     
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 151.  
 
1 vaiœaṃpāyana uvāca
1 sa gatvā nalinīṃ ramyāṃ rākṣasair abhirakṣitām
kailāsaœikhare ramye dadarœa œubhakānane
2 kuberabhavanābhyāœe jātāṃ parvatanirjhare
suramyāṃ vipulacchāyāṃ nānādrumalatāvṛtām
3 haritāmbujasaṃchannāṃ divyāṃ kanakapuṣkarām
pavitrabhūtāṃ lokasya œubhām adbhutadarœanām
4 tatrāmṛtarasaṃ œītaṃ laghu kuntīsutaḥ œubham
dadarœa vimalaṃ toyaṃ œivaṃ bahu ca pāṇḍavaḥ
5 tāṃ tu puṣkariṇīṃ ramyāṃ padmasaugandhikāyutām
jātarūpamayaiḥ padmaiœ channāṃ paramagandhibhiḥ
6 vaiḍūryavaranālaiœ ca bahucitrair manoharaiḥ
haṃsakāraṇḍavoddhūtaiḥ sṛjadbhir amalaṃ rajaḥ
7 ākrīḍaṃ yakṣarājasya kuberasya mahātmanaḥ
gandharvair apsarobhiœ ca devaiœ ca paramārcitām
8 sevitām ṛṣibhir divyāṃ yakṣaiḥ kiṃpuruṣais tathā
rākṣasaiḥ kiṃnaraiœ caiva guptāṃ vaiœravaṇena ca
9 tāṃ ca dṛṣṭvaiva kaunteyo bhīmaseno mahābalaḥ
babhūva paramaprīto divyaṃ saṃprekṣya tat saraḥ
10 tac ca krodhavaœā nāma rākṣasā rājaœāsanāt
rakṣanti œatasāhasrāœ citrāyudhaparicchadāḥ
11 te tu dṛṣṭvaiva kaunteyam ajinaiḥ parivāritam
rukmāṅgadadharaṃ vīraṃ bhīmaṃ bhīmaparākramam
12 sāyudhaṃ baddhanistriṃœam aœaṅkitam ariṃdamam
puṣkarepsum upāyāntam anyonyam abhicukruœuḥ
13 ayaṃ puruṣaœārdūlaḥ sāyudho 'jinasaṃvṛtaḥ
yac cikīrṣur iha prāptas tat saṃpraṣṭum ihārhatha
14 tataḥ sarve mahābāhuṃ samāsādya vṛkodaram
tejoyuktam apṛcchanta kas tvam ākhyātum arhasi
15 muniveṣadharaœ cāsi cīravāsāœ ca lakṣyase
yadartham asi saṃprāptas tad ācakṣva mahādyute
 
 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 152.  
 
1 bhīma uvāca
1 pāṇḍavo bhīmaseno 'haṃ dharmaputrād anantaraḥ
viœālāṃ badarīṃ prāpto bhrātṛbhiḥ saha rākṣasāḥ
2 apaœyat tatra pañcālī saugandhikam anuttamam
aniloḍham ito nūnaṃ sā bahūni parīpsati
3 tasyā mām anavadyāṅgyā dharmapatnyāḥ priye sthitam
puṣpāhāram iha prāptaṃ nibodhata niœācarāḥ
4 rākṣasā ūcuḥ
4 ākrīḍo 'yaṃ kuberasya dayitaḥ puruṣarṣabha
neha œakyaṃ manuṣyeṇa vihartuṃ martyadharmiṇā
5 devarṣayas tathā yakṣā devāœ cātra vṛkodara
āmantrya yakṣapravaraṃ pibanti viharanti ca
gandharvāpsarasaœ caiva viharanty atra pāṇḍava
6 anyāyeneha yaḥ kaœ cid avamanya dhaneœvaram
vihartum icched durvṛttaḥ sa vinaœyed asaṃœayam
7 tam anādṛtya padmāni jihīrṣasi balād itaḥ
dharmarājasya cātmānaṃ bravīṣi bhrātaraṃ katham
8 bhīma uvāca
8 rākṣasās taṃ na paœyāmi dhaneœvaram ihāntike
dṛṣṭvāpi ca mahārājaṃ nāhaṃ yācitum utsahe
9 na hi yācanti rājāna eṣa dharmaḥ sanātanaḥ
na cāhaṃ hātum icchāmi kṣātradharmaṃ kathaṃ cana
10 iyaṃ ca nalinī ramyā jātā parvatanirjhare
neyaṃ bhavanam āsādya kuberasya mahātmanaḥ
11 tulyā hi sarvabhūtānām iyaṃ vaiœravaṇasya ca
evaṃgateṣu dravyeṣu kaḥ kaṃ yācitum arhati
12 vaiœaṃpāyana uvāca
12 ity uktvā rākṣasān sarvān bhīmaseno vyagāhata
tataḥ sa rākṣasair vācā pratiṣiddhaḥ pratāpavān
mā maivam iti sakrodhair bhartsayadbhiḥ samantataḥ
13 kadarthīkṛtya tu sa tān rākṣasān bhīmavikramaḥ
vyagāhata mahātejās te taṃ sarve nyavārayan
14 gṛhṇīta badhnīta nikṛntatemaṃ; pacāma khādāma ca bhīmasenam
kruddhā bruvanto 'nuyayur drutaṃ te; œastrāṇi codyamya vivṛttanetrāḥ
15 tataḥ sa gurvīṃ yamadaṇḍakalpāṃ; mahāgadāṃ kāñcanapaṭṭanaddhām
pragṛhya tān abhyapatat tarasvī; tato 'bravīt tiṣṭhata tiṣṭhateti
16 te taṃ tadā tomarapaṭṭiœādyair; vyāvidhya œastraiḥ sahasābhipetuḥ
jighāṃsavaḥ krodhavaœāḥ subhīmā; bhīmaṃ samantāt parivavrur ugrāḥ
17 vātena kuntyāṃ balavān sa jātaḥ; œūras tarasvī dviṣatāṃ nihantā
satye ca dharme ca rataḥ sadaiva; parākrame œatrubhir apradhṛṣyaḥ
18 teṣāṃ sa mārgān vividhān mahātmā; nihatya œastrāṇi ca œātravāṇām
yathāpravīrān nijaghāna vīraḥ; paraḥœatān puṣkariṇīsamīpe
19 te tasya vīryaṃ ca balaṃ ca dṛṣṭvā; vidyābalaṃ bāhubalaṃ tathaiva
aœaknuvantaḥ sahitāḥ samantād; dhatapravīrāḥ sahasā nivṛttāḥ
20 vidīryamāṇās tata eva tūrṇam; ākāœam āsthāya vimūḍhasaṃjñāḥ
kailāsaœṛṅgāṇy abhidudruvus te; bhīmārditāḥ krodhavaœāḥ prabhagnāḥ
21 sa œakravad dānavadaityasaṃghān; vikramya jitvā ca raṇe 'risaṃghān
vigāhya tāṃ puṣkariṇīṃ jitāriḥ; kāmāya jagrāha tato 'mbujāni
22 tataḥ sa pītvāmṛtakalpam ambho; bhūyo babhūvottamavīryatejāḥ
utpāṭya jagrāha tato 'mbujāni; saugandhikāny uttamagandhavanti
23 tatas tu te krodhavaœāḥ sametya; dhaneœvaraṃ bhīmabalapraṇunnāḥ
bhīmasya vīryaṃ ca balaṃ ca saṃkhye; yathāvad ācakhyur atīva dīnāḥ
24 teṣāṃ vacas tat tu niœamya devaḥ; prahasya rakṣāṃœi tato 'bhyuvāca
gṛhṇātu bhīmo jalajāni kāmaṃ; kṛṣṇānimittaṃ viditaṃ mamaitat
25 tato 'bhyanujñāya dhaneœvaraṃ te; jagmuḥ kurūṇāṃ pravaraṃ viroṣāḥ
bhīmaṃ ca tasyāṃ dadṛœur nalinyāṃ; yathopajoṣaṃ viharantam ekam
 
 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 153.  
 
1 vaiœaṃpāyana uvāca
1 tatas tāni mahārhāṇi divyāni bharatarṣabha
bahūni bahurūpāṇi virajāṃsi samādade
2 tato vāyur mahāñ œīghro nīcaiḥ œarkarakarṣaṇaḥ
prādurāsīt kharasparœaḥ saṃgrāmam abhicodayan
3 papāta mahatī colkā sanirghātā mahāprabhā
niṣprabhaœ cābhavat sūryaœ channaraœmis tamovṛtaḥ
4 nirghātaœ cābhavad bhīmo bhīme vikramam āsthite
cacāla pṛthivī cāpi pāṃsuvarṣaṃ papāta ca
5 salohitā diœaœ cāsan kharavāco mṛgadvijāḥ
tamovṛtam abhūt sarvaṃ na prajñāyata kiṃ cana
6 tad adbhutam abhiprekṣya dharmaputro yudhiṣṭhiraḥ
uvāca vadatāṃ œreṣṭhaḥ ko 'smān abhibhaviṣyati
7 sajjībhavata bhadraṃ vaḥ pāṇḍavā yuddhadurmadāḥ
yathārūpāṇi paœyāmi svabhyagro naḥ parākramaḥ
8 evam uktvā tato rājā vīkṣāṃ cakre samantataḥ
apaœyamāno bhīmaṃ ca dharmarājo yudhiṣṭhiraḥ
9 tatra kṛṣṇāṃ yamau caiva samīpasthān ariṃdamaḥ
papraccha bhrātaraṃ bhīmaṃ bhīmakarmāṇam āhave
10 kaccin na bhīmaḥ pāñcāli kiṃ cit kṛtyaṃ cikīrṣati
kṛtavān api vā vīraḥ sāhasaṃ sāhasapriyaḥ
11 ime hy akasmād utpātā mahāsamaradarœinaḥ
darœayanto bhayaṃ tīvraṃ prādurbhūtāḥ samantataḥ
12 taṃ tathā vādinaṃ kṛṣṇā pratyuvāca manasvinī
priyā priyaṃ cikīrṣantī mahiṣī cāruhāsinī
13 yat tat saugandhikaṃ rājann āhṛtaṃ mātariœvanā
tan mayā bhīmasenasya prītayādyopapāditam
14 api cokto mayā vīro yadi paœyed bahūny api
tāni sarvāṇy upādāya œīghram āgamyatām iti
15 sa tu nūnaṃ mahābāhuḥ priyārthaṃ mama pāṇḍavaḥ
prāgudīcīṃ diœaṃ rājaṃs tāny āhartum ito gataḥ
16 uktas tv evaṃ tayā rājā yamāv idam athābravīt
gacchāma sahitās tūrṇaṃ yena yāto vṛkodaraḥ
17 vahantu rākṣasā viprān yathāœrāntān yathākṛœān
tvam apy amarasaṃkāœa vaha kṛṣṇāṃ ghaṭotkaca
18 vyaktaṃ dūram ito bhīmaḥ praviṣṭa iti me matiḥ
ciraṃ ca tasya kālo 'yaṃ sa ca vāyusamo jave
19 tarasvī vainateyasya sadṛœo bhuvi laṅghane
utpated api cākāœaṃ nipatec ca yathecchakam
20 tam anviyāma bhavatāṃ prabhāvād rajanīcarāḥ
purā sa nāparādhnoti siddhānāṃ brahmavādinām
21 tathety uktvā tu te sarve haiḍimbapramukhās tadā
uddeœajñāḥ kuberasya nalinyā bharatarṣabha
22 ādāya pāṇḍavāṃœ caiva tāṃœ ca viprān anekaœaḥ
lomaœenaiva sahitāḥ prayayuḥ prītamānasāḥ
23 te gatvā sahitāḥ sarve dadṛœus tatra kānane
praphullapaṅkajavatīṃ nalinīṃ sumanoharām
24 taṃ ca bhīmaṃ mahātmānaṃ tasyās tīre vyavasthitam
dadṛœur nihatāṃœ caiva yakṣān suvipulekṣaṇān
25 udyamya ca gadāṃ dorbhyāṃ nadītīre vyavasthitam
prajāsaṃkṣepasamaye daṇḍahastam ivāntakam
26 taṃ dṛṣṭvā dharmarājas tu pariṣvajya punaḥ punaḥ
uvāca œlakṣṇayā vācā kaunteya kim idaṃ kṛtam
27 sāhasaṃ bata bhadraṃ te devānām api cāpriyam
punar evaṃ na kartavyaṃ mama ced icchasi priyam
28 anuœāsya ca kaunteyaṃ padmāni pratigṛhya ca
tasyām eva nalinyāṃ te vijahrur amaropamāḥ
29 etasminn eva kāle tu pragṛhītaœilāyudhāḥ
prādurāsan mahākāyās tasyodyānasya rakṣiṇaḥ
30 te dṛṣṭvā dharmarājānaṃ devarṣiṃ cāpi lomaœam
nakulaṃ sahadevaṃ ca tathānyān brāhmaṇarṣabhān
vinayenānatāḥ sarve praṇipetuœ ca bhārata
31 sāntvitā dharmarājena praseduḥ kṣaṇadācarāḥ
viditāœ ca kuberasya tatas te narapuṃgavāḥ
ūṣur nāticiraṃ kālaṃ ramamāṇāḥ kurūdvahāḥ
 
 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 154.  
 
1 vaiœaṃpāyana uvāca
1 tatas tān pariviœvastān vasatas tatra pāṇḍavān
gateṣu teṣu rakṣaḥsu bhīmasenātmaje 'pi ca
2 rahitān bhīmasenena kadā cit tān yadṛcchayā
jahāra dharmarājānaṃ yamau kṛṣṇāṃ ca rākṣasaḥ
3 brāhmaṇo mantrakuœalaḥ sarvāstreṣv astravittamaḥ
iti bruvan pāṇḍaveyān paryupāste sma nityadā
4 parīkṣamāṇaḥ pārthānāṃ kalāpāni dhanūṃṣi ca
antaraṃ samabhiprepsur nāmnā khyāto jaṭāsuraḥ
5 sa bhīmasene niṣkrānte mṛgayārtham ariṃdame
anyad rūpaṃ samāsthāya vikṛtaṃ bhairavaṃ mahat
6 gṛhītvā sarvaœastrāṇi draupadīṃ parigṛhya ca
prātiṣṭhata sa duṣṭātmā trīn gṛhītvā ca pāṇḍavān
7 sahadevas tu yatnena tato 'pakramya pāṇḍavaḥ
ākrandad bhīmasenaṃ vai yena yāto mahābalaḥ
8 tam abravīd dharmarājo hriyamāṇo yudhiṣṭhiraḥ
dharmas te hīyate mūḍha na cainaṃ samavekṣase
9 ye 'nye ke cin manuṣyeṣu tiryagyonigatā api
gandharvayakṣarakṣāṃsi vayāṃsi paœavas tathā
manuṣyān upajīvanti tatas tvam upajīvasi
10 samṛddhyā hy asya lokasya loko yuṣmākam ṛdhyate
imaṃ ca lokaṃ œocantam anuœocanti devatāḥ
pūjyamānāœ ca vardhante havyakavyair yathāvidhi
11 vayaṃ rāṣṭrasya goptāro rakṣitāraœ ca rākṣasa
rāṣṭrasyārakṣyamāṇasya kuto bhūtiḥ kutaḥ sukham
12 na ca rājāvamantavyo rakṣasā jātv anāgasi
aṇur apy apacāraœ ca nāsty asmākaṃ narāœana
13 drogdhavyaṃ na ca mitreṣu na viœvasteṣu karhi cit
yeṣāṃ cānnāni bhuñjīta yatra ca syāt pratiœrayaḥ
14 sa tvaṃ pratiœraye 'smākaṃ pūjyamānaḥ sukhoṣitaḥ
bhuktvā cānnāni duṣprajña katham asmāñ jihīrṣasi
15 evam eva vṛthācāro vṛthāvṛddho vṛthāmatiḥ
vṛthāmaraṇam arhas tvaṃ vṛthādya na bhaviṣyasi
16 atha ced duṣṭabuddhis tvaṃ sarvair dharmair vivarjitaḥ
pradāya œastrāṇy asmākaṃ yuddhena draupadīṃ hara
17 atha cet tvam avijñāya idaṃ karma kariṣyasi
adharmaṃ cāpy akīrtiṃ ca loke prāpsyasi kevalam
18 etām adya parāmṛœya striyaṃ rākṣasa mānuṣīm
viṣam etat samāloḍya kumbhena prāœitaṃ tvayā
19 tato yudhiṣṭhiras tasya bhārikaḥ samapadyata
sa tu bhārābhibhūtātmā na tathā œīghrago 'bhavat
20 athābravīd draupadīṃ ca nakulaṃ ca yudhiṣṭhiraḥ
mā bhaiṣṭa rākṣasān mūḍhād gatir asya mayā hṛtā
21 nātidūre mahābāhur bhavitā pavanātmajaḥ
asmin muhūrte saṃprāpte na bhaviṣyati rākṣasaḥ
22 sahadevas tu taṃ dṛṣṭvā rākṣasaṃ mūḍhacetasam
uvāca vacanaṃ rājan kuntīputraṃ yudhiṣṭhiram
23 rājan kiṃ nāma tat kṛtyaṃ kṣatriyasyāsty ato 'dhikam
yad yuddhe 'bhimukhaḥ prāṇāṃs tyajec chatrūñ jayeta vā
24 eṣa cāsmān vayaṃ cainaṃ yudhyamānāḥ paraṃtapa
sūdayema mahābāho deœakālo hy ayaṃ nṛpa
25 kṣatradharmasya saṃprāptaḥ kālaḥ satyaparākrama
jayantaḥ pātyamānā vā prāptum arhāma sadgatim
26 rākṣase jīvamāne 'dya ravir astam iyād yadi
nāhaṃ brūyāṃ punar jātu kṣatriyo 'smīti bhārata
27 bho bho rākṣasa tiṣṭhasva sahadevo 'smi pāṇḍavaḥ
hatvā vā māṃ nayasvainān hato vādyeha svapsyasi
28 tathaiva tasmin bruvati bhīmaseno yadṛcchayā
prādṛœyata mahābāhuḥ savajra iva vāsavaḥ
29 so 'paœyad bhrātarau tatra draupadīṃ ca yaœasvinīm
kṣitisthaṃ sahadevaṃ ca kṣipantaṃ rākṣasaṃ tadā
30 mārgāc ca rākṣasaṃ mūḍhaṃ kālopahatacetasam
bhramantaṃ tatra tatraiva daivena vinivāritam
31 bhrātṝṃs tān hriyato dṛṣṭvā draupadīṃ ca mahābalaḥ
krodham āhārayad bhīmo rākṣasaṃ cedam abravīt
32 vijñāto 'si mayā pūrvaṃ ceṣṭañ œastraparīkṣaṇe
āsthā tu tvayi me nāsti yato 'si na hatas tadā
brahmarūpapraticchanno na no vadasi cāpriyam
33 priyeṣu caramāṇaṃ tvāṃ na caivāpriyakāriṇam
atithiṃ brahmarūpaṃ ca kathaṃ hanyām anāgasam
rākṣasaṃ manyamāno 'pi yo hanyān narakaṃ vrajet
34 apakvasya ca kālena vadhas tava na vidyate
nūnam adyāsi saṃpakvo yathā te matir īdṛœī
dattā kṛṣṇāpaharaṇe kālenādbhutakarmaṇā
35 baḍiœo 'yaṃ tvayā grastaḥ kālasūtreṇa lambitaḥ
matsyo 'mbhasīva syūtāsyaḥ kathaṃ me 'dya gamiṣyasi
36 yaṃ cāsi prasthito deœaṃ manaḥ pūrvaṃ gataṃ ca te
na taṃ gantāsi gantāsi mārgaṃ bakahiḍimbayoḥ
37 evam uktas tu bhīmena rākṣasaḥ kālacoditaḥ
bhīta utsṛjya tān sarvān yuddhāya samupasthitaḥ
38 abravīc ca punar bhīmaṃ roṣāt prasphuritādharaḥ
na me mūḍhā diœaḥ pāpa tvadarthaṃ me vilambanam
39 œrutā me rākṣasā ye ye tvayā vinihatā raṇe
teṣām adya kariṣyāmi tavāsreṇodakakriyām
40 evam uktas tato bhīmaḥ sṛkkiṇī parisaṃlihan
smayamāna iva krodhāt sākṣāt kālāntakopamaḥ
bāhusaṃrambham evecchann abhidudrāva rākṣasam
41 rākṣaso 'pi tadā bhīmaṃ yuddhārthinam avasthitam
abhidudrāva saṃrabdho balo vajradharaṃ yathā
42 vartamāne tadā tābhyāṃ bāhuyuddhe sudāruṇe
mādrīputrāv abhikruddhāv ubhāv apy abhyadhāvatām
43 nyavārayat tau prahasan kuntīputro vṛkodaraḥ
œakto 'haṃ rākṣasasyeti prekṣadhvam iti cābravīt
44 ātmanā bhrātṛbhiœ cāhaṃ dharmeṇa sukṛtena ca
iṣṭena ca œape rājan sūdayiṣyāmi rākṣasam
45 ity evam uktvā tau vīrau spardhamānau parasparam
bāhubhiḥ samasajjetām ubhau rakṣovṛkodarau
46 tayor āsīt saṃprahāraḥ kruddhayor bhīmarakṣasoḥ
amṛṣyamāṇayoḥ saṃkhye devadānavayor iva
47 ārujyārujya tau vṛkṣān anyonyam abhijaghnatuḥ
jīmūtāv iva gharmānte vinadantau mahābalau
48 babhañjatur mahāvṛkṣān ūrubhir balināṃ varau
anyonyenābhisaṃrabdhau parasparajayaiṣiṇau
49 tad vṛkṣayuddham abhavan mahīruhavināœanam
vālisugrīvayor bhrātroḥ pureva kapisiṃhayoḥ
50 āvidhyāvidhya tau vṛkṣān muhūrtam itaretaram
tāḍayām āsatur ubhau vinadantau muhur muhuḥ
51 tasmin deœe yadā vṛkṣāḥ sarva eva nipātitāḥ
puñjīkṛtāœ ca œataœaḥ parasparavadhepsayā
52 tadā œilāḥ samādāya muhūrtam iva bhārata
mahābhrair iva œailendrau yuyudhāte mahābalau
53 ugrābhir ugrarūpābhir bṛhatībhiḥ parasparam
vajrair iva mahāvegair ājaghnatur amarṣaṇau
54 abhihatya ca bhūyas tāv anyonyaṃ baladarpitau
bhujābhyāṃ parigṛhyātha cakarṣāte gajāv iva
55 muṣṭibhiœ ca mahāghorair anyonyam abhipetatuḥ
tayoœ caṭacaṭāœabdo babhūva sumahātmanoḥ
56 tataḥ saṃhṛtya muṣṭiṃ tu pañcaœīrṣam ivoragam
vegenābhyahanad bhīmo rākṣasasya œirodharām
57 tataḥ œrāntaṃ tu tad rakṣo bhīmasenabhujāhatam
supariœrāntam ālakṣya bhīmaseno 'bhyavartata
58 tata enaṃ mahābāhur bāhubhyām amaropamaḥ
samutkṣipya balād bhīmo niṣpipeṣa mahītale
59 tasya gātrāṇi sarvāṇi cūrṇayām āsa pāṇḍavaḥ
aratninā cābhihatya œiraḥ kāyād apāharat
60 saṃdaṣṭoṣṭhaṃ vivṛttākṣaṃ phalaṃ vṛntād iva cyutam
jaṭāsurasya tu œiro bhīmasenabalād dhṛtam
papāta rudhirādigdhaṃ saṃdaṣṭadaœanacchadam
61 taṃ nihatya maheṣvāso yudhiṣṭhiram upāgamat
stūyamāno dvijāgryais tair marudbhir iva vāsavaḥ
 
 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 155.  
 
1 vaiœaṃpāyana uvāca
1 nihate rākṣase tasmin punar nārāyaṇāœramam
abhyetya rājā kaunteyo nivāsam akarot prabhuḥ
2 sa samānīya tān sarvān bhrātṝn ity abravīd vacaḥ
draupadyā sahitān kāle saṃsmaran bhrātaraṃ jayam
3 samāœ catasro 'bhigatāḥ œivena caratāṃ vane
kṛtoddeœaœ ca bībhatsuḥ pañcamīm abhitaḥ samām
4 prāpya parvatarājānaṃ œvetaṃ œikhariṇāṃ varam
tatrāpi ca kṛtoddeœaḥ samāgamadidṛkṣubhiḥ
5 kṛtaœ ca samayas tena pārthenāmitatejasā
pañca varṣāṇi vatsyāmi vidyārthīti purā mayi
6 tatra gāṇḍīvadhanvānam avāptāstram ariṃdamam
devalokād imaṃ lokaṃ drakṣyāmaḥ punarāgatam
7 ity uktvā brāhmaṇān sarvān āmantrayata pāṇḍavaḥ
kāraṇaṃ caiva tat teṣām ācacakṣe tapasvinām
8 tam ugratapasaḥ prītāḥ kṛtvā pārthaṃ pradakṣiṇam
brāhmaṇās te 'nvamodanta œivena kuœalena ca
9 sukhodarkam imaṃ kleœam acirād bharatarṣabha
kṣatradharmeṇa dharmajña tīrtvā gāṃ pālayiṣyasi
10 tat tu rājā vacas teṣāṃ pratigṛhya tapasvinām
pratasthe saha viprais tair bhrātṛbhiœ ca paraṃtapaḥ
11 draupadyā sahitaḥ œrīmān haiḍimbeyādibhis tathā
rākṣasair anuyātaœ ca lomaœenābhirakṣitaḥ
12 kva cij jagāma padbhyāṃ tu rākṣasair uhyate kva cit
tatra tatra mahātejā bhrātṛbhiḥ saha suvrataḥ
13 tato yudhiṣṭhiro rājā bahūn kleœān vicintayan
siṃhavyāghragajākīrṇām udīcīṃ prayayau diœam
14 avekṣamāṇaḥ kailāsaṃ mainākaṃ caiva parvatam
gandhamādanapādāṃœ ca meruṃ cāpi œiloccayam
15 upary upari œailasya bahvīœ ca saritaḥ œivāḥ
prasthaṃ himavataḥ puṇyaṃ yayau saptadaœe 'hani
16 dadṛœuḥ pāṇḍavā rājan gandhamādanam antikāt
pṛṣṭhe himavataḥ puṇye nānādrumalatāyute
17 salilāvartasaṃjātaiḥ puṣpitaiœ ca mahīruhaiḥ
samāvṛtaṃ puṇyatamam āœramaṃ vṛṣaparvaṇaḥ
18 tam upakramya rājarṣiṃ dharmātmānam ariṃdamāḥ
pāṇḍavā vṛṣaparvāṇam avandanta gataklamāḥ
19 abhyanandat sa rājarṣiḥ putravad bharatarṣabhān
pūjitāœ cāvasaṃs tatra saptarātram ariṃdamāḥ
20 aṣṭame 'hani saṃprāpte tam ṛṣiṃ lokaviœrutam
āmantrya vṛṣaparvāṇaṃ prasthānaṃ samarocayan
21 ekaikaœaœ ca tān viprān nivedya vṛṣaparvaṇe
nyāsabhūtān yathākālaṃ bandhūn iva susatkṛtān
22 tatas te varavastrāṇi œubhāny ābharaṇāni ca
nyadadhuḥ pāṇḍavās tasminn āœrame vṛṣaparvaṇaḥ
23 atītānāgate vidvān kuœalaḥ sarvadharmavit
anvaœāsat sa dharmajñaḥ putravad bharatarṣabhān
24 te 'nujñātā mahātmānaḥ prayayur diœam uttarām
kṛṣṇayā sahitā vīrā brāhmaṇaiœ ca mahātmabhiḥ
tān prasthitān anvagacchad vṛṣaparvā mahīpatiḥ
25 upanyasya mahātejā viprebhyaḥ pāṇḍavāṃs tadā
anusaṃsādhya kaunteyān āœīrbhir abhinandya ca
vṛṣaparvā nivavṛte panthānam upadiœya ca
26 nānāmṛgagaṇair juṣṭaṃ kaunteyaḥ satyavikramaḥ
padātir bhrātṛbhiḥ sārdhaṃ prātiṣṭhata yudhiṣṭhiraḥ
27 nānādrumanirodheṣu vasantaḥ œailasānuṣu
parvataṃ viviœuḥ œvetaṃ caturthe 'hani pāṇḍavāḥ
28 mahābhraghanasaṃkāœaṃ salilopahitaṃ œubham
maṇikāñcanaramyaṃ ca œailaṃ nānāsamucchrayam
29 te samāsādya panthānaṃ yathoktaṃ vṛṣaparvaṇā
anusasrur yathoddeœaṃ paœyanto vividhān nagān
30 upary upari œailasya guhāḥ paramadurgamāḥ
sudurgamāṃs te subahūn sukhenaivābhicakramuḥ
31 dhaumyaḥ kṛṣṇā ca pārthāœ ca lomaœaœ ca mahān ṛṣiḥ
agaman sahitās tatra na kaœ cid avahīyate
32 te mṛgadvijasaṃghuṣṭaṃ nānādvijasamākulam
œākhāmṛgagaṇaiœ caiva sevitaṃ sumanoharam
33 puṇyaṃ padmasaropetaṃ sapalvalamahāvanam
upatasthur mahāvīryā mālyavantaṃ mahāgirim
34 tataḥ kiṃpuruṣāvāsaṃ siddhacāraṇasevitam
dadṛœur hṛṣṭaromāṇaḥ parvataṃ gandhamādanam
35 vidyādharānucaritaṃ kiṃnarībhis tathaiva ca
gajasiṃhasamākīrṇam udīrṇaœarabhāyutam
36 upetam anyaiœ ca tadā mṛgair mṛduninādibhiḥ
te gandhamādanavanaṃ tan nandanavanopamam
37 muditāḥ pāṇḍutanayā manohṛdayanandanam
viviœuḥ kramaœo vīrā araṇyaṃ œubhakānanam
38 draupadīsahitā vīrās taiœ ca viprair mahātmabhiḥ
œṛṇvantaḥ prītijananān valgūn madakalāñ œubhān
œrotraramyān sumadhurāñ œabdān khagamukheritān
39 sarvartuphalabhārāḍhyān sarvartukusumojjvalān
paœyantaḥ pādapāṃœ cāpi phalabhārāvanāmitān
40 āmrān āmrātakān phullān nārikelān satindukān
ajātakāṃs tathā jīrān dāḍimān bījapūrakān
41 panasāṃl likucān mocān kharjūrān āmravetasān
pārāvatāṃs tathā kṣaudrān nīpāṃœ cāpi manoramān
42 bilvān kapitthāñ jambūṃœ ca kāœmarīr badarīs tathā
plakṣān udumbaravaṭān aœvatthān kṣīriṇas tathā
bhallātakān āmalakān harītakabibhītakān
43 iṅgudān karavīrāṃœ ca tindukāṃœ ca mahāphalān
etān anyāṃœ ca vividhān gandhamādanasānuṣu
44 phalair amṛtakalpais tān ācitān svādubhis tarūn
tathaiva campakāœokān ketakān bakulāṃs tathā
45 puṃnāgān saptaparṇāṃœ ca karṇikārān saketakān
pāṭalān kuṭajān ramyān mandārendīvarāṃs tathā
46 pārijātān kovidārān devadārutarūṃs tathā
œālāṃs tālāṃs tamālāṃœ ca priyālān bakulāṃs tathā
œālmalīḥ kiṃœukāœokāñ œiṃœapāṃs taralāṃs tathā
47 cakoraiḥ œatapatraiœ ca bhṛṅgarājais tathā œukaiḥ
kokilaiḥ kalaviṅkaiœ ca hārītair jīvajīvakaiḥ
48 priyavrataiœ cātakaiœ ca tathānyair vividhaiḥ khagaiḥ
œrotraramyaṃ sumadhuraṃ kūjadbhiœ cāpy adhiṣṭhitān
49 sarāṃsi ca vicitrāṇi prasannasalilāni ca
kumudaiḥ puṇḍarīkaiœ ca tathā kokanadotpalaiḥ
kahlāraiḥ kamalaiœ caiva ācitāni samantataḥ
50 kadambaiœ cakravākaiœ ca kurarair jalakukkuṭaiḥ
kāraṇḍavaiḥ plavair haṃsair bakair madgubhir eva ca
etaiœ cānyaiœ ca kīrṇāni samantāj jalacāribhiḥ
51 hṛṣṭais tathā tāmarasarasāsavamadālasaiḥ
padmodaracyutarajaḥkiñjalkāruṇarañjitaiḥ
52 madhurasvarair madhukarair virutān kamalākarān
paœyantas te manoramyān gandhamādanasānuṣu
53 tathaiva padmaṣaṇḍaiœ ca maṇḍiteṣu samantataḥ
œikhaṇḍinībhiḥ sahitāṃl latāmaṇḍapakeṣu ca
meghatūryaravoddāmamadanākulitān bhṛœam
54 kṛtvaiva kekāmadhuraṃ saṃgītamadhurasvaram
citrān kalāpān vistīrya savilāsān madālasān
mayūrān dadṛœuœ citrān nṛtyato vanalāsakān
55 kāntābhiḥ sahitān anyān apaœyan ramataḥ sukham
vallīlatāsaṃkaṭeṣu kaṭakeṣu sthitāṃs tathā
56 kāṃœ cic chakunajātāṃœ ca viṭapeṣūtkaṭān api
kalāparacitāṭopān vicitramukuṭān iva
vivareṣu tarūṇāṃ ca muditān dadṛœuœ ca te
57 sindhuvārān athoddāmān manmathasyeva tomarān
suvarṇakusumākīrṇān girīṇāṃ œikhareṣu ca
58 karṇikārān viracitān karṇapūrān ivottamān
athāpaœyan kurabakān vanarājiṣu puṣpitān
kāmavaœyotsukakarān kāmasyeva œarotkarān
59 tathaiva vanarājīnām udārān racitān iva
virājamānāṃs te 'paœyaṃs tilakāṃs tilakān iva
60 tathānaṅgaœarākārān sahakārān manoramān
apaœyan bhramarārāvān mañjarībhir virājitān
61 hiraṇyasadṛœaiḥ puṣpair dāvāgnisadṛœair api
lohitair añjanābhaiœ ca vaiḍūryasadṛœair api
62 tathā œālāṃs tamālāṃœ ca pāṭalyo bakulāni ca
mālā iva samāsaktāḥ œailānāṃ œikhareṣu ca
63 evaṃ krameṇa te vīrā vīkṣamāṇāḥ samantataḥ
gajasaṃghasamābādhaṃ siṃhavyāghrasamāyutam
64 œarabhonnādasaṃghuṣṭaṃ nānārāvanināditam
sarvartuphalapuṣpāḍhyaṃ gandhamādanasānuṣu
65 pītā bhāsvaravarṇābhā babhūvur vanarājayaḥ
nātra kaṇṭakinaḥ ke cin nātra ke cid apuṣpitāḥ
snigdhapatraphalā vṛkṣā gandhamādanasānuṣu
66 vimalasphaṭikābhāni pāṇḍuracchadanair dvijaiḥ
rājahaṃsair upetāni sārasābhirutāni ca
sarāṃsi saritaḥ pārthāḥ paœyantaḥ œailasānuṣu
67 padmotpalavicitrāṇi sukhasparœajalāni ca
gandhavanti ca mālyāni rasavanti phalāni ca
atīva vṛkṣā rājante puṣpitāḥ œailasānuṣu
68 ete cānye ca bahavas tatra kānanajā drumāḥ
latāœ ca vividhākārāḥ patrapuṣpaphaloccayāḥ
69 yudhiṣṭhiras tu tān vṛkṣān paœyamāno nagottame
bhīmasenam idaṃ vākyam abravīn madhurākṣaram
70 paœya bhīma œubhān deœān devākrīḍān samantataḥ
amānuṣagatiṃ prāptāḥ saṃsiddhāḥ sma vṛkodara
71 latābhiœ caiva bahvībhiḥ puṣpitāḥ pādapottamāḥ
saṃœliṣṭāḥ pārtha œobhante gandhamādanasānuṣu
72 œikhaṇḍinībhiœ caratāṃ sahitānāṃ œikhaṇḍinām
nardatāṃ œṛṇu nirghoṣaṃ bhīma parvatasānuṣu
73 cakorāḥ œatapatrāœ ca mattakokilaœārikāḥ
patriṇaḥ puṣpitān etān saṃœliṣyanti mahādrumān
74 raktapītāruṇāḥ pārtha pādapāgragatā dvijāḥ
parasparam udīkṣante bahavo jīvajīvakāḥ
75 haritāruṇavarṇānāṃ œādvalānāṃ samantataḥ
sārasāḥ pratidṛœyante œailaprasravaṇeṣv api
76 vadanti madhurā vācaḥ sarvabhūtamanonugāḥ
bhṛṅgarājopacakrāœ ca lohapṛṣṭhāœ ca patriṇaḥ
77 caturviṣāṇāḥ padmābhāḥ kuñjarāḥ sakareṇavaḥ
ete vaiḍūryavarṇābhaṃ kṣobhayanti mahat saraḥ
78 bahutālasamutsedhāḥ œailaœṛṅgāt paricyutāḥ
nānāprasravaṇebhyaœ ca vāridhārāḥ patanty amūḥ
79 bhāskarābhaprabhā bhīma œāradābhraghanopamāḥ
œobhayanti mahāœailaṃ nānārajatadhātavaḥ
80 kva cid añjanavarṇābhāḥ kva cit kāñcanasaṃnibhāḥ
dhātavo haritālasya kva cid dhiṅgulakasya ca
81 manaḥœilāguhāœ caiva saṃdhyābhranikaropamāḥ
œaœalohitavarṇābhāḥ kva cid gairikadhātavaḥ
82 sitāsitābhrapratimā bālasūryasamaprabhāḥ
ete bahuvidhāḥ œailaṃ œobhayanti mahāprabhāḥ
83 gandharvāḥ saha kāntābhir yathoktaṃ vṛṣaparvaṇā
dṛœyante œailaœṛṅgeṣu pārtha kiṃpuruṣaiḥ saha
84 gītānāṃ talatālānāṃ yathā sāmnāṃ ca nisvanaḥ
œrūyate bahudhā bhīma sarvabhūtamanoharaḥ
85 mahāgaṅgām udīkṣasva puṇyāṃ devanadīṃ œubhām
kalahaṃsagaṇair juṣṭām ṛṣikiṃnarasevitām
86 dhātubhiœ ca saridbhiœ ca kiṃnarair mṛgapakṣibhiḥ
gandharvair apsarobhiœ ca kānanaiœ ca manoramaiḥ
87 vyālaiœ ca vividhākāraiḥ œataœīrṣaiḥ samantataḥ
upetaṃ paœya kaunteya œailarājam ariṃdama
88 te prītamanasaḥ œūrāḥ prāptā gatim anuttamām
nātṛpyan parvatendrasya darœanena paraṃtapāḥ
89 upetam atha mālyaiœ ca phalavadbhiœ ca pādapaiḥ
ārṣṭiṣeṇasya rājarṣer āœramaṃ dadṛœus tadā
90 tatas taṃ tīvratapasaṃ kṛœaṃ dhamanisaṃtatam
pāragaṃ sarvadharmāṇām ārṣṭiṣeṇam upāgaman
 
 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 156.  
 
1 vaiœaṃpāyana uvāca
1 yudhiṣṭhiras tam āsādya tapasā dagdhakilbiṣam
abhyavādayata prītaḥ œirasā nāma kīrtayan
2 tataḥ kṛṣṇā ca bhīmaœ ca yamau cāpi yaœasvinau
œirobhiḥ prāpya rājarṣiṃ parivāryopatasthire
3 tathaiva dhaumyo dharmajñaḥ pāṇḍavānāṃ purohitaḥ
yathānyāyam upākrāntas tam ṛṣiṃ saṃœitavratam
4 anvajānāt sa dharmajño munir divyena cakṣuṣā
pāṇḍoḥ putrān kuruœreṣṭhān āsyatām iti cābravīt
5 kurūṇām ṛṣabhaṃ prājñaṃ pūjayitvā mahātapāḥ
saha bhrātṛbhir āsīnaṃ paryapṛcchad anāmayam
6 nānṛte kuruṣe bhāvaṃ kaccid dharme ca vartase
matāpitroœ ca te vṛttiḥ kaccit pārtha na sīdati
7 kaccit te guravaḥ sarve vṛddhā vaidyāœ ca pūjitāḥ
kaccin na kuruṣe bhāvaṃ pārtha pāpeṣu karmasu
8 sukṛtaṃ pratikartuṃ ca kaccid dhātuṃ ca duṣkṛtam
yathānyāyaṃ kuruœreṣṭha jānāsi na ca katthase
9 yathārhaṃ mānitāḥ kaccit tvayā nandanti sādhavaḥ
vaneṣv api vasan kaccid dharmam evānuvartase
10 kaccid dhaumyas tvadācārair na pārtha paritapyate
dānadharmatapaḥœaucair ārjavena titikṣayā
11 pitṛpaitāmahaṃ vṛttaṃ kaccit pārthānuvartase
kaccid rājarṣiyātena pathā gacchasi pāṇḍava
12 sve sve kila kule jāte putre naptari vā punaḥ
pitaraḥ pitṛlokasthāḥ œocanti ca hasanti ca
13 kiṃ nv asya duṣkṛte 'smābhiḥ saṃprāptavyaṃ bhaviṣyati
kiṃ cāsya sukṛte 'smābhiḥ prāptavyam iti œobhanam
14 pitā mātā tathaivāgnir gurur ātmā ca pañcamaḥ
yasyaite pūjitāḥ pārtha tasya lokāv ubhau jitau
15 abbhakṣā vāyubhakṣāœ ca plavamānā vihāyasā
juṣante parvataœreṣṭham ṛṣayaḥ parvasaṃdhiṣu
16 kāminaḥ saha kāntābhiḥ parasparam anuvratāḥ
dṛœyante œailaœṛṅgasthās tathā kiṃpuruṣā nṛpa
17 arajāṃsi ca vāsāṃsi vasānāḥ kauœikāni ca
dṛœyante bahavaḥ pārtha gandharvāpsarasāṃ gaṇāḥ
18 vidyādharagaṇāœ caiva sragviṇaḥ priyadarœanāḥ
mahoragagaṇāœ caiva suparṇāœ coragādayaḥ
19 asya copari œailasya œrūyate parvasaṃdhiṣu
bherīpaṇavaœaṅkhānāṃ mṛdaṅgānāṃ ca nisvanaḥ
20 ihasthair eva tat sarvaṃ œrotavyaṃ bharatarṣabhāḥ
na kāryā vaḥ kathaṃ cit syāt tatrābhisaraṇe matiḥ
21 na cāpy ataḥ paraṃ œakyaṃ gantuṃ bharatasattamāḥ
vihāro hy atra devānām amānuṣagatis tu sā
22 īṣaccapalakarmāṇaṃ manuṣyam iha bhārata
dviṣanti sarvabhūtāni tāḍayanti ca rākṣasāḥ
23 abhyatikramya œikharaṃ œailasyāsya yudhiṣṭhira
gatiḥ paramasiddhānāṃ devarṣīṇāṃ prakāœate
24 cāpalād iha gacchantaṃ pārtha yānam ataḥ param
ayaḥœūlādibhir ghnanti rākṣasāḥ œatrusūdana
25 apsarobhiḥ parivṛtaḥ samṛddhyā naravāhanaḥ
iha vaiœravaṇas tāta parvasaṃdhiṣu dṛœyate
26 œikhare taṃ samāsīnam adhipaṃ sarvarakṣasām
prekṣante sarvabhūtāni bhānumantam ivoditam
27 devadānavasiddhānāṃ tathā vaiœravaṇasya ca
gireḥ œikharam udyānam idaṃ bharatasattama
28 upāsīnasya dhanadaṃ tumburoḥ parvasaṃdhiṣu
gītasāmasvanas tāta œrūyate gandhamādane
29 etad evaṃvidhaṃ citram iha tāta yudhiṣṭhira
prekṣante sarvabhūtāni bahuœaḥ parvasaṃdhiṣu
30 bhuñjānāḥ sarvabhojyāni rasavanti phalāni ca
vasadhvaṃ pāṇḍavaœreṣṭhā yāvad arjunadarœanam
31 na tāta capalair bhāvyam iha prāptaiḥ kathaṃ cana
uṣitveha yathākāmaṃ yathāœraddhaṃ vihṛtya ca
tataḥ œastrabhṛtāṃ œreṣṭha pṛthivīṃ pālayiṣyasi
 
 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 157.  
 
1 janamejaya uvāca
1 pāṇḍoḥ putrā mahātmānaḥ sarve divyaparākramāḥ
kiyantaṃ kālam avasan parvate gandhamādane
2 kāni cābhyavahāryāṇi tatra teṣāṃ mahātmanām
vasatāṃ lokavīrāṇām āsaṃs tad brūhi sattama
3 vistareṇa ca me œaṃsa bhīmasenaparākramam
yad yac cakre mahābāhus tasmin haimavate girau
na khalv āsīt punar yuddhaṃ tasya yakṣair dvijottama
4 kaccit samāgamas teṣām āsīd vaiœravaṇena ca
tatra hy āyāti dhanada ārṣṭiṣeṇo yathābravīt
5 etad icchāmy ahaṃ œrotuṃ vistareṇa tapodhana
na hi me œṛṇvatas tṛptir asti teṣāṃ viceṣṭitam
6 vaiœaṃpāyana uvāca
6 etad ātmahitaṃ œrutvā tasyāpratimatejasaḥ
œāsanaṃ satataṃ cakrus tathaiva bharatarṣabhāḥ
7 bhuñjānā munibhojyāni rasavanti phalāni ca
œuddhabāṇahatānāṃ ca mṛgāṇāṃ piœitāny api
8 medhyāni himavatpṛṣṭhe madhūni vividhāni ca
evaṃ te nyavasaṃs tatra pāṇḍavā bharatarṣabhāḥ
9 tathā nivasatāṃ teṣāṃ pañcamaṃ varṣam abhyagāt
œṛṇvatāṃ lomaœoktāni vākyāni vividhāni ca
10 kṛtyakāla upasthāsya iti coktvā ghaṭotkacaḥ
rākṣasaiḥ sahitaḥ sarvaiḥ pūrvam eva gataḥ prabho
11 ārṣṭiṣeṇāœrame teṣāṃ vasatāṃ vai mahātmanām
agacchan bahavo māsāḥ paœyatāṃ mahad adbhutam
12 tais tatra ramamāṇaiœ ca viharadbhiœ ca pāṇḍavaiḥ
prītimanto mahābhāgā munayaœ cāraṇās tathā
13 ājagmuḥ pāṇḍavān draṣṭuṃ siddhātmāno yatavratāḥ
tais taiḥ saha kathāœ cakrur divyā bharatasattamāḥ
14 tataḥ katipayāhasya mahāhradanivāsinam
ṛddhimantaṃ mahānāgaṃ suparṇaḥ sahasāharat
15 prākampata mahāœailaḥ prāmṛdyanta mahādrumāḥ
dadṛœuḥ sarvabhūtāni pāṇḍavāœ ca tad adbhutam
16 tataḥ œailottamasyāgrāt pāṇḍavān prati mārutaḥ
avahat sarvamālyāni gandhavanti œubhāni ca
17 tatra puṣpāṇi divyāni suhṛdbhiḥ saha pāṇḍavāḥ
dadṛœuḥ pañca varṇāni draupadī ca yaœasvinī
18 bhīmasenaṃ tataḥ kṛṣṇā kāle vacanam abravīt
vivikte parvatoddeœe sukhāsīnaṃ mahābhujam
19 suparṇānilavegena œvasanena mahābalāt
pañcavarṇāni pātyante puṣpāṇi bharatarṣabha
pratyakṣaṃ sarvabhūtānāṃ nadīm aœvarathāṃ prati
20 khāṇḍave satyasaṃdhena bhrātrā tava nareœvara
gandharvoragarakṣāṃsi vāsavaœ ca nivāritaḥ
hatā māyāvinaœ cogrā dhanuḥ prāptaṃ ca gāṇḍivam
21 tavāpi sumahat tejo mahad bāhubalaṃ ca te
aviṣahyam anādhṛṣyaṃ œatakratubalopamam
22 tvadbāhubalavegena trāsitāḥ sarvarākṣasāḥ
hitvā œailaṃ prapadyantāṃ bhīmasena diœo daœa
23 tataḥ œailottamasyāgraṃ citramālyadharaṃ œivam
vyapetabhayasaṃmohāḥ paœyantu suhṛdas tava
24 evaṃ praṇihitaṃ bhīma cirāt prabhṛti me manaḥ
draṣṭum icchāmi œailāgraṃ tvadbāhubalam āœritā
25 tataḥ kṣiptam ivātmānaṃ draupadyā sa paraṃtapaḥ
nāmṛṣyata mahābāhuḥ prahāram iva sadgavaḥ
26 siṃharṣabhagatiḥ œrīmān udāraḥ kanakaprabhaḥ
manasvī balavān dṛpto mānī œūraœ ca pāṇḍavaḥ
27 lohitākṣaḥ pṛthuvyaṃso mattavāraṇavikramaḥ
siṃhadaṃṣṭro bṛhatskandhaḥ œālapota ivodgataḥ
28 mahātmā cārusarvāṅgaḥ kambugrīvo mahābhujaḥ
rukmapṛṣṭhaṃ dhanuḥ khaḍgaṃ tūṇāṃœ cāpi parāmṛœat
29 kesarīva yathotsiktaḥ prabhinna iva vāraṇaḥ
vyapetabhayasaṃmohaḥ œailam abhyapatad balī
30 taṃ mṛgendram ivāyāntaṃ prabhinnam iva vāraṇam
dadṛœuḥ sarvabhūtāni bāṇakhaḍgadhanurdharam
31 draupadyā vardhayan harṣaṃ gadām ādāya pāṇḍavaḥ
vyapetabhayasaṃmohaḥ œailarājaṃ samāviœat
32 na glānir na ca kātaryaṃ na vaiklavyaṃ na matsaraḥ
kadā cij juṣate pārtham ātmajaṃ mātariœvanaḥ
33 tad ekāyanam āsādya viṣamaṃ bhīmadarœanam
bahutālocchrayaṃ œṛṅgam āruroha mahābalaḥ
34 sa kiṃnaramahānāgamunigandharvarākṣasān
harṣayan parvatasyāgram āsasāda mahābalaḥ
35 tatra vaiœravaṇāvāsaṃ dadarœa bharatarṣabhaḥ
kāñcanaiḥ sphāṭikākārair veœmabhiḥ samalaṃkṛtam
36 modayan sarvabhūtāni gandhamādanasaṃbhavaḥ
sarvagandhavahas tatra mārutaḥ susukho vavau
37 citrā vividhavarṇābhāœ citramañjaridhāriṇaḥ
acintyā vividhās tatra drumāḥ paramaœobhanāḥ
38 ratnajālaparikṣiptaṃ citramālyadharaṃ œivam
rākṣasādhipateḥ sthānaṃ dadarœa bharatarṣabhaḥ
39 gadākhaḍgadhanuṣpāṇiḥ samabhityaktajīvitaḥ
bhīmaseno mahābāhus tasthau girir ivācalaḥ
40 tataḥ œaṅkham upādhmāsīd dviṣatāṃ lomaharṣaṇam
jyāghoṣatalaghoṣaṃ ca kṛtvā bhūtāny amohayat
41 tataḥ saṃhṛṣṭaromāṇaḥ œabdaṃ tam abhidudruvuḥ
yakṣarākṣasagandharvāḥ pāṇḍavasya samīpataḥ
42 gadāparighanistriṃœaœaktiœūlaparaœvadhāḥ
pragṛhītā vyarocanta yakṣarākṣasabāhubhiḥ
43 tataḥ pravavṛte yuddhaṃ teṣāṃ tasya ca bhārata
taiḥ prayuktān mahākāyaiḥ œaktiœūlaparaœvadhān
bhallair bhīmaḥ praciccheda bhīmavegatarais tataḥ
44 antarikṣacarāṇāṃ ca bhūmiṣṭhānāṃ ca garjatām
œarair vivyādha gātrāṇi rākṣasānāṃ mahābalaḥ
45 sā lohitamahāvṛṣṭir abhyavarṣan mahābalam
kāyebhyaḥ pracyutā dhārā rākṣasānāṃ samantataḥ
46 bhīmabāhubalotsṛṣṭair bahudhā yakṣarakṣasām
vinikṛttāny adṛœyanta œarīrāṇi œirāṃsi ca
47 pracchādyamānaṃ rakṣobhiḥ pāṇḍavaṃ priyadarœanam
dadṛœuḥ sarvabhūtāni sūryam abhragaṇair iva
48 sa raœmibhir ivādityaḥ œarair arinighātibhiḥ
sarvān ārchan mahābāhur balavān satyavikramaḥ
49 abhitarjayamānāœ ca ruvantaœ ca mahāravān
na mohaṃ bhīmasenasya dadṛœuḥ sarvarākṣasāḥ
50 te œaraiḥ kṣatasarvāṅgā bhīmasenabhayārditāḥ
bhīmam ārtasvaraṃ cakrur viprakīrṇamahāyudhāḥ
51 utsṛjya te gadāœūlān asiœaktiparaœvadhān
dakṣiṇāṃ diœam ājagmus trāsitā dṛḍhadhanvanā
52 tatra œūlagadāpāṇir vyūḍhorasko mahābhujaḥ
sakhā vaiœravaṇasyāsīn maṇimān nāma rākṣasaḥ
53 adarœayad adhīkāraṃ pauruṣaṃ ca mahābalaḥ
sa tān dṛṣṭvā parāvṛttān smayamāna ivābravīt
54 ekena bahavaḥ saṃkhye mānuṣeṇa parājitāḥ
prāpya vaiœravaṇāvāsaṃ kiṃ vakṣyatha dhaneœvaram
55 evam ābhāṣya tān sarvān nyavartata sa rākṣasaḥ
œaktiœūlagadāpāṇir abhyadhāvac ca pāṇḍavam
56 tam āpatantaṃ vegena prabhinnam iva vāraṇam
vatsadantais tribhiḥ pārœve bhīmasenaḥ samarpayat
57 maṇimān api saṃkruddhaḥ pragṛhya mahatīṃ gadām
prāhiṇod bhīmasenāya parikṣipya mahābalaḥ
58 vidyudrūpāṃ mahāghorām ākāœe mahatīṃ gadām
œarair bahubhir abhyarchad bhīmasenaḥ œilāœitaiḥ
59 pratyahanyanta te sarve gadām āsādya sāyakāḥ
na vegaṃ dhārayām āsur gadāvegasya vegitāḥ
60 gadāyuddhasamācāraṃ budhyamānaḥ sa vīryavān
vyaṃsayām āsa taṃ tasya prahāraṃ bhīmavikramaḥ
61 tataḥ œaktiṃ mahāghorāṃ rukmadaṇḍām ayasmayīm
tasminn evāntare dhīmān prajahārātha rākṣasaḥ
62 sā bhujaṃ bhīmanirhrādā bhittvā bhīmasya dakṣiṇam
sāgnijvālā mahāraudrā papāta sahasā bhuvi
63 so 'tividdho maheṣvāsaḥ œaktyāmitaparākramaḥ
gadāṃ jagrāha kauravyo gadāyuddhaviœāradaḥ
64 tāṃ pragṛhyonnadan bhīmaḥ sarvaœaikyāyasīṃ gadām
tarasā so 'bhidudrāva maṇimantaṃ mahābalam
65 dīpyamānaṃ mahāœūlaṃ pragṛhya maṇimān api
prāhiṇod bhīmasenāya vegena mahatā nadan
66 bhaṅktvā œūlaṃ gadāgreṇa gadāyuddhaviœāradaḥ
abhidudrāva taṃ tūrṇaṃ garutmān iva pannagam
67 so 'ntarikṣam abhiplutya vidhūya sahasā gadām
pracikṣepa mahābāhur vinadya raṇamūrdhani
68 sendrāœanir ivendreṇa visṛṣṭā vātaraṃhasā
hatvā rakṣaḥ kṣitiṃ prāpya kṛtyeva nipapāta ha
69 taṃ rākṣasaṃ bhīmabalaṃ bhīmasenena pātitam
dadṛœuḥ sarvabhūtāni siṃheneva gavāṃ patim
70 taṃ prekṣya nihataṃ bhūmau hataœeṣā niœācarāḥ
bhīmam ārtasvaraṃ kṛtvā jagmuḥ prācīṃ diœaṃ prati
 
 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 158.  
 
1 vaiœaṃpāyana uvāca
1 œrutvā bahuvidhaiḥ œabdair nādyamānā girer guhāḥ
ajātaœatruḥ kaunteyo mādrīputrāv ubhāv api
2 dhaumyaḥ kṛṣṇā ca viprāœ ca sarve ca suhṛdas tathā
bhīmasenam apaœyantaḥ sarve vimanaso 'bhavan
3 draupadīm ārṣṭiṣeṇāya pradāya tu mahārathāḥ
sahitāḥ sāyudhāḥ œūrāḥ œailam āruruhus tadā
4 tataḥ saṃprāpya œailāgraṃ vīkṣamāṇā mahārathāḥ
dadṛœus te maheṣvāsā bhīmasenam ariṃdamam
5 sphurataœ ca mahākāyān gatasattvāṃœ ca rākṣasān
mahābalān mahāghorān bhīmasenena pātitān
6 œuœubhe sa mahābāhur gadākhaḍgadhanurdharaḥ
nihatya samare sarvān dānavān maghavān iva
7 tatas te samatikramya pariṣvajya vṛkodaram
tatropaviviœuḥ pārthāḥ prāptā gatim anuttamām
8 taiœ caturbhir maheṣvāsair giriœṛṅgam aœobhata
lokapālair mahābhāgair divaṃ devavarair iva
9 kuberasadanaṃ dṛṣṭvā rākṣasāṃœ ca nipātitān
bhrātā bhrātaram āsīnam abhyabhāṣata pāṇḍavam
10 sāhasād yadi vā mohād bhīma pāpam idaṃ kṛtam
naitat te sadṛœaṃ vīra muner iva mṛṣāvacaḥ
11 rājadviṣṭaṃ na kartavyam iti dharmavido viduḥ
tridaœānām idaṃ dviṣṭaṃ bhīmasena tvayā kṛtam
12 arthadharmāv anādṛtya yaḥ pāpe kurute manaḥ
karmaṇāṃ pārtha pāpānāṃ sa phalaṃ vindate dhruvam
punar evaṃ na kartavyaṃ mama ced icchasi priyam
13 evam uktvā sa dharmātmā bhrātā bhrātaram acyutam
arthatattvavibhāgajñaḥ kuntīputro yudhiṣṭhiraḥ
virarāma mahātejās tam evārthaṃ vicintayan
14 tatas tu hataœiṣṭā ye bhīmasenena rākṣasāḥ
sahitāḥ pratyapadyanta kuberasadanaṃ prati
15 te javena mahāvegāḥ prāpya vaiœravaṇālayam
bhīmam ārtasvaraṃ cakrur bhīmasenabhayārditāḥ
16 nyastaœastrāyudhāḥ œrāntāḥ œoṇitāktaparicchadāḥ
prakīrṇamūrdhajā rājan yakṣādhipatim abruvan
17 gadāparighanistriṃœatomaraprāsayodhinaḥ
rākṣasā nihatāḥ sarve tava deva puraḥsarāḥ
18 pramṛdya tarasā œailaṃ mānuṣeṇa dhaneœvara
ekena sahitāḥ saṃkhye hatāḥ krodhavaœā gaṇāḥ
19 pravarā rakṣasendrāṇāṃ yakṣāṇāṃ ca dhanādhipa
œerate nihatā deva gatasattvāḥ parāsavaḥ
20 labdhaḥ œailo vayaṃ muktā maṇimāṃs te sakhā hataḥ
mānuṣeṇa kṛtaṃ karma vidhatsva yad anantaram
21 sa tac chrutvā tu saṃkruddhaḥ sarvayakṣagaṇādhipaḥ
kopasaṃraktanayanaḥ katham ity abravīd vacaḥ
22 dvitīyam aparādhyantaṃ bhīmaṃ œrutvā dhaneœvaraḥ
cukrodha yakṣādhipatir yujyatām iti cābravīt
23 athābhraghanasaṃkāœaṃ girikūṭam ivocchritam
hayaiḥ saṃyojayām āsur gāndharvair uttamaṃ ratham
24 tasya sarvaguṇopetā vimalākṣā hayottamāḥ
tejobalajavopetā nānāratnavibhūṣitāḥ
25 œobhamānā rathe yuktās tariṣyanta ivāœugāḥ
harṣayām āsur anyonyam iṅgitair vijayāvahaiḥ
26 sa tam āsthāya bhagavān rājarājo mahāratham
prayayau devagandharvaiḥ stūyamāno mahādyutiḥ
27 taṃ prayāntaṃ mahātmānaṃ sarvayakṣadhanādhipam
raktākṣā hemasaṃkāœā mahākāyā mahābalāḥ
28 sāyudhā baddhanistriṃœā yakṣā daœaœatāyutāḥ
javena mahatā vīrāḥ parivāryopatasthire
29 taṃ mahāntam upāyāntaṃ dhaneœvaram upāntike
dadṛœur hṛṣṭaromāṇaḥ pāṇḍavāḥ priyadarœanam
30 kuberas tu mahāsattvān pāṇḍoḥ putrān mahārathān
āttakārmukanistriṃœān dṛṣṭvā prīto 'bhavat tadā
31 te pakṣiṇa ivotpatya gireḥ œṛṅgaṃ mahājavāḥ
tasthus teṣāṃ samabhyāœe dhaneœvarapuraḥsarāḥ
32 tatas taṃ hṛṣṭamanasaṃ pāṇḍavān prati bhārata
samīkṣya yakṣagandharvā nirvikārā vyavasthitāḥ
33 pāṇḍavāœ ca mahātmānaḥ praṇamya dhanadaṃ prabhum
nakulaḥ sahadevaœ ca dharmaputraœ ca dharmavit
34 aparāddham ivātmānaṃ manyamānā mahārathāḥ
tasthuḥ prāñjalayaḥ sarve parivārya dhaneœvaram
35 œayyāsanavaraṃ œrīmat puṣpakaṃ viœvakarmaṇā
vihitaṃ citraparyantam ātiṣṭhata dhanādhipaḥ
36 tam āsīnaṃ mahākāyāḥ œaṅkukarṇā mahājavāḥ
upopaviviœur yakṣā rākṣasāœ ca sahasraœaḥ
37 œataœaœ cāpi gandharvās tathaivāpsarasāṃ gaṇāḥ
parivāryopatiṣṭhanta yathā devāḥ œatakratum
38 kāñcanīṃ œirasā bibhrad bhīmasenaḥ srajaṃ œubhām
bāṇakhaḍgadhanuṣpāṇir udaikṣata dhanādhipam
39 na bhīr bhīmasya na glānir vikṣatasyāpi rākṣasaiḥ
āsīt tasyām avasthāyāṃ kuberam api paœyataḥ
40 ādadānaṃ œitān bāṇān yoddhukāmam avasthitam
dṛṣṭvā bhīmaṃ dharmasutam abravīn naravāhanaḥ
41 vidus tvāṃ sarvabhūtāni pārtha bhūtahite ratam
nirbhayaœ cāpi œailāgre vasa tvaṃ saha bandhubhiḥ
42 na ca manyus tvayā kāryo bhīmasenasya pāṇḍava
kālenaite hatāḥ pūrvaṃ nimittam anujas tava
43 vrīḍā cātra na kartavyā sāhasaṃ yad idaṃ kṛtam
dṛṣṭaœ cāpi suraiḥ pūrvaṃ vināœo yakṣarakṣasām
44 na bhīmasene kopo me prīto 'smi bharatarṣabha
karmaṇānena bhīmasya mama tuṣṭir abhūt purā
45 evam uktvā tu rājānaṃ bhīmasenam abhāṣata
naitan manasi me tāta vartate kurusattama
yad idaṃ sāhasaṃ bhīma kṛṣṇārthe kṛtavān asi
46 mām anādṛtya devāṃœ ca vināœaṃ yakṣarakṣasām
svabāhubalam āœritya tenāhaṃ prītimāṃs tvayi
œāpād asmi vinirmukto ghorād adya vṛkodara
47 ahaṃ pūrvam agastyena kruddhena paramarṣiṇā
œapto 'parādhe kasmiṃœ cit tasyaiṣā niṣkṛtiḥ kṛtā
48 dṛṣṭo hi mama saṃkleœaḥ purā pāṇḍavanandana
na tavātrāparādho 'sti kathaṃ cid api œatruhan
49 yudhiṣṭhira uvāca
49 kathaṃ œapto 'si bhagavann agastyena mahātmanā
œrotum icchāmy ahaṃ deva tavaitac chāpakāraṇam
50 idaṃ cāœcaryabhūtaṃ me yat krodhāt tasya dhīmataḥ
tadaiva tvaṃ na nirdagdhaḥ sabalaḥ sapadānugaḥ
51 vaiœravaṇa uvāca
51 devatānām abhūn mantraḥ kuœavatyāṃ nareœvara
vṛtas tatrāham agamaṃ mahāpadmaœatais tribhiḥ
yakṣāṇāṃ ghorarūpāṇāṃ vividhāyudhadhāriṇām
52 adhvany aham athāpaœyam agastyam ṛṣisattamam
ugraṃ tapas tapasyantaṃ yamunātīram āœritam
nānāpakṣigaṇākīrṇaṃ puṣpitadrumaœobhitam
53 tam ūrdhvabāhuṃ dṛṣṭvā tu sūryasyābhimukhaṃ sthitam
tejorāœiṃ dīpyamānaṃ hutāœanam ivaidhitam
54 rākṣasādhipatiḥ œrīmān maṇimān nāma me sakhā
maurkhyād ajñānabhāvāc ca darpān mohāc ca bhārata
nyaṣṭhīvad ākāœagato maharṣes tasya mūrdhani
55 sa kopān mām uvācedaṃ diœaḥ sarvā dahann iva
mām avajñāya duṣṭātmā yasmād eṣa sakhā tava
56 dharṣaṇāṃ kṛtavān etāṃ paœyatas te dhaneœvara
tasmāt sahaibhiḥ sainyais te vadhaṃ prāpsyati mānuṣāt
57 tvaṃ cāpy ebhir hataiḥ sainyaiḥ kleœaṃ prāpsyasi durmate
tam eva mānuṣaṃ dṛṣṭvā kilbiṣād vipramokṣyase
58 sainyānāṃ tu tavaiteṣāṃ putrapautrabalānvitam
na œāpaṃ prāpsyate ghoraṃ gaccha te 'jñāṃ kariṣyati
59 eṣa œāpo mayā prāptaḥ prāk tasmād ṛṣisattamāt
sa bhīmena mahārāja bhrātrā tava vimokṣitaḥ
 
 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 159.  
 
1 vaiœravaṇa uvāca
1 yudhiṣṭhira dhṛtir dākṣyaṃ deœakālau parākramaḥ
lokatantravidhānānām eṣa pañcavidho vidhiḥ
2 dhṛtimantaœ ca dakṣāœ ca sve sve karmaṇi bhārata
parākramavidhānajñā narāḥ kṛtayuge 'bhavan
3 dhṛtimān deœakālajñaḥ sarvadharmavidhānavit
kṣatriyaḥ kṣatriyaœreṣṭha pṛthivīm anuœāsti vai
4 ya evaṃ vartate pārtha puruṣaḥ sarvakarmasu
sa loke labhate vīra yaœaḥ pretya ca sadgatim
5 deœakālāntaraprepsuḥ kṛtvā œakraḥ parākramam
saṃprāptas tridive rājyaṃ vṛtrahā vasubhiḥ saha
6 pāpātmā pāpabuddhir yaḥ pāpam evānuvartate
karmaṇām avibhāgajñaḥ pretya ceha ca naœyati
7 akālajñaḥ sudurmedhāḥ kāryāṇām aviœeṣavit
vṛthācārasamārambhaḥ pretya ceha ca naœyati
8 sāhase vartamānānāṃ nikṛtīnāṃ durātmanām
sarvasāmarthyalipsūnāṃ pāpo bhavati niœcayaḥ
9 adharmajño 'valiptaœ ca bālabuddhir amarṣaṇaḥ
nirbhayo bhīmaseno 'yaṃ taṃ œādhi puruṣarṣabha
10 ārṣṭiṣeṇasya rājarṣeḥ prāpya bhūyas tvam āœramam
tāmisraṃ prathamaṃ pakṣaṃ vītaœokabhayo vasa
11 alakāḥ saha gandharvair yakṣaiœ ca saha rākṣasaiḥ
manniyuktā manuṣyendra sarve ca girivāsinaḥ
rakṣantu tvā mahābāho sahitaṃ dvijasattamaiḥ
12 sāhaseṣu ca saṃtiṣṭhann iha œaile vṛkodaraḥ
vāryatāṃ sādhv ayaṃ rājaṃs tvayā dharmabhṛtāṃ vara
13 itaḥ paraṃ ca rājendra drakṣyanti vanagocarāḥ
upasthāsyanti ca sadā rakṣiṣyanti ca sarvaœaḥ
14 tathaiva cānnapānāni svādūni ca bahūni ca
upasthāsyanti vo gṛhya matpreṣyāḥ puruṣarṣabha
15 yathā jiṣṇur mahendrasya yathā vāyor vṛkodaraḥ
dharmasya tvaṃ yathā tāta yogotpanno nijaḥ sutaḥ
16 ātmajāv ātmasaṃpannau yamau cobhau yathāœvinoḥ
rakṣyās tadvan mamāpīha yūyaṃ sarve yudhiṣṭhira
17 arthatattvavibhāgajñaḥ sarvadharmaviœeṣavit
bhīmasenād avarajaḥ phalgunaḥ kuœalī divi
18 yāḥ kāœ cana matā lokeṣv agryāḥ paramasaṃpadaḥ
janmaprabhṛti tāḥ sarvāḥ sthitās tāta dhanaṃjaye
19 damo dānaṃ balaṃ buddhir hrīr dhṛtis teja uttamam
etāny api mahāsattve sthitāny amitatejasi
20 na mohāt kurute jiṣṇuḥ karma pāṇḍava garhitam
na pārthasya mṛṣoktāni kathayanti narā nṛṣu
21 sa devapitṛgandharvaiḥ kurūṇāṃ kīrtivardhanaḥ
mānitaḥ kurute 'strāṇi œakrasadmani bhārata
22 yo 'sau sarvān mahīpālān dharmeṇa vaœam ānayat
sa œaṃtanur mahātejāḥ pitus tava pitāmahaḥ
prīyate pārtha pārthena divi gāṇḍīvadhanvanā
23 samyak cāsau mahāvīryaḥ kuladhurya iva sthitaḥ
pitṝn devāṃs tathā viprān pūjayitvā mahāyaœāḥ
sapta mukhyān mahāmedhān āharad yamunāṃ prati
24 adhirājaḥ sa rājaṃs tvāṃ œaṃtanuḥ prapitāmahaḥ
svargajic chakralokasthaḥ kuœalaṃ paripṛcchati
25 vaiœaṃpāyana uvāca
25 tataḥ œaktiṃ gadāṃ khaḍgaṃ dhanuœ ca bharatarṣabha
prādhvaṃ kṛtvā namaœcakre kuberāya vṛkodaraḥ
26 tato 'bravīd dhanādhyakṣaḥ œaraṇyaḥ œaraṇāgatam
mānahā bhava œatrūṇāṃ suhṛdāṃ nandivardhanaḥ
27 sveṣu veœmasu ramyeṣu vasatāmitratāpanāḥ
kāmān upahariṣyanti yakṣā vo bharatarṣabhāḥ
28 œīghram eva guḍākeœaḥ kṛtāstraḥ puruṣarṣabhaḥ
sākṣān maghavatā sṛṣṭaḥ saṃprāpsyati dhanaṃjayaḥ
29 evam uttamakarmāṇam anuœiṣya yudhiṣṭhiram
astaṃ girivaraœreṣṭhaṃ prayayau guhyakādhipaḥ
30 taṃ paristomasaṃkīrṇair nānāratnavibhūṣitaiḥ
yānair anuyayur yakṣā rākṣasāœ ca sahasraœaḥ
31 pakṣiṇām iva nirghoṣaḥ kuberasadanaṃ prati
babhūva paramāœvānām airāvatapathe yatām
32 te jagmus tūrṇam ākāœaṃ dhanādhipativājinaḥ
prakarṣanta ivābhrāṇi pibanta iva mārutam
33 tatas tāni œarīrāṇi gatasattvāni rakṣasām
apākṛṣyanta œailāgrād dhanādhipatiœāsanāt
34 teṣāṃ hi œāpakālo 'sau kṛto 'gastyena dhīmatā
samare nihatās tasmāt sarve maṇimatā saha
35 pāṇḍavās tu mahātmānas teṣu veœmasu tāṃ kṣapām
sukham ūṣur gatodvegāḥ pūjitāḥ sarvarākṣasaiḥ
 
 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 160.  
 
1 vaiœaṃpāyana uvāca
1 tataḥ sūryodaye dhaumyaḥ kṛtvāhnikam ariṃdama
ārṣṭiṣeṇena sahitaḥ pāṇḍavān abhyavartata
2 te 'bhivādyārṣṭiṣeṇasya pādau dhaumyasya caiva ha
tataḥ prāñjalayaḥ sarve brāhmaṇāṃs tān apūjayan
3 tato yudhiṣṭhiraṃ dhaumyo gṛhītvā dakṣiṇe kare
prācīṃ diœam abhiprekṣya maharṣir idam abravīt
4 asau sāgaraparyantāṃ bhūmim āvṛtya tiṣṭhati
œailarājo mahārāja mandaro 'bhivirājate
5 indravaiœravaṇāv etāṃ diœaṃ pāṇḍava rakṣataḥ
parvataiœ ca vanāntaiœ ca kānanaiœ copaœobhitām
6 etad āhur mahendrasya rājño vaiœravaṇasya ca
ṛṣayaḥ sarvadharmajñāḥ sadma tāta manīṣiṇaḥ
7 ataœ codyantam ādityam upatiṣṭhanti vai prajāḥ
ṛṣayaœ cāpi dharmajñāḥ siddhāḥ sādhyāœ ca devatāḥ
8 yamas tu rājā dharmātmā sarvaprāṇabhṛtāṃ prabhuḥ
pretasattvagatīm etāṃ dakṣiṇām āœrito diœam
9 etat saṃyamanaṃ puṇyam atīvādbhutadarœanam
pretarājasya bhavanam ṛddhyā paramayā yutam
10 yaṃ prāpya savitā rājan satyena pratitiṣṭhati
astaṃ parvatarājānam etam āhur manīṣiṇaḥ
11 etaṃ parvatarājānaṃ samudraṃ ca mahodadhim
āvasan varuṇo rājā bhūtāni parirakṣati
12 udīcīṃ dīpayann eṣa diœaṃ tiṣṭhati kīrtimān
mahāmerur mahābhāga œivo brahmavidāṃ gatiḥ
13 yasmin brahmasadaœ caiva tiṣṭhate ca prajāpatiḥ
bhūtātmā visṛjan sarvaṃ yat kiṃ cij jaṅgamāgamam
14 yān āhur brahmaṇaḥ putrān mānasān dakṣasaptamān
teṣām api mahāmeruḥ sthānaṃ œivam anāmayam
15 atraiva pratitiṣṭhanti punar atrodayanti ca
sapta devarṣayas tāta vasiṣṭhapramukhāḥ sadā
16 deœaṃ virajasaṃ paœya meroḥ œikharam uttamam
yatrātmatṛptair adhyāste devaiḥ saha pitāmahaḥ
17 yam āhuḥ sarvabhūtānāṃ prakṛteḥ prakṛtiṃ dhruvam
anādinidhanaṃ devaṃ prabhuṃ nārāyaṇaṃ param
18 brahmaṇaḥ sadanāt tasya paraṃ sthānaṃ prakāœate
devāœ ca yatnāt paœyanti divyaṃ tejomayaṃ œivam
19 atyarkānaladīptaṃ tat sthānaṃ viṣṇor mahātmanaḥ
svayaiva prabhayā rājan duṣprekṣyaṃ devadānavaiḥ
20 tad vai jyotīṃṣi sarvāṇi prāpya bhāsanti no 'pi ca
svayaṃ vibhur adīnātmā tatra hy abhivirājate
21 yatayas tatra gacchanti bhaktyā nārāyaṇaṃ harim
pareṇa tapasā yuktā bhāvitāḥ karmabhiḥ œubhaiḥ
22 yogasiddhā mahātmānas tamomohavivarjitāḥ
tatra gatvā punar nemaṃ lokam āyānti bhārata
23 sthānam etan mahābhāga dhruvam akṣayam avyayam
īœvarasya sadā hy etat praṇamātra yudhiṣṭhira
24 etaṃ jyotīṃṣi sarvāṇi prakarṣan bhagavān api
kurute vitamaskarmā ādityo 'bhipradakṣiṇam
25 astaṃ prāpya tataḥ saṃdhyām atikramya divākaraḥ
udīcīṃ bhajate kāṣṭhāṃ diœam eṣa vibhāvasuḥ
26 sa merum anuvṛttaḥ san punar gacchati pāṇḍava
prāṅmukhaḥ savitā devaḥ sarvabhūtahite rataḥ
27 sa māsaṃ vibhajan kālaṃ bahudhā parvasaṃdhiṣu
tathaiva bhagavān somo nakṣatraiḥ saha gacchati
28 evam eṣa parikramya mahāmerum atandritaḥ
bhāvayan sarvabhūtāni punar gacchati mandaram
29 tathā tamisrahā devo mayūkhair bhāvayañ jagat
mārgam etad asaṃbādham ādityaḥ parivartate
30 sisṛkṣuḥ œiœirāṇy eṣa dakṣiṇāṃ bhajate diœam
tataḥ sarvāṇi bhūtāni kālaḥ œiœiram ṛcchati
31 sthāvarāṇāṃ ca bhūtānāṃ jaṅgamānāṃ ca tejasā
tejāṃsi samupādatte nivṛttaḥ san vibhāvasuḥ
32 tataḥ svedaḥ klamas tandrī glāniœ ca bhajate narān
prāṇibhiḥ satataṃ svapno hy abhīkṣṇaṃ ca niṣevyate
33 evam etad anirdeœyaṃ mārgam āvṛtya bhānumān
punaḥ sṛjati varṣāṇi bhagavān bhāvayan prajāḥ
34 vṛṣṭimārutasaṃtāpaiḥ sukhaiḥ sthāvarajaṅgamān
vardhayan sumahātejāḥ punaḥ pratinivartate
35 evam eṣa caran pārtha kālacakram atandritaḥ
prakarṣan sarvabhūtāni savitā parivartate
36 saṃtatā gatir etasya naiṣa tiṣṭhati pāṇḍava
ādāyaiva tu bhūtānāṃ tejo visṛjate punaḥ
37 vibhajan sarvabhūtānām āyuḥ karma ca bhārata
ahorātrān kalāḥ kāṣṭhāḥ sṛjaty eṣa sadā vibhuḥ