Náboženství
Hinduismus Mahábháráta
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 141. - 150.  
     
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 141.  
 
1 yudhiṣṭhira uvāca
1 antarhitāni bhūtāni rakṣāṃsi balavanti ca
agninā tapasā caiva œakyaṃ gantuṃ vṛkodara
2 saṃnivartaya kaunteya kṣutpipāse balānvayāt
tato balaṃ ca dākṣyaṃ ca saṃœrayasva kurūdvaha
3 ṛṣes tvayā œrutaṃ vākyaṃ kailāsaṃ parvataṃ prati
buddhyā prapaœya kaunteya kathaṃ kṛṣṇā gamiṣyati
4 atha vā sahadevena dhaumyena ca sahābhibho
sūdaiḥ paurogavaiœ caiva sarvaiœ ca paricārakaiḥ
5 rathair aœvaiœ ca ye cānye viprāḥ kleœāsahāḥ pathi
sarvais tvaṃ sahito bhīma nivartasvāyatekṣaṇa
6 trayo vayaṃ gamiṣyāmo laghvāhārā yatavratāḥ
ahaṃ ca nakulaœ caiva lomaœaœ ca mahātapāḥ
7 mamāgamanam ākāṅkṣan gaṅgādvāre samāhitaḥ
vaseha draupadīṃ rakṣan yāvadāgamanaṃ mama
8 bhīma uvāca
8 rājaputrī œrameṇārtā duḥkhārtā caiva bhārata
vrajaty eva hi kalyāṇī œvetavāhadidṛkṣayā
9 tava cāpy aratis tīvrā vardhate tam apaœyataḥ
kiṃ punaḥ sahadevaṃ ca māṃ ca kṛṣṇāṃ ca bhārata
10 rathāḥ kāmaṃ nivartantāṃ sarve ca paricārakāḥ
sūdāḥ paurogavāœ caiva manyate yatra no bhavān
11 na hy ahaṃ hātum icchāmi bhavantam iha karhi cit
œaile 'smin rākṣasākīrṇe durgeṣu viṣameṣu ca
12 iyaṃ cāpi mahābhāgā rājaputrī yatavratā
tvām ṛte puruṣavyāghra notsahed vinivartitum
13 tathaiva sahadevo 'yaṃ satataṃ tvām anuvrataḥ
na jātu vinivarteta matajño hy aham asya vai
14 api cātra mahārāja savyasācididṛkṣayā
sarve lālasabhūtāḥ sma tasmād yāsyāmahe saha
15 yady aœakyo rathair gantuṃ œailo 'yaṃ bahukandaraḥ
padbhir eva gamiṣyāmo mā rājan vimanā bhava
16 ahaṃ vahiṣye pāñcālīṃ yatra yatra na œakṣyati
iti me vartate buddhir mā rājan vimanā bhava
17 sukumārau tathā vīrau mādrīnandikarāv ubhau
durge saṃtārayiṣyāmi yady aœaktau bhaviṣyataḥ
18 yudhiṣṭhira uvāca
18 evaṃ te bhāṣamāṇasya balaṃ bhīmābhivardhatām
yas tvam utsahase voḍhuṃ draupadīṃ vipule 'dhvani
19 yamajau cāpi bhadraṃ te naitad anyatra vidyate
balaṃ ca te yaœaœ caiva dharmaḥ kīrtiœ ca vardhatām
20 yas tvam utsahase netuṃ bhrātarau saha kṛṣṇayā
mā te glānir mahābāho mā ca te 'stu parābhavaḥ
21 vaiœaṃpāyana uvāca
21 tataḥ kṛṣṇābravīd vākyaṃ prahasantī manoramā
gamiṣyāmi na saṃtāpaḥ kāryo māṃ prati bhārata
22 lomaœa uvāca
22 tapasā œakyate gantuṃ parvato gandhamādanaḥ
tapasā caiva kaunteya sarve yokṣyāmahe vayam
23 nakulaḥ sahadevaœ ca bhīmasenaœ ca pārthiva
ahaṃ ca tvaṃ ca kaunteya drakṣyāmaḥ œvetavāhanam
24 vaiœaṃpāyana uvāca
24 evaṃ saṃbhāṣamāṇās te subāhor viṣayaṃ mahat
dadṛœur muditā rājan prabhūtagajavājimat
25 kirātataṅgaṇākīrṇaṃ kuṇindaœatasaṃkulam
himavaty amarair juṣṭaṃ bahvāœcaryasamākulam
26 subāhuœ cāpi tān dṛṣṭvā pūjayā pratyagṛhṇata
viṣayānte kuṇindānām īœvaraḥ prītipūrvakam
27 tatra te pūjitās tena sarva eva sukhoṣitāḥ
pratasthur vimale sūrye himavantaṃ giriṃ prati
28 indrasenamukhāṃœ caiva bhṛtyān paurogavāṃs tathā
sūdāṃœ ca paribarhaṃ ca draupadyāḥ sarvaœo nṛpa
29 rājñaḥ kuṇindādhipateḥ paridāya mahārathāḥ
padbhir eva mahāvīryā yayuḥ kauravanandanāḥ
30 te œanaiḥ prādravan sarve kṛṣṇayā saha pāṇḍavāḥ
tasmād deœāt susaṃhṛṣṭā draṣṭukāmā dhanaṃjayam

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 142.  
 
1 yudhiṣṭhira uvāca
1 bhīmasena yamau cobhau pāñcāli ca nibodhata
nāsti bhūtasya nāœo vai paœyatāsmān vanecarān
2 durbalāḥ kleœitāḥ smeti yad bravīthetaretaram
aœakye 'pi vrajāmeti dhanaṃjayadidṛkṣayā
3 tan me dahati gātrāṇi tūlarāœim ivānalaḥ
yac ca vīraṃ na paœyāmi dhanaṃjayam upāntike
4 tasya darœanatṛṣṇaṃ māṃ sānujaṃ vanam āsthitam
yājñasenyāḥ parāmarœaḥ sa ca vīra dahaty uta
5 nakulāt pūrvajaṃ pārthaṃ na paœyāmy amitaujasam
ajeyam ugradhanvānaṃ tena tapye vṛkodara
6 tīrthāni caiva ramyāṇi vanāni ca sarāṃsi ca
carāmi saha yuṣmābhis tasya darœanakāṅkṣayā
7 pañca varṣāṇy ahaṃ vīraṃ satyasaṃdhaṃ dhanaṃjayam
yan na paœyāmi bībhatsuṃ tena tapye vṛkodara
8 taṃ vai œyāmaṃ guḍākeœaṃ siṃhavikrāntagāminam
na paœyāmi mahābāhuṃ tena tapye vṛkodara
9 kṛtāstraṃ nipuṇaṃ yuddhe pratimānaṃ dhanuṣmatām
na paœyāmi naraœreṣṭhaṃ tena tapye vṛkodara
10 carantam arisaṃgheṣu kālaṃ kruddham ivāntakam
prabhinnam iva mātaṅgaṃ siṃhaskandhaṃ dhanaṃjayam
11 yaḥ sa œakrād anavaro vīryeṇa draviṇena ca
yamayoḥ pūrvajaḥ pārthaḥ œvetāœvo 'mitavikramaḥ
12 duḥkhena mahatāviṣṭaḥ svakṛtenānivartinā
ajeyam ugradhanvānaṃ taṃ na paœyāmi phalgunam
13 satataṃ yaḥ kṣamāœīlaḥ kṣipyamāṇo 'py aṇīyasā
ṛjumārgaprapannasya œarmadātābhayasya ca
14 sa tu jihmapravṛttasya māyayābhijighāṃsataḥ
api vajradharasyāpi bhavet kālaviṣopamaḥ
15 œatror api prapannasya so 'nṛœaṃsaḥ pratāpavān
dātābhayasya bībhatsur amitātmā mahābalaḥ
16 sarveṣām āœrayo 'smākaṃ raṇe 'rīṇāṃ pramarditā
āhartā sarvaratnānāṃ sarveṣāṃ naḥ sukhāvahaḥ
17 ratnāni yasya vīryeṇa divyāny āsan purā mama
bahūni bahujātāni yāni prāptaḥ suyodhanaḥ
18 yasya bāhubalād vīra sabhā cāsīt purā mama
sarvaratnamayī khyātā triṣu lokeṣu pāṇḍava
19 vāsudevasamaṃ vīrye kārtavīryasamaṃ yudhi
ajeyam ajitaṃ yuddhe taṃ na paœyāmi phalgunam
20 saṃkarṣaṇaṃ mahāvīryaṃ tvāṃ ca bhīmāparājitam
anujātaḥ sa vīryeṇa vāsudevaṃ ca œatruhā
21 yasya bāhubale tulyaḥ prabhāve ca puraṃdaraḥ
jave vāyur mukhe somaḥ krodhe mṛtyuḥ sanātanaḥ
22 te vayaṃ taṃ naravyāghraṃ sarve vīra didṛkṣavaḥ
pravekṣyāmo mahābāho parvataṃ gandhamādanam
23 viœālā badarī yatra naranārāyaṇāœramaḥ
taṃ sadādhyuṣitaṃ yakṣair drakṣyāmo girim uttamam
24 kuberanalinīṃ ramyāṃ rākṣasair abhirakṣitām
padbhir eva gamiṣyāmas tapyamānā mahat tapaḥ
25 nātaptatapasā œakyo deœo gantuṃ vṛkodara
na nṛœaṃsena lubdhena nāpraœāntena bhārata
26 tatra sarve gamiṣyāmo bhīmārjunapadaiṣiṇaḥ
sāyudhā baddhanistriṃœāḥ saha viprair mahāvrataiḥ
27 makṣikān maœakān daṃœān vyāghrān siṃhān sarīsṛpān
prāpnoty aniyataḥ pārtha niyatas tān na paœyati
28 te vayaṃ niyatātmānaḥ parvataṃ gandhamādanam
pravekṣyāmo mitāhārā dhanaṃjayadidṛkṣavaḥ

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 143.  
 
1 vaiœaṃpāyana uvāca
1 te œūrās tatadhanvānas tūṇavantaḥ samārgaṇāḥ
baddhagodhāṅgulitrāṇāḥ khadgavanto 'mitaujasaḥ
2 parigṛhya dvijaœreṣṭhāñ œreṣṭhāḥ sarvadhanuṣmatām
pāñcālīsahitā rājan prayayur gandhamādanam
3 sarāṃsi saritaœ caiva parvatāṃœ ca vanāni ca
vṛkṣāṃœ ca bahulacchāyān dadṛœur girimūrdhani
nityapuṣpaphalān deœān devarṣigaṇasevitān
4 ātmany ātmānam ādhāya vīrā mūlaphalāœanāḥ
cerur uccāvacākārān deœān viṣamasaṃkaṭān
paœyanto mṛgajātāni bahūni vividhāni ca
5 ṛṣisiddhāmarayutaṃ gandharvāpsarasāṃ priyam
viviœus te mahātmānaḥ kiṃnarācaritaṃ girim
6 praviœatsv atha vīreṣu parvataṃ gandhamādanam
caṇḍavātaṃ mahad varṣaṃ prādurāsīd viœāṃ pate
7 tato reṇuḥ samudbhūtaḥ sapatrabahulo mahān
pṛthivīṃ cāntarikṣaṃ ca dyāṃ caiva tamasāvṛṇot
8 na sma prajñāyate kiṃ cid āvṛte vyomni reṇunā
na cāpi œekus te kartum anyonyasyābhibhāṣaṇam
9 na cāpaœyanta te 'nyonyaṃ tamasā hatacakṣuṣaḥ
ākṛṣyamāṇā vātena sāœmacūrṇena bhārata
10 drumāṇāṃ vātabhagnānāṃ patatāṃ bhūtale bhṛœam
anyeṣāṃ ca mahījānāṃ œabdaḥ samabhavan mahān
11 dyauḥ svit patati kiṃ bhūmau dīryante parvatā nu kim
iti te menire sarve pavanena vimohitāḥ
12 te yathānantarān vṛkṣān valmīkān viṣamāṇi ca
pāṇibhiḥ parimārganto bhītā vāyor nililyire
13 tataḥ kārmukam udyamya bhīmaseno mahābalaḥ
kṛṣṇām ādāya saṃgatyā tasthāv āœritya pādapam
14 dharmarājaœ ca dhaumyaœ ca nililyāte mahāvane
agnihotrāṇy upādāya sahadevas tu parvate
15 nakulo brāhmaṇāœ cānye lomaœaœ ca mahātapāḥ
vṛkṣān āsādya saṃtrastās tatra tatra nililyire
16 mandībhūte ca pavane tasmin rajasi œāmyati
mahadbhiḥ pṛṣatais tūrṇaṃ varṣam abhyājagāma ha
17 tato 'œmasahitā dhārāḥ saṃvṛṇvantyaḥ samantataḥ
prapetur aniœaṃ tatra œīghravātasamīritāḥ
18 tataḥ sāgaragā āpaḥ kīryamāṇāḥ samantataḥ
prādurāsan sakalusāḥ phenavatyo viœāṃ pate
19 vahantyo vāri bahulaṃ phenoḍupapariplutam
parisasrur mahāœabdāḥ prakarṣantyo mahīruhān
20 tasminn uparate varṣe vāte ca samatāṃ gate
gate hy ambhasi nimnāni prādurbhūte divākare
21 nirjagmus te œanaiḥ sarve samājagmuœ ca bhārata
pratasthuœ ca punar vīrāḥ parvataṃ gandhamādanam

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 144.  
 
1 vaiœaṃpāyana uvāca
1 tataḥ prayātamātreṣu pāṇḍaveṣu mahātmasu
padbhyām anucitā gantuṃ draupadī samupāviœat
2 œrāntā duḥkhaparītā ca vātavarṣeṇa tena ca
saukumāryāc ca pāñcālī saṃmumoha yaœasvinī
3 sā pātyamānā mohena bāhubhyām asitekṣaṇā
vṛttābhyām anurūpābhyām ūrū samavalambata
4 ālambamānā sahitāv ūrū gajakaropamau
papāta sahasā bhūmau vepantī kadalī yathā
5 tāṃ patantīṃ varārohāṃ sajjamānāṃ latām iva
nakulaḥ samabhidrutya parijagrāha vīryavān
6 nakula uvāca
6 rājan pāñcālarājasya suteyam asitekṣaṇā
œrāntā nipatitā bhūmau tām avekṣasva bhārata
7 aduḥkhārhā paraṃ duḥkhaṃ prāpteyaṃ mṛdugāminī
āœvāsaya mahārāja tām imāṃ œramakarœitām
8 vaiœaṃpāyana uvāca
8 rājā tu vacanāt tasya bhṛœaṃ duḥkhasamanvitaḥ
bhīmaœ ca sahadevaœ ca sahasā samupādravan
9 tām avekṣya tu kaunteyo vivarṇavadanāṃ kṛœām
aṅkam ānīya dharmātmā paryadevayad āturaḥ
10 kathaṃ veœmasu gupteṣu svāstīrṇaœayanocitā
œete nipatitā bhūmau sukhārhā varavarṇinī
11 sukumārau kathaṃ pādau mukhaṃ ca kamalaprabham
matkṛte 'dya varārhāyāḥ œyāmatāṃ samupāgatam
12 kim idaṃ dyūtakāmena mayā kṛtam abuddhinā
ādāya kṛṣṇāṃ caratā vane mṛgagaṇāyute
13 sukhaṃ prāpsyati pāñcālī pāṇḍavān prāpya vai patīn
iti drupadarājena pitrā dattāyatekṣaṇā
14 tat sarvam anavāpyaiva œramaœokād dhi karœitā
œete nipatitā bhūmau pāpasya mama karmabhiḥ
15 tathā lālapyamāne tu dharmarāje yudhiṣṭhire
dhaumyaprabhṛtayaḥ sarve tatrājagmur dvijottamāḥ
16 te samāœvāsayām āsur āœīrbhiœ cāpy apūjayan
rakṣoghnāṃœ ca tathā mantrāñ jepuœ cakruœ ca te kriyāḥ
17 paṭhyamāneṣu mantreṣu œāntyarthaṃ paramarṣibhiḥ
spṛœyamānā karaiḥ œītaiḥ pāṇḍavaiœ ca muhur muhuḥ
18 sevyamānā ca œītena jalamiœreṇa vāyunā
pāñcālī sukham āsādya lebhe cetaḥ œanaiḥ œanaiḥ
19 parigṛhya ca tāṃ dīnāṃ kṛṣṇām ajinasaṃstare
tadā viœrāmayām āsur labdhasaṃjñāṃ tapasvinīm
20 tasyā yamau raktatalau pādau pūjitalakṣaṇau
karābhyāṃ kiṇajātābhyāṃ œanakaiḥ saṃvavāhatuḥ
21 paryāœvāsayad apy enāṃ dharmarājo yudhiṣṭhiraḥ
uvāca ca kuruœreṣṭho bhīmasenam idaṃ vacaḥ
22 bahavaḥ parvatā bhīma viṣamā himadurgamāḥ
teṣu kṛṣṇā mahābāho kathaṃ nu vicariṣyati
23 bhīmasena uvāca
23 tvāṃ rājan rājaputrīṃ ca yamau ca puruṣarṣabhau
svayaṃ neṣyāmi rājendra mā viṣāde manaḥ kṛthāḥ
24 atha vāsau mayā jāto vihago madbalopamaḥ
vahed anagha sarvān no vacanāt te ghatotkacaḥ
25 vaiœaṃpāyana uvāca
25 anujñāto dharmarājñā putraṃ sasmāra rākṣasam
ghaṭotkacaœ ca dharmātmā smṛtamātraḥ pitus tadā
kṛtāñjalir upātiṣṭhad abhivādyātha pāṇḍavān
26 brāhmaṇāṃœ ca mahābāhuḥ sa ca tair abhinanditaḥ
uvāca bhīmasenaṃ sa pitaraṃ satyavikramaḥ
27 smṛto 'smi bhavatā œīghraṃ œuœrūṣur aham āgataḥ
ājñāpaya mahābāho sarvaṃ kartāsmy asaṃœayam
tac chrutvā bhīmasenas tu rākṣasaṃ pariṣasvaje

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 145.  
 
1 yudhiṣṭhira uvāca
1 dharmajño balavāñ œūraḥ sadyo rākṣasapuṃgavaḥ
bhakto 'smān aurasaḥ putro bhīma gṛhṇātu mātaram
2 tava bhīma balenāham atibhīmaparākrama
akṣataḥ saha pāñcālyā gaccheyaṃ gandhamādanam
3 vaiœaṃpāyana uvāca
3 bhrātur vacanam ājñāya bhīmaseno ghaṭotkacam
ādideœa naravyāghras tanayaṃ œatrukarœanam
4 haiḍimbeya pariœrāntā tava mātāparājitā
tvaṃ ca kāmagamas tāta balavān vaha tāṃ khaga
5 skandham āropya bhadraṃ te madhye 'smākaṃ vihāyasā
gaccha nīcikayā gatyā yathā caināṃ na pīḍayeḥ
6 ghaṭotkaca uvāca
6 dharmarājaṃ ca dhaumyaṃ ca rājaputrīṃ yamau tathā
eko 'py aham alaṃ voḍhuṃ kim utādya sahāyavān
7 vaiœaṃpāyana uvāca
7 evam uktvā tataḥ kṛṣṇām uvāha sa ghaṭotkacaḥ
pāṇḍūnāṃ madhyago vīraḥ pāṇḍavān api cāpare
8 lomaœaḥ siddhamārgeṇa jagāmānupamadyutiḥ
svenaivātmaprabhāvena dvitīya iva bhāskaraḥ
9 brāhmaṇāṃœ cāpi tān sarvān samupādāya rākṣasāḥ
niyogād rākṣasendrasya jagmur bhīmaparākramāḥ
10 evaṃ suramaṇīyāni vanāny upavanāni ca
ālokayantas te jagmur viœālāṃ badarīṃ prati
11 te tv āœugatibhir vīrā rākṣasais tair mahābalaiḥ
uhyamānā yayuḥ œīghraṃ mahad adhvānam alpavat
12 deœān mlecchagaṇākīrṇān nānāratnākarāyutān
dadṛœur giripādāṃœ ca nānādhātusamācitān
13 vidyādharagaṇākīrṇān yutān vānarakiṃnaraiḥ
tathā kiṃpuruṣaiœ caiva gandharvaiœ ca samantataḥ
14 nadījālasamākīrṇān nānāpakṣirutākulān
nānāvidhair mṛgair juṣṭān vānaraiœ copaœobhitān
15 te vyatītya bahūn deœān uttarāṃœ ca kurūn api
dadṛœur vividhāœcaryaṃ kailāsaṃ parvatottamam
16 tasyābhyāœe tu dadṛœur naranārāyaṇāœramam
upetaṃ pādapair divyaiḥ sadāpuṣpaphalopagaiḥ
17 dadṛœus tāṃ ca badarīṃ vṛttaskandhāṃ manoramām
snigdhām aviralacchāyāṃ œriyā paramayā yutām
18 patraiḥ snigdhair aviralair upetāṃ mṛdubhiḥ œubhām
viœālaœākhāṃ vistīrṇām atidyutisamanvitām
19 phalair upacitair divyair ācitāṃ svādubhir bhṛœam
madhusravaiḥ sadā divyāṃ maharṣigaṇasevitām
madapramuditair nityaṃ nānādvijagaṇair yutām
20 adaṃœamaœake deœe bahumūlaphalodake
nīlaœādvalasaṃchanne devagandharvasevite
21 susamīkṛtabhūbhāge svabhāvavihite œubhe
jātāṃ himamṛdusparœe deœe 'pahatakaṇṭake
22 tām upetya mahātmānaḥ saha tair brāhmaṇarṣabhaiḥ
avaterus tataḥ sarve rākṣasaskandhataḥ œanaiḥ
23 tatas tam āœramaṃ puṇyaṃ naranārāyaṇāœritam
dadṛœuḥ pāṇḍavā rājan sahitā dvijapuṃgavaiḥ
24 tamasā rahitaṃ puṇyam anāmṛṣṭaṃ raveḥ karaiḥ
kṣuttṛṭœītoṣṇadoṣaiœ ca varjitaṃ œokanāœanam
25 maharṣigaṇasaṃbādhaṃ brāhmyā lakṣmyā samanvitam
duṣpraveœaṃ mahārāja narair dharmabahiṣkṛtaiḥ
26 balihomārcitaṃ divyaṃ susaṃmṛṣṭānulepanam
divyapuṣpopahāraiœ ca sarvato 'bhivirājitam
27 viœālair agniœaraṇaiḥ srugbhāṇḍair ācitaṃ œubhaiḥ
mahadbhis toyakalaœaiḥ kaṭhinaiœ copaœobhitam
œaraṇyaṃ sarvabhūtānāṃ brahmaghoṣanināditam
28 divyam āœrayaṇīyaṃ tam āœramaṃ œramanāœanam
œriyā yutam anirdeœyaṃ devacaryopaœobhitam
29 phalamūlāœanair dāntaiœ cīrakṛṣṇājināmbaraiḥ
sūryavaiœvānarasamais tapasā bhāvitātmabhiḥ
30 maharṣibhir mokṣaparair yatibhir niyatendriyaiḥ
brahmabhūtair mahābhāgair upetaṃ brahmavādibhiḥ
31 so 'bhyagacchan mahātejās tān ṛṣīn niyataḥ œuciḥ
bhrātṛbhiḥ sahito dhīmān dharmaputro yudhiṣṭhiraḥ
32 divyajñānopapannās te dṛṣṭvā prāptaṃ yudhiṣṭhiram
abhyagacchanta suprītāḥ sarva eva maharṣayaḥ
āœīrvādān prayuñjānāḥ svādhyāyaniratā bhṛœam
33 prītās te tasya satkāraṃ vidhinā pāvakopamāḥ
upājahruœ ca salilaṃ puṣpamūlaphalaṃ œuci
34 sa taiḥ prītyātha satkāram upanītaṃ maharṣibhiḥ
prayataḥ pratigṛhyātha dharmaputro yudhiṣṭhiraḥ
35 taṃ œakrasadanaprakhyaṃ divyagandhaṃ manoramam
prītaḥ svargopamaṃ puṇyaṃ pāṇḍavaḥ saha kṛṣṇayā
36 viveœa œobhayā yuktaṃ bhrātṛbhiœ ca sahānagha
brāhmaṇair vedavedāṅgapāragaiœ ca sahācyutaḥ
37 tatrāpaœyat sa dharmātmā devadevarṣipūjitam
naranārāyaṇasthānaṃ bhāgīrathyopaœobhitam
38 madhusravaphalāṃ divyāṃ maharṣigaṇasevitām
tām upetya mahātmānas te 'vasan brāhmaṇaiḥ saha
39 ālokayanto mainākaṃ nānādvijagaṇāyutam
hiraṇyaœikharaṃ caiva tac ca bindusaraḥ œivam
40 bhāgīrathīṃ sutīrthāṃ ca œītāmalajalāṃ œivām
maṇipravālaprastārāṃ pādapair upaœobhitām
41 divyapuṣpasamākīrṇāṃ manasaḥ prītivardhanīm
vīkṣamāṇā mahātmāno vijahrus tatra pāṇḍavāḥ
42 tatra devān pitṝṃœ caiva tarpayantaḥ punaḥ punaḥ
brāhmaṇaiḥ sahitā vīrā nyavasan puruṣarṣabhāḥ
43 kṛṣṇāyās tatra paœyantaḥ krīḍitāny amaraprabhāḥ
vicitrāṇi naravyāghrā remire tatra pāṇḍavāḥ

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 146.  
 
1 vaiœaṃpāyana uvāca
1 tatra te puruṣavyāghrāḥ paramaṃ œaucam āsthitāḥ
ṣaḍrātram avasan vīrā dhanaṃjayadidṛkṣayā
tasmin viharamāṇāœ ca ramamāṇāœ ca pāṇḍavāḥ
2 manojñe kānanavare sarvabhūtamanorame
pādapaiḥ puṣpavikacaiḥ phalabhārāvanāmitaiḥ
3 œobhitaṃ sarvatoramyaiḥ puṃskokilakulākulaiḥ
snigdhapatrair aviralaiḥ œītacchāyair manoramaiḥ
4 sarāṃsi ca vicitrāṇi prasannasalilāni ca
kamalaiḥ sotpalais tatra bhrājamānāni sarvaœaḥ
paœyantaœ cārurūpāṇi remire tatra pāṇḍavāḥ
5 puṇyagandhaḥ sukhasparœo vavau tatra samīraṇaḥ
hlādayan pāṇḍavān sarvān sakṛṣṇān sadvijarṣabhān
6 tataḥ pūrvottaro vāyuḥ pavamāno yadṛcchayā
sahasrapatram arkābhaṃ divyaṃ padmam udāvahat
7 tad apaœyata pāñcālī divyagandhaṃ manoramam
anilenāhṛtaṃ bhūmau patitaṃ jalajaṃ œuci
8 tac chubhā œubham āsādya saugandhikam anuttamam
atīva muditā rājan bhīmasenam athābravīt
9 paœya divyaṃ suruciraṃ bhīma puṣpam anuttamam
gandhasaṃsthānasaṃpannaṃ manaso mama nandanam
10 etat tu dharmarājāya pradāsyāmi paraṃtapa
harer idaṃ me kāmāya kāmyake punar āœrame
11 yadi te 'haṃ priyā pārtha bahūnīmāny upāhara
tāny ahaṃ netum icchāmi kāmyakaṃ punar āœramam
12 evam uktvā tu pāñcālī bhīmasenam aninditā
jagāma dharmarājāya puṣpam ādāya tat tadā
13 abhiprāyaṃ tu vijñāya mahiṣyāḥ puruṣarṣabhaḥ
priyāyāḥ priyakāmaḥ sa bhīmo bhīmaparākramaḥ
14 vātaṃ tam evābhimukho yatas tat puṣpam āgatam
ājihīrṣur jagāmāœu sa puṣpāṇy aparāṇy api
15 rukmapṛṣṭhaṃ dhanur gṛhya œarāṃœ cāœīviṣopamān
mṛgarāḍ iva saṃkruddhaḥ prabhinna iva kuñjaraḥ
16 draupadyāḥ priyam anvicchan svabāhubalam āœritaḥ
vyapetabhayasaṃmohaḥ œailam abhyapatad balī
17 sa taṃ drumalatāgulmacchannaṃ nīlaœilātalam
giriṃ cacārāriharaḥ kiṃnarācaritaṃ œubham
18 nānāvarṇadharaiœ citraṃ dhātudrumamṛgāṇḍajaiḥ
sarvabhūṣaṇasaṃpūrṇaṃ bhūmer bhujam ivocchritam
19 sarvarturamaṇīyeṣu gandhamādanasānuṣu
saktacakṣur abhiprāyaṃ hṛdayenānucintayan
20 puṃskokilaninādeṣu ṣaṭpadābhiruteṣu ca
baddhaœrotramanaœcakṣur jagāmāmitavikramaḥ
21 jighramāṇo mahātejāḥ sarvartukusumodbhavam
gandham uddāmam uddāmo vane matta iva dvipaḥ
22 hriyamāṇaœramaḥ pitrā saṃprahṛṣṭatanūruhaḥ
pituḥ saṃsparœaœītena gandhamādanavāyunā
23 sa yakṣagandharvasurabrahmarṣigaṇasevitam
viloḍayām āsa tadā puṣpahetor ariṃdamaḥ
24 viṣamacchedaracitair anuliptam ivāṅgulaiḥ
vimalair dhātuvicchedaiḥ kāñcanāñjanarājataiḥ
25 sapakṣam iva nṛtyantaṃ pārœvalagnaiḥ payodharaiḥ
muktāhārair iva citaṃ cyutaiḥ prasravaṇodakaiḥ
26 abhirāmanadīkuñjanirjharodarakandaram
apsaronūpuraravaiḥ pranṛttabahubarhiṇam
27 digvāraṇaviṣāṇāgrair ghṛṣṭopalaœilātalam
srastāṃœukam ivākṣobhyair nimnagāniḥsṛtair jalaiḥ
28 saœaṣpakavalaiḥ svasthair adūraparivartibhiḥ
bhayasyājñaiœ ca hariṇaiḥ kautūhalanirīkṣitaḥ
29 cālayann ūruvegena latājālāny anekaœaḥ
ākrīḍamānaḥ kaunteyaḥ œrīmān vāyusuto yayau
30 priyāmanorathaṃ kartum udyataœ cārulocanaḥ
prāṃœuḥ kanakatālābhaḥ siṃhasaṃhanano yuvā
31 mattavāraṇavikrānto mattavāraṇavegavān
mattavāraṇatāmrākṣo mattavāraṇavāraṇaḥ
32 priyapārœvopaviṣṭābhir vyāvṛttābhir viceṣṭitaiḥ
yakṣagandharvayoṣābhir adṛœyābhir nirīkṣitaḥ
33 navāvatāraṃ rūpasya vikrīṇann iva pāṇḍavaḥ
cacāra ramaṇīyeṣu gandhamādanasānuṣu
34 saṃsmaran vividhān kleœān duryodhanakṛtān bahūn
draupadyā vanavāsinyāḥ priyaṃ kartuṃ samudyataḥ
35 so 'cintayad gate svargam arjune mayi cāgate
puṣpahetoḥ kathaṃ nv āryaḥ kariṣyati yudhiṣṭhiraḥ
36 snehān naravaro nūnam aviœvāsād vanasya ca
nakulaṃ sahadevaṃ ca na mokṣyati yudhiṣṭhiraḥ
37 kathaṃ nu kusumāvāptiḥ syāc chīghram iti cintayan
pratasthe naraœārdūlaḥ pakṣirāḍ iva vegitaḥ
38 kampayan medinīṃ padbhyāṃ nirghāta iva parvasu
trāsayan gajayūthāni vātaraṃhā vṛkodaraḥ
39 siṃhavyāghragaṇāṃœ caiva mardamāno mahābalaḥ
unmūlayan mahāvṛkṣān pothayaṃœ corasā balī
40 latāvallīœ ca vegena vikarṣan pāṇḍunandanaḥ
upary upari œailāgram ārurukṣur iva dvipaḥ
vinardamāno 'tibhṛœaṃ savidyud iva toyadaḥ
41 tasya œabdena ghoreṇa dhanurghoṣeṇa cābhibho
trastāni mṛgayūthāni samantād vipradudruvuḥ
42 athāpaœyan mahābāhur gandhamādanasānuṣu
suramyaṃ kadalīṣaṇḍaṃ bahuyojanavistṛtam
43 tam abhyagacchad vegena kṣobhayiṣyan mahābalaḥ
mahāgaja ivāsrāvī prabhañjan vividhān drumān
44 utpāṭya kadalīskandhān bahutālasamucchrayān
cikṣepa tarasā bhīmaḥ samantād balināṃ varaḥ
45 tataḥ sattvāny upākrāman bahūni ca mahānti ca
ruruvāraṇasaṃghāœ ca mahiṣāœ ca jalāœrayāḥ
46 siṃhavyāghrāœ ca saṃkruddhā bhīmasenam abhidravan
vyāditāsyā mahāraudrā vinadanto 'tibhīṣaṇāḥ
47 tato vāyusutaḥ krodhāt svabāhubalam āœritaḥ
gajenāghnan gajaṃ bhīmaḥ siṃhaṃ siṃhena cābhibhūḥ
talaprahārair anyāṃœ ca vyahanat pāṇḍavo balī
48 te hanyamānā bhīmena siṃhavyāghratarakṣavaḥ
bhayād visasṛpuḥ sarve œakṛnmūtraṃ ca susruvuḥ
49 praviveœa tataḥ kṣipraṃ tān apāsya mahābalaḥ
vanaṃ pāṇḍusutaḥ œrīmāñ œabdenāpūrayan diœaḥ
50 tena œabdena cogreṇa bhīmasenaraveṇa ca
vanāntaragatāḥ sarve vitresur mṛgapakṣiṇaḥ
51 taṃ œabdaṃ sahasā œrutvā mṛgapakṣisamīritam
jalārdrapakṣā vihagāḥ samutpetuḥ sahasraœaḥ
52 tān audakān pakṣigaṇān nirīkṣya bharatarṣabhaḥ
tān evānusaran ramyaṃ dadarœa sumahat saraḥ
53 kāñcanaiḥ kadalīṣaṇḍair mandamārutakampitaiḥ
vījyamānam ivākṣobhyaṃ tīrāntaravisarpibhiḥ
54 tat saro 'thāvatīryāœu prabhūtakamalotpalam
mahāgaja ivoddāmaœ cikrīḍa balavad balī
vikrīḍya tasmin suciram uttatārāmitadyutiḥ
55 tato 'vagāhya vegena tad vanaṃ bahupādapam
dadhmau ca œaṅkhaṃ svanavat sarvaprāṇena pāṇḍavaḥ
56 tasya œaṅkhasya œabdena bhīmasenaraveṇa ca
bāhuœabdena cogreṇa nardantīva girer guhāḥ
57 taṃ vajraniṣpeṣasamam āsphoṭitaravaṃ bhṛœam
œrutvā œailaguhāsuptaiḥ siṃhair mukto mahāsvanaḥ
58 siṃhanādabhayatrastaiḥ kuñjarair api bhārata
mukto virāvaḥ sumahān parvato yena pūritaḥ
59 taṃ tu nādaṃ tataḥ œrutvā supto vānarapuṃgavaḥ
prājṛmbhata mahākāyo hanūmān nāma vānaraḥ
60 kadalīṣaṇḍamadhyastho nidrāvaœagatas tadā
jṛmbhamāṇaḥ suvipulaṃ œakradhvajam ivocchritam
āsphoṭayata lāṅgūlam indrāœanisamasvanam
61 tasya lāṅgūlaninadaṃ parvataḥ sa guhāmukhaiḥ
udgāram iva gaur nardam utsasarja samantataḥ
62 sa lāṅgūlaravas tasya mattavāraṇanisvanam
antardhāya vicitreṣu cacāra girisānuṣu
63 sa bhīmasenas taṃ œrutvā saṃprahṛṣṭatanūruhaḥ
œabdaprabhavam anvicchaṃœ cacāra kadalīvanam
64 kadalīvanamadhyastham atha pīne œilātale
sa dadarœa mahābāhur vānarādhipatiṃ sthitam
65 vidyutsaṃghātaduṣprekṣyaṃ vidyutsaṃghātapiṅgalam
vidyutsaṃghātasadṛœaṃ vidyutsaṃghātacañcalam
66 bāhusvastikavinyastapīnahrasvaœirodharam
skandhabhūyiṣṭhakāyatvāt tanumadhyakaṭītaṭam
67 kiṃ cic cābhugnaœīrṣeṇa dīrgharomāñcitena ca
lāṅgūlenordhvagatinā dhvajeneva virājitam
68 raktoṣṭhaṃ tāmrajihvāsyaṃ raktakarṇaṃ caladbhruvam
vadanaṃ vṛttadaṃṣṭrāgraṃ raœmivantam ivoḍupam
69 vadanābhyantaragataiḥ œuklabhāsair alaṃkṛtam
kesarotkarasaṃmiœram aœokānām ivotkaram
70 hiraṇmayīnāṃ madhyasthaṃ kadalīnāṃ mahādyutim
dīpyamānaṃ svavapuṣā arciṣmantam ivānalam
71 nirīkṣantam avitrastaṃ locanair madhupiṅgalaiḥ
taṃ vānaravaraṃ vīram atikāyaṃ mahābalam
72 athopasṛtya tarasā bhīmo bhīmaparākramaḥ
siṃhanādaṃ samakarod bodhayiṣyan kapiṃ tadā
73 tena œabdena bhīmasya vitresur mṛgapakṣiṇaḥ
hanūmāṃœ ca mahāsattva īṣad unmīlya locane
avaikṣad atha sāvajñaṃ locanair madhupiṅgalaiḥ
74 smitenābhāṣya kaunteyaṃ vānaro naram abravīt
kimarthaṃ sarujas te 'haṃ sukhasuptaḥ prabodhitaḥ
75 nanu nāma tvayā kāryā dayā bhūteṣu jānatā
vayaṃ dharmaṃ na jānīmas tiryagyoniṃ samāœritāḥ
76 manuṣyā buddhisaṃpannā dayāṃ kurvanti jantuṣu
krūreṣu karmasu kathaṃ dehavākcittadūṣiṣu
dharmaghātiṣu sajjante buddhimanto bhavadvidhāḥ
77 na tvaṃ dharmaṃ vijānāsi vṛddhā nopāsitās tvayā
alpabuddhitayā vanyān utsādayasi yan mṛgān
78 brūhi kas tvaṃ kimarthaṃ vā vanaṃ tvam idam āgataḥ
varjitaṃ mānuṣair bhāvais tathaiva puruṣair api
79 ataḥ paramagamyo 'yaṃ parvataḥ sudurāruhaḥ
vinā siddhagatiṃ vīra gatir atra na vidyate
80 kāruṇyāt sauhṛdāc caiva vāraye tvāṃ mahābala
nātaḥ paraṃ tvayā œakyaṃ gantum āœvasihi prabho
81 imāny amṛtakalpāni mūlāni ca phalāni ca
bhakṣayitvā nivartasva grāhyaṃ yadi vaco mama

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 147.  
 
1 vaiœaṃpāyana uvāca
1 etac chrutvā vacas tasya vānarendrasya dhīmataḥ
bhīmasenas tadā vīraḥ provācāmitrakarœanaḥ
2 ko bhavān kiṃnimittaṃ vā vānaraṃ vapur āœritaḥ
brāhmaṇānantaro varṇaḥ kṣatriyas tvānupṛcchati
3 kauravaḥ somavaṃœīyaḥ kuntyā garbheṇa dhāritaḥ
pāṇḍavo vāyutanayo bhīmasena iti œrutaḥ
4 sa vākyaṃ bhīmasenasya smitena pratigṛhya tat
hanūmān vāyutanayo vāyuputram abhāṣata
5 vānaro 'haṃ na te mārgaṃ pradāsyāmi yathepsitam
sādhu gaccha nivartasva mā tvaṃ prāpsyasi vaiœasam
6 bhīma uvāca
6 vaiœasaṃ vāstu yad vānyan na tvā pṛcchāmi vānara
prayacchottiṣṭha mārgaṃ me mā tvaṃ prāpsyasi vaiœasam
7 hanūmān uvāca
7 nāsti œaktir mamotthātuṃ vyādhinā kleœito hy aham
yady avaœyaṃ prayātavyaṃ laṅghayitvā prayāhi mām
8 bhīma uvāca
8 nirguṇaḥ paramātmeti dehaṃ te vyāpya tiṣṭhati
tam ahaṃ jñānavijñeyaṃ nāvamanye na laṅghaye
9 yady āgamair na vindeyaṃ tam ahaṃ bhūtabhāvanam
krameyaṃ tvāṃ giriṃ cemaṃ hanūmān iva sāgaram
10 hanūmān uvāca
10 ka eṣa hanumān nāma sāgaro yena laṅghitaḥ
pṛcchāmi tvā kuruœreṣṭha kathyatāṃ yadi œakyate
11 bhīma uvāca
11 bhrātā mama guṇaœlāghyo buddhisattvabalānvitaḥ
rāmāyaṇe 'tivikhyātaḥ œūro vānarapuṃgavaḥ
12 rāmapatnīkṛte yena œatayojanam āyataḥ
sāgaraḥ plavagendreṇa krameṇaikena laṅghitaḥ
13 sa me bhrātā mahāvīryas tulyo 'haṃ tasya tejasā
bale parākrame yuddhe œakto 'haṃ tava nigrahe
14 uttiṣṭha dehi me mārgaṃ paœya vā me 'dya pauruṣam
macchāsanam akurvāṇaṃ mā tvā neṣye yamakṣayam
15 vaiœaṃpāyana uvāca
15 vijñāya taṃ balonmattaṃ bāhuvīryeṇa garvitam
hṛdayenāvahasyainaṃ hanūmān vākyam abravīt
16 prasīda nāsti me œaktir utthātuṃ jarayānagha
mamānukampayā tv etat puccham utsārya gamyatām
17 sāvajñam atha vāmena smayañ jagrāha pāṇinā
na cāœakac cālayituṃ bhīmaḥ pucchaṃ mahākapeḥ
18 uccikṣepa punar dorbhyām indrāyudham ivocchritam
noddhartum aœakad bhīmo dorbhyām api mahābalaḥ
19 utkṣiptabhrūr vivṛttākṣaḥ saṃhatabhrukuṭīmukhaḥ
svinnagātro 'bhavad bhīmo na coddhartuṃ œaœāka ha
20 yatnavān api tu œrīmāṃl lāṅgūloddharaṇoddhutaḥ
kapeḥ pārœvagato bhīmas tasthau vrīḍād adhomukhaḥ
21 praṇipatya ca kaunteyaḥ prāñjalir vākyam abravīt
prasīda kapiœārdūla duruktaṃ kṣamyatāṃ mama
22 siddho vā yadi vā devo gandharvo vātha guhyakaḥ
pṛṣṭaḥ san kāmayā brūhi kas tvaṃ vānararūpadhṛk
23 hanūmān uvāca
23 yat te mama parijñāne kautūhalam ariṃdama
tat sarvam akhilena tvaṃ œṛṇu pāṇḍavanandana
24 ahaṃ kesariṇaḥ kṣetre vāyunā jagadāyuṣā
jātaḥ kamalapatrākṣa hanūmān nāma vānaraḥ
25 sūryaputraṃ ca sugrīvaṃ œakraputraṃ ca vālinam
sarvavānararājānau sarvavānarayūthapāḥ
26 upatasthur mahāvīryā mama cāmitrakarœana
sugrīveṇābhavat prītir anilasyāgninā yathā
27 nikṛtaḥ sa tato bhrātrā kasmiṃœ cit kāraṇāntare
ṛœyamūke mayā sārdhaṃ sugrīvo nyavasac ciram
28 atha dāœarathir vīro rāmo nāma mahābalaḥ
viṣṇur mānuṣarūpeṇa cacāra vasudhām imām
29 sa pituḥ priyam anvicchan sahabhāryaḥ sahānujaḥ
sadhanur dhanvināṃ œreṣṭho daṇḍakāraṇyam āœritaḥ
30 tasya bhāryā janasthānād rāvaṇena hṛtā balāt
vañcayitvā mahābuddhiṃ mṛgarūpeṇa rāghavam
31 hṛtadāraḥ saha bhrātrā patnīṃ mārgan sa rāghavaḥ
dṛṣṭavāñ œailaœikhare sugrīvaṃ vānararṣabham
32 tena tasyābhavat sakhyaṃ rāghavasya mahātmanaḥ
sa hatvā vālinaṃ rājye sugrīvaṃ pratyapādayat
sa harīn preṣayām āsa sītāyāḥ parimārgaṇe
33 tato vānarakoṭībhir yāṃ vayaṃ prasthitā diœam
tatra pravṛttiḥ sītāyā gṛdhreṇa pratipāditā
34 tato 'haṃ kāryasiddhyarthaṃ rāmasyākliṣṭakarmaṇaḥ
œatayojanavistīrṇam arṇavaṃ sahasāplutaḥ
35 dṛṣṭā sā ca mayā devī rāvaṇasya niveœane
pratyāgataœ cāpi punar nāma tatra prakāœya vai
36 tato rāmeṇa vīreṇa hatvā tān sarvarākṣasān
punaḥ pratyāhṛtā bhāryā naṣṭā vedaœrutir yathā
37 tataḥ pratiṣṭhite rāme vīro 'yaṃ yācito mayā
yāvad rāmakathā vīra bhavel lokeṣu œatruhan
tāvaj jīveyam ity evaṃ tathāstv iti ca so 'bravīt
38 daœa varṣasahasrāṇi daœa varṣaœatāni ca
rājyaṃ kāritavān rāmas tatas tu tridivaṃ gataḥ
39 tad ihāpsarasas tāta gandharvāœ ca sadānagha
tasya vīrasya caritaṃ gāyantyo ramayanti mām
40 ayaṃ ca mārgo martyānām agamyaḥ kurunandana
tato 'haṃ ruddhavān mārgaṃ tavemaṃ devasevitam
dharṣayed vā œaped vāpi mā kaœ cid iti bhārata
41 divyo devapatho hy eṣa nātra gacchanti mānuṣāḥ
yadartham āgataœ cāsi tat saro 'bhyarṇa eva hi

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 148.  
 
1 vaiœaṃpāyana uvāca
1 evam ukto mahābāhur bhīmasenaḥ pratāpavān
praṇipatya tataḥ prītyā bhrātaraṃ hṛṣṭamānasaḥ
uvāca œlakṣṇayā vācā hanūmantaṃ kapīœvaram
2 mayā dhanyataro nāsti yad āryaṃ dṛṣṭavān aham
anugraho me sumahāṃs tṛptiœ ca tava darœanāt
3 evaṃ tu kṛtam icchāmi tvayāryādya priyaṃ mama
yat te tadāsīt plavataḥ sāgaraṃ makarālayam
rūpam apratimaṃ vīra tad icchāmi nirīkṣitum
4 evaṃ tuṣṭo bhaviṣyāmi œraddhāsyāmi ca te vacaḥ
evam uktaḥ sa tejasvī prahasya harir abravīt
5 na tac chakyaṃ tvayā draṣṭuṃ rūpaṃ nānyena kena cit
kālāvasthā tadā hy anyā vartate sā na sāṃpratam
6 anyaḥ kṛtayuge kālas tretāyāṃ dvāpare 'paraḥ
ayaṃ pradhvaṃsanaḥ kālo nādya tad rūpam asti me
7 bhūmir nadyo nagāḥ œailāḥ siddhā devā maharṣayaḥ
kālaṃ samanuvartante yathā bhāvā yuge yuge
balavarṣmaprabhāvā hi prahīyanty udbhavanti ca
8 tad alaṃ tava tad rūpaṃ draṣṭuṃ kurukulodvaha
yugaṃ samanuvartāmi kālo hi duratikramaḥ
9 bhīma uvāca
9 yugasaṃkhyāṃ samācakṣva ācāraṃ ca yuge yuge
dharmakāmārthabhāvāṃœ ca varṣma vīryaṃ bhavābhavau
10 hanūmān uvāca
10 kṛtaṃ nāma yugaṃ tāta yatra dharmaḥ sanātanaḥ
kṛtam eva na kartavyaṃ tasmin kāle yugottame
11 na tatra dharmāḥ sīdanti na kṣīyante ca vai prajāḥ
tataḥ kṛtayugaṃ nāma kālena guṇatāṃ gatam
12 devadānavagandharvayakṣarākṣasapannagāḥ
nāsan kṛtayuge tāta tadā na krayavikrayāḥ
13 na sāmayajuṛgvarṇāḥ kriyā nāsīc ca mānavī
abhidhyāya phalaṃ tatra dharmaḥ saṃnyāsa eva ca
14 na tasmin yugasaṃsarge vyādhayo nendriyakṣayaḥ
nāsūyā nāpi ruditaṃ na darpo nāpi paiœunam
15 na vigrahaḥ kutas tandrī na dveṣo nāpi vaikṛtam
na bhayaṃ na ca saṃtāpo na cerṣyā na ca matsaraḥ
16 tataḥ paramakaṃ brahma yā gatir yogināṃ parā
ātmā ca sarvabhūtānāṃ œuklo nārāyaṇas tadā
17 brāhmaṇāḥ kṣatriyā vaiœyāḥ œūdrāœ ca kṛtalakṣaṇāḥ
kṛte yuge samabhavan svakarmaniratāḥ prajāḥ
18 samāœramaṃ samācāraṃ samajñānamatībalam
tadā hi samakarmāṇo varṇā dharmān avāpnuvan
19 ekavedasamāyuktā ekamantravidhikriyāḥ
pṛthagdharmās tv ekavedā dharmam ekam anuvratāḥ
20 cāturāœramyayuktena karmaṇā kālayoginā
akāmaphalasaṃyogāt prāpnuvanti parāṃ gatim
21 ātmayogasamāyukto dharmo 'yaṃ kṛtalakṣaṇaḥ
kṛte yuge catuṣpādaœ cāturvarṇyasya œāœvataḥ
22 etat kṛtayugaṃ nāma traiguṇyaparivarjitam
tretām api nibodha tvaṃ yasmin satraṃ pravartate
23 pādena hrasate dharmo raktatāṃ yāti cācyutaḥ
satyapravṛttāœ ca narāḥ kriyādharmaparāyaṇāḥ
24 tato yajñāḥ pravartante dharmāœ ca vividhāḥ kriyāḥ
tretāyāṃ bhāvasaṃkalpāḥ kriyādānaphalodayāḥ
25 pracalanti na vai dharmāt tapodānaparāyaṇāḥ
svadharmasthāḥ kriyāvanto janās tretāyuge 'bhavan
26 dvāpare 'pi yuge dharmo dvibhāgonaḥ pravartate
viṣṇur vai pītatāṃ yāti caturdhā veda eva ca
27 tato 'nye ca caturvedās trivedāœ ca tathāpare
dvivedāœ caikavedāœ cāpy anṛcaœ ca tathāpare
28 evaṃ œāstreṣu bhinneṣu bahudhā nīyate kriyā
tapodānapravṛttā ca rājasī bhavati prajā
29 ekavedasya cājñānād vedās te bahavaḥ kṛtāḥ
satyasya ceha vibhraṃœāt satye kaœ cid avasthitaḥ
30 satyāt pracyavamānānāṃ vyādhayo bahavo 'bhavan
kāmāœ copadravāœ caiva tadā daivatakāritāḥ
31 yair ardyamānāḥ subhṛœaṃ tapas tapyanti mānavāḥ
kāmakāmāḥ svargakāmā yajñāṃs tanvanti cāpare
32 evaṃ dvāparam āsādya prajāḥ kṣīyanty adharmataḥ
pādenaikena kaunteya dharmaḥ kaliyuge sthitaḥ
33 tāmasaṃ yugam āsādya kṛṣṇo bhavati keœavaḥ
vedācārāḥ praœāmyanti dharmayajñakriyās tathā
34 ītayo vyādhayas tandrī doṣāḥ krodhādayas tathā
upadravāœ ca vartante ādhayo vyādhayas tathā
35 yugeṣv āvartamāneṣu dharmo vyāvartate punaḥ
dharme vyāvartamāne tu loko vyāvartate punaḥ
36 loke kṣīṇe kṣayaṃ yānti bhāvā lokapravartakāḥ
yugakṣayakṛtā dharmāḥ prārthanāni vikurvate
37 etat kaliyugaṃ nāma acirād yat pravartate
yugānuvartanaṃ tv etat kurvanti cirajīvinaḥ
38 yac ca te matparijñāne kautūhalam ariṃdama
anarthakeṣu ko bhāvaḥ puruṣasya vijānataḥ
39 etat te sarvam ākhyātaṃ yan māṃ tvaṃ paripṛcchasi
yugasaṃkhyāṃ mahābāho svasti prāpnuhi gamyatām

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 149.  
 
1 bhīma uvāca
1 pūrvarūpam adṛṣṭvā te na yāsyāmi kathaṃ cana
yadi te 'ham anugrāhyo darœayātmānam ātmanā
2 vaiœaṃpāyana uvāca
2 evam uktas tu bhīmena smitaṃ kṛtvā plavaṃgamaḥ
tad rūpaṃ darœayām āsa yad vai sāgaralaṅghane
3 bhrātuḥ priyam abhīpsan vai cakāra sumahad vapuḥ
dehas tasya tato 'tīva vardhaty āyāmavistaraiḥ
4 tad rūpaṃ kadalīṣaṇḍaṃ chādayann amitadyutiḥ
gireœ cocchrayam āgamya tasthau tatra sa vānaraḥ
5 samucchritamahākāyo dvitīya iva parvataḥ
tāmrekṣaṇas tīkṣṇadaṃṣṭro bhṛkuṭīkṛtalocanaḥ
dīrghalāṅgūlam āvidhya diœo vyāpya sthitaḥ kapiḥ
6 tad rūpaṃ mahad ālakṣya bhrātuḥ kauravanandanaḥ
visismiye tadā bhīmo jahṛṣe ca punaḥ punaḥ
7 tam arkam iva tejobhiḥ sauvarṇam iva parvatam
pradīptam iva cākāœaṃ dṛṣṭvā bhīmo nyamīlayat
8 ābabhāṣe ca hanumān bhīmasenaṃ smayann iva
etāvad iha œaktas tvaṃ rūpaṃ draṣṭuṃ mamānagha
9 vardhe 'haṃ cāpy ato bhūyo yāvan me manasepsitam
bhīma œatruṣu cātyarthaṃ vardhate mūrtir ojasā
10 tad adbhutaṃ mahāraudraṃ vindhyamandarasaṃnibham
dṛṣṭvā hanūmato varṣma saṃbhrāntaḥ pavanātmajaḥ
11 pratyuvāca tato bhīmaḥ saṃprahṛṣṭatanūruhaḥ
kṛtāñjalir adīnātmā hanūmantam avasthitam
12 dṛṣṭaṃ pramāṇaṃ vipulaṃ œarīrasyāsya te vibho
saṃharasva mahāvīrya svayam ātmānam ātmanā
13 na hi œaknomi tvāṃ draṣṭuṃ divākaram ivoditam
aprameyam anādhṛṣyaṃ mainākam iva parvatam
14 vismayaœ caiva me vīra sumahān manaso 'dya vai
yad rāmas tvayi pārœvasthe svayaṃ rāvaṇam abhyagāt
15 tvam eva œaktas tāṃ laṅkāṃ sayodhāṃ sahavāhanām
svabāhubalam āœritya vināœayitum ojasā
16 na hi te kiṃ cid aprāpyaṃ mārutātmaja vidyate
tava naikasya paryāpto rāvaṇaḥ sagaṇo yudhi
17 evam uktas tu bhīmena hanūmān plavagarṣabhaḥ
pratyuvāca tato vākyaṃ snigdhagambhīrayā girā
18 evam etan mahābāho yathā vadasi bhārata
bhīmasena na paryāpto mamāsau rākṣasādhamaḥ
19 mayā tu tasmin nihate rāvaṇe lokakaṇṭake
kīrtir naœyed rāghavasya tata etad upekṣitam
20 tena vīreṇa hatvā tu sagaṇaṃ rākṣasādhipam
ānītā svapuraṃ sītā loke kīrtiœ ca sthāpitā
21 tad gaccha vipulaprajña bhrātuḥ priyahite rataḥ
ariṣṭaṃ kṣemam adhvānaṃ vāyunā parirakṣitaḥ
22 eṣa panthāḥ kuruœreṣṭha saugandhikavanāya te
drakṣyase dhanadodyānaṃ rakṣitaṃ yakṣarākṣasaiḥ
23 na ca te tarasā kāryaḥ kusumāvacayaḥ svayam
daivatāni hi mānyāni puruṣeṇa viœeṣataḥ
24 balihomanamaskārair mantraiœ ca bharatarṣabha
daivatāni prasādaṃ hi bhaktyā kurvanti bhārata
25 mā tāta sāhasaṃ kārṣīḥ svadharmam anupālaya
svadharmasthaḥ paraṃ dharmaṃ budhyasvāgamayasva ca
26 na hi dharmam avijñāya vṛddhān anupasevya ca
dharmo vai vedituṃ œakyo bṛhaspatisamair api
27 adharmo yatra dharmākhyo dharmaœ cādharmasaṃjñitaḥ
vijñātavyo vibhāgena yatra muhyanty abuddhayaḥ
28 ācārasaṃbhavo dharmo dharmād vedāḥ samutthitāḥ
vedair yajñāḥ samutpannā yajñair devāḥ pratiṣṭhitāḥ
29 vedācāravidhānoktair yajñair dhāryanti devatāḥ
bṛhaspatyuœanoktaiœ ca nayair dhāryanti mānavāḥ
30 paṇyākaravaṇijyābhiḥ kṛṣyātho yonipoṣaṇaiḥ
vārtayā dhāryate sarvaṃ dharmair etair dvijātibhiḥ
31 trayī vārtā daṇḍanītis tisro vidyā vijānatām
tābhiḥ samyakprayuktābhir lokayātrā vidhīyate
32 sā ced dharmakriyā na syāt trayīdharmam ṛte bhuvi
daṇḍanītim ṛte cāpi nirmaryādam idaṃ bhavet
33 vārtādharme hy avartantyo vinaœyeyur imāḥ prajāḥ
supravṛttais tribhir hy etair dharmaiḥ sūyanti vai prajāḥ
34 dvijānām amṛtaṃ dharmo hy ekaœ caivaikavarṇikaḥ
yajñādhyayanadānāni trayaḥ sādhāraṇāḥ smṛtāḥ
35 yājanādhyāpane cobhe brāhmaṇānāṃ pratigrahaḥ
pālanaṃ kṣatriyāṇāṃ vai vaiœyadharmaœ ca poṣaṇam
36 œuœrūṣā tu dvijātīnāṃ œūdrāṇāṃ dharma ucyate
bhaikṣahomavratair hīnās tathaiva guruvāsinām
37 kṣatradharmo 'tra kaunteya tava dharmābhirakṣaṇam
svadharmaṃ pratipadyasva vinīto niyatendriyaḥ
38 vṛddhaiḥ saṃmantrya sadbhiœ ca buddhimadbhiḥ œrutānvitaiḥ
susthitaḥ œāsti daṇḍena vyasanī paribhūyate
39 nigrahānugrahaiḥ samyag yadā rājā pravartate
tadā bhavati lokasya maryādā suvyavasthitā
40 tasmād deœe ca durge ca œatrumitrabaleṣu ca
nityaṃ cāreṇa boddhavyaṃ sthānaṃ vṛddhiḥ kṣayas tathā
41 rājñām upāyāœ catvāro buddhimantraḥ parākramaḥ
nigrahānugrahau caiva dākṣyaṃ tatkāryasādhanam
42 sāmnā dānena bhedena daṇḍenopekṣaṇena ca
sādhanīyāni kāryāṇi samāsavyāsayogataḥ
43 mantramūlā nayāḥ sarve cārāœ ca bharatarṣabha
sumantritair nayaiḥ siddhis tadvidaiḥ saha mantrayet
44 striyā mūḍhena lubdhena bālena laghunā tathā
na mantrayeta guhyāni yeṣu conmādalakṣaṇam
45 mantrayet saha vidvadbhiḥ œaktaiḥ karmāṇi kārayet
snigdhaiœ ca nītivinyāsān mūrkhān sarvatra varjayet
46 dhārmikān dharmakāryeṣu arthakāryeṣu paṇḍitān
strīṣu klībān niyuñjīta krūrān krūreṣu karmasu
47 svebhyaœ caiva parebhyaœ ca kāryākāryasamudbhavā
buddhiḥ karmasu vijñeyā ripūṇāṃ ca balābalam
48 buddhyā supratipanneṣu kuryāt sādhuparigraham
nigrahaṃ cāpy aœiṣṭeṣu nirmaryādeṣu kārayet
49 nigrahe pragrahe samyag yadā rājā pravartate
tadā bhavati lokasya maryādā suvyavasthitā
50 eṣa te vihitaḥ pārtha ghoro dharmo duranvayaḥ
taṃ svadharmavibhāgena vinayastho 'nupālaya
51 tapodharmadamejyābhir viprā yānti yathā divam
dānātithyakriyādharmair yānti vaiœyāœ ca sadgatim
52 kṣatraṃ yāti tathā svargaṃ bhuvi nigrahapālanaiḥ
samyak praṇīya daṇḍaṃ hi kāmadveṣavivarjitāḥ
alubdhā vigatakrodhāḥ satāṃ yānti salokatām

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 150.  
 
1 vaiœaṃpāyana uvāca
1 tataḥ saṃhṛtya vipulaṃ tad vapuḥ kāmavardhitam
bhīmasenaṃ punar dorbhyāṃ paryaṣvajata vānaraḥ
2 pariṣvaktasya tasyāœu bhrātrā bhīmasya bhārata
œramo nāœam upāgacchat sarvaṃ cāsīt pradakṣiṇam
3 tataḥ punar athovāca paryaœrunayano hariḥ
bhīmam ābhāṣya sauhārdād bāṣpagadgadayā girā
4 gaccha vīra svam āvāsaṃ smartavyo 'smi kathāntare
ihasthaœ ca kuruœreṣṭha na nivedyo 'smi kasya cit
5 dhanadasyālayāc cāpi visṛṣṭānāṃ mahābala
deœakāla ihāyātuṃ devagandharvayoṣitām
6 mamāpi saphalaṃ cakṣuḥ smāritaœ cāsmi rāghavam
mānuṣaṃ gātrasaṃsparœaṃ gatvā bhīma tvayā saha
7 tad asmaddarœanaṃ vīra kaunteyāmogham astu te
bhrātṛtvaṃ tvaṃ puraskṛtya varaṃ varaya bhārata
8 yadi tāvan mayā kṣudrā gatvā vāraṇasāhvayam
dhārtarāṣṭrā nihantavyā yāvad etat karomy aham
9 œilayā nagaraṃ vā tan marditavyaṃ mayā yadi
yāvad adya karomy etat kāmaṃ tava mahābala
10 bhīmasenas tu tad vākyaṃ œrutvā tasya mahātmanaḥ
pratyuvāca hanūmantaṃ prahṛṣṭenāntarātmanā
11 kṛtam eva tvayā sarvaṃ mama vānarapuṃgava
svasti te 'stu mahābāho kṣāmaye tvāṃ prasīda me
12 sanāthāḥ pāṇḍavāḥ sarve tvayā nāthena vīryavan
tavaiva tejasā sarvān vijeṣyāmo vayaṃ ripūn
13 evam uktas tu hanumān bhīmasenam abhāṣata
bhrātṛtvāt sauhṛdāc cāpi kariṣyāmi tava priyam
14 camūṃ vigāhya œatrūṇāṃ œaraœaktisamākulām
yadā siṃharavaṃ vīra kariṣyasi mahābala
tadāhaṃ bṛṃhayiṣyāmi svaraveṇa ravaṃ tava
15 vijayasya dhvajasthaœ ca nādān mokṣyāmi dāruṇān
œatrūṇāṃ te prāṇaharān ity uktvāntaradhīyata
16 gate tasmin harivare bhīmo 'pi balināṃ varaḥ
tena mārgeṇa vipulaṃ vyacarad gandhamādanam
17 anusmaran vapus tasya œriyaṃ cāpratimāṃ bhuvi
māhātmyam anubhāvaṃ ca smaran dāœarather yayau
18 sa tāni ramaṇīyāni vanāny upavanāni ca
viloḍayām āsa tadā saugandhikavanepsayā
19 phullapadmavicitrāṇi puṣpitāni vanāni ca
mattavāraṇayūthāni paṅkaklinnāni bhārata
varṣatām iva meghānāṃ vṛndāni dadṛœe tadā
20 hariṇaiœ cañcalāpāṅgair hariṇīsahitair vane
saœaṣpakavalaiḥ œrīmān pathi dṛṣṭo drutaṃ yayau
21 mahiṣaiœ ca varāhaiœ ca œārdūlaiœ ca niṣevitam
vyapetabhīr giriṃ œauryād bhīmaseno vyagāhata
22 kusumānataœākhaiœ ca tāmprapallavakomalaiḥ
yācyamāna ivāraṇye drumair mārutakampitaiḥ
23 kṛtapadmāñjalipuṭā mattaṣaṭpadasevitāḥ
priyatīrthavanā mārge padminīḥ samatikraman
24 sajjamānamanodṛṣṭiḥ phulleṣu girisānuṣu
draupadīvākyapātheyo bhīmaḥ œīghrataraṃ yayau
25 parivṛtte 'hani tataḥ prakīrṇahariṇe vane
kāñcanair vimalaiḥ padmair dadarœa vipulāṃ nadīm
26 mattakāraṇḍavayutāṃ cakravākopaœobhitām
racitām iva tasyādrer mālāṃ vimalapaṅkajām
27 tasyāṃ nadyāṃ mahāsattvaḥ saugandhikavanaṃ mahat
apaœyat prītijananaṃ bālārkasadṛœadyuti
28 tad dṛṣṭvā labdhakāmaḥ sa manasā pāṇḍunandanaḥ
vanavāsaparikliṣṭāṃ jagāma manasā priyām