Náboženství
Hinduismus Mahábháráta
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 131. - 140.  
     
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 131.  
 
1 œyena uvāca
1 dharmātmānaṃ tv āhur ekaṃ sarve rājan mahīkṣitaḥ
sa vai dharmaviruddhaṃ tvaṃ kasmāt karma cikīrṣasi
2 vihitaṃ bhakṣaṇaṃ rājan pīḍyamānasya me kṣudhā
mā bhāṅkṣīr dharmalobhena dharmam utsṛṣṭavān asi
3 rājovāca
3 saṃtrastarūpas trāṇārthī tvatto bhīto mahādvija
matsakāœam anuprāptaḥ prāṇagṛdhnur ayaṃ dvijaḥ
4 evam abhyāgatasyeha kapotasyābhayārthinaḥ
apradāne paro 'dharmaḥ kiṃ tvaṃ œyena prapaœyasi
5 praspandamānaḥ saṃbhrāntaḥ kapotaḥ œyena lakṣyate
matsakāœaṃ jīvitārthī tasya tyāgo vigarhitaḥ
6 œyena uvāca
6 āhārāt sarvabhūtāni saṃbhavanti mahīpate
āhāreṇa vivardhante tena jīvanti jantavaḥ
7 œakyate dustyaje 'py arthe cirarātrāya jīvitum
na tu bhojanam utsṛjya œakyaṃ vartayituṃ ciram
8 bhakṣyād vilopitasyādya mama prāṇā viœāṃ pate
visṛjya kāyam eṣyanti panthānam apunarbhavam
9 pramṛte mayi dharmātman putradāraṃ naœiṣyati
rakṣamāṇaḥ kapotaṃ tvaṃ bahūn prāṇān naœiṣyasi
10 dharmaṃ yo bādhate dharmo na sa dharmaḥ kudharma tat
avirodhī tu yo dharmaḥ sa dharmaḥ satyavikrama
11 virodhiṣu mahīpāla niœcitya gurulāghavam
na bādhā vidyate yatra taṃ dharmaṃ samudācaret
12 gurulāghavam ājñāya dharmādharmaviniœcaye
yato bhūyāṃs tato rājan kuru dharmaviniœcayam
13 rājovāca
13 bahukalyāṇasaṃyuktaṃ bhāṣase vihagottama
suparṇaḥ pakṣirāṭ kiṃ tvaṃ dharmajñaœ cāsy asaṃœayam
tathā hi dharmasaṃyuktaṃ bahu citraṃ prabhāṣase
14 na te 'sty aviditaṃ kiṃ cid iti tvā lakṣayāmy aham
œaraṇaiṣiṇaḥ parityāgaṃ kathaṃ sādhv iti manyase
15 āhārārthaṃ samārambhas tava cāyaṃ vihaṃgama
œakyaœ cāpy anyathā kartum āhāro 'py adhikas tvayā
16 govṛṣo vā varāho vā mṛgo vā mahiṣo 'pi vā
tvadartham adya kriyatāṃ yad vānyad abhikāṅkṣase
17 œyena uvāca
17 na varāhaṃ na cokṣāṇaṃ na mṛgān vividhāṃs tathā
bhakṣayāmi mahārāja kim annādyena tena me
18 yas tu me daivavihito bhakṣaḥ kṣatriyapuṃgava
tam utsṛja mahīpāla kapotam imam eva me
19 œyenāḥ kapotān khādanti sthitir eṣā sanātanī
mā rājan mārgam ājñāya kadalīskandham āruha
20 rājovāca
20 rājyaṃ œibīnām ṛddhaṃ vai œādhi pakṣigaṇārcita
yad vā kāmayase kiṃ cic chyena sarvaṃ dadāni te
vinemaṃ pakṣiṇaṃ œyena œaraṇārthinam āgatam
21 yenemaṃ varjayethās tvaṃ karmaṇā pakṣisattama
tad ācakṣva kariṣyāmi na hi dāsye kapotakam
22 œyena uvāca
22 uœīnara kapote te yadi sneho narādhipa
ātmano māṃsam utkṛtya kapotatulayā dhṛtam
23 yadā samaṃ kapotena tava māṃsaṃ bhaven nṛpa
tadā pradeyaṃ tan mahyaṃ sā me tuṣṭir bhaviṣyati
24 rājovāca
24 anugraham imaṃ manye œyena yan mābhiyācase
tasmāt te 'dya pradāsyāmi svamāṃsaṃ tulayā dhṛtam
25 lomaœa uvāca
25 athotkṛtya svamāṃsaṃ tu rājā paramadharmavit
tulayām āsa kaunteya kapotena sahābhibho
26 dhriyamāṇas tu tulayā kapoto vyatiricyate
punaœ cotkṛtya māṃsāni rājā prādād uœīnaraḥ
27 na vidyate yadā māṃsaṃ kapotena samaṃ dhṛtam
tata utkṛttamāṃso 'sāv āruroha svayaṃ tulām
28 œyena uvāca
28 indro 'ham asmi dharmajña kapoto havyavāḍ ayam
jijñāsamānau dharme tvāṃ yajñavāṭam upāgatau
29 yat te māṃsāni gātrebhya utkṛttāni viœāṃ pate
eṣā te bhāsvarī kīrtir lokān abhibhaviṣyati
30 yāval loke manuṣyās tvāṃ kathayiṣyanti pārthiva
tāvat kīrtiœ ca lokāœ ca sthāsyanti tava œāœvatāḥ
31 lomaœa uvāca
31 tat pāṇḍaveya sadanaṃ rājñas tasya mahātmanaḥ
paœyasvaitan mayā sārdhaṃ puṇyaṃ pāpapramocanam
32 atra vai satataṃ devā munayaœ ca sanātanāḥ
dṛœyante brāhmaṇai rājan puṇyavadbhir mahātmabhiḥ

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 132.  
 
1 lomaœa uvāca
1 yaḥ kathyate mantravid agryabuddhir; auddālakiḥ œvetaketuḥ pṛthivyām
tasyāœramaṃ paœya narendra puṇyaṃ; sadāphalair upapannaṃ mahījaiḥ
2 sākṣād atra œvetaketur dadarœa; sarasvatīṃ mānuṣadeharūpām
vetsyāmi vāṇīm iti saṃpravṛttāṃ; sarasvatīṃ œvetaketur babhāṣe
3 tasmin kāle brahmavidāṃ variṣṭhāv; āstāṃ tadā mātulabhāgineyau
aṣṭāvakraœ caiva kahoḍasūnur; auddālakiḥ œvetaketuœ ca rājan
4 videharājasya mahīpates tau; viprāv ubhau mātulabhāgineyau
praviœya yajñāyatanaṃ vivāde; bandiṃ nijagrāhatur aprameyam
5 yudhiṣṭhira uvāca
5 kathaṃprabhāvaḥ sa babhūva vipras; tathāyuktaṃ yo nijagrāha bandim
aṣṭāvakraḥ kena cāsau babhūva; tat sarvaṃ me lomaœa œaṃsa tattvam
6 lomaœa uvāca
6 uddālakasya niyataḥ œiṣya eko; nāmnā kahoḍeti babhūva rājan
œuœrūṣur ācāryavaœānuvartī; dīrghaṃ kālaṃ so 'dhyayanaṃ cakāra
7 taṃ vai viprāḥ paryabhavaṃœ ca œiṣyās; taṃ ca jñātvā viprakāraṃ guruḥ saḥ
tasmai prādāt sadya eva œrutaṃ ca; bhāryāṃ ca vai duhitaraṃ svāṃ sujātām
8 tasyā garbhaḥ samabhavad agnikalpaḥ; so 'dhīyānaṃ pitaram athābhyuvāca
sarvāṃ rātrim adhyayanaṃ karoṣi; nedaṃ pitaḥ samyag ivopavartate
9 upālabdhaḥ œiṣyamadhye maharṣiḥ; sa taṃ kopād udarasthaṃ œaœāpa
yasmāt kukṣau vartamāno bravīṣi; tasmād vakro bhavitāsy aṣṭakṛtvaḥ
10 sa vai tathā vakra evābhyajāyad; aṣṭāvakraḥ prathito vai maharṣiḥ
tasyāsīd vai mātulaḥ œvetaketuḥ; sa tena tulyo vayasā babhūva
11 saṃpīḍyamānā tu tadā sujātā; vivardhamānena sutena kukṣau
uvāca bhartāram idaṃ rahogatā; prasādya hīnaṃ vasunā dhanārthinī
12 kathaṃ kariṣyāmy adhanā maharṣe; māsaœ cāyaṃ daœamo vartate me
na cāsti te vasu kiṃ cit prajātā; yenāham etām āpadaṃ nistareyam
13 uktas tv evaṃ bhāryayā vai kahoḍo; vittasyārthe janakam athābhyagacchat
sa vai tadā vādavidā nigṛhya; nimajjito bandinehāpsu vipraḥ
14 uddālakas taṃ tu tadā niœamya; sūtena vāde 'psu tathā nimajjitam
uvāca tāṃ tatra tataḥ sujātām; aṣṭāvakre gūhitavyo 'yam arthaḥ
15 rarakṣa sā cāpy ati taṃ sumantraṃ; jāto 'py evaṃ na sa œuœrāva vipraḥ
uddālakaṃ pitṛvac cāpi mene; aṣṭāvakro bhrātṛvac chvetaketum
16 tato varṣe dvādaœe œvetaketur; aṣṭāvakraṃ pitur aṅke nisannam
apākarṣad gṛhya pāṇau rudantaṃ; nāyaṃ tavāṅkaḥ pitur ity uktavāṃœ ca
17 yat tenoktaṃ duruktaṃ tat tadānīṃ; hṛdi sthitaṃ tasya suduḥkham āsīt
gṛhaṃ gatvā mātaraṃ rodamānaḥ; papracchedaṃ kva nu tāto mameti
18 tataḥ sujātā paramārtarūpā; œāpād bhītā sarvam evācacakṣe
tad vai tattvaṃ sarvam ājñāya mātur; ity abravīc chvetaketuṃ sa vipraḥ
19 gacchāva yajñaṃ janakasya rājño; bahvāœcaryaḥ œrūyate tasya yajñaḥ
œroṣyāvo 'tra brāhmaṇānāṃ vivādam; annaṃ cāgryaṃ tatra bhokṣyāvahe ca
vicakṣaṇatvaṃ ca bhaviṣyate nau; œivaœ ca saumyaœ ca hi brahmaghoṣaḥ
20 tau jagmatur mātulabhāgineyau; yajñaṃ samṛddhaṃ janakasya rājñaḥ
aṣṭāvakraḥ pathi rājñā sametya; utsāryamāṇo vākyam idaṃ jagāda

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 133.  
 
1 aṣṭāvakra uvāca
1 andhasya panthā badhirasya panthāḥ; striyaḥ panthā vaivadhikasya panthāḥ
rājñaḥ panthā brāhmaṇenāsametya; sametya tu brāhmaṇasyaiva panthāḥ
2 rājovāca
2 panthā ayaṃ te 'dya mayā nisṛṣṭo; yenecchase tena kāmaṃ vrajasva
na pāvako vidyate vai laghīyān; indro 'pi nityaṃ namate brāhmaṇānām
3 aṣṭāvakra uvāca
3 yajñaṃ draṣṭuṃ prāptavantau sva tāta; kautūhalaṃ nau balavad vai vivṛddham
āvāṃ prāptāv atithī saṃpraveœaṃ; kāṅkṣāvahe dvārapate tavājñām
4 aindradyumner yajñadṛœāv ihāvāṃ; vivakṣū vai janakendraṃ didṛkṣū
na vai krodhād vyādhinaivottamena; saṃyojaya dvārapāla kṣaṇena
5 dvārapāla uvāca
5 bandeḥ samādeœakarā vayaṃ sma; nibodha vākyaṃ ca mayeryamāṇam
na vai bālāḥ praviœanty atra viprā; vṛddhā vidvāṃsaḥ praviœanti dvijāgryāḥ
6 aṣṭāvakra uvāca
6 yady atra vṛddheṣu kṛtaḥ praveœo; yuktaṃ mama dvārapāla praveṣṭum
vayaṃ hi vṛddhāœ caritavratāœ ca; vedaprabhāvena praveœanārhāḥ
7 œuœrūṣavaœ cāpi jitendriyāœ ca; jñānāgame cāpi gatāḥ sma niṣṭhām
na bāla ity avamantavyam āhur; bālo 'py agnir dahati spṛœyamānaḥ
8 dvārapāla uvāca
8 sarasvatīm īraya vedajuṣṭām; ekākṣarāṃ bahurūpāṃ virājam
aṅgātmānaṃ samavekṣasva bālaṃ; kiṃ œlāghase durlabhā vādasiddhiḥ
9 aṣṭāvakra uvāca
9 na jñāyate kāyavṛddhyā vivṛddhir; yathāṣṭhīlā œālmaleḥ saṃpravṛddhā
hrasvo 'lpakāyaḥ phalito vivṛddho; yaœ cāphalas tasya na vṛddhabhāvaḥ
10 dvārapāla uvāca
10 vṛddhebhya eveha matiṃ sma bālā; gṛhṇanti kālena bhavanti vṛddhāḥ
na hi jñānam alpakālena œakyaṃ; kasmād bālo vṛddha ivāvabhāṣase
11 aṣṭāvakra uvāca
11 na tena sthaviro bhavati yenāsya palitaṃ œiraḥ
bālo 'pi yaḥ prajānāti taṃ devāḥ sthaviraṃ viduḥ
12 na hāyanair na palitair na vittena na bandhubhiḥ
ṛṣayaœ cakrire dharmaṃ yo 'nūcānaḥ sa no mahān
13 didṛkṣur asmi saṃprāpto bandinaṃ rājasaṃsadi
nivedayasva māṃ dvāḥstha rājñe puṣkaramāline
14 draṣṭāsy adya vadato dvārapāla; manīṣibhiḥ saha vāde vivṛddhe
utāho vāpy uccatāṃ nīcatāṃ vā; tūṣṇīṃ bhūteṣv atha sarveṣu cādya
15 dvārapāla uvāca
15 kathaṃ yajñaṃ daœavarṣo viœes tvaṃ; vinītānāṃ viduṣāṃ saṃpraveœyam
upāyataḥ prayatiṣye tavāhaṃ; praveœane kuru yatnaṃ yathāvat
16 aṣṭāvakra uvāca
16 bho bho rājañ janakānāṃ variṣṭha; sabhājyas tvaṃ tvayi sarvaṃ samṛddham
tvaṃ vā kartā karmaṇāṃ yajñiyānāṃ; yayātir eko nṛpatir vā purastāt
17 vidvān bandī vedavido nigṛhya; vāde bhagnān apratiœaṅkamānaḥ
tvayā nisṛṣṭaiḥ puruṣair āptakṛdbhir; jale sarvān majjayatīti naḥ œrutam
18 sa tac chrutvā brāhmaṇānāṃ sakāœād; brahmodyaṃ vai kathayitum āgato 'smi
kvāsau bandī yāvad enaṃ sametya; nakṣatrāṇīva savitā nāœayāmi
19 rājovāca
19 āœaṃsase bandinaṃ tvaṃ vijetum; avijñātvā vākyabalaṃ parasya
vijñātavīryaiḥ œakyam evaṃ pravaktuṃ; dṛṣṭaœ cāsau brāhmaṇair vādaœīlaiḥ
20 aṣṭāvakra uvāca
20 vivādito 'sau na hi mādṛœair hi; siṃhīkṛtas tena vadaty abhītaḥ
sametya māṃ nihataḥ œeṣyate 'dya; mārge bhagnaṃ œakaṭam ivābalākṣam
21 rājovāca
21 ṣaṇṇābher dvādaœākṣasya caturviṃœatiparvaṇaḥ
yas triṣaṣṭiœatārasya vedārthaṃ sa paraḥ kaviḥ
22 aṣṭāvakra uvāca
22 caturviṃœatiparva tvāṃ ṣaṇṇābhi dvādaœapradhi
tat triṣaṣṭiœatāraṃ vai cakraṃ pātu sadāgati
23 rājovāca
23 vaḍave iva saṃyukte œyenapāte divaukasām
kas tayor garbham ādhatte garbhaṃ suṣuvatuœ ca kam
24 aṣṭāvakra uvāca
24 mā sma te te gṛhe rājañ œātravāṇām api dhruvam
vātasārathir ādhatte garbhaṃ suṣuvatuœ ca tam
25 rājovāca
25 kiṃ svit suptaṃ na nimiṣati kiṃ svij jātaṃ na copati
kasya svid dhṛdayaṃ nāsti kiṃ svid vegena vardhate
26 aṣṭāvakra uvāca
26 matsyaḥ supto na nimiṣaty aṇḍaṃ jātaṃ na copati
aœmano hṛdayaṃ nāsti nadī vegena vardhate
27 rājovāca
27 na tvā manye mānuṣaṃ devasattvaṃ; na tvaṃ bālaḥ sthaviras tvaṃ mato me
na te tulyo vidyate vākpralāpe; tasmād dvāraṃ vitarāmy eṣa bandī

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 134.  
 
1 aṣṭāvakra uvāca
1 atrograsenasamiteṣu rājan; samāgateṣv apratimeṣu rājasu
na vai vivitsāntaram asti vādināṃ; mahājale haṃsaninādinām iva
2 na me 'dya vakṣyasy ativādimānin; glahaṃ prapannaḥ saritām ivāgamaḥ
hutāœanasyeva samiddhatejasaḥ; sthiro bhavasveha mamādya bandin
3 bandy uvāca
3 vyāghraṃ œayānaṃ prati mā prabodhaya; āœīviṣaṃ sṛkkiṇī lelihānam
padāhatasyeva œiro 'bhihatya; nādaṣṭo vai mokṣyase tan nibodha
4 yo vai darpāt saṃhananopapannaḥ; sudurbalaḥ parvatam āvihanti
tasyaiva pāṇiḥ sanakho viœīryate; na caiva œailasya hi dṛœyate vraṇaḥ
5 sarve rājño maithilasya mainākasyeva parvatāḥ
nikṛṣṭabhūtā rājāno vatsā anaduho yathā
6 lomaœa uvāca
6 aṣṭāvakraḥ samitau garjamāno; jātakrodho bandinam āha rājan
ukte vākye cottaraṃ me bravīhi; vākyasya cāpy uttaraṃ te bravīmi
7 bandy uvāca
7 eka evāgnir bahudhā samidhyate; ekaḥ sūryaḥ sarvam idaṃ prabhāsate
eko vīro devarājo nihantā; yamaḥ pitṝṇām īœvaraœ caika eva
8 aṣṭāvakra uvāca
8 dvāv indrāgnī carato vai sakhāyau; dvau devarṣī nāradaḥ parvataœ ca
dvāv aœvinau dve ca rathasya cakre; bhāryāpatī dvau vihitau vidhātrā
9 bandy uvāca
9 triḥ sūyate karmaṇā vai prajeyaṃ; trayo yuktā vājapeyaṃ vahanti
adhvaryavas triṣavaṇāni tanvate; trayo lokās trīṇi jyotīṃṣi cāhuḥ
10 aṣṭāvakra uvāca
10 catuṣṭayaṃ brāhmaṇānāṃ niketaṃ; catvāro yuktā yajñam imaṃ vahanti
diœaœ catasraœ caturaœ ca varṇāœ; catuṣpadā gaur api œaœvad uktā
11 bandy uvāca
11 pañcāgnayaḥ pañcapadā ca paṅktir; yajñāḥ pañcaivāpy atha pañcendriyāṇi
dṛṣṭā vede pañcacūḍāœ ca pañca; loke khyātaṃ pañcanadaṃ ca puṇyam
12 aṣṭāvakra uvāca
12 ṣaḍādhāne dakṣiṇām āhur eke; ṣaḍ eveme ṛtavaḥ kālacakram
ṣaḍ indriyāṇy uta ṣaṭ kṛttikāœ ca; ṣaṭ sādyaskāḥ sarvavedeṣu dṛṣṭāḥ
13 bandy uvāca
13 sapta grāmyāḥ paœavaḥ sapta vanyāḥ; sapta chandāṃsi kratum ekaṃ vahanti
saptarṣayaḥ sapta cāpy arhaṇāni; saptatantrī prathitā caiva vīṇā
14 aṣṭāvakra uvāca
14 aṣṭau œāṇāḥ œatamānaṃ vahanti; tathāṣṭapādaḥ œarabhaḥ siṃhaghātī
aṣṭau vasūñ œuœruma devatāsu; yūpaœ cāṣṭāsrir vihitaḥ sarvayajñaḥ
15 bandy uvāca
15 navaivoktāḥ sāmidhenyaḥ pitṝṇāṃ; tathā prāhur navayogaṃ viṣargam
navākṣarā bṛhatī saṃpradiṣṭā; navayogo gaṇanām eti œaœvat
16 aṣṭāvakra uvāca
16 daœā daœoktāḥ puruṣasya loke; sahasram āhur daœa pūrṇaṃ œatāni
daœaiva māsān bibhrati garbhavatyo; daœerakā daœa dāœā daœārṇāḥ
17 bandy uvāca
17 ekādaœaikādaœinaḥ paœūnām; ekādaœaivātra bhavanti yūpāḥ
ekādaœa prāṇabhṛtāṃ vikārā; ekādaœoktā divi deveṣu rudrāḥ
18 aṣṭāvakra uvāca
18 saṃvatsaraṃ dvādaœa māsam āhur; jagatyāḥ pādo dvādaœaivākṣarāṇi
dvādaœāhaḥ prākṛto yajña ukto; dvādaœādityān kathayantīha viprāḥ
19 bandy uvāca
19 trayodaœī tithir uktā mahogrā; trayodaœadvīpavatī mahī ca
20 lomaœa uvāca
20 etāvad uktvā virarāma bandī; œlokasyārdhaṃ vyājahārāṣṭavakraḥ
trayodaœāhāni sasāra keœī; trayodaœādīny aticchandāṃsi cāhuḥ
21 tato mahān udatiṣṭhan ninādas; tūṣṇīṃbhūtaṃ sūtaputraṃ niœamya
adhomukhaṃ dhyānaparaṃ tadānīm; aṣṭāvakraṃ cāpy udīryantam eva
22 tasmiṃs tathā saṃkule vartamāne; sphīte yajñe janakasyātha rājñaḥ
aṣṭāvakraṃ pūjayanto 'bhyupeyur; viprāḥ sarve prāñjalayaḥ pratītāḥ
23 aṣṭāvakra uvāca
23 anena vai brāhmaṇāḥ œuœruvāṃso; vāde jitvā salile majjitāḥ kila
tān eva dharmān ayam adya bandī; prāpnotu gṛhyāpsu nimajjayainam
24 bandy uvāca
24 ahaṃ putro varuṇasyota rājñas; tatrāsa satraṃ dvādaœavārṣikaṃ vai
satreṇa te janaka tulyakālaṃ; tadarthaṃ te prahitā me dvijāgryāḥ
25 ete sarve varuṇasyota yajñaṃ; draṣṭuṃ gatā iha āyānti bhūyaḥ
aṣṭāvakraṃ pūjaye pūjanīyaṃ; yasya hetor janitāraṃ sameṣye
26 aṣṭāvakra uvāca
26 viprāḥ samudrāmbhasi majjitās te; vācā jitā medhayā āvidānāḥ
tāṃ medhayā vācam athojjahāra; yathā vācam avacinvanti santaḥ
27 agnir dahañ jātavedāḥ satāṃ gṛhān; visarjayaṃs tejasā na sma dhākṣīt
bāleṣu putreṣu kṛpaṇaṃ vadatsu; tathā vācam avacinvanti santaḥ
28 œleṣmātakī kṣīṇavarcāḥ œṛṇoṣi; utāho tvāṃ stutayo mādayanti
hastīva tvaṃ janaka vitudyamāno; na māmikāṃ vācam imāṃ œṛṇoṣi
29 janaka uvāca
29 œṛṇomi vācaṃ tava divyarūpām; amānuṣīṃ divyarūpo 'si sākṣāt
ajaiṣīr yad bandinaṃ tvaṃ vivāde; nisṛṣṭa eṣa tava kāmo 'dya bandī
30 aṣṭāvakra uvāca
30 nānena jīvatā kaœ cid artho me bandinā nṛpa
pitā yady asya varuṇo majjayainaṃ jalāœaye
31 bandy uvāca
31 ahaṃ putro varuṇasyota rājño; na me bhayaṃ salile majjitasya
imaṃ muhūrtaṃ pitaraṃ drakṣyate 'yam; aṣṭāvakraœ ciranaṣṭaṃ kahoḍam
32 lomaœa uvāca
32 tatas te pūjitā viprā varuṇena mahātmanā
udatiṣṭhanta te sarve janakasya samīpataḥ
33 kahoḍa uvāca
33 ityartham icchanti sutāñ janā janaka karmaṇā
yad ahaṃ nāœakaṃ kartuṃ tat putraḥ kṛtavān mama
34 utābalasya balavān uta bālasya paṇḍitaḥ
uta vāviduṣo vidvān putro janaka jāyate
35 bandy uvāca
35 œitena te paraœunā svayam evāntako nṛpa
œirāṃsy apāharatv ājau ripūṇāṃ bhadram astu te
36 mahad ukthyaṃ gīyate sāma cāgryaṃ; samyak somaḥ pīyate cātra satre
œucīn bhāgān pratijagṛhuœ ca hṛṣṭāḥ; sākṣād devā janakasyeha yajñe
37 lomaœa uvāca
37 samutthiteṣv atha sarveṣu rājan; vipreṣu teṣv adhikaṃ suprabheṣu
anujñāto janakenātha rājñā; viveœa toyaṃ sāgarasyota bandī
38 aṣṭāvakraḥ pitaraṃ pūjayitvā; saṃpūjito brāhmaṇais tair yathāvat
pratyājagāmāœramam eva cāgryaṃ; jitvā bandiṃ sahito mātulena
39 atra kaunteya sahito bhrātṛbhis tvaṃ; sukhoṣitaḥ saha vipraiḥ pratītaḥ
puṇyāny anyāni œucikarmaikabhaktir; mayā sārdhaṃ caritāsy ājamīḍha

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 135.  
 
1 lomaœa uvāca
1 eṣā madhuvilā rājan samaṅgā saṃprakāœate
etat kardamilaṃ nāma bharatasyābhiṣecanam
2 alakṣmyā kila saṃyukto vṛtraṃ hatvā œacīpatiḥ
āplutaḥ sarvapāpebhyaḥ samaṅgāyāṃ vyamucyata
3 etad vinaœanaṃ kukṣau mainākasya nararṣabha
aditir yatra putrārthaṃ tadannam apacat purā
4 enaṃ parvatarājānam āruhya puruṣarṣabha
ayaœasyām asaṃœabdyām alakṣmīṃ vyapanotsyatha
5 ete kanakhalā rājan ṛṣīṇāṃ dayitā nagāḥ
eṣā prakāœate gaṅgā yudhiṣṭhira mahānadī
6 sanatkumāro bhagavān atra siddhim agāt parām
ājamīḍhāvagāhyaināṃ sarvapāpaiḥ pramokṣyase
7 apāṃ hradaṃ ca puṇyākhyaṃ bhṛgutuṅgaṃ ca parvatam
tūṣṇīṃ gaṅgāṃ ca kaunteya sāmātyaḥ samupaspṛœa
8 āœramaḥ sthūlaœiraso ramaṇīyaḥ prakāœate
atra mānaṃ ca kaunteya krodhaṃ caiva vivarjaya
9 eṣa raibhyāœramaḥ œrīmān pāṇḍaveya prakāœate
bhāradvājo yatra kavir yavakrīto vyanaœyata
10 yudhiṣṭhira uvāca
10 kathaṃyukto 'bhavad ṛṣir bharadvājaḥ pratāpavān
kimarthaṃ ca yavakrīta ṛṣiputro vyanaœyata
11 etat sarvaṃ yathāvṛttaṃ œrotum icchāmi lomaœa
karmabhir devakalpānāṃ kīrtyamānair bhṛœaṃ rame
12 lomaœa uvāca
12 bharadvājaœ ca raibhyaœ ca sakhāyau saṃbabhūvatuḥ
tāv ūṣatur ihātyantaṃ prīyamāṇau vanāntare
13 raibhyasya tu sutāv āstām arvāvasuparāvasū
āsīd yavakrīḥ putras tu bharadvājasya bhārata
14 raibhyo vidvān sahāpatyas tapasvī cetaro 'bhavat
tayoœ cāpy atulā prītir bālyāt prabhṛti bhārata
15 yavakrīḥ pitaraṃ dṛṣṭvā tapasvinam asatkṛtam
dṛṣṭvā ca satkṛtaṃ viprai raibhyaṃ putraiḥ sahānagha
16 paryatapyata tejasvī manyunābhipariplutaḥ
tapas tepe tato ghoraṃ vedajñānāya pāṇḍava
17 susamiddhe mahaty agnau œarīram upatāpayan
janayām āsa saṃtāpam indrasya sumahātapāḥ
18 tata indro yavakrītam upagamya yudhiṣṭhira
abravīt kasya hetos tvam āsthitas tapa uttamam
19 yavakrīr uvāca
19 dvijānām anadhītā vai vedāḥ suragaṇārcita
pratibhāntv iti tapye 'ham idaṃ paramakaṃ tapaḥ
20 svādhyāyārthe samārambho mamāyaṃ pākaœāsana
tapasā jñātum icchāmi sarvajñānāni kauœika
21 kālena mahatā vedāḥ œakyā gurumukhād vibho
prāptuṃ tasmād ayaṃ yatnaḥ paramo me samāsthitaḥ
22 indra uvāca
22 amārga eṣa viprarṣe yena tvaṃ yātum icchasi
kiṃ vighātena te vipra gacchādhīhi guror mukhāt
23 lomaœa uvāca
23 evam uktvā gataḥ œakro yavakrīr api bhārata
bhūya evākarod yatnaṃ tapasy amitavikrama
24 ghoreṇa tapasā rājaṃs tapyamāno mahātapāḥ
saṃtāpayām āsa bhṛœaṃ devendram iti naḥ œrutam
25 taṃ tathā tapyamānaṃ tu tapas tīvraṃ mahāmunim
upetya balabhid devo vārayām āsa vai punaḥ
26 aœakyo 'rthaḥ samārabdho naitad buddhikṛtaṃ tava
pratibhāsyanti vai vedās tava caiva pituœ ca te
27 yavakrīr uvāca
27 na caitad evaṃ kriyate devarāja mamepsitam
mahatā niyamenāhaṃ tapsye ghorataraṃ tapaḥ
28 samiddhe 'gnāv upakṛtyāṅgam aṅgaṃ; hoṣyāmi vā maghavaṃs tan nibodha
yady etad evaṃ na karoṣi kāmaṃ; mamepsitaṃ devarājeha sarvam
29 lomaœa uvāca
29 niœcayaṃ tam abhijñāya munes tasya mahātmanaḥ
prativāraṇahetvarthaṃ buddhyā saṃcintya buddhimān
30 tata indro 'karod rūpaṃ brāhmaṇasya tapasvinaḥ
anekaœatavarṣasya durbalasya sayakṣmaṇaḥ
31 yavakrītasya yat tīrtham ucitaṃ œaucakarmaṇi
bhāgīrathyāṃ tatra setuṃ vālukābhiœ cakāra saḥ
32 yadāsya vadato vākyaṃ na sa cakre dvijottamaḥ
vālukābhis tataḥ œakro gaṅgāṃ samabhipūrayan
33 vālukāmuṣṭim aniœaṃ bhāgīrathyāṃ vyasarjayat
setum abhyārabhac chakro yavakrītaṃ nidarœayan
34 taṃ dadarœa yavakrīs tu yatnavantaṃ nibandhane
prahasaṃœ cābravīd vākyam idaṃ sa munipuṃgavaḥ
35 kim idaṃ vartate brahman kiṃ ca te ha cikīrṣitam
atīva hi mahān yatnaḥ kriyate 'yaṃ nirarthakaḥ
36 indra uvāca
36 bandhiṣye setunā gaṅgāṃ sukhaḥ panthā bhaviṣyati
kliœyate hi janas tāta taramāṇaḥ punaḥ punaḥ
37 yavakrīr uvāca
37 nāyaṃ œakyas tvayā baddhuṃ mahān oghaḥ kathaṃ cana
aœakyād vinivartasva œakyam arthaṃ samārabha
38 indra uvāca
38 yathaiva bhavatā cedaṃ tapo vedārtham udyatam
aœakyaṃ tadvad asmābhir ayaṃ bhāraḥ samudyataḥ
39 yavakrīr uvāca
39 yathā tava nirartho 'yam ārambhas tridaœeœvara
tathā yadi mamāpīdaṃ manyase pākaœāsana
40 kriyatāṃ yad bhavec chakyaṃ mayā suragaṇeœvara
varāṃœ ca me prayacchānyān yair anyān bhavitāsmy ati
41 lomaœa uvāca
41 tasmai prādād varān indra uktavān yān mahātapāḥ
pratibhāsyanti te vedāḥ pitrā saha yathepsitāḥ
42 yac cānyat kāṅkṣase kāmaṃ yavakrīr gamyatām iti
sa labdhakāmaḥ pitaram upetyātha tato 'bravīt

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 136.  
 
1 yavakrīr uvāca
1 pratibhāsyanti vai vedā mama tātasya cobhayoḥ
ati cānyān bhaviṣyāvo varā labdhās tathā mayā
2 bharadvāja uvāca
2 darpas te bhavitā tāta varāṃl labdhvā yathepsitān
sa darpapūrṇaḥ kṛpaṇaḥ kṣipram eva vinaœyasi
3 atrāpy udāharantīmā gāthā devair udāhṛtāḥ
ṛṣir āsīt purā putra bāladhir nāma vīryavān
4 sa putraœokād udvignas tapas tepe suduœcaram
bhaven mama suto 'martya iti taṃ labdhavāṃœ ca saḥ
5 tasya prasādo devaiœ ca kṛto na tv amaraiḥ samaḥ
nāmartyo vidyate martyo nimittāyur bhaviṣyati
6 bāladhir uvāca
6 yatheme parvatāḥ œaœvat tiṣṭhanti surasattamāḥ
akṣayās tan nimittaṃ me sutasyāyur bhaved iti
7 bharadvāja uvāca
7 tasya putras tadā jajñe medhāvī krodhanaḥ sadā
sa tac chrutvākarod darpam ṛṣīṃœ caivāvamanyata
8 vikurvāṇo munīnāṃ tu caramāṇo mahīm imām
āsasāda mahāvīryaṃ dhanuṣākṣaṃ manīṣiṇam
9 tasyāpacakre medhāvī taṃ œaœāpa sa vīryavān
bhava bhasmeti coktaḥ sa na bhasma samapadyata
10 dhanuṣākṣas tu taṃ dṛṣṭvā medhāvinam anāmayam
nimittam asya mahiṣair bhedayām āsa vīryavān
11 sa nimitte vinaṣṭe tu mamāra sahasā œiœuḥ
taṃ mṛtaṃ putram ādāya vilalāpa tataḥ pitā
12 lālapyamānaṃ taṃ dṛṣṭvā munayaḥ punar ārtavat
ūcur vedoktayā pūrvaṃ gāthayā tan nibodha me
13 na diṣṭam artham atyetum īœo martyaḥ kathaṃ cana
mahiṣair bhedayām āsa dhanuṣākṣo mahīdharān
14 evaṃ labdhvā varān bālā darpapūrṇās tarasvinaḥ
kṣipram eva vinaœyanti yathā na syāt tathā bhavān
15 eṣa raibhyo mahāvīryaḥ putrau cāsya tathāvidhau
taṃ yathā putra nābhyeṣi tathā kuryās tv atandritaḥ
16 sa hi kruddhaḥ samarthas tvāṃ putra pīḍayituṃ ruṣā
vaidyaœ cāpi tapasvī ca kopanaœ ca mahān ṛṣiḥ
17 yavakrīr uvāca
17 evaṃ kariṣye mā tāpaṃ tāta kārṣīḥ kathaṃ cana
yathā hi me bhavān mānyas tathā raibhyaḥ pitā mama
18 lomaœa uvāca
18 uktvā sa pitaraṃ œlakṣṇaṃ yavakrīr akutobhayaḥ
viprakurvann ṛṣīn anyān atuṣyat parayā mudā

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 137.  
 
1 lomaœa uvāca
1 caṅkramyamāṇaḥ sa tadā yavakrīr akutobhayaḥ
jagāma mādhave māsi raibhyāœramapadaṃ prati
2 sa dadarœāœrame puṇye puṣpitadrumabhūṣite
vicarantīṃ snuṣāṃ tasya kiṃnarīm iva bhārata
3 yavakrīs tām uvācedam upatiṣṭhasva mām iti
nirlajjo lajjayā yuktāṃ kāmena hṛtacetanaḥ
4 sā tasya œīlam ājñāya tasmāc chāpāc ca bibhyatī
tejasvitāṃ ca raibhyasya tathety uktvā jagāma sā
5 tata ekāntam unnīya majjayām āsa bhārata
ājagāma tadā raibhyaḥ svam āœramam ariṃdama
6 rudantīṃ ca snuṣāṃ dṛṣṭvā bhāryām ārtāṃ parāvasoḥ
sāntvayañ œlakṣṇayā vācā paryapṛcchad yudhiṣṭhira
7 sā tasmai sarvam ācaṣṭa yavakrībhāṣitaṃ œubhā
pratyuktaṃ ca yavakrītaṃ prekṣāpūrvaṃ tadātmanā
8 œṛṇvānasyaiva raibhyasya yavakrītaviceṣṭitam
dahann iva tadā cetaḥ krodhaḥ samabhavan mahān
9 sa tadā manyunāviṣṭas tapasvī bhṛœakopanaḥ
avalupya jaṭām ekāṃ juhāvāgnau susaṃskṛte
10 tataḥ samabhavan nārī tasyā rūpeṇa saṃmitā
avalupyāparāṃ cātha juhāvāgnau jaṭāṃ punaḥ
11 tataḥ samabhavad rakṣo ghorākṣaṃ bhīmadarœanam
abrūtāṃ tau tadā raibhyaṃ kiṃ kāryaṃ karavāmahe
12 tāv abravīd ṛṣiḥ kruddho yavakrīr vadhyatām iti
jagmatus tau tathety uktvā yavakrītajighāṃsayā
13 tatas taṃ samupāsthāya kṛtyā sṛṣṭā mahātmanā
kamaṇḍaluṃ jahārāsya mohayitvā tu bhārata
14 ucchiṣṭaṃ tu yavakrītam apakṛṣṭakamaṇḍalum
tata udyataœūlaḥ sa rākṣasaḥ samupādravat
15 tam āpatantaṃ saṃprekṣya œūlahastaṃ jighāṃsayā
yavakrīḥ sahasotthāya prādravad yena vai saraḥ
16 jalahīnaṃ saro dṛṣṭvā yavakrīs tvaritaḥ punaḥ
jagāma saritaḥ sarvās tāœ cāpy āsan viœoṣitāḥ
17 sa kālyamāno ghoreṇa œūlahastena rakṣasā
agnihotraṃ pitur bhītaḥ sahasā samupādravat
18 sa vai praviœamānas tu œūdreṇāndhena rakṣiṇā
nigṛhīto balād dvāri so 'vātiṣṭhata pārthiva
19 nigṛhītaṃ tu œūdreṇa yavakrītaṃ sa rākṣasaḥ
tāḍayām āsa œūlena sa bhinnahṛdayo 'patat
20 yavakrītaṃ sa hatvā tu rākṣaso raibhyam āgamat
anujñātas tu raibhyeṇa tayā nāryā sahācarat

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 138.  
 
1 lomaœa uvāca
1 bharadvājas tu kaunteya kṛtvā svādhyāyam āhnikam
samitkalāpam ādāya praviveœa svam āœramam
2 taṃ sma dṛṣṭvā purā sarve pratyuttiṣṭhanti pāvakāḥ
na tv enam upatiṣṭhanti hataputraṃ tadāgnayaḥ
3 vaikṛtaṃ tv agnihotre sa lakṣayitvā mahātapāḥ
tam andhaṃ œūdram āsīnaṃ gṛhapālam athābravīt
4 kiṃ nu me nāgnayaḥ œūdra pratinandanti darœanam
tvaṃ cāpi na yathāpūrvaṃ kaccit kṣemam ihāœrame
5 kaccin na raibhyaṃ putro me gatavān alpacetanaḥ
etad ācakṣva me œīghraṃ na hi me œudhyate manaḥ
6 œūdra uvāca
6 raibhyaṃ gato nūnam asau sutas te mandacetanaḥ
tathā hi nihataḥ œete rākṣasena balīyasā
7 prakālyamānas tenāyaṃ œūlahastena rakṣasā
agnyāgāraṃ prati dvāri mayā dorbhyāṃ nivāritaḥ
8 tataḥ sa nihato hy atra jalakāmo 'œucir dhruvam
saṃbhāvito hi tūrṇena œūlahastena rakṣasā
9 lomaœa uvāca
9 bharadvājas tu œūdrasya tac chrutvā vipriyaṃ vacaḥ
gatāsuṃ putram ādāya vilalāpa suduḥkhitaḥ
10 brāhmaṇānāṃ kilārthāya nanu tvaṃ taptavāṃs tapaḥ
dvijānām anadhītā vai vedāḥ saṃpratibhāntv iti
11 tathā kalyāṇaœīlas tvaṃ brāhmaṇeṣu mahātmasu
anāgāḥ sarvabhūteṣu karkaœatvam upeyivān
12 pratiṣiddho mayā tāta raibhyāvasathadarœanāt
gatavān eva taṃ kṣudraṃ kālāntakayamopamam
13 yaḥ sa jānan mahātejā vṛddhasyaikaṃ mamātmajam
gatavān eva kopasya vaœaṃ paramadurmatiḥ
14 putraœokam anuprāpya eṣa raibhyasya karmaṇā
tyakṣyāmi tvām ṛte putra prāṇān iṣṭatamān bhuvi
15 yathāhaṃ putraœokena dehaṃ tyakṣyāmi kilbiṣī
tathā jyeṣṭhaḥ suto raibhyaṃ hiṃsyāc chīghram anāgasam
16 sukhino vai narā yeṣāṃ jātyā putro na vidyate
te putraœokam aprāpya vicaranti yathāsukham
17 ye tu putrakṛtāc chokād bhṛœaṃ vyākulacetasaḥ
œapantīṣṭān sakhīn ārtās tebhyaḥ pāpataro nu kaḥ
18 parāsuœ ca suto dṛṣṭaḥ œaptaœ ceṣṭaḥ sakhā mayā
īdṛœīm āpadaṃ ko nu dvitīyo 'nubhaviṣyati
19 vilapyaivaṃ bahuvidhaṃ bharadvājo 'dahat sutam
susamiddhaṃ tataḥ paœcāt praviveœa hutāœanam

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 139.  
 
1 lomaœa uvāca
1 etasminn eva kāle tu bṛhaddyumno mahīpatiḥ
satram āste mahābhāgo raibhyayājyaḥ pratāpavān
2 tena raibhyasya vai putrāv arvāvasuparāvasū
vṛtau sahāyau satrārthe bṛhaddyumnena dhīmatā
3 tatra tau samanujñātau pitrā kaunteya jagmatuḥ
āœrame tv abhavad raibhyo bhāryā caiva parāvasoḥ
4 athāvalokako 'gacchad gṛhān ekaḥ parāvasuḥ
kṛṣṇājinena saṃvītaṃ dadarœa pitaraṃ vane
5 jaghanyarātre nidrāndhaḥ sāvaœeṣe tamasy api
carantaṃ gahane 'raṇye mene sa pitaraṃ mṛgam
6 mṛgaṃ tu manyamānena pitā vai tena hiṃsitaḥ
akāmayānena tadā œarīratrāṇam icchatā
7 sa tasya pretakāryāṇi kṛtvā sarvāṇi bhārata
punar āgamya tat satram abravīd bhrātaraṃ vacaḥ
8 idaṃ karma na œaktas tvaṃ voḍhum ekaḥ kathaṃ cana
mayā tu hiṃsitas tāto manyamānena taṃ mṛgam
9 so 'smadarthe vrataṃ sādhu cara tvaṃ brahmahiṃsanam
samartho hy aham ekākī karma kartum idaṃ mune
10 arvāvasur uvāca
10 karotu vai bhavān satraṃ bṛhaddyumnasya dhīmataḥ
brahmahatyāṃ cariṣye 'haṃ tvadarthaṃ niyatendriyaḥ
11 lomaœa uvāca
11 sa tasyā brahmahatyāyāḥ pāraṃ gatvā yudhiṣṭhira
arvāvasus tadā satram ājagāma punar muniḥ
12 tataḥ parāvasur dṛṣṭvā bhrātaraṃ samupasthitam
bṛhaddyumnam uvācedaṃ vacanaṃ pariṣadgatam
13 eṣa te brahmahā yajñaṃ mā draṣṭuṃ praviœed iti
brahmahā prekṣitenāpi pīḍayet tvāṃ na saṃœayaḥ
14 preṣyair utsāryamāṇas tu rājann arvāvasus tadā
na mayā brahmahatyeyaṃ kṛtety āha punaḥ punaḥ
15 ucyamāno 'sakṛt preṣyair brahmahann iti bhārata
naiva sa pratijānāti brahmahatyāṃ svayaṃ kṛtām
mama bhrātrā kṛtam idaṃ mayā tu parirakṣitam
16 prītās tasyābhavan devāḥ karmaṇārvāvasor nṛpa
taṃ te pravarayām āsur nirāsuœ ca parāvasum
17 tato devā varaṃ tasmai dadur agnipurogamāḥ
sa cāpi varayām āsa pitur utthānam ātmanaḥ
18 anāgastvaṃ tathā bhrātuḥ pituœ cāsmaraṇaṃ vadhe
bharadvājasya cotthānaṃ yavakrītasya cobhayoḥ
19 tataḥ prādurbabhūvus te sarva eva yudhiṣṭhira
athābravīd yavakrīto devān agnipurogamān
20 samadhītaṃ mayā brahma vratāni caritāni ca
kathaṃ nu raibhyaḥ œakto mām adhīyānaṃ tapasvinam
tathāyuktena vidhinā nihantum amarottamāḥ
21 devā ūcuḥ
21 maivaṃ kṛthā yavakrīta yathā vadasi vai mune
ṛte gurum adhītā hi sukhaṃ vedās tvayā purā
22 anena tu gurūn duḥkhāt toṣayitvā svakarmaṇā
kālena mahatā kleœād brahmādhigatam uttamam
23 lomaœa uvāca
23 yavakrītam athoktvaivaṃ devāḥ sāgnipurogamāḥ
saṃjīvayitvā tān sarvān punar jagmus triviṣṭapam
24 āœramas tasya puṇyo 'yaṃ sadāpuṣpaphaladrumaḥ
atroṣya rājaœārdūla sarvapāpaiḥ pramokṣyase

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 140.  
 
1 lomaœa uvāca
1 uœīrabījaṃ mainākaṃ giriṃ œvetaṃ ca bhārata
samatīto 'si kaunteya kālaœailaṃ ca pārthiva
2 eṣā gaṅgā saptavidhā rājate bharatarṣabha
sthānaṃ virajasaṃ ramyaṃ yatrāgnir nityam idhyate
3 etad vai mānuṣeṇādya na œakyaṃ draṣṭum apy uta
samādhiṃ kurutāvyagrās tīrthāny etāni drakṣyatha
4 œvetaṃ giriṃ pravekṣyāmo mandaraṃ caiva parvatam
yatra māṇicaro yakṣaḥ kuberaœ cāpi yakṣarāṭ
5 aṣṭāœītisahasrāṇi gandharvāḥ œīghracāriṇaḥ
tathā kiṃpuruṣā rājan yakṣāœ caiva caturguṇāḥ
6 anekarūpasaṃsthānā nānāpraharaṇāœ ca te
yakṣendraṃ manujaœreṣṭha māṇibhadram upāsate
7 teṣām ṛddhir atīvāgryā gatau vāyusamāœ ca te
sthānāt pracyāvayeyur ye devarājam api dhruvam
8 tais tāta balibhir guptā yātudhānaiœ ca rakṣitāḥ
durgamāḥ parvatāḥ pārtha samādhiṃ paramaṃ kuru
9 kuberasacivāœ cānye raudrā maitrāœ ca rākṣasāḥ
taiḥ sameṣyāma kaunteya yatto vikramaṇe bhava
10 kailāsaḥ parvato rājan ṣaḍyojanaœatāny uta
yatra devāḥ samāyānti viœālā yatra bhārata
11 asaṃkhyeyās tu kaunteya yakṣarākṣasakiṃnarāḥ
nāgāḥ suparṇā gandharvāḥ kuberasadanaṃ prati
12 tān vigāhasva pārthādya tapasā ca damena ca
rakṣyamāṇo mayā rājan bhīmasenabalena ca
13 svasti te varuṇo rājā yamaœ ca samitiṃjayaḥ
gaṅgā ca yamunā caiva parvataœ ca dadhātu te
14 indrasya jāmbūnadaparvatāgre; œṛṇomi ghoṣaṃ tava devi gaṅge
gopāyayemaṃ subhage giribhyaḥ; sarvājamīḍhāpacitaṃ narendram
bhavasva œarma pravivikṣato 'sya; œailān imāñ œailasute nṛpasya
15 yudhiṣṭhira uvāca
15 apūrvo 'yaṃ saṃbhramo lomaœasya; kṛṣṇāṃ sarve rakṣata mā pramādam
deœo hy ayaṃ durgatamo mato 'sya; tasmāt paraṃ œaucam ihācaradhvam
16 vaiœaṃpāyana uvāca
16 tato 'bravīd bhīmam udāravīryaṃ; kṛṣṇāṃ yattaḥ pālaya bhīmasena
œūnye 'rjune 'saṃnihite ca tāta; tvam eva kṛṣṇāṃ bhajase 'sukheṣu
17 tato mahātmā yamajau sametya; mūrdhany upāghrāya vimṛjya gātre
uvāca tau bāṣpakalaṃ sa rājā; mā bhaiṣṭam āgacchatam apramattau