Náboženství
Hinduismus Mahábháráta
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 121. - 130.  
     
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 121.  
 
1 lomaœa uvāca
1 nṛgeṇa yajamānena someneha puraṃdaraḥ
tarpitaḥ œrūyate rājan sa tṛpto madam abhyagāt
2 iha devaiḥ sahendrair hi prajāpatibhir eva ca
iṣṭaṃ bahuvidhair yajñair mahadbhir bhūridakṣiṇaiḥ
3 āmūrtarayasaœ ceha rājā vajradharaṃ prabhum
tarpayām āsa somena hayamedheṣu saptasu
4 tasya saptasu yajñeṣu sarvam āsīd dhiraṇmayam
vānaspatyaṃ ca bhaumaṃ ca yad dravyaṃ niyataṃ makhe
5 teṣv eva cāsya yajñeṣu prayogāḥ sapta viœrutāḥ
saptaikaikasya yūpasya caṣālāœ copari sthitāḥ
6 tasya sma yūpān yajñeṣu bhrājamānān hiraṇmayān
svayam utthāpayām āsur devāḥ sendrā yudhiṣṭhira
7 teṣu tasya makhāgryeṣu gayasya pṛthivīpateḥ
amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ
8 sikatā vā yathā loke yathā vā divi tārakāḥ
yathā vā varṣato dhārā asaṃkhyeyāœ ca kena cit
9 tathaiva tad asaṃkhyeyaṃ dhanaṃ yat pradadau gayaḥ
sadasyebhyo mahārāja teṣu yajñeṣu saptasu
10 bhavet saṃkhyeyam etad vai yad etat parikīrtitam
na sā œakyā tu saṃkhyātuṃ dakṣiṇā dakṣiṇāvataḥ
11 hiraṇmayībhir gobhiœ ca kṛtābhir viœvakarmaṇā
brāhmaṇāṃs tarpayām āsa nānādigbhyaḥ samāgatān
12 alpāvaœeṣā pṛthivī caityair āsīn mahātmanaḥ
gayasya yajamānasya tatra tatra viœāṃ pate
13 sa lokān prāptavān aindrān karmaṇā tena bhārata
salokatāṃ tasya gacchet payoṣṇyāṃ ya upaspṛœet
14 tasmāt tvam atra rājendra bhrātṛbhiḥ sahito 'nagha
upaspṛœya mahīpāla dhūtapāpmā bhaviṣyasi
15 vaiœaṃpāyana uvāca
15 sa payoṣṇyāṃ naraœreṣṭhaḥ snātvā vai bhrātṛbhiḥ saha
vaiḍūryaparvataṃ caiva narmadāṃ ca mahānadīm
samājagāma tejasvī bhrātṛbhiḥ sahito 'naghaḥ
16 tato 'sya sarvāṇy ācakhyau lomaœo bhagavān ṛṣiḥ
tīrthāni ramaṇīyāni tatra tatra viœāṃ pate
17 yathāyogaṃ yathāprīti prayayau bhrātṛbhiḥ saha
dadamāno 'sakṛd vittaṃ brāhmaṇebhyaḥ sahasraœaḥ
18 lomaœa uvāca
18 devānām eti kaunteya tathā rājñāṃ salokatām
vaiḍūryaparvataṃ dṛṣṭvā narmadām avatīrya ca
19 saṃdhir eṣa naraœreṣṭha tretāyā dvāparasya ca
etam āsādya kaunteya sarvapāpaiḥ pramucyate
20 eṣa œaryātiyajñasya deœas tāta prakāœate
sākṣād yatrāpibat somam aœvibhyāṃ saha kauœikaḥ
21 cukopa bhārgavaœ cāpi mahendrasya mahātapāḥ
saṃstambhayām āsa ca taṃ vāsavaṃ cyavanaḥ prabhuḥ
sukanyāṃ cāpi bhāryāṃ sa rājaputrīm ivāptavān
22 yudhiṣṭhira uvāca
22 kathaṃ viṣṭambhitas tena bhagavān pākaœāsanaḥ
kimarthaṃ bhārgavaœ cāpi kopaṃ cakre mahātapāḥ
23 nāsatyau ca kathaṃ brahman kṛtavān somapīthinau
etat sarvaṃ yathāvṛttam ākhyātu bhagavān mama

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 122.  
 
1 lomaœa uvāca
1 bhṛgor maharṣeḥ putro 'bhūc cyavano nāma bhārgavaḥ
samīpe sarasaḥ so 'sya tapas tepe mahādyutiḥ
2 sthāṇubhūto mahātejā vīrasthānena pāṇḍava
atiṣṭhat subahūn kālān ekadeœe viœāṃ pate
3 sa valmīko 'bhavad ṛṣir latābhir abhisaṃvṛtaḥ
kālena mahatā rājan samākīrṇaḥ pipīlikaiḥ
4 tathā sa saṃvṛto dhīmān mṛtpiṇḍa iva sarvaœaḥ
tapyati sma tapo rājan valmīkena samāvṛtaḥ
5 atha dīrghasya kālasya œaryātir nāma pārthivaḥ
ājagāma saro ramyaṃ vihartum idam uttamam
6 tasya strīṇāṃ sahasrāṇi catvāry āsan parigrahaḥ
ekaiva ca sutā œubhrā sukanyā nāma bhārata
7 sā sakhībhiḥ parivṛtā sarvābharaṇabhūṣitā
caṅkramyamāṇā valmīkaṃ bhārgavasya samāsadat
8 sā caiva sudatī tatra paœyamānā manoramān
vanaspatīn vicinvantī vijahāra sakhīvṛtā
9 rūpeṇa vayasā caiva madanena madena ca
babhañja vanavṛkṣāṇāṃ œākhāḥ paramapuṣpitāḥ
10 tāṃ sakhīrahitām ekām ekavastrām alaṃkṛtām
dadarœa bhārgavo dhīmāṃœ carantīm iva vidyutam
11 tāṃ paœyamāno vijane sa reme paramadyutiḥ
kṣāmakaṇṭhaœ ca brahmarṣis tapobalasamanvitaḥ
tām ābabhāṣe kalyāṇīṃ sā cāsya na œṛṇoti vai
12 tataḥ sukanyā valmīke dṛṣṭvā bhārgavacakṣuṣī
kautūhalāt kaṇṭakena buddhimohabalātkṛtā
13 kiṃ nu khalv idam ity uktvā nirbibhedāsya locane
akrudhyat sa tayā viddhe netre paramamanyumān
tataḥ œaryātisainyasya œakṛnmūtraṃ samāvṛṇot
14 tato ruddhe œakṛnmūtre sainyam ānāhaduḥkhitam
tathāgatam abhiprekṣya paryapṛcchat sa pārthivaḥ
15 taponityasya vṛddhasya roṣaṇasya viœeṣataḥ
kenāpakṛtam adyeha bhārgavasya mahātmanaḥ
jñātaṃ vā yadi vājñātaṃ tad ṛtaṃ brūta māciram
16 tam ūcuḥ sainikāḥ sarve na vidmo 'pakṛtaṃ vayam
sarvopāyair yathākāmaṃ bhavāṃs tad adhigacchatu
17 tataḥ sa pṛthivīpālaḥ sāmnā cogreṇa ca svayam
paryapṛcchat suhṛdvargaṃ pratyajānan na caiva te
18 ānāhārtaṃ tato dṛṣṭvā tat sainyam asukhārditam
pitaraṃ duḥkhitaṃ cāpi sukanyedam athābravīt
19 mayāṭantyeha valmīke dṛṣṭaṃ sattvam abhijvalat
khadyotavad abhijñātaṃ tan mayā viddham antikāt
20 etac chrutvā tu œaryātir valmīkaṃ tūrṇam ādravat
tatrāpaœyat tapovṛddhaṃ vayovṛddhaṃ ca bhārgavam
21 ayācad atha sainyārthaṃ prāñjaliḥ pṛthivīpatiḥ
ajñānād bālayā yat te kṛtaṃ tat kṣantum arhasi
22 tato 'bravīn mahīpālaṃ cyavano bhārgavas tadā
rūpaudāryasamāyuktāṃ lobhamohabalātkṛtām
23 tām eva pratigṛhyāhaṃ rājan duhitaraṃ tava
kṣamiṣyāmi mahīpāla satyam etad bravīmi te
24 ṛṣer vacanam ājñāya œaryātir avicārayan
dadau duhitaraṃ tasmai cyavanāya mahātmane
25 pratigṛhya ca tāṃ kanyāṃ cyavanaḥ prasasāda ha
prāptaprasādo rājā sa sasainyaḥ punar āvrajat
26 sukanyāpi patiṃ labdhvā tapasvinam aninditā
nityaṃ paryacarat prītyā tapasā niyamena ca
27 agnīnām atithīnāṃ ca œuœrūṣur anasūyikā
samārādhayata kṣipraṃ cyavanaṃ sā œubhānanā

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 123.  
 
1 lomaœa uvāca
1 kasya cit tv atha kālasya surāṇām aœvinau nṛpa
kṛtābhiṣekāṃ vivṛtāṃ sukanyāṃ tām apaœyatām
2 tāṃ dṛṣṭvā darœanīyāṅgīṃ devarājasutām iva
ūcatuḥ samabhidrutya nāsatyāv aœvināv idam
3 kasya tvam asi vāmoru kiṃ vane vai karoṣi ca
icchāva bhadre jñātuṃ tvāṃ tat tvam ākhyāhi œobhane
4 tataḥ sukanyā saṃvītā tāv uvāca surottamau
œaryātitanayāṃ vittaṃ bhāryāṃ ca cyavanasya mām
5 athāœvinau prahasyaitām abrūtāṃ punar eva tu
kathaṃ tvam asi kalyāṇi pitrā dattā gatādhvane
6 bhrājase vanamadhye tvaṃ vidyut saudāminī yathā
na deveṣv api tulyāṃ hi tvayā paœyāva bhāmini
7 sarvābharaṇasaṃpannā paramāmbaradhāriṇī
œobhethās tv anavadyāṅgi na tv evaṃ malapaṅkinī
8 kasmād evaṃvidhā bhūtvā jarājarjaritaṃ patim
tvam upāsse ha kalyāṇi kāmabhogabahiṣkṛtam
9 asamarthaṃ paritrāṇe poṣaṇe ca œucismite
sādhu cyavanam utsṛjya varayasvaikam āvayoḥ
patyarthaṃ devagarbhābhe mā vṛthā yauvanaṃ kṛthāḥ
10 evam uktā sukanyā tu surau tāv idam abravīt
ratāhaṃ cyavane patyau maivaṃ mā paryaœaṅkithāḥ
11 tāv abrūtāṃ punas tv enām āvāṃ devabhiṣagvarau
yuvānaṃ rūpasaṃpannaṃ kariṣyāvaḥ patiṃ tava
12 tatas tasyāvayoœ caiva patim ekatamaṃ vṛṇu
etena samayenainam āmantraya varānane
13 sā tayor vacanād rājann upasaṃgamya bhārgavam
uvāca vākyaṃ yat tābhyām uktaṃ bhṛgusutaṃ prati
14 tac chrutvā cyavano bhāryām uvāca kriyatām iti
bhartrā sā samanujñātā kriyatām ity athābravīt
15 œrutvā tad aœvinau vākyaṃ tat tasyāḥ kriyatām iti
ūcatū rājaputrīṃ tāṃ patis tava viœatv apaḥ
16 tato 'mbhaœ cyavanaḥ œīghraṃ rūpārthī praviveœa ha
aœvināv api tad rājan saraḥ praviœatāṃ prabho
17 tato muhūrtād uttīrṇāḥ sarve te sarasas tataḥ
divyarūpadharāḥ sarve yuvāno mṛṣṭakuṇḍalāḥ
tulyarūpadharāœ caiva manasaḥ prītivardhanāḥ
18 te 'bruvan sahitāḥ sarve vṛṇīṣvānyatamaṃ œubhe
asmākam īpsitaṃ bhadre patitve varavarṇini
yatra vāpy abhikāmāsi taṃ vṛṇīṣva suœobhane
19 sā samīkṣya tu tān sarvāṃs tulyarūpadharān sthitān
niœcitya manasā buddhyā devī vavre svakaṃ patim
20 labdhvā tu cyavano bhāryāṃ vayorūpaṃ ca vāñchitam
hṛṣṭo 'bravīn mahātejās tau nāsatyāv idaṃ vacaḥ
21 yathāhaṃ rūpasaṃpanno vayasā ca samanvitaḥ
kṛto bhavadbhyāṃ vṛddhaḥ san bhāryāṃ ca prāptavān imām
22 tasmād yuvāṃ kariṣyāmi prītyāhaṃ somapīthinau
miṣato devarājasya satyam etad bravīmi vām
23 tac chrutvā hṛṣṭamanasau divaṃ tau pratijagmatuḥ
cyavano 'pi sukanyā ca surāv iva vijahratuḥ

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 124.  
 
1 lomaœa uvāca
1 tataḥ œrutvā tu œaryātir vayaḥsthaṃ cyavanaṃ kṛtam
saṃhṛṣṭaḥ senayā sārdham upāyād bhārgavāœramam
2 cyavanaṃ ca sukanyāṃ ca dṛṣṭvā devasutāv iva
reme mahīpaḥ œaryātiḥ kṛtsnāṃ prāpya mahīm iva
3 ṛṣiṇā satkṛtas tena sabhāryaḥ pṛthivīpatiḥ
upopaviṣṭaḥ kalyāṇīḥ kathāœ cakre mahāmanāḥ
4 athainaṃ bhārgavo rājann uvāca parisāntvayan
yājayiṣyāmi rājaṃs tvāṃ saṃbhārān upakalpaya
5 tataḥ paramasaṃhṛṣṭaḥ œaryātiḥ pṛthivīpatiḥ
cyavanasya mahārāja tad vākyaṃ pratyapūjayat
6 praœaste 'hani yajñīye sarvakāmasamṛddhimat
kārayām āsa œaryātir yajñāyatanam uttamam
7 tatrainaṃ cyavano rājan yājayām āsa bhārgavaḥ
adbhutāni ca tatrāsan yāni tāni nibodha me
8 agṛhṇāc cyavanaḥ somam aœvinor devayos tadā
tam indro vārayām āsa gṛhyamāṇaṃ tayor graham
9 indra uvāca
9 ubhāv etau na somārhau nāsatyāv iti me matiḥ
bhiṣajau devaputrāṇāṃ karmaṇā naivam arhataḥ
10 cyavana uvāca
10 māvamaṃsthā mahātmānau rūpadraviṇavattarau
yau cakratur māṃ maghavan vṛndārakam ivājaram
11 ṛte tvāṃ vibudhāṃœ cānyān kathaṃ vai nārhataḥ savam
aœvināv api devendra devau viddhi puraṃdara
12 indra uvāca
12 cikitsakau karmakarau kāmarūpasamanvitau
loke carantau martyānāṃ kathaṃ somam ihārhataḥ
13 lomaœa uvāca
13 etad eva yadā vākyam āmreḍayati vāsavaḥ
anādṛtya tataḥ œakraṃ grahaṃ jagrāha bhārgavaḥ
14 grahīṣyantaṃ tu taṃ somam aœvinor uttamaṃ tadā
samīkṣya balabhid deva idaṃ vacanam abravīt
15 ābhyām arthāya somaṃ tvaṃ grahīṣyasi yadi svayam
vajraṃ te prahariṣyāmi ghorarūpam anuttamam
16 evam uktaḥ smayann indram abhivīkṣya sa bhārgavaḥ
jagrāha vidhivat somam aœvibhyām uttamaṃ graham
17 tato 'smai prāharad vajraṃ ghorarūpaṃ œacīpatiḥ
tasya praharato bāhuṃ stambhayām āsa bhārgavaḥ
18 saṃstambhayitvā cyavano juhuve mantrato 'nalam
kṛtyārthī sumahātejā devaṃ hiṃsitum udyataḥ
19 tataḥ kṛtyā samabhavad ṛṣes tasya tapobalāt
mado nāma mahāvīryo bṛhatkāyo mahāsuraḥ
œarīraṃ yasya nirdeṣṭum aœakyaṃ tu surāsuraiḥ
20 tasyāsyam abhavad ghoraṃ tīkṣṇāgradaœanaṃ mahat
hanur ekā sthitā tasya bhūmāv ekā divaṃ gatā
21 catasra āyatā daṃṣṭrā yojanānāṃ œataṃ œatam
itare tv asya daœanā babhūvur daœayojanāḥ
prākārasadṛœākārāḥ œūlāgrasamadarœanāḥ
22 bāhū parvatasaṃkāœāv āyatāv ayutaṃ samau
netre raviœaœiprakhye vaktram antakasaṃnibham
23 lelihañ jihvayā vaktraṃ vidyuccapalalolayā
vyāttānano ghoradṛṣṭir grasann iva jagad balāt
24 sa bhakṣayiṣyan saṃkruddhaḥ œatakratum upādravat
mahatā ghorarūpeṇa lokāñ œabdena nādayan

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 125.  
 
1 lomaœa uvāca
1 taṃ dṛṣṭvā ghoravadanaṃ madaṃ devaḥ œatakratuḥ
āyāntaṃ bhakṣayiṣyantaṃ vyāttānanam ivāntakam
2 bhayāt saṃstambhitabhujaḥ sṛkkiṇī lelihan muhuḥ
tato 'bravīd devarājaœ cyavanaṃ bhayapīḍitaḥ
3 somārhāv aœvināv etāv adya prabhṛti bhārgava
bhaviṣyataḥ satyam etad vaco brahman bravīmi te
4 na te mithyā samārambho bhavatv eṣa paro vidhiḥ
jānāmi cāhaṃ viprarṣe na mithyā tvaṃ kariṣyasi
5 somārhāv aœvināv etau yathaivādya kṛtau tvayā
bhūya eva tu te vīryaṃ prakāœed iti bhārgava
6 sukanyāyāḥ pituœ cāsya loke kīrtiḥ prathed iti
ato mayaitad vihitaṃ tava vīryaprakāœanam
tasmāt prasādaṃ kuru me bhavatv etad yathecchasi
7 evam uktasya œakreṇa cyavanasya mahātmanaḥ
sa manyur vyagamac chīghraṃ mumoca ca puraṃdaram
8 madaṃ ca vyabhajad rājan pāne strīṣu ca vīryavān
akṣeṣu mṛgayāyāṃ ca pūrvasṛṣṭaṃ punaḥ punaḥ
9 tathā madaṃ viniṣkṣipya œakraṃ saṃtarpya cendunā
aœvibhyāṃ sahitān devān yājayitvā ca taṃ nṛpam
10 vikhyāpya vīryaṃ sarveṣu lokeṣu vadatāṃ varaḥ
sukanyayā sahāraṇye vijahārānuraktayā
11 tasyaitad dvijasaṃghuṣṭaṃ saro rājan prakāœate
atra tvaṃ saha sodaryaiḥ pitṝn devāṃœ ca tarpaya
12 etad dṛṣṭvā mahīpāla sikatākṣaṃ ca bhārata
saindhavāraṇyam āsādya kulyānāṃ kuru darœanam
puṣkareṣu mahārāja sarveṣu ca jalaṃ spṛœa
13 ārcīkaparvataœ caiva nivāso vai manīṣiṇām
sadāphalaḥ sadāsroto marutāṃ sthānam uttamam
caityāœ caite bahuœatās tridaœānāṃ yudhiṣṭhira
14 etac candramasas tīrtham ṛṣayaḥ paryupāsate
vaikhānasāœ ca ṛṣayo vālakhilyās tathaiva ca
15 œṛṅgāṇi trīṇi puṇyāṇi trīṇi prasravaṇāni ca
sarvāṇy anuparikramya yathākāmam upaspṛœa
16 œaṃtanuœ cātra kaunteya œunakaœ ca narādhipa
naranārāyaṇau cobhau sthānaṃ prāptāḥ sanātanam
17 iha nityaœayā devāḥ pitaraœ ca maharṣibhiḥ
ārcīkaparvate tepus tān yajasva yudhiṣṭhira
18 iha te vai carūn prāœnann ṛṣayaœ ca viœāṃ pate
yamunā cākṣayasrotāḥ kṛṣṇaœ ceha taporataḥ
19 yamau ca bhīmasenaœ ca kṛṣṇā cāmitrakarœana
sarve cātra gamiṣyāmaḥ sukṛœāḥ sutapasvinaḥ
20 etat prasravaṇaṃ puṇyam indrasya manujādhipa
yatra dhātā vidhātā ca varuṇaœ cordhvam āgatāḥ
21 iha te nyavasan rājan kṣāntāḥ paramadharmiṇaḥ
maitrāṇām ṛjubuddhīnām ayaṃ girivaraḥ œubhaḥ
22 eṣā sā yamunā rājan rājarṣigaṇasevitā
nānāyajñacitā rājan puṇyā pāpabhayāpahā
23 atra rājā maheṣvāso māndhātāyajata svayam
sahadevaœ ca kaunteya somako dadatāṃ varaḥ

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 126.  
 
1 yudhiṣṭhira uvāca
1 māndhātā rājaœārdūlas triṣu lokeṣu viœrutaḥ
kathaṃ jāto mahābrahman yauvanāœvo nṛpottamaḥ
kathaṃ caitāṃ parāṃ kāṣṭhāṃ prāptavān amitadyutiḥ
2 yasya lokās trayo vaœyā viṣṇor iva mahātmanaḥ
etad icchāmy ahaṃ œrotuṃ caritaṃ tasya dhīmataḥ
3 yathā māndhātṛœabdaœ ca tasya œakrasamadyuteḥ
janma cāprativīryasya kuœalo hy asi bhāṣitum
4 lomaœa uvāca
4 œṛṇuṣvāvahito rājan rājñas tasya mahātmanaḥ
yathā māndhātṛœabdo vai lokeṣu parigīyate
5 ikṣvākuvaṃœaprabhavo yuvanāœvo mahīpatiḥ
so 'yajat pṛthivīpāla kratubhir bhūridakṣiṇaiḥ
6 aœvamedhasahasraṃ ca prāpya dharmabhṛtāṃ varaḥ
anyaiœ ca kratubhir mukhyair vividhair āptadakṣiṇaiḥ
7 anapatyas tu rājarṣiḥ sa mahātmā dṛḍhavrataḥ
mantriṣv ādhāya tad rājyaṃ vananityo babhūva ha
8 œāstradṛṣṭena vidhinā saṃyojyātmānam ātmanā
pipāsāœuṣkahṛdayaḥ praviveœāœramaṃ bhṛgoḥ
9 tām eva rātriṃ rājendra mahātmā bhṛgunandanaḥ
iṣṭiṃ cakāra saudyumner maharṣiḥ putrakāraṇāt
10 saṃbhṛto mantrapūtena vāriṇā kalaœo mahān
tatrātiṣṭhata rājendra pūrvam eva samāhitaḥ
yat prāœya prasavet tasya patnī œakrasamaṃ sutam
11 taṃ nyasya vedyāṃ kalaœaṃ suṣupus te maharṣayaḥ
rātrijāgaraṇaœrāntāḥ saudyumniḥ samatītya tān
12 œuṣkakaṇṭhaḥ pipāsārtaḥ pāṇīyārthī bhṛœaṃ nṛpaḥ
taṃ praviœyāœramaṃ œrāntaḥ pāṇīyaṃ so 'bhyayācata
13 tasya œrāntasya œuṣkeṇa kaṇṭhena kroœatas tadā
nāœrauṣīt kaœ cana tadā œakuner iva vāœitam
14 tatas taṃ kalaœaṃ dṛṣṭvā jalapūrṇaṃ sa pārthivaḥ
abhyadravata vegena pītvā cāmbho vyavāsṛjat
15 sa pītvā œītalaṃ toyaṃ pipāsārto mahīpatiḥ
nirvāṇam agamad dhīmān susukhī cābhavat tadā
16 tatas te pratyabudhyanta ṛṣayaḥ sanarādhipāḥ
nistoyaṃ taṃ ca kalaœaṃ dadṛœuḥ sarva eva te
17 kasya karmedam iti ca paryapṛcchan samāgatāḥ
yuvanāœvo mayety eva satyaṃ samabhipadyata
18 na yuktam iti taṃ prāha bhagavān bhārgavas tadā
sutārthaṃ sthāpitā hy āpas tapasā caiva saṃbhṛtāḥ
19 mayā hy atrāhitaṃ brahma tapa āsthāya dāruṇam
putrārthaṃ tava rājarṣe mahābalaparākrama
20 mahābalo mahāvīryas tapobalasamanvitaḥ
yaḥ œakram api vīryeṇa gamayed yamasādanam
21 anena vidhinā rājan mayaitad upapāditam
abbhakṣaṇaṃ tvayā rājann ayuktaṃ kṛtam adya vai
22 na tv adya œakyam asmābhir etat kartum ato 'nyathā
nūnaṃ daivakṛtaṃ hy etad yad evaṃ kṛtavān asi
23 pipāsitena yāḥ pītā vidhimantrapuraskṛtāḥ
āpas tvayā mahārāja mattapovīryasaṃbhṛtāḥ
tābhyas tvam ātmanā putram evaṃvīryaṃ janiṣyasi
24 vidhāsyāmo vayaṃ tatra taveṣṭiṃ paramādbhutām
yathā œakrasamaṃ putraṃ janayiṣyasi vīryavān
25 tato varṣaœate pūrṇe tasya rājño mahātmanaḥ
vāmaṃ pārœvaṃ vinirbhidya sutaḥ sūrya ivāparaḥ
26 niœcakrāma mahātejā na ca taṃ mṛtyur āviœat
yuvanāœvaṃ narapatiṃ tad adbhutam ivābhavat
27 tataḥ œakro mahātejās taṃ didṛkṣur upāgamat
pradeœinīṃ tato 'syāsye œakraḥ samabhisaṃdadhe
28 mām ayaṃ dhāsyatīty evaṃ paribhāṣṭaḥ sa vajriṇā
māndhāteti ca nāmāsya cakruḥ sendrā divaukasaḥ
29 pradeœinīṃ œakradattām āsvādya sa œiœus tadā
avardhata mahīpāla kiṣkūṇāṃ ca trayodaœa
30 vedās taṃ sadhanurvedā divyāny astrāṇi ceœvaram
upatasthur mahārāja dhyātamātrāṇi sarvaœaḥ
31 dhanur ājagavaṃ nāma œarāḥ œṛṅgodbhavāœ ca ye
abhedyaṃ kavacaṃ caiva sadyas tam upasaṃœrayan
32 so 'bhiṣikto maghavatā svayaṃ œakreṇa bhārata
dharmeṇa vyajayal lokāṃs trīn viṣṇur iva vikramaiḥ
33 tasyāpratihataṃ cakraṃ prāvartata mahātmanaḥ
ratnāni caiva rājarṣiṃ svayam evopatasthire
34 tasyeyaṃ vasusaṃpūrṇā vasudhā vasudhādhipa
teneṣṭaṃ vividhair yajñair bahubhiḥ svāptadakṣiṇaiḥ
35 citacaityo mahātejā dharmaṃ prāpya ca puṣkalam
œakrasyārdhāsanaṃ rājaṃl labdhavān amitadyutiḥ
36 ekāhnā pṛthivī tena dharmanityena dhīmatā
nirjitā œāsanād eva saratnākarapattanā
37 tasya cityair mahārāja kratūnāṃ dakṣiṇāvatām
caturantā mahī vyāptā nāsīt kiṃ cid anāvṛtam
38 tena padmasahasrāṇi gavāṃ daœa mahātmanā
brāhmaṇebhyo mahārāja dattānīti pracakṣate
39 tena dvādaœavārṣikyām anāvṛṣṭyāṃ mahātmanā
vṛṣṭaṃ sasyavivṛddhyarthaṃ miṣato vajrapāṇinaḥ
40 tena somakulotpanno gāndhārādhipatir mahān
garjann iva mahāmeghaḥ pramathya nihataḥ œaraiḥ
41 prajāœ caturvidhās tena jitā rājan mahātmanā
tenātmatapasā lokāḥ sthāpitāœ cāpi tejasā
42 tasyaitad devayajanaṃ sthānam ādityavarcasaḥ
paœya puṇyatame deœe kurukṣetrasya madhyataḥ
43 etat te sarvam ākhyātaṃ māndhātuœ caritaṃ mahat
janma cāgryaṃ mahīpāla yan māṃ tvaṃ paripṛcchasi

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 127.  
 
1 yudhiṣṭhira uvāca
1 kathaṃvīryaḥ sa rājābhūt somako vadatāṃ vara
karmāṇy asya prabhāvaṃ ca œrotum icchāmi tattvataḥ
2 lomaœa uvāca
2 yudhiṣṭhirāsīn nṛpatiḥ somako nāma dhārmikaḥ
tasya bhāryāœataṃ rājan sadṛœīnām abhūt tadā
3 sa vai yatnena mahatā tāsu putraṃ mahīpatiḥ
kaṃ cin nāsādayām āsa kālena mahatā api
4 kadā cit tasya vṛddhasya yatamānasya yatnataḥ
jantur nāma sutas tasmin strīœate samajāyata
5 taṃ jātaṃ mātaraḥ sarvāḥ parivārya samāsate
satataṃ pṛṣṭhataḥ kṛtvā kāmabhogān viœāṃ pate
6 tataḥ pipīlikā jantuṃ kadā cid adaœat sphiji
sa daṣṭo vyanadad rājaṃs tena duḥkhena bālakaḥ
7 tatas tā mātaraḥ sarvāḥ prākroœan bhṛœaduḥkhitāḥ
parivārya jantuṃ sahitāḥ sa œabdas tumulo 'bhavat
8 tam ārtanādaṃ sahasā œuœrāva sa mahīpatiḥ
amātyapariṣanmadhye upaviṣṭaḥ sahartvijaiḥ
9 tataḥ prasthāpayām āsa kim etad iti pārthivaḥ
tasmai kṣattā yathāvṛttam ācacakṣe sutaṃ prati
10 tvaramāṇaḥ sa cotthāya somakaḥ saha mantribhiḥ
praviœyāntaḥpuraṃ putram āœvāsayad ariṃdamaḥ
11 sāntvayitvā tu taṃ putraṃ niṣkramyāntaḥpurān nṛpaḥ
ṛtvijaiḥ sahito rājan sahāmātya upāviœat
12 somaka uvāca
12 dhig astv ihaikaputratvam aputratvaṃ varaṃ bhavet
nityāturatvād bhūtānāṃ œoka evaikaputratā
13 idaṃ bhāryāœataṃ brahman parīkṣyopacitaṃ prabho
putrārthinā mayā voḍhaṃ na cāsāṃ vidyate prajā
14 ekaḥ kathaṃ cid utpannaḥ putro jantur ayaṃ mama
yatamānasya sarvāsu kiṃ nu duḥkham ataḥ param
15 vayaœ ca samatītaṃ me sabhāryasya dvijottama
āsāṃ prāṇāḥ samāyattā mama cātraikaputrake
16 syān nu karma tathā yuktaṃ yena putraœataṃ bhavet
mahatā laghunā vāpi karmaṇā duṣkareṇa vā
17 ṛtvig uvāca
17 asti vai tādṛœaṃ karma yena putraœataṃ bhavet
yadi œaknoṣi tat kartum atha vakṣyāmi somaka
18 somaka uvāca
18 kāryaṃ vā yadi vākāryaṃ yena putraœataṃ bhavet
kṛtam eva hi tad viddhi bhagavān prabravītu me
19 ṛtvig uvāca
19 yajasva jantunā rājaṃs tvaṃ mayā vitate kratau
tataḥ putraœataṃ œrīmad bhaviṣyaty acireṇa te
20 vapāyāṃ hūyamānāyāṃ dhūmam āghrāya mātaraḥ
tatas tāḥ sumahāvīryāñ janayiṣyanti te sutān
21 tasyām eva tu te jantur bhavitā punar ātmajaḥ
uttare cāsya sauvarṇaṃ lakṣma pārœve bhaviṣyati

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 128.  
 
1 somaka uvāca
1 brahman yad yad yathā kāryaṃ tat tat kuru tathā tathā
putrakāmatayā sarvaṃ kariṣyāmi vacas tava
2 lomaœa uvāca
2 tataḥ sa yājayām āsa somakaṃ tena jantunā
mātaras tu balāt putram apākarṣuḥ kṛpānvitāḥ
3 hā hatāḥ smeti vāœantyas tīvraœokasamanvitāḥ
taṃ mātaraḥ pratyakarṣan gṛhītvā dakṣiṇe kare
savye pāṇau gṛhītvā tu yājako 'pi sma karṣati
4 kurarīṇām ivārtānām apākṛṣya tu taṃ sutam
viœasya cainaṃ vidhinā vapām asya juhāva saḥ
5 vapāyāṃ hūyamānāyāṃ gandham āghrāya mātaraḥ
ārtā nipetuḥ sahasā pṛthivyāṃ kurunandana
sarvāœ ca garbhān alabhaṃs tatas tāḥ pārthivāṅganāḥ
6 tato daœasu māseṣu somakasya viœāṃ pate
jajñe putraœataṃ pūrṇaṃ tāsu sarvāsu bhārata
7 jantur jyeṣṭhaḥ samabhavaj janitryām eva bhārata
sa tāsām iṣṭa evāsīn na tathānye nijāḥ sutāḥ
8 tac ca lakṣaṇam asyāsīt sauvarṇaṃ pārœva uttare
tasmin putraœate cāgryaḥ sa babhūva guṇair yutaḥ
9 tataḥ sa lokam agamat somakasya guruḥ param
atha kāle vyatīte tu somako 'py agamat param
10 atha taṃ narake ghore pacyamānaṃ dadarœa saḥ
tam apṛcchat kimarthaṃ tvaṃ narake pacyase dvija
11 tam abravīd guruḥ so 'tha pacyamāno 'gninā bhṛœam
tvaṃ mayā yājito rājaṃs tasyedaṃ karmaṇaḥ phalam
12 etac chrutvā sa rājarṣir dharmarājānam abravīt
aham atra pravekṣyāmi mucyatāṃ mama yājakaḥ
matkṛte hi mahābhāgaḥ pacyate narakāgninā
13 dharma uvāca
13 nānyaḥ kartuḥ phalaṃ rājann upabhuṅkte kadā cana
imāni tava dṛœyante phalāni dadatāṃ vara
14 somaka uvāca
14 puṇyān na kāmaye lokān ṛte 'haṃ brahmavādinam
icchāmy aham anenaiva saha vastuṃ surālaye
15 narake vā dharmarāja karmaṇāsya samo hy aham
puṇyāpuṇyaphalaṃ deva samam astv āvayor idam
16 dharma uvāca
16 yady evam īpsitaṃ rājan bhuṅkṣvāsya sahitaḥ phalam
tulyakālaṃ sahānena paœcāt prāpsyasi sadgatim
17 lomaœa uvāca
17 sa cakāra tathā sarvaṃ rājā rājīvalocanaḥ
punaœ ca lebhe lokān svān karmaṇā nirjitāñ œubhān
saha tenaiva vipreṇa guruṇā sa gurupriyaḥ
18 eṣa tasyāœramaḥ puṇyo ya eṣo 'gre virājate
kṣānta uṣyātra ṣaḍrātraṃ prāpnoti sugatiṃ naraḥ
19 etasminn api rājendra vatsyāmo vigatajvarāḥ
ṣaḍrātraṃ niyatātmānaḥ sajjībhava kurūdvaha

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 129.  
 
1 lomaœa uvāca
1 asmin kila svayaṃ rājann iṣṭavān vai prajāpatiḥ
satram iṣṭīkṛtaṃ nāma purā varṣasahasrikam
2 ambarīṣaœ ca nābhāga iṣṭavān yamunām anu
yajñaiœ ca tapasā caiva parāṃ siddhim avāpa saḥ
3 deœo nāhuṣayajñānām ayaṃ puṇyatamo nṛpa
yatreṣṭvā daœa padmāni sadasyebhyo nisṛṣṭavān
4 sārvabhaumasya kaunteya yayāter amitaujasaḥ
spardhamānasya œakreṇa paœyedaṃ yajñavāstv iha
5 paœya nānāvidhākārair agnibhir nicitāṃ mahīm
majjantīm iva cākrāntāṃ yayāter yajñakarmabhiḥ
6 eṣā œamy ekapatrā sā œarakaṃ caitad uttamam
paœya rāmahradān etān paœya nārāyaṇāœramam
7 etad ārcīkaputrasya yogair vicarato mahīm
apasarpaṇaṃ mahīpāla raupyāyām amitaujasaḥ
8 atrānuvaṃœaṃ paṭhataḥ œṛṇu me kurunandana
ulūkhalair ābharaṇaiḥ piœācī yad abhāṣata
9 yugaṃdhare dadhi prāœya uṣitvā cācyutasthale
tadvad bhūtilaye snātvā saputrā vastum icchasi
10 ekarātram uṣitveha dvitīyaṃ yadi vatsyasi
etad vai te divā vṛttaṃ rātrau vṛttam ato 'nyathā
11 atrādyāho nivatsyāmaḥ kṣapāṃ bharatasattama
dvāram etad dhi kaunteya kurukṣetrasya bhārata
12 atraiva nāhuṣo rājā rājan kratubhir iṣṭavān
yayātir bahuratnāḍhyair yatrendro mudam abhyagāt
13 etat plakṣāvataraṇaṃ yamunātīrtham ucyate
etad vai nākapṛṣṭhasya dvāram āhur manīṣiṇaḥ
14 atra sārasvatair yajñair ījānāḥ paramarṣayaḥ
yūpolūkhalinas tāta gacchanty avabhṛthāplavam
15 atraiva bharato rājā medhyam aœvam avāsṛjat
asakṛt kṛṣṇasāraṅgaṃ dharmeṇāvāpya medinīm
16 atraiva puruṣavyāghra maruttaḥ satram uttamam
āste devarṣimukhyena saṃvartenābhipālitaḥ
17 atropaspṛœya rājendra sarvāṃl lokān prapaœyati
pūyate duṣkṛtāc caiva samupaspṛœya bhārata
18 vaiœaṃpāyana uvāca
18 tatra sabhrātṛkaḥ snātvā stūyamāno maharṣibhiḥ
lomaœaṃ pāṇḍavaœreṣṭha idaṃ vacanam abravīt
19 sarvāṃl lokān prapaœyāmi tapasā satyavikrama
ihasthaḥ pāṇḍavaœreṣṭhaṃ paœyāmi œvetavāhanam
20 lomaœa uvāca
20 evam etan mahābāho paœyanti paramarṣayaḥ
sarasvatīm imāṃ puṇyāṃ paœyaikaœaraṇāvṛtām
21 yatra snātvā naraœreṣṭha dhūtapāpmā bhaviṣyati
iha sārasvatair yajñair iṣṭavantaḥ surarṣayaḥ
ṛṣayaœ caiva kaunteya tathā rājarṣayo 'pi ca
22 vedī prajāpater eṣā samantāt pañcayojanā
kuror vai yajñaœīlasya kṣetram etan mahātmanaḥ

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 130.  
 
1 lomaœa uvāca
1 iha martyās tapas taptvā svargaṃ gacchanti bhārata
martukāmā narā rājann ihāyānti sahasraœaḥ
2 evam āœīḥ prayuktā hi dakṣeṇa yajatā purā
iha ye vai mariṣyanti te vai svargajito narāḥ
3 eṣā sarasvatī puṇyā divyā coghavatī nadī
etad vinaœanaṃ nāma sarasvatyā viœāṃ pate
4 dvāraṃ niṣādarāṣṭrasya yeṣāṃ dveṣāt sarasvatī
praviṣṭā pṛthivīṃ vīra mā niṣādā hi māṃ viduḥ
5 eṣa vai camasodbhedo yatra dṛœyā sarasvatī
yatrainām abhyavartanta divyāḥ puṇyāḥ samudragāḥ
6 etat sindhor mahat tīrthaṃ yatrāgastyam ariṃdama
lopāmudrā samāgamya bhartāram avṛṇīta vai
7 etat prabhāsate tīrthaṃ prabhāsaṃ bhāskaradyute
indrasya dayitaṃ puṇyaṃ pavitraṃ pāpanāœanam
8 etad viṣṇupadaṃ nāma dṛœyate tīrtham uttamam
eṣā ramyā vipāœā ca nadī paramapāvanī
9 atraiva putraœokena vasiṣṭho bhagavān ṛṣiḥ
baddhvātmānaṃ nipatito vipāœaḥ punar utthitaḥ
10 kāœmīramaṇḍalaṃ caitat sarvapuṇyam ariṃdama
maharṣibhiœ cādhyuṣitaṃ paœyedaṃ bhrātṛbhiḥ saha
11 atrottarāṇāṃ sarveṣām ṛṣīṇāṃ nāhuṣasya ca
agneœ cātraiva saṃvādaḥ kāœyapasya ca bhārata
12 etad dvāraṃ mahārāja mānasasya prakāœate
varṣam asya girer madhye rāmeṇa œrīmatā kṛtam
13 eṣa vātikaṣaṇḍo vai prakhyātaḥ satyavikramaḥ
nābhyavartata yad dvāraṃ videhān uttaraṃ ca yaḥ
14 eṣa ujjānako nāma yavakrīr yatra œāntavān
arundhatīsahāyaœ ca vasiṣṭho bhagavān ṛṣiḥ
15 hradaœ ca kuœavān eṣa yatra padmaṃ kuœeœayam
āœramaœ caiva rukmiṇyā yatrāœāmyad akopanā
16 samādhīnāṃ samāsas tu pāṇḍaveya œrutas tvayā
taṃ drakṣyasi mahārāja bhṛgutuṅgaṃ mahāgirim
17 jalāṃ copajalāṃ caiva yamunām abhito nadīm
uœīnaro vai yatreṣṭvā vāsavād atyaricyata
18 tāṃ devasamitiṃ tasya vāsavaœ ca viœāṃ pate
abhyagacchata rājānaṃ jñātum agniœ ca bhārata
19 jijñāsamānau varadau mahātmānam uœīnaram
indraḥ œyenaḥ kapoto 'gnir bhūtvā yajñe 'bhijagmatuḥ
20 ūruṃ rājñaḥ samāsādya kapotaḥ œyenajād bhayāt
œaraṇārthī tadā rājan nililye bhayapīḍitaḥ