Náboženství
Hinduismus Mahábháráta
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 111. - 120.  
     
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 111.  
 
1 lomaœa uvāca
1 sā tu nāvyāœramaṃ cakre rājakāryārthasiddhaye
saṃdeœāc caiva nṛpateḥ svabuddhyā caiva bhārata
2 nānāpuṣpaphalair vṛkṣaiḥ kṛtrimair upaœobhitam
nānāgulmalatopetaiḥ svādukāmaphalapradaiḥ
3 atīva ramaṇīyaṃ tad atīva ca manoharam
cakre nāvyāœramaṃ ramyam adbhutopamadarœanam
4 tato nibadhya tāṃ nāvam adūre kāœyapāœramāt
cārayām āsa puruṣair vihāraṃ tasya vai muneḥ
5 tato duhitaraṃ veœyā samādhāyetikṛtyatām
dṛṣṭvāntaraṃ kāœyapasya prāhiṇod buddhisaṃmatām
6 sā tatra gatvā kuœalā taponityasya saṃnidhau
āœramaṃ taṃ samāsādya dadarœa tam ṛṣeḥ sutam
7 veœyovāca
7 kaccin mune kuœalaṃ tāpasānāṃ; kaccic ca vo mūlaphalaṃ prabhūtam
kaccid bhavān ramate cāœrame 'smiṃs; tvāṃ vai draṣṭuṃ sāṃpratam āgato 'smi
8 kaccit tapo vardhate tāpasānāṃ; pitā ca te kaccid ahīnatejāḥ
kaccit tvayā prīyate caiva vipra; kaccit svādhyāyaḥ kriyate ṛœyaœṛṅga
9 ṛœyaœṛṅga uvāca
9 ṛddho bhavāñ jyotir iva prakāœate; manye cāhaṃ tvām abhivādanīyam
pādyaṃ vai te saṃpradāsyāmi kāmād; yathādharmaṃ phalamūlāni caiva
10 kauœyāṃ bṛsyām āssva yathopajoṣaṃ; kṛṣṇājinenāvṛtāyāṃ sukhāyām
kva cāœramas tava kiṃ nāma cedaṃ; vrataṃ brahmaṃœ carasi hi devavat tvam
11 veœyovāca
11 mamāœramaḥ kāœyapaputra ramyas; triyojanaṃ œailam imaṃ pareṇa
tatra svadharmo 'nabhivādanaṃ no; na codakaṃ pādyam upaspṛœāmaḥ
12 ṛœyaœṛṅga uvāca
12 phalāni pakvāni dadāni te 'haṃ; bhallātakāny āmalakāni caiva
parūṣakānīṅgudadhanvanāni; priyālānāṃ kāmakāraṃ kuruṣva
13 lomaœa uvāca
13 sā tāni sarvāṇi visarjayitvā; bhakṣān mahārhān pradadau tato 'smai
tāny ṛœyaœṛṅgasya mahārasāni; bhṛœaṃ surūpāṇi ruciṃ dadur hi
14 dadau ca mālyāni sugandhavanti; citrāṇi vāsāṃsi ca bhānumanti
pānāni cāgryāṇi tato mumoda; cikrīḍa caiva prajahāsa caiva
15 sā kandukenāramatāsya mūle; vibhajyamānā phalitā lateva
gātraiœ ca gātrāṇi niṣevamāṇā; samāœliṣac cāsakṛd ṛœyaœṛṅgam
16 sarjān aœokāṃs tilakāṃœ ca vṛkṣān; prapuṣpitān avanāmyāvabhajya
vilajjamāneva madābhibhūtā; pralobhayām āsa sutaṃ maharṣeḥ
17 atharœyaœṛṅgaṃ vikṛtaṃ samīkṣya; punaḥ punaḥ pīḍya ca kāyam asya
avekṣamāṇā œanakair jagāma; kṛtvāgnihotrasya tadāpadeœam
18 tasyāṃ gatāyāṃ madanena matto; vicetanaœ cābhavad ṛœyaœṛṅgaḥ
tām eva bhāvena gatena œūnyo; viniḥœvasann ārtarūpo babhūva
19 tato muhūrtād dharipiṅgalākṣaḥ; praveṣṭito romabhirā nakhāgrāt
svādhyāyavān vṛttasamādhiyukto; vibhāṇḍakaḥ kāœyapaḥ prādurāsīt
20 so 'paœyad āsīnam upetya putraṃ; dhyāyantam ekaṃ viparītacittam
viniḥœvasantaṃ muhur ūrdhvadṛṣṭiṃ; vibhāṇḍakaḥ putram uvāca dīnam
21 na kalpyante samidhaḥ kiṃ nu tāta; kaccid dhutaṃ cāgnihotraṃ tvayādya
sunirṇiktaṃ sruksruvaṃ homadhenuḥ; kaccit savatsā ca kṛtā tvayādya
22 na vai yathāpūrvam ivāsi putra; cintāparaœ cāsi vicetanaœ ca
dīno 'timātraṃ tvam ihādya kiṃ nu; pṛcchāmi tvāṃ ka ihādyāgato 'bhūt

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 112.  
 
1 ṛœyaœṛṅga uvāca
1 ihāgato jaṭilo brahmacārī; na vai hrasvo nātidīrgho manasvī
suvarṇavarṇaḥ kamalāyatākṣaḥ; sutaḥ surāṇām iva œobhamānaḥ
2 samṛddharūpaḥ saviteva dīptaḥ; suœuklakṛṣṇākṣataraœ cakoraiḥ
nīlāḥ prasannāœ ca jaṭāḥ sugandhā; hiraṇyarajjugrathitāḥ sudīrghāḥ
3 ādhārarūpā punar asya kaṇṭhe; vibhrājate vidyud ivāntarikṣe
dvau cāsya piṇḍāv adhareṇa kaṇṭham; ajātaromau sumanoharau ca
4 vilagnamadhyaœ ca sa nābhideœe; kaṭiœ ca tasyātikṛtapramāṇā
tathāsya cīrāntaritā prabhāti; hiraṇmayī mekhalā me yatheyam
5 anyac ca tasyādbhutadarœanīyaṃ; vikūjitaṃ pādayoḥ saṃprabhāti
pāṇyoœ ca tadvat svanavan nibaddhau; kalāpakāv akṣamālā yatheyam
6 viceṣṭamānasya ca tasya tāni; kūjanti haṃsā sarasīva mattāḥ
cīrāṇi tasyādbhutadarœanāni; nemāni tadvan mama rūpavanti
7 vaktraṃ ca tasyādbhutadarœanīyaṃ; pravyāhṛtaṃ hlādayatīva cetaḥ
puṃskokilasyeva ca tasya vāṇī; tāṃ œṛṇvato me vyathito 'ntarātmā
8 yathā vanaṃ mādhavamāsi madhye; samīritaṃ œvasanenābhivāti
tathā sa vāty uttamapuṇyagandhī; niṣevyamāṇaḥ pavanena tāta
9 susaṃyatāœ cāpi jaṭā vibhaktā; dvaidhīkṛtā bhānti samā lalāṭe
karṇau ca citrair iva cakravālaiḥ; samāvṛtau tasya surūpavadbhiḥ
10 tathā phalaṃ vṛttam atho vicitraṃ; samāhanat pāṇinā dakṣiṇena
tad bhūmim āsādya punaḥ punaœ ca; samutpataty adbhutarūpam uccaiḥ
11 tac cāpi hatvā parivartate 'sau; vāterito vṛkṣa ivāvaghūrṇaḥ
taṃ prekṣya me putram ivāmarāṇāṃ; prītiḥ parā tāta ratiœ ca jātā
12 sa me samāœliṣya punaḥ œarīraṃ; jaṭāsu gṛhyābhyavanāmya vaktram
vaktreṇa vaktraṃ praṇidhāya œabdaṃ; cakāra tan me 'janayat praharṣam
13 na cāpi pādyaṃ bahu manyate 'sau; phalāni cemāni mayāhṛtāni
evaṃvrato 'smīti ca mām avocat; phalāni cānyāni navāny adān me
14 mayopayuktāni phalāni tāni; nemāni tulyāni rasena teṣām
na cāpi teṣāṃ tvag iyaṃ yathaiṣāṃ; sārāṇi naiṣām iva santi teṣām
15 toyāni caivātirasāni mahyaṃ; prādāt sa vai pātum udārarūpaḥ
pītvaiva yāny abhyadhikaḥ praharṣo; mamābhavad bhūœ caliteva cāsīt
16 imāni citrāṇi ca gandhavanti; mālyāni tasyodgrathitāni paṭṭaiḥ
yāni prakīryeha gataḥ svam eva; sa āœramaṃ tapasā dyotamānaḥ
17 gatena tenāsmi kṛto vicetā; gātraṃ ca me saṃparitapyatīva
icchāmi tasyāntikam āœu gantuṃ; taṃ ceha nityaṃ parivartamānam
18 gacchāmi tasyāntikam eva tāta; kā nāma sā vratacaryā ca tasya
icchāmy ahaṃ carituṃ tena sārdhaṃ; yathā tapaḥ sa caraty ugrakarmā

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 113.  
 
1 vibhāṇḍaka uvāca
1 rakṣāṃsi caitāni caranti putra; rūpeṇa tenādbhutadarœanena
atulyarūpāṇy atighoravanti; vighnaṃ sadā tapasaœ cintayanti
2 surūparūpāṇi ca tāni tāta; pralobhayante vividhair upāyaiḥ
sukhāc ca lokāc ca nipātayanti; tāny ugrakarmāṇi munīn vaneṣu
3 na tāni seveta munir yatātmā; satāṃ lokān prārthayānaḥ kathaṃ cit
kṛtvā vighnaṃ tāpasānāṃ ramante; pāpācārās tapasas tāny apāpa
4 asajjanenācaritāni putra; pāpāny apeyāni madhūni tāni
mālyāni caitāni na vai munīnāṃ; smṛtāni citrojjvalagandhavanti
5 lomaœa uvāca
5 rakṣāṃsi tānīti nivārya putraṃ; vibhāṇḍakas tāṃ mṛgayāṃ babhūva
nāsādayām āsa yadā tryaheṇa; tadā sa paryāvavṛte 'œramāya
6 yadā punaḥ kāœyapo vai jagāma; phalāny āhartuṃ vidhinā œrāmaṇena
tadā punar lobhayituṃ jagāma; sā veœayoṣā munim ṛœyaœṛṅgam
7 dṛṣṭvaiva tām ṛœyaœṛṅgaḥ prahṛṣṭaḥ; saṃbhrāntarūpo 'bhyapatat tadānīm
provāca caināṃ bhavato 'œramāya; gacchāva yāvan na pitā mamaiti
8 tato rājan kāœyapasyaikaputraṃ; praveœya yogena vimucya nāvam
pralobhayantyo vividhair upāyair; ājagmur aṅgādhipateḥ samīpam
9 saṃsthāpya tām āœramadarœane tu; saṃtāritāṃ nāvam atīva œubhrām
tīrād upādāya tathaiva cakre; rājāœramaṃ nāma vanaṃ vicitram
10 antaḥpure taṃ tu niveœya rājā; vibhāṇḍakasyātmajam ekaputram
dadarœa devaṃ sahasā pravṛṣṭam; āpūryamāṇaṃ ca jagaj jalena
11 sa lomapādaḥ paripūrṇakāmaḥ; sutāṃ dadāv ṛœyaœṛṅgāya œāntām
krodhapratīkārakaraṃ ca cakre; gobhiœ ca mārgeṣv abhikarṣaṇaṃ ca
12 vibhāṇḍakasyāvrajataḥ sa rājā; paœūn prabhūtān paœupāṃœ ca vīrān
samādiœat putragṛddhī maharṣir; vibhāṇḍakaḥ paripṛcched yadā vaḥ
13 sa vaktavyaḥ prāñjalibhir bhavadbhiḥ; putrasya te paœavaḥ karṣaṇaṃ ca
kiṃ te priyaṃ vai kriyatāṃ maharṣe; dāsāḥ sma sarve tava vāci baddhāḥ
14 athopāyāt sa muniœ caṇḍakopaḥ; svam āœramaṃ mūlaphalāni gṛhya
anveṣamāṇaœ ca na tatra putraṃ; dadarœa cukrodha tato bhṛœaṃ saḥ
15 tataḥ sa kopena vidīryamāṇa; āœaṅkamāno nṛpater vidhānam
jagāma campāṃ pradidhakṣamāṇas; tam aṅgarājaṃ viṣayaṃ ca tasya
16 sa vai œrāntaḥ kṣudhitaḥ kāœyapas tān; ghoṣān samāsāditavān samṛddhān
gopaiœ ca tair vidhivat pūjyamāno; rājeva tāṃ rātrim uvāsa tatra
17 saṃprāpya satkāram atīva tebhyaḥ; provāca kasya prathitāḥ stha saumyāḥ
ūcus tatas te 'bhyupagamya sarve; dhanaṃ tavedaṃ vihitaṃ sutasya
18 deœe tu deœe tu sa pūjyamānas; tāṃœ caiva œṛṇvan madhurān pralāpān
praœāntabhūyiṣṭharajāḥ prahṛṣṭaḥ; samāsasādāṅgapatiṃ purastham
19 saṃpūjitas tena nararṣabheṇa; dadarœa putraṃ divi devaṃ yathendram
œāntāṃ snuṣāṃ caiva dadarœa tatra; saudāminīm uccarantīṃ yathaiva
20 grāmāṃœ ca ghoṣāṃœ ca sutaṃ ca dṛṣṭvā; œāntāṃ ca œānto 'sya paraḥ sa kopaḥ
cakāra tasmai paramaṃ prasādaṃ; vibhāṇḍako bhūmipater narendra
21 sa tatra nikṣipya sutaṃ maharṣir; uvāca sūryāgnisamaprabhāvam
jāte putre vanam evāvrajethā; rājñaḥ priyāṇy asya sarvāṇi kṛtvā
22 sa tadvacaḥ kṛtavān ṛœyaœṛṅgo; yayau ca yatrāsya pitā babhūva
œāntā cainaṃ paryacarad yathāvat; khe rohiṇī somam ivānukūlā
23 arundhatī vā subhagā vasiṣṭhaṃ; lopāmudrā vāpi yathā hy agastyam
nalasya vā damayantī yathābhūd; yathā œacī vajradharasya caiva
24 nāḍāyanī cendrasenā yathaiva; vaœyā nityaṃ mudgalasyājamīḍha
tathā œāntā ṛœyaœṛṅgaṃ vanasthaṃ; prītyā yuktā paryacaran narendra
25 tasyāœramaḥ puṇya eṣo vibhāti; mahāhradaṃ œobhayan puṇyakīrteḥ
atra snātaḥ kṛtakṛtyo viœuddhas; tīrthāny anyāny anusaṃyāhi rājan

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 114.  
 
1 vaiœaṃpāyana uvāca
1 tataḥ prayātaḥ kauœikyāḥ pāṇḍavo janamejaya
ānupūrvyeṇa sarvāṇi jagāmāyatanāny uta
2 sa sāgaraṃ samāsādya gaṅgāyāḥ saṃgame nṛpa
nadīœatānāṃ pañcānāṃ madhye cakre samāplavam
3 tataḥ samudratīreṇa jagāma vasudhādhipaḥ
bhrātṛbhiḥ sahito vīraḥ kaliṅgān prati bhārata
4 lomaœa uvāca
4 ete kaliṅgāḥ kaunteya yatra vaitaraṇī nadī
yatrāyajata dharmo 'pi devāñ œaraṇam etya vai
5 ṛṣibhiḥ samupāyuktaṃ yajñiyaṃ giriœobhitam
uttaraṃ tīram etad dhi satataṃ dvijasevitam
6 samena devayānena pathā svargam upeyuṣaḥ
atra vai ṛṣayo 'nye 'pi purā kratubhir ījire
7 atraiva rudro rājendra paœum ādattavān makhe
rudraḥ paœuṃ mānavendra bhāgo 'yam iti cābravīt
8 hṛte paœau tadā devās tam ūcur bharatarṣabha
mā parasvam abhidrogdhā mā dharmān sakalānn aœīḥ
9 tataḥ kalyāṇarūpābhir vāgbhis te rudram astuvan
iṣṭyā cainaṃ tarpayitvā mānayāṃ cakrire tadā
10 tataḥ sa paœum utsṛjya devayānena jagmivān
atrānuvaṃœo rudrasya taṃ nibodha yudhiṣṭhira
11 ayātayāmaṃ sarvebhyo bhāgebhyo bhāgam uttamam
devāḥ saṃkalpayām āsur bhayād rudrasya œāœvatam
12 imāṃ gāthām atra gāyann apaḥ spṛœati yo naraḥ
devayānas tasya panthāœ cakṣuœ caiva prakāœate
13 vaiœaṃpāyana uvāca
13 tato vaitaraṇīṃ sarve pāṇḍavā draupadī tathā
avatīrya mahābhāgā tarpayāṃ cakrire pitṝn
14 yudhiṣṭhira uvāca
14 upaspṛœyaiva bhagavann asyāṃ nadyāṃ tapodhana
mānuṣād asmi viṣayād apetaḥ paœya lomaœa
15 sarvāṃl lokān prapaœyāmi prasādāt tava suvrata
vaikhānasānāṃ japatām eṣa œabdo mahātmanām
16 lomaœa uvāca
16 triœataṃ vai sahasrāṇi yojanānāṃ yudhiṣṭhira
yatra dhvaniṃ œṛṇoṣy enaṃ tūṣṇīm āssva viœāṃ pate
17 etat svayaṃbhuvo rājan vanaṃ ramyaṃ prakāœate
yatrāyajata kaunteya viœvakarmā pratāpavān
18 yasmin yajñe hi bhūr dattā kaœyapāya mahātmane
saparvatavanoddeœā dakṣiṇā vai svayaṃbhuvā
19 avāsīdac ca kaunteya dattamātrā mahī tadā
uvāca cāpi kupitā lokeœvaram idaṃ prabhum
20 na māṃ martyāya bhagavan kasmai cid dātum arhasi
pradānaṃ mogham etat te yāsyāmy eṣā rasātalam
21 viṣīdantīṃ tu tāṃ dṛṣṭvā kaœyapo bhagavān ṛṣiḥ
prasādayāṃ babhūvātha tato bhūmiṃ viœāṃ pate
22 tataḥ prasannā pṛthivī tapasā tasya pāṇḍava
punar unmajjya salilād vedīrūpā sthitā babhau
23 saiṣā prakāœate rājan vedī saṃsthānalakṣaṇā
āruhyātra mahārāja vīryavān vai bhaviṣyasi
24 ahaṃ ca te svastyayanaṃ prayokṣye; yathā tvam enām adhirokṣyase 'dya
spṛṣṭā hi martyena tataḥ samudram; eṣā vedī praviœaty ājamīḍha
25 agnir mitro yonir āpo 'tha devyo; viṣṇo retas tvam amṛtasya nābhiḥ
evaṃ bruvan pāṇḍava satyavākyaṃ; vedīm imāṃ tvaṃ tarasādhiroha
26 vaiœaṃpāyana uvāca
26 tataḥ kṛtasvastyayano mahātmā; yudhiṣṭhiraḥ sāgaragām agacchat
kṛtvā ca tacchāsanam asya sarvaṃ; mahendram āsādya niœām uvāsa

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 115.  
 
1 vaiœaṃpāyana uvāca
1 sa tatra tām uṣitvaikāṃ rajanīṃ pṛthivīpatiḥ
tāpasānāṃ paraṃ cakre satkāraṃ bhrātṛbhiḥ saha
2 lomaœaœ cāsya tān sarvān ācakhyau tatra tāpasān
bhṛgūn aṅgirasaœ caiva vāsiṣṭhān atha kāœyapān
3 tān sametya sa rājarṣir abhivādya kṛtāñjaliḥ
rāmasyānucaraṃ vīram apṛcchad akṛtavraṇam
4 kadā nu rāmo bhagavāṃs tāpasān darœayiṣyati
tenaivāhaṃ prasaṅgena draṣṭum icchāmi bhārgavam
5 akṛtavraṇa uvāca
5 āyān evāsi vidito rāmasya viditātmanaḥ
prītis tvayi ca rāmasya kṣipraṃ tvāṃ darœayiṣyati
6 caturdaœīm aṣṭamīṃ ca rāmaṃ paœyanti tāpasāḥ
asyāṃ rātryāṃ vyatītāyāṃ bhavitrī ca caturdaœī
7 yudhiṣṭhira uvāca
7 bhavān anugato vīraṃ jāmadagnyaṃ mahābalam
pratyakṣadarœī sarvasya pūrvavṛttasya karmaṇaḥ
8 sa bhavān kathayatv etad yathā rāmeṇa nirjitāḥ
āhave kṣatriyāḥ sarve kathaṃ kena ca hetunā
9 akṛtavraṇa uvāca
9 kanyakubje mahān āsīt pārthivaḥ sumahābalaḥ
gādhīti viœruto loke vanavāsaṃ jagāma saḥ
10 vane tu tasya vasataḥ kanyā jajñe 'psaraḥsamā
ṛcīko bhārgavas tāṃ ca varayām āsa bhārata
11 tam uvāca tato rājā brāhmaṇaṃ saṃœitavratam
ucitaṃ naḥ kule kiṃ cit pūrvair yat saṃpravartitam
12 ekataḥ œyāmakarṇānāṃ pāṇḍurāṇāṃ tarasvinām
sahasraṃ vājināṃ œulkam iti viddhi dvijottama
13 na cāpi bhagavān vācyo dīyatām iti bhārgava
deyā me duhitā ceyaṃ tvadvidhāya mahātmane
14 ṛcīka uvāca
14 ekataḥœyāmakarṇānāṃ pāṇḍurāṇāṃ tarasvinām
dāsyāmy aœvasahasraṃ te mama bhāryā sutāstu te
15 akṛtavraṇa uvāca
15 sa tatheti pratijñāya rājan varuṇam abravīt
ekataḥœyāmakarṇānāṃ pāṇḍurāṇāṃ tarasvinām
sahasraṃ vājinām ekaṃ œulkārthaṃ me pradīyatām
16 tasmai prādāt sahasraṃ vai vājināṃ varuṇas tadā
tad aœvatīrthaṃ vikhyātam utthitā yatra te hayāḥ
17 gaṅgāyāṃ kanyakubje vai dadau satyavatīṃ tadā
tato gādhiḥ sutāṃ tasmai janyāœ cāsan surās tadā
labdhvā hayasahasraṃ tu tāṃœ ca dṛṣṭvā divaukasaḥ
18 dharmeṇa labdhvā tāṃ bhāryām ṛcīko dvijasattamaḥ
yathākāmaṃ yathājoṣaṃ tayā reme sumadhyayā
19 taṃ vivāhe kṛte rājan sabhāryam avalokakaḥ
ājagāma bhṛguœreṣṭhaḥ putraṃ dṛṣṭvā nananda ca
20 bhāryāpatī tam āsīnaṃ guruṃ suragaṇārcitam
arcitvā paryupāsīnau prāñjalī tasthatus tadā
21 tataḥ snuṣāṃ sa bhagavān prahṛṣṭo bhṛgur abravīt
varaṃ vṛṇīṣva subhage dātā hy asmi tavepsitam
22 sā vai prasādayām āsa taṃ guruṃ putrakāraṇāt
ātmanaœ caiva mātuœ ca prasādaṃ ca cakāra saḥ
23 bhṛgur uvāca
23 ṛtau tvaṃ caiva mātā ca snāte puṃsavanāya vai
āliṅgetāṃ pṛthag vṛkṣau sāœvatthaṃ tvam udumbaram
24 āliṅgane tu te rājaṃœ cakratuḥ sma viparyayam
kadā cid bhṛgur āgacchat taṃ ca veda viparyayam
25 athovāca mahātejā bhṛguḥ satyavatīṃ snuṣām
brāhmaṇaḥ kṣatravṛttir vai tava putro bhaviṣyati
26 kṣatriyo brāhmaṇācāro mātus tava suto mahān
bhaviṣyati mahāvīryaḥ sādhūnāṃ mārgam āsthitaḥ
27 tataḥ prasādayām āsa œvaœuraṃ sā punaḥ punaḥ
na me putro bhaved īdṛk kāmaṃ pautro bhaved iti
28 evam astv iti sā tena pāṇḍava pratinanditā
jamadagniṃ tataḥ putraṃ sā jajñe kāla āgate
tejasā varcasā caiva yuktaṃ bhārgavanandanam
29 sa vardhamānas tejasvī vedasyādhyayanena vai
bahūn ṛṣīn mahātejāḥ pāṇḍaveyātyavartata
30 taṃ tu kṛtsno dhanurvedaḥ pratyabhād bharatarṣabha
caturvidhāni cāstrāṇi bhāskaropamavarcasam

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 116.  
 
1 akṛtavraṇa uvāca
1 sa vedādhyayane yukto jamadagnir mahātapāḥ
tapas tepe tato devān niyamād vaœam ānayat
2 sa prasenajitaṃ rājann adhigamya narādhipam
reṇukāṃ varayām āsa sa ca tasmai dadau nṛpaḥ
3 reṇukāṃ tv atha saṃprāpya bhāryāṃ bhārgavanandanaḥ
āœramasthas tayā sārdhaṃ tapas tepe 'nukūlayā
4 tasyāḥ kumārāœ catvāro jajñire rāmapañcamāḥ
sarveṣām ajaghanyas tu rāma āsīj jaghanyajaḥ
5 phalāhāreṣu sarveṣu gateṣv atha suteṣu vai
reṇukā snātum agamat kadā cin niyatavratā
6 sā tu citrarathaṃ nāma mārttikāvatakaṃ nṛpam
dadarœa reṇukā rājann āgacchantī yadṛcchayā
7 krīḍantaṃ salile dṛṣṭvā sabhāryaṃ padmamālinam
ṛddhimantaṃ tatas tasya spṛhayām āsa reṇukā
8 vyabhicārāt tu sā tasmāt klinnāmbhasi vicetanā
praviveœāœramaṃ trastā tāṃ vai bhartānvabudhyata
9 sa tāṃ dṛṣṭvā cyutāṃ dhairyād brāhmyā lakṣmyā vivarjitām
dhikœabdena mahātejā garhayām āsa vīryavān
10 tato jyeṣṭho jāmadagnyo rumaṇvān nāma nāmataḥ
ājagāma suṣeṇaœ ca vasur viœvāvasus tathā
11 tān ānupūrvyād bhagavān vadhe mātur acodayat
na ca te jātasaṃmohāḥ kiṃ cid ūcur vicetasaḥ
12 tataḥ œaœāpa tān kopāt te œaptāœ cetanāṃ jahuḥ
mṛgapakṣisadharmāṇaḥ kṣipram āsañ jaḍopamāḥ
13 tato rāmo 'bhyagāt paœcād āœramaṃ paravīrahā
tam uvāca mahāmanyur jamadagnir mahātapāḥ
14 jahīmāṃ mātaraṃ pāpāṃ mā ca putra vyathāṃ kṛthāḥ
tata ādāya paraœuṃ rāmo mātuḥ œiro 'harat
15 tatas tasya mahārāja jamadagner mahātmanaḥ
kopo agacchat sahasā prasannaœ cābravīd idam
16 mamedaṃ vacanāt tāta kṛtaṃ te karma duṣkaram
vṛṇīṣva kāmān dharmajña yāvato vāñchase hṛdā
17 sa vavre mātur utthānam asmṛtiṃ ca vadhasya vai
pāpena tena cāsparœaṃ bhrātṝṇāṃ prakṛtiṃ tathā
18 apratidvandvatāṃ yuddhe dīrgham āyuœ ca bhārata
dadau ca sarvān kāmāṃs tāñ jamadagnir mahātapāḥ
19 kadā cit tu tathaivāsya viniṣkrāntāḥ sutāḥ prabho
athānūpapatir vīraḥ kārtavīryo 'bhyavartata
20 tam āœramapadaṃ prāptam ṛṣer bhāryā samarcayat
sa yuddhamadasaṃmatto nābhyanandat tathārcanam
21 pramathya cāœramāt tasmād dhomadhenvās tadā balāt
jahāra vatsaṃ kroœantyā babhañja ca mahādrumān
22 āgatāya ca rāmāya tadācaṣṭa pitā svayam
gāṃ ca rorūyatīṃ dṛṣṭvā kopo rāmaṃ samāviœat
23 sa manyuvaœam āpannaḥ kārtavīryam upādravat
tasyātha yudhi vikramya bhārgavaḥ paravīrahā
24 ciccheda niœitair bhallair bāhūn parighasaṃnibhān
sahasrasaṃmitān rājan pragṛhya ruciraṃ dhanuḥ
25 arjunasyātha dāyādā rāmeṇa kṛtamanyavaḥ
āœramasthaṃ vinā rāmaṃ jamadagnim upādravan
26 te taṃ jaghnur mahāvīryam ayudhyantaṃ tapasvinam
asakṛd rāma rāmeti vikroœantam anāthavat
27 kārtavīryasya putrās tu jamadagniṃ yudhiṣṭhira
ghātayitvā œarair jagmur yathāgatam ariṃdamāḥ
28 apakrānteṣu caiteṣu jamadagnau tathāgate
samitpāṇir upāgacchad āœramaṃ bhṛgunandanaḥ
29 sa dṛṣṭvā pitaraṃ vīras tathā mṛtyuvaœaṃ gatam
anarhantaṃ tathābhūtaṃ vilalāpa suduḥkhitaḥ

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 117.  
 
1 rāma uvāca
1 mamāparādhāt taiḥ kṣudrair hatas tvaṃ tāta bāliœaiḥ
kārtavīryasya dāyādair vane mṛga iveṣubhiḥ
2 dharmajñasya kathaṃ tāta vartamānasya satpathe
mṛtyur evaṃvidho yuktaḥ sarvabhūteṣv anāgasaḥ
3 kiṃ nu tair na kṛtaṃ pāpaṃ yair bhavāṃs tapasi sthitaḥ
ayudhyamāno vṛddhaḥ san hataḥ œaraœataiḥ œitaiḥ
4 kiṃ nu te tatra vakṣyanti saciveṣu suhṛtsu ca
ayudhyamānaṃ dharmajñam ekaṃ hatvānapatrapāḥ
5 akṛtavraṇa uvāca
5 vilapyaivaṃ sa karuṇaṃ bahu nānāvidhaṃ nṛpa
pretakāryāṇi sarvāṇi pituœ cakre mahātapāḥ
6 dadāha pitaraṃ cāgnau rāmaḥ parapuraṃjayaḥ
pratijajñe vadhaṃ cāpi sarvakṣatrasya bhārata
7 saṃkruddho 'tibalaḥ œūraḥ œastram ādāya vīryavān
jaghnivān kārtavīryasya sutān eko 'ntakopamaḥ
8 teṣāṃ cānugatā ye ca kṣatriyāḥ kṣatriyarṣabha
tāṃœ ca sarvān avāmṛdnād rāmaḥ praharatāṃ varaḥ
9 triḥsaptakṛtvaḥ pṛthivīṃ kṛtvā niḥkṣatriyāṃ prabhuḥ
samantapañcake pañca cakāra rudhirahradān
10 sa teṣu tarpayām āsa pitṝn bhṛgukulodvahaḥ
sākṣād dadarœa carcīkaṃ sa ca rāmaṃ nyavārayat
11 tato yajñena mahatā jāmadagnyaḥ pratāpavān
tarpayām āsa devendram ṛtvigbhyaœ ca mahīṃ dadau
12 vedīṃ cāpy adadad dhaimīṃ kaœyapāya mahātmane
daœavyāmāyatāṃ kṛtvā navotsedhāṃ viœāṃ pate
13 tāṃ kaœyapasyānumate brāhmaṇāḥ khaṇḍaœas tadā
vyabhajaṃs tena te rājan prakhyātāḥ khāṇḍavāyanāḥ
14 sa pradāya mahīṃ tasmai kaœyapāya mahātmane
asmin mahendre œailendre vasaty amitavikramaḥ
15 evaṃ vairam abhūt tasya kṣatriyair lokavāsibhiḥ
pṛthivī cāpi vijitā rāmeṇāmitatejasā
16 vaiœaṃpāyana uvāca
16 tataœ caturdaœīṃ rāmaḥ samayena mahāmanāḥ
darœayām āsa tān viprān dharmarājaṃ ca sānujam
17 sa tam ānarca rājendro bhrātṛbhiḥ sahitaḥ prabhuḥ
dvijānāṃ ca parāṃ pūjāṃ cakre nṛpatisattamaḥ
18 arcayitvā jāmadagnyaṃ pūjitas tena cābhibhūḥ
mahendra uṣya tāṃ rātriṃ prayayau dakṣiṇāmukhaḥ

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 118.  
 
1 vaiœaṃpāyana uvāca
1 gacchan sa tīrthāni mahānubhāvaḥ; puṇyāni ramyāṇi dadarœa rājā
sarvāṇi viprair upaœobhitāni; kva cit kva cid bhārata sāgarasya
2 sa vṛttavāṃs teṣu kṛtābhiṣekaḥ; sahānujaḥ pārthivaputrapautraḥ
samudragāṃ puṇyatamāṃ praœastāṃ; jagāma pārikṣita pāṇḍuputraḥ
3 tatrāpi cāplutya mahānubhāvaḥ; saṃtarpayām āsa pitṝn surāṃœ ca
dvijātimukhyeṣu dhanaṃ visṛjya; godāvariṃ sāgaragām agacchat
4 tato vipāpmā draviḍeṣu rājan; samudram āsādya ca lokapuṇyam
agastyatīrthaṃ ca pavitrapuṇyaṃ; nārītīrthāny atha vīro dadarœa
5 tatrārjunasyāgryadhanurdharasya; niœamya tat karma parair asahyam
saṃpūjyamānaḥ paramarṣisaṃghaiḥ; parāṃ mudaṃ pāṇḍusutaḥ sa lebhe
6 sa teṣu tīrtheṣv abhiṣiktagātraḥ; kṛṣṇāsahāyaḥ sahito 'nujaiœ ca
saṃpūjayan vikramam arjunasya; reme mahīpālapatiḥ pṛthivyām
7 tataḥ sahasrāṇi gavāṃ pradāya; tīrtheṣu teṣv ambudharottamasya
hṛṣṭaḥ saha bhrātṛbhir arjunasya; saṃkīrtayām āsa gavāṃ pradānam
8 sa tāni tīrthāni ca sāgarasya; puṇyāni cānyāni bahūni rājan
krameṇa gacchan paripūrṇakāmaḥ; œūrpārakaṃ puṇyatamaṃ dadarœa
9 tatrodadheḥ kaṃ cid atītya deœaṃ; khyātaṃ pṛthivyāṃ vanam āsasāda
taptaṃ surair yatra tapaḥ purastād; iṣṭaṃ tathā puṇyatamair narendraiḥ
10 sa tatra tām agryadhanurdharasya; vedīṃ dadarœāyatapīnabāhuḥ
ṛcīkaputrasya tapasvisaṃghaiḥ; samāvṛtāṃ puṇyakṛd arcanīyām
11 tato vasūnāṃ vasudhādhipaḥ sa; marudgaṇānāṃ ca tathāœvinoœ ca
vaivasvatādityadhaneœvarāṇām; indrasya viṣṇoḥ savitur vibhoœ ca
12 bhagasya candrasya divākarasya; pater apāṃ sādhyagaṇasya caiva
dhātuḥ pitṝṇāṃ ca tathā mahātmā; rudrasya rājan sagaṇasya caiva
13 sarasvatyāḥ siddhagaṇasya caiva; pūṣṇaœ ca ye cāpy amarās tathānye
puṇyāni cāpy āyatanāni teṣāṃ; dadarœa rājā sumanoharāṇi
14 teṣūpavāsān vividhān upoṣya; dattvā ca ratnāni mahādhanāni
tīrtheṣu sarveṣu pariplutāṅgaḥ; punaḥ sa œūrpārakam ājagāma
15 sa tena tīrthena tu sāgarasya; punaḥ prayātaḥ saha sodarīyaiḥ
dvijaiḥ pṛthivyāṃ prathitaṃ mahadbhis; tīrthaṃ prabhāsaṃ samupājagāma
16 tatrābhiṣiktaḥ pṛthulohitākṣaḥ; sahānujair devagaṇān pitṝṃœ ca
saṃtarpayām āsa tathaiva kṛṣṇā; te cāpi viprāḥ saha lomaœena
17 sa dvādaœāhaṃ jalavāyubhakṣaḥ; kurvan kṣapāhaḥsu tadābhiṣekam
samantato 'gnīn upadīpayitvā; tepe tapo dharmabhṛtāṃ variṣṭhaḥ
18 tam ugram āsthāya tapaœ carantaṃ; œuœrāva rāmaœ ca janārdanaœ ca
tau sarvavṛṣṇipravarau sasainyau; yudhiṣṭhiraṃ jagmatur ājamīḍham
19 te vṛṣṇayaḥ pāṇḍusutān samīkṣya; bhūmau œayānān maladigdhagātrān
anarhatīṃ draupadīṃ cāpi dṛṣṭvā; suduḥkhitāœ cukruœur ārtanādam
20 tataḥ sa rāmaṃ ca janārdanaṃ ca; kārṣṇiṃ ca sāmbaṃ ca œineœ ca pautram
anyāṃœ ca vṛṣṇīn upagamya pūjāṃ; cakre yathādharmam adīnasattvaḥ
21 te cāpi sarvān pratipūjya pārthāṃs; taiḥ satkṛtāḥ pāṇḍusutais tathaiva
yudhiṣṭhiraṃ saṃparivārya rājann; upāviœan devagaṇā yathendram
22 teṣāṃ sa sarvaṃ caritaṃ pareṣāṃ; vane ca vāsaṃ paramapratītaḥ
astrārtham indrasya gataṃ ca pārthaṃ; kṛṣṇe œaœaṃsāmararājaputram
23 œrutvā tu te tasya vacaḥ pratītās; tāṃœ cāpi dṛṣṭvā sukṛœān atīva
netrodbhavaṃ saṃmumucur daœārhā; duḥkhārtijaṃ vāri mahānubhāvāḥ

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 119.  
 
1 janamejaya uvāca
1 prabhāsatīrthaṃ saṃprāpya vṛṣṇayaḥ pāṇḍavās tathā
kim akurvan kathāœ caiṣāṃ kās tatrāsaṃs tapodhana
2 te hi sarve mahātmānaḥ sarvaœāstraviœāradāḥ
vṛṣṇayaḥ pāṇḍavāœ caiva suhṛdaœ ca parasparam
3 vaiœaṃpāyana uvāca
3 prabhāsatīrthaṃ saṃprāpya puṇyaṃ tīrthaṃ mahodadheḥ
vṛṣṇayaḥ pāṇḍavān vīrān parivāryopatasthire
4 tato gokṣīrakundendumṛṇālarajataprabhaḥ
vanamālī halī rāmo babhāṣe puṣkarekṣaṇam
5 na kṛṣṇa dharmaœ carito bhavāya; jantor adharmaœ ca parābhavāya
yudhiṣṭhiro yatra jaṭī mahātmā; vanāœrayaḥ kliœyati cīravāsāḥ
6 duryodhanaœ cāpi mahīṃ praœāsti; na cāsya bhūmir vivaraṃ dadāti
dharmād adharmaœ carito garīyān; itīva manyeta naro 'lpabuddhiḥ
7 duryodhane cāpi vivardhamāne; yudhiṣṭhire cāsukha āttarājye
kiṃ nv adya kartavyam iti prajābhiḥ; œaṅkā mithaḥ saṃjanitā narāṇām
8 ayaṃ hi dharmaprabhavo narendro; dharme rataḥ satyadhṛtiḥ pradātā
caled dhi rājyāc ca sukhāc ca pārtho; dharmād apetaœ ca kathaṃ vivardhet
9 kathaṃ nu bhīṣmaœ ca kṛpaœ ca vipro; droṇaœ ca rājā ca kulasya vṛddhaḥ
pravrājya pārthān sukham āpnuvanti; dhik pāpabuddhīn bharatapradhānān
10 kiṃ nāma vakṣyaty avanipradhānaḥ; pitṝn samāgamya paratra pāpaḥ
putreṣu samyak caritaṃ mayeti; putrān apāpān avaropya rājyāt
11 nāsau dhiyā saṃpratipaœyati sma; kiṃ nāma kṛtvāham acakṣur evam
jātaḥ pṛthivyām iti pārthiveṣu; pravrājya kaunteyam athāpi rājyāt
12 nūnaṃ samṛddhān pitṛlokabhūmau; cāmīkarābhān kṣitijān praphullān
vicitravīryasya sutaḥ saputraḥ; kṛtvā nṛœaṃsaṃ bata paœyati sma
13 vyūḍhottarāṃsān pṛthulohitākṣān; nemān sma pṛcchan sa œṛṇoti nūnam
prasthāpayad yat sa vanaṃ hy aœaṅko; yudhiṣṭhiraṃ sānujam āttaœastram
14 yo 'yaṃ pareṣāṃ pṛtanāṃ samṛddhāṃ; nirāyudho dīrghabhujo nihanyāt
œrutvaiva œabdaṃ hi vṛkodarasya; muñcanti sainyāni œakṛt samūtram
15 sa kṣutpipāsādhvakṛœas tarasvī; sametya nānāyudhabāṇapāṇiḥ
vane smaran vāsam imaṃ sughoraṃ; œeṣaṃ na kuryād iti niœcitaṃ me
16 na hy asya vīryeṇa balena kaœ cit; samaḥ pṛthivyāṃ bhavitā nareṣu
œītoṣṇavātātapakarœitāṅgo; na œeṣam ājāv asuhṛtsu kuryāt
17 prācyāṃ nṛpān ekarathena jitvā; vṛkodaraḥ sānucarān raṇeṣu
svastyāgamad yo 'tirathas tarasvī; so 'yaṃ vane kliœyati cīravāsāḥ
18 yo dantakūre vyajayan nṛdevān; samāgatān dākṣiṇātyān mahīpān
taṃ paœyatemaṃ sahadevam adya; tapasvinaṃ tāpasaveṣarūpam
19 yaḥ pārthivān ekarathena vīro; diœaṃ pratīcīṃ prati yuddhaœauṇḍaḥ
so 'yaṃ vane mūlaphalena jīvañ; jaṭī caraty adya malācitāṅgaḥ
20 satre samṛddhe 'ti rathasya rājño; vedītalād utpatitā sutā yā
seyaṃ vane vāsam imaṃ suduḥkhaṃ; kathaṃ sahaty adya satī sukhārhā
21 trivargamukhyasya samīraṇasya; deveœvarasyāpy atha vāœvinoœ ca
eṣāṃ surāṇāṃ tanayāḥ kathaṃ nu; vane caranty alpasukhāḥ sukhārhāḥ
22 jite hi dharmasya sute sabhārye; sabhrātṛke sānucare niraste
duryodhane cāpi vivardhamāne; kathaṃ na sīdaty avaniḥ saœailā

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 120.  
 
1 sātyakir uvāca
1 na rāma kālaḥ paridevanāya; yad uttaraṃ tatra tad eva sarve
samācarāmo hy anatītakālaṃ; yudhiṣṭhiro yady api nāha kiṃ cit
2 ye nāthavanto hi bhavanti loke; te nātmanā karma samārabhante
teṣāṃ tu kāryeṣu bhavanti nāthāḥ; œaibyādayo rāma yathā yayāteḥ
3 yeṣāṃ tathā rāma samārabhante; kāryāṇi nāthāḥ svamatena loke
te nāthavantaḥ puruṣapravīrā; nānāthavat kṛcchram avāpnuvanti
4 kasmād ayaṃ rāmajanārdanau ca; pradyumnasāmbau ca mayā sametau
vasaty araṇye saha sodarīyais; trailokyanāthān adhigamya nāthān
5 niryātu sādhv adya daœārhasenā; prabhūtanānāyudhacitravarmā
yamakṣayaṃ gacchatu dhārtarāṣṭraḥ; sabāndhavo vṛṣṇibalābhibhūtaḥ
6 tvaṃ hy eva kopāt pṛthivīm apīmāṃ; saṃveṣṭayes tiṣṭhatu œārṅgadhanvā
sa dhārtarāṣṭraṃ jahi sānubandhaṃ; vṛtraṃ yathā devapatir mahendraḥ
7 bhrātā ca me yaœ ca sakhā guruœ ca; janārdanasyātmasamaœ ca pārthaḥ
yadartham abhyudyatam uttamaṃ tat; karoti karmāgryam apāraṇīyam
8 tasyāstravarṣāṇy aham uttamāstrair; vihatya sarvāṇi raṇe 'bhibhūya
kāyāc chiraḥ sarpaviṣāgnikalpaiḥ; œarottamair unmathitāsmi rāma
9 khaḍgena cāhaṃ niœitena saṃkhye; kāyāc chiras tasya balāt pramathya
tato 'sya sarvān anugān haniṣye; duryodhanaṃ cāpi kurūṃœ ca sarvān
10 āttāyudhaṃ mām iha rauhiṇeya; paœyantu bhaumā yudhi jātaharṣāḥ
nighnantam ekaṃ kuruyodhamukhyān; kāle mahākakṣam ivāntakāgniḥ
11 pradyumnamuktān niœitān na œaktāḥ; soḍhuṃ kṛpadroṇavikarṇakarṇāḥ
jānāmi vīryaṃ ca tavātmajasya; kārṣṇir bhavaty eṣa yathā raṇasthaḥ
12 sāmbaḥ sasūtaṃ sarathaṃ bhujābhyāṃ; duḥœāsanaṃ œāstu balāt pramathya
na vidyate jāmbavatīsutasya; raṇe 'viṣahyaṃ hi raṇotkaṭasya
13 etena bālena hi œambarasya; daityasya sainyaṃ sahasā praṇunnam
vṛttorur atyāyatapīnabāhur; etena saṃkhye nihato 'œvacakraḥ
ko nāma sāmbasya raṇe manuṣyo; gatvāntaraṃ vai bhujayor dhareta
14 yathā praviœyāntaram antakasya; kāle manuṣyo na viniṣkrameta
tathā praviœyāntaram asya saṃkhye; ko nāma jīvan punar āvrajeta
15 droṇaṃ ca bhīṣmaṃ ca mahārathau tau; sutair vṛtaṃ cāpy atha somadattam
sarvāṇi sainyāni ca vāsudevaḥ; pradhakṣyate sāyakavahnijālaiḥ
16 kiṃ nāma lokeṣv aviṣahyam asti; kṛṣṇasya sarveṣu sadaivateṣu
āttāyudhasyottamabāṇapāṇeœ; cakrāyudhasyāpratimasya yuddhe
17 tato 'niruddho 'py asicarmapāṇir; mahīm imāṃ dhārtarāṣṭrair visaṃjñaiḥ
hṛtottamāṅgair nihataiḥ karotu; kīrṇāṃ kuœair vedim ivādhvareṣu
18 gadolmukau bāhukabhānunīthāḥ; œūraœ ca saṃkhye niœaṭhaḥ kumāraḥ
raṇotkaṭau sāraṇacārudeṣṇau; kulocitaṃ viprathayantu karma
19 savṛṣṇibhojāndhakayodhamukhyā; samāgatā kṣatriyaœūrasenā
hatvā raṇe tān dhṛtarāṣṭraputrāṃl; loke yaœaḥ sphītam upākarotu
20 tato 'bhimanyuḥ pṛthivīṃ praœāstu; yāvad vrataṃ dharmabhṛtāṃ variṣṭhaḥ
yudhiṣṭhiraḥ pārayate mahātmā; dyūte yathoktaṃ kurusattamena
21 asmatpramuktair viœikhair jitāris; tato mahīṃ bhokṣyati dharmarājaḥ
nirdhārtarāṣṭrāṃ hatasūtaputrām; etad dhi naḥ kṛtyatamaṃ yaœaœyam
22 vāsudeva uvāca
22 asaṃœayaṃ mādhava satyam etad; gṛhṇīma te vākyam adīnasattva
svābhyāṃ bhujābhyām ajitāṃ tu bhūmiṃ; necchet kurūṇām ṛṣabhaḥ kathaṃ cit
23 na hy eṣa kāmān na bhayān na lobhād; yudhiṣṭhiro jātu jahyāt svadharmam
bhīmārjunau cātirathau yamau vā; tathaiva kṛṣṇā drupadātmajeyam
24 ubhau hi yuddhe 'pratimau pṛthivyāṃ; vṛkodaraœ caiva dhanaṃjayaœ ca
kasmān na kṛtsnāṃ pṛthivīṃ praœāsen; mādrīsutābhyāṃ ca puraskṛto 'yam
25 yadā tu pāñcālapatir mahātmā; sakekayaœ cedipatir vayaṃ ca
yotsyāma vikramya parāṃs tadā vai; suyodhanas tyakṣyati jīvalokam
26 yudhiṣṭhira uvāca
26 naitac citraṃ mādhava yad bravīṣi; satyaṃ tu me rakṣyatamaṃ na rājyam
kṛṣṇas tu māṃ veda yathāvad ekaḥ; kṛṣṇaṃ ca vedāham atho yathāvat
27 yadaiva kālaṃ puruṣapravīro; vetsyaty ayaṃ mādhava vikramasya
tadā raṇe tvaṃ ca œinipravīra; suyodhanaṃ jeṣyasi keœavaœ ca
28 pratiprayāntv adya daœārhavīrā; dṛḍho 'smi nāthair naralokanāthaiḥ
dharme 'pramādaṃ kurutāprameyā; draṣṭāsmi bhūyaḥ sukhinaḥ sametān
29 vaiœaṃpāyana uvāca
29 te 'nyonyam āmantrya tathābhivādya; vṛddhān parisvajya œiœūṃœ ca sarvān
yadupravīrāḥ svagṛhāṇi jagmū; rājāpi tīrthāny anusaṃcacāra
30 visṛjya kṛṣṇaṃ tv atha dharmarājo; vidarbharājopacitāṃ sutīrthām
sutena somena vimiœritodāṃ; tataḥ payoṣṇīṃ prati sa hy uvāsa