Náboženství
Hinduismus Mahábháráta
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 101. - 110.  
     
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 101.  
 
1 devā ūcuḥ
1 itaḥ pradānād vartante prajāḥ sarvāœ caturvidhāḥ
tā bhāvitā bhāvayanti havyakavyair divaukasaḥ
2 lokā hy evaṃ vartayanti anyonyaṃ samupāœritāḥ
tvatprasādān nirudvignās tvayaiva parirakṣitāḥ
3 idaṃ ca samanuprāptaṃ lokānāṃ bhayam uttamam
na ca jānīma keneme rātrau vadhyanti brāhmaṇāḥ
4 kṣīṇeṣu ca brāhmaṇeṣu pṛthivī kṣayam eṣyati
tataḥ pṛthivyāṃ kṣīṇāyāṃ tridivaṃ kṣayam eṣyati
5 tvatprasādān mahābāho lokāḥ sarve jagatpate
vināœaṃ nādhigaccheyus tvayā vai parirakṣitāḥ
6 viṣṇur uvāca
6 viditaṃ me surāḥ sarvaṃ prajānāṃ kṣayakāraṇam
bhavatāṃ cāpi vakṣyāmi œṛṇudhvaṃ vigatajvarāḥ
7 kāleya iti vikhyāto gaṇaḥ paramadāruṇaḥ
taiœ ca vṛtraṃ samāœritya jagat sarvaṃ prabādhitam
8 te vṛtraṃ nihataṃ dṛṣṭvā sahasrākṣeṇa dhīmatā
jīvitaṃ parirakṣantaḥ praviṣṭā varuṇālayam
9 te praviœyodadhiṃ ghoraṃ nakragrāhasamākulam
utsādanārthaṃ lokānāṃ rātrau ghnanti munīn iha
10 na tu œakyāḥ kṣayaṃ netuṃ samudrāœrayagā hi te
samudrasya kṣaye buddhir bhavadbhiḥ saṃpradhāryatām
agastyena vinā ko hi œakto 'nyo 'rṇavaœoṣaṇe
11 etac chrutvā vaco devā viṣṇunā samudāhṛtam
parameṣṭhinam ājñāpya agastyasyāœramaṃ yayuḥ
12 tatrāpaœyan mahātmānaṃ vāruṇiṃ dīptatejasam
upāsyamānam ṛṣibhir devair iva pitāmaham
13 te 'bhigamya mahātmānaṃ maitrāvaruṇim acyutam
āœramasthaṃ taporāœiṃ karmabhiḥ svair abhiṣṭuvan
14 devā ūcuḥ
14 nahuṣeṇābhitaptānāṃ tvaṃ lokānāṃ gatiḥ purā
bhraṃœitaœ ca suraiœvaryāl lokārthaṃ lokakaṇṭakaḥ
15 krodhāt pravṛddhaḥ sahasā bhāskarasya nagottamaḥ
vacas tavānatikrāman vindhyaḥ œailo na vardhate
16 tamasā cāvṛte loke mṛtyunābhyarditāḥ prajāḥ
tvām eva nātham āsādya nirvṛtiṃ paramāṃ gatāḥ
17 asmākaṃ bhayabhītānāṃ nityaœo bhagavān gatiḥ
tatas tv ārtāḥ prayācāmas tvāṃ varaṃ varado hy asi

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 102.  
 
1 yudhiṣṭhira uvāca
1 kimarthaṃ sahasā vindhyaḥ pravṛddhaḥ krodhamūrchitaḥ
etad icchāmy ahaṃ œrotuṃ vistareṇa mahāmune
2 lomaœa uvāca
2 adrirājaṃ mahāœailaṃ maruṃ kanakaparvatam
udayāstamaye bhānuḥ pradakṣiṇam avartata
3 taṃ tu dṛṣṭvā tathā vindhyaḥ œailaḥ sūryam athābravīt
yathā hi merur bhavatā nityaœaḥ parigamyate
pradakṣiṇaṃ ca kriyate mām evaṃ kuru bhāskara
4 evam uktas tataḥ sūryaḥ œailendraṃ pratyabhāṣata
nāham ātmecchayā œaila karomy enaṃ pradakṣiṇam
eṣa mārgaḥ pradiṣṭo me yenedaṃ nirmitaṃ jagat
5 evam uktas tataḥ krodhāt pravṛddhaḥ sahasācalaḥ
sūryācandramasor mārgaṃ roddhum icchan paraṃtapa
6 tato devāḥ sahitāḥ sarva eva; sendrāḥ samāgamya mahādrirājam
nivārayām āsur upāyatas taṃ; na ca sma teṣāṃ vacanaṃ cakāra
7 athābhijagmur munim āœramasthaṃ; tapasvinaṃ dharmabhṛtāṃ variṣṭham
agastyam atyadbhutavīryadīptaṃ; taṃ cārtham ūcuḥ sahitāḥ surās te
8 devā ūcuḥ
8 sūryācandramasor mārgaṃ nakṣatrāṇāṃ gatiṃ tathā
œailarājo vṛṇoty eṣa vindhyaḥ krodhavaœānugaḥ
9 taṃ nivārayituṃ œakto nānyaḥ kaœ cid dvijottama
ṛte tvāṃ hi mahābhāga tasmād enaṃ nivāraya
10 lomaœa uvāca
10 tac chrutvā vacanaṃ vipraḥ surāṇāṃ œailam abhyagāt
so 'bhigamyābravīd vindhyaṃ sadāraḥ samupasthitaḥ
11 mārgam icchāmy ahaṃ dattaṃ bhavatā parvatottama
dakṣiṇām abhigantāsmi diœaṃ kāryeṇa kena cit
12 yāvadāgamanaṃ mahyaṃ tāvat tvaṃ pratipālaya
nivṛtte mayi œailendra tato vardhasva kāmataḥ
13 evaṃ sa samayaṃ kṛtvā vindhyenāmitrakarœana
adyāpi dakṣiṇād deœād vāruṇir na nivartate
14 etat te sarvam ākhyātaṃ yathā vindhyo na vardhate
agastyasya prabhāvena yan māṃ tvaṃ paripṛcchasi
15 kāleyās tu yathā rājan suraiḥ sarvair niṣūditāḥ
agastyād varam āsādya tan me nigadataḥ œṛṇu
16 tridaœānāṃ vacaḥ œrutvā maitrāvaruṇir abravīt
kimartham abhiyātāḥ stha varaṃ mattaḥ kim icchatha
evam uktās tatas tena devās taṃ munim abruvan
17 evaṃ tvayecchāma kṛtaṃ maharṣe; mahārṇavaṃ pīyamānaṃ mahātman
tato vadhiṣyāma sahānubandhān; kāleyasaṃjñān suravidviṣas tān
18 tridaœānāṃ vacaḥ œrutvā tatheti munir abravīt
kariṣye bhavatāṃ kāmaṃ lokānāṃ ca mahat sukham
19 evam uktvā tato 'gacchat samudraṃ saritāṃ patim
ṛṣibhiœ ca tapaḥsiddhaiḥ sārdhaṃ devaiœ ca suvrataḥ
20 manuṣyoragagandharvayakṣakiṃpuruṣās tathā
anujagmur mahātmānaṃ draṣṭukāmās tad adbhutam
21 tato 'bhyagacchan sahitāḥ samudraṃ bhīmanisvanam
nṛtyantam iva cormībhir valgantam iva vāyunā
22 hasantam iva phenaughaiḥ skhalantaṃ kandareṣu ca
nānāgrāhasamākīrṇaṃ nānādvijagaṇāyutam
23 agastyasahitā devāḥ sagandharvamahoragāḥ
ṛṣayaœ ca mahābhāgāḥ samāsedur mahodadhim

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 103.  
 
1 lomaœa uvāca
1 samudraṃ sa samāsādya vāruṇir bhagavān ṛṣiḥ
uvāca sahitān devān ṛṣīṃœ caiva samāgatān
2 eṣa lokahitārthaṃ vai pibāmi varuṇālayam
bhavadbhir yad anuṣṭheyaṃ tac chīghraṃ saṃvidhīyatām
3 etāvad uktvā vacanaṃ maitrāvaruṇir acyutaḥ
samudram apibat kruddhaḥ sarvalokasya paœyataḥ
4 pīyamānaṃ samudraṃ tu dṛṣṭvā devāḥ savāsavāḥ
vismayaṃ paramaṃ jagmuḥ stutibhiœ cāpy apūjayan
5 tvaṃ nas trātā vidhātā ca lokānāṃ lokabhāvanaḥ
tvatprasādāt samucchedaṃ na gacchet sāmaraṃ jagat
6 saṃpūjyamānas tridaœair mahātmā; gandharvatūryeṣu nadatsu sarvaœaḥ
divyaiœ ca puṣpair avakīryamāṇo; mahārṇavaṃ niḥsalilaṃ cakāra
7 dṛṣṭvā kṛtaṃ niḥsalilaṃ mahārṇavaṃ; surāḥ samastāḥ paramaprahṛṣṭāḥ
pragṛhya divyāni varāyudhāni; tān dānavāñ jaghnur adīnasattvāḥ
8 te vadhyamānās tridaœair mahātmabhir; mahābalair vegibhir unnadadbhiḥ
na sehire vegavatāṃ mahātmanāṃ; vegaṃ tadā dhārayituṃ divaukasām
9 te vadhyamānās tridaœair dānavā bhīmanisvanāḥ
cakruḥ sutumulaṃ yuddhaṃ muhūrtam iva bhārata
10 te pūrvaṃ tapasā dagdhā munibhir bhāvitātmabhiḥ
yatamānāḥ paraṃ œaktyā tridaœair viniṣūditāḥ
11 te hemaniṣkābharaṇāḥ kuṇḍalāṅgadadhāriṇaḥ
nihatya bahv aœobhanta puṣpitā iva kiṃœukāḥ
12 hataœeṣās tataḥ ke cit kāleyā manujottama
vidārya vasudhāṃ devīṃ pātālatalam āœritāḥ
13 nihatān dānavān dṛṣṭvā tridaœā munipuṃgavam
tuṣṭuvur vividhair vākyair idaṃ caivābruvan vacaḥ
14 tvatprasādān mahābhāga lokaiḥ prāptaṃ mahat sukham
tvattejasā ca nihatāḥ kāleyāḥ krūravikramāḥ
15 pūrayasva mahābāho samudraṃ lokabhāvana
yat tvayā salilaṃ pītaṃ tad asmin punar utsṛja
16 evam uktaḥ pratyuvāca bhagavān munipuṃgavaḥ
jīrṇaṃ tad dhi mayā toyam upāyo 'nyaḥ pracintyatām
pūraṇārthaṃ samudrasya bhavadbhir yatnam āsthitaiḥ
17 etac chrutvā tu vacanaṃ maharṣer bhāvitātmanaḥ
vismitāœ ca viṣaṇṇāœ ca babhūvuḥ sahitāḥ surāḥ
18 parasparam anujñāpya praṇamya munipuṃgavam
prajāḥ sarvā mahārāja viprajagmur yathāgatam
19 tridaœā viṣṇunā sārdham upajagmuḥ pitāmaham
pūraṇārthaṃ samudrasya mantrayitvā punaḥ punaḥ
ūcuḥ prāñjalayaḥ sarve sāgarasyābhipūraṇam

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 104.  
 
1 lomaœa uvāca
1 tān uvāca sametāṃs tu brahmā lokapitāmahaḥ
gacchadhvaṃ vibudhāḥ sarve yathākāmaṃ yathepsitam
2 mahatā kālayogena prakṛtiṃ yāsyate 'rṇavaḥ
jñātīn vai kāraṇaṃ kṛtvā mahārājño bhagīrathāt
3 yudhiṣṭhira uvāca
3 kathaṃ vai jñātayo brahman kāraṇaṃ cātra kiṃ mune
kathaṃ samudraḥ pūrṇaœ ca bhagīrathapariœramāt
4 etad icchāmy ahaṃ œrotuṃ vistareṇa tapodhana
kathyamānaṃ tvayā vipra rājñāṃ caritam uttamam
5 vaiœaṃpāyana uvāca
5 evam uktas tu viprendro dharmarājñā mahātmanā
kathayām āsa māhātmyaṃ sagarasya mahātmanaḥ
6 lomaœa uvāca
6 ikṣvākūṇāṃ kule jātaḥ sagaro nāma pārthivaḥ
rūpasattvabalopetaḥ sa cāputraḥ pratāpavān
7 sa haihayān samutsādya tālajaṅghāṃœ ca bhārata
vaœe ca kṛtvā rājño 'nyān svarājyam anvaœāsata
8 tasya bhārye tv abhavatāṃ rūpayauvanadarpite
vaidarbhī bharataœreṣṭha œaibyā ca bharatarṣabha
9 sa putrakāmo nṛpatis tatāpa sumahat tapaḥ
patnībhyāṃ saha rājendra kailāsaṃ girim āœritaḥ
10 sa tapyamānaḥ sumahat tapo yogasamanvitaḥ
āsasāda mahātmānaṃ tryakṣaṃ tripuramardanam
11 œaṃkaraṃ bhavam īœānaṃ œūlapāniṃ pinākinam
tryambakaṃ œivam ugreœaṃ bahurūpam umāpatim
12 sa taṃ dṛṣṭvaiva varadaṃ patnībhyāṃ sahito nṛpaḥ
praṇipatya mahābāhuḥ putrārthaṃ samayācata
13 taṃ prītimān haraḥ prāha sabhāryaṃ nṛpasattamam
yasmin vṛto muhūrte 'haṃ tvayeha nṛpate varam
14 ṣaṣṭiḥ putrasahasrāṇi œūrāḥ samaradarpitāḥ
ekasyāṃ saṃbhaviṣyanti patnyāṃ tava narottama
15 te caiva sarve sahitāḥ kṣayaṃ yāsyanti pārthiva
eko vaṃœadharaḥ œūra ekasyāṃ saṃbhaviṣyati
evam uktvā tu taṃ rudras tatraivāntaradhīyata
16 sa cāpi sagaro rājā jagāma svaṃ niveœanam
patnībhyāṃ sahitas tāta so 'tihṛṣṭamanās tadā
17 tasyātha manujaœreṣṭha te bhārye kamalekṣaṇe
vaidarbhī caiva œaibyā ca garbhiṇyau saṃbabhūvatuḥ
18 tataḥ kālena vaidarbhī garbhālābuṃ vyajāyata
œaibyā ca suṣuve putraṃ kumāraṃ devarūpiṇam
19 tadālābuṃ samutsraṣṭuṃ manaœ cakre sa pārthivaḥ
athāntarikṣāc chuœrāva vācaṃ gambhīranisvanām
20 rājan mā sāhasaṃ kārṣīḥ putrān na tyaktum arhasi
alābumadhyān niṣkṛṣya bījaṃ yatnena gopyatām
21 sopasvedeṣu pātreṣu ghṛtapūrṇeṣu bhāgaœaḥ
tataḥ putrasahasrāṇi ṣaṣṭiṃ prāpsyasi pārthiva
22 mahādevena diṣṭaṃ te putrajanma narādhipa
anena kramayogena mā te buddhir ato 'nyathā

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 105.  
 
1 lomaœa uvāca
1 etac chrutvāntarikṣāc ca sa rājā rājasattama
yathoktaṃ tac cakārātha œraddadhad bharatarṣabha
2 ṣaṣṭiḥ putrasahasrāṇi tasyāpratimatejasaḥ
rudraprasādād rājarṣeḥ samajāyanta pārthiva
3 te ghorāḥ krūrakarmāṇa ākāœaparisarpiṇaḥ
bahutvāc cāvajānantaḥ sarvāṃl lokān sahāmarān
4 tridaœāṃœ cāpy abādhanta tathā gandharvarākṣasān
sarvāṇi caiva bhūtāni œūrāḥ samaraœālinaḥ
5 vadhyamānās tato lokāḥ sāgarair mandabuddhibhiḥ
brahmāṇaṃ œaraṇaṃ jagmuḥ sahitāḥ sarvadaivataiḥ
6 tān uvāca mahābhāgaḥ sarvalokapitāmahaḥ
gacchadhvaṃ tridaœāḥ sarve lokaiḥ sārdhaṃ yathāgatam
7 nātidīrgheṇa kālena sāgarāṇāṃ kṣayo mahān
bhaviṣyati mahāghoraḥ svakṛtaiḥ karmabhiḥ surāḥ
8 evam uktās tato devā lokāœ ca manujeœvara
pitāmaham anujñāpya viprajagmur yathāgatam
9 tataḥ kāle bahutithe vyatīte bharatarṣabha
dīkṣitaḥ sagaro rājā hayamedhena vīryavān
tasyāœvo vyacarad bhūmiṃ putraiḥ suparirakṣitaḥ
10 samudraṃ sa samāsādya nistoyaṃ bhīmadarœanam
rakṣyamāṇaḥ prayatnena tatraivāntaradhīyata
11 tatas te sāgarās tāta hṛtaṃ matvā hayottamam
āgamya pitur ācakhyur adṛœyaṃ turagaṃ hṛtam
tenoktā dikṣu sarvāsu sarve mārgata vājinam
12 tatas te pitur ājñāya dikṣu sarvāsu taṃ hayam
amārganta mahārāja sarvaṃ ca pṛthivītalam
13 tatas te sāgarāḥ sarve samupetya parasparam
nādhyagacchanta turagam aœvahartāram eva ca
14 āgamya pitaraṃ cocus tataḥ prāñjalayo 'grataḥ
sasamudravanadvīpā sanadīnadakandarā
saparvatavanoddeœā nikhilena mahī nṛpa
15 asmābhir vicitā rājañ œāsanāt tava pārthiva
na cāœvam adhigacchāmo nāœvahartāram eva ca
16 œrutvā tu vacanaṃ teṣāṃ sa rājā krodhamūrchitaḥ
uvāca vacanaṃ sarvāṃs tadā daivavaœān nṛpa
17 anāgamāya gacchadhvaṃ bhūyo mārgata vājinam
yajñiyaṃ taṃ vinā hy aœvaṃ nāgantavyaṃ hi putrakāḥ
18 pratigṛhya tu saṃdeœaṃ tatas te sagarātmajāḥ
bhūya eva mahīṃ kṛtsnāṃ vicetum upacakramuḥ
19 athāpaœyanta te vīrāḥ pṛthivīm avadāritām
samāsādya bilaṃ tac ca khanantaḥ sagarātmajāḥ
kuddālair hreṣukaiœ caiva samudram akhanaṃs tadā
20 sa khanyamānaḥ sahitaiḥ sāgarair varuṇālayaḥ
agacchat paramām ārtiṃ dāryamāṇaḥ samantataḥ
21 asuroragarakṣāṃsi sattvāni vividhāni ca
ārtanādam akurvanta vadhyamānāni sāgaraiḥ
22 chinnaœīrṣā videhāœ ca bhinnajānvasthimastakāḥ
prāṇinaḥ samadṛœyanta œataœo 'tha sahasraœaḥ
23 evaṃ hi khanatāṃ teṣāṃ samudraṃ makarālayam
vyatītaḥ sumahān kālo na cāœvaḥ samadṛœyata
24 tataḥ pūrvottare deœe samudrasya mahīpate
vidārya pātālam atha saṃkruddhāḥ sagarātmajāḥ
apaœyanta hayaṃ tatra vicarantaṃ mahītale
25 kapilaṃ ca mahātmānaṃ tejorāœim anuttamam
tapasā dīpyamānaṃ taṃ jvālābhir iva pāvakam

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 106.  
 
1 lomaœa uvāca
1 te taṃ dṛṣṭvā hayaṃ rājan saṃprahṛṣṭatanūruhāḥ
anādṛtya mahātmānaṃ kapilaṃ kālacoditāḥ
saṃkruddhāḥ samadhāvanta aœvagrahaṇakāṅkṣiṇaḥ
2 tataḥ kruddho mahārāja kapilo munisattamaḥ
vāsudeveti yaṃ prāhuḥ kapilaṃ munisattamam
3 sa cakṣur vivṛtaṃ kṛtvā tejas teṣu samutsṛjan
dadāha sumahātejā mandabuddhīn sa sāgarān
4 tān dṛṣṭvā bhasmasād bhūtān nāradaḥ sumahātapāḥ
sagarāntikam āgacchat tac ca tasmai nyavedayat
5 sa tac chrutvā vaco ghoraṃ rājā munimukhodgatam
muhūrtaṃ vimanā bhūtvā sthāṇor vākyam acintayat
ātmānam ātmanāœvāsya hayam evānvacintayat
6 aṃœumantaṃ samāhūya asamajñaḥsutaṃ tadā
pautraṃ bharataœārdūla idaṃ vacanam abravīt
7 ṣaṣṭis tāni sahasrāṇi putrāṇām amitaujasām
kāpilaṃ teja āsādya matkṛte nidhanaṃ gatāḥ
8 tava cāpi pitā tāta parityakto mayānagha
dharmaṃ saṃrakṣamāṇena paurāṇāṃ hitam icchatā
9 yudhiṣṭhira uvāca
9 kimarthaṃ rājaœārdūlaḥ sagaraḥ putram ātmajam
tyaktavān dustyajaṃ vīraṃ tan me brūhi tapodhana
10 lomaœa uvāca
10 asamañjā iti khyātaḥ sagarasya suto hy abhūt
yaṃ œaibyā janayām āsa paurāṇāṃ sa hi dārakān
khureṣu kroœato gṛhya nadyāṃ cikṣepa durbalān
11 tataḥ paurāḥ samājagmur bhayaœokapariplutāḥ
sagaraṃ cābhyayācanta sarve prāñjalayaḥ sthitāḥ
12 tvaṃ nas trātā mahārāja paracakrādibhir bhayaiḥ
asamañjobhayād ghorāt tato nas trātum arhasi
13 paurāṇāṃ vacanaṃ œrutvā ghoraṃ nṛpatisattamaḥ
muhūrtaṃ vimanā bhūtvā sacivān idam abravīt
14 asamañjāḥ purād adya suto me vipravāsyatām
yadi vo matpriyaṃ kāryam etac chīghraṃ vidhīyatām
15 evam uktā narendreṇa sacivās te narādhipa
yathoktaṃ tvaritāœ cakrur yathājñāpitavān nṛpaḥ
16 etat te sarvam ākhyātaṃ yathā putro mahātmanā
paurāṇāṃ hitakāmena sagareṇa vivāsitaḥ
17 aṃœumāṃs tu maheṣvāso yad uktaḥ sagareṇa ha
tat te sarvaṃ pravakṣyāmi kīrtyamānaṃ nibodha me
18 sagara uvāca
18 pituœ ca te 'haṃ tyāgena putrāṇāṃ nidhanena ca
alābhena tathāœvasya paritapyāmi putraka
19 tasmād duḥkhābhisaṃtaptaṃ yajñavighnāc ca mohitam
hayasyānayanāt pautra narakān māṃ samuddhara
20 lomaœa uvāca
20 aṃœumān evam uktas tu sagareṇa mahātmanā
jagāma duḥkhāt taṃ deœaṃ yatra vai dāritā mahī
21 sa tu tenaiva mārgeṇa samudraṃ praviveœa ha
apaœyac ca mahātmānaṃ kapilaṃ turagaṃ ca tam
22 sa dṛṣṭvā tejaso rāœiṃ purāṇam ṛṣisattamam
praṇamya œirasā bhūmau kāryam asmai nyavedayat
23 tataḥ prīto mahātejāḥ kalipo 'ṃœumato 'bhavat
uvāca cainaṃ dharmātmā varado 'smīti bhārata
24 sa vavre turagaṃ tatra prathamaṃ yajñakāraṇāt
dvitīyam udakaṃ vavre pitṝṇāṃ pāvanepsayā
25 tam uvāca mahātejāḥ kapilo munipuṃgavaḥ
dadāni tava bhadraṃ te yad yat prārthayase 'nagha
26 tvayi kṣamā ca dharmaœ ca satyaṃ cāpi pratiṣṭhitam
tvayā kṛtārthaḥ sagaraḥ putravāṃœ ca tvayā pitā
27 tava caiva prabhāvena svargaṃ yāsyanti sāgarāḥ
pautraœ ca te tripathagāṃ tridivād ānayiṣyati
pāvanārthaṃ sāgarāṇāṃ toṣayitvā maheœvaram
28 hayaṃ nayasva bhadraṃ te yajñiyaṃ narapuṃgava
yajñaḥ samāpyatāṃ tāta sagarasya mahātmanaḥ
29 aṃœumān evam uktas tu kapilena mahātmanā
ājagāma hayaṃ gṛhya yajñavāṭaṃ mahātmanaḥ
30 so 'bhivādya tataḥ pādau sagarasya mahātmanaḥ
mūrdhni tenāpy upāghrātas tasmai sarvaṃ nyavedayat
31 yathā dṛṣṭaṃ œrutaṃ cāpi sāgarāṇāṃ kṣayaṃ tathā
taṃ cāsmai hayam ācaṣṭa yajñavāṭam upāgatam
32 tac chrutvā sagaro rājā putrajaṃ duḥkham atyajat
aṃœumantaṃ ca saṃpūjya samāpayata taṃ kratum
33 samāptayajñaḥ sagaro devaiḥ sarvaiḥ sabhājitaḥ
putratve kalpayām āsa samudraṃ varuṇālayam
34 praœāsya suciraṃ kālaṃ rājyaṃ rājīvalocanaḥ
pautre bhāraṃ samāveœya jagāma tridivaṃ tadā
35 aṃœumān api dharmātmā mahīṃ sāgaramekhalām
praœaœāsa mahārāja yathaivāsya pitāmahaḥ
36 tasya putraḥ samabhavad dilīpo nāma dharmavit
tasmai rājyaṃ samādhāya aṃœumān api saṃsthitaḥ
37 dilīpas tu tataḥ œrutvā pitṝṇāṃ nidhanaṃ mahat
paryatapyata duḥkhena teṣāṃ gatim acintayat
38 gaṅgāvataraṇe yatnaṃ sumahac cākaron nṛpaḥ
na cāvatārayām āsa ceṣṭamāno yathābalam
39 tasya putraḥ samabhavac chrīmān dharmaparāyaṇaḥ
bhagīratha iti khyātaḥ satyavāg anasūyakaḥ
40 abhiṣicya tu taṃ rājye dilīpo vanam āœritaḥ
tapaḥsiddhisamāyogāt sa rājā bharatarṣabha
vanāj jagāma tridivaṃ kālayogena bhārata

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 107.  
 
1 lomaœa uvāca
1 sa tu rājā maheṣvāsaœ cakravartī mahārathaḥ
babhūva sarvalokasya manonayananandanaḥ
2 sa œuœrāva mahābāhuḥ kapilena mahātmanā
pitṝṇāṃ nidhanaṃ ghoram aprāptiṃ tridivasya ca
3 sa rājyaṃ sacive nyasya hṛdayena vidūyatā
jagāma himavatpārœvaṃ tapas taptuṃ nareœvaraḥ
4 ārirādhayiṣur gaṅgāṃ tapasā dagdhakilbiṣaḥ
so 'paœyata naraœreṣṭha himavantaṃ nagottamam
5 œṛṅgair bahuvidhākārair dhātumadbhir alaṃkṛtam
pavanālambibhir meghaiḥ pariṣvaktaṃ samantataḥ
6 nadīkuñjanitambaiœ ca sodakair upaœobhitam
guhākandarasaṃlīnaiḥ siṃhavyāghrair niṣevitam
7 œakunaiœ ca vicitrāṅgaiḥ kūjadbhir vividhā giraḥ
bhṛṅgarājais tathā haṃsair dātyūhair jalakukkuṭaiḥ
8 mayūraiḥ œatapatraiœ ca kokilair jīvajīvakaiḥ
cakorair asitāpāṅgais tathā putrapriyair api
9 jalasthāneṣu ramyeṣu padminībhiœ ca saṃkulam
sārasānāṃ ca madhurair vyāhṛtaiḥ samalaṃkṛtam
10 kiṃnarair apsarobhiœ ca niṣevitaœilātalam
diœāgajaviṣāṇāgraiḥ samantād ghṛṣṭapādapam
11 vidyādharānucaritaṃ nānāratnasamākulam
viṣolbaṇair bhujaṃgaiœ ca dīptajihvair niṣevitam
12 kva cit kanakasaṃkāœaṃ kva cid rajatasaṃnibham
kva cid añjanapuñjābhaṃ himavantam upāgamat
13 sa tu tatra naraœreṣṭhas tapo ghoraṃ samāœritaḥ
phalamūlāmbubhakṣo 'bhūt sahasraṃ parivatsarān
14 saṃvatsarasahasre tu gate divye mahānadī
darœayām āsa taṃ gaṅgā tadā mūrtimatī svayam
15 gaṅgovāca
15 kim icchasi mahārāja mattaḥ kiṃ ca dadāni te
tad bravīhi naraœreṣṭha kariṣyāmi vacas tava
16 lomaœa uvāca
16 evam uktaḥ pratyuvāca rājā haimavatīṃ tadā
pitāmahā me varade kapilena mahānadi
anveṣamāṇās turagaṃ nītā vaivasvatakṣayam
17 ṣaṣṭis tāni sahasrāṇi sāgarāṇāṃ mahātmanām
kāpilaṃ teja āsādya kṣaṇena nidhanaṃ gatāḥ
18 teṣām evaṃ vinaṣṭānāṃ svarge vāso na vidyate
yāvat tāni œarīrāṇi tvaṃ jalair nābhiṣiñcasi
19 svargaṃ naya mahābhāge matpitṝn sagarātmajān
teṣām arthe 'bhiyācāmi tvām ahaṃ vai mahānadi
20 etac chrutvā vaco rājño gaṅgā lokanamaskṛtā
bhagīratham idaṃ vākyaṃ suprītā samabhāṣata
21 kariṣyāmi mahārāja vacas te nātra saṃœayaḥ
vegaṃ tu mama durdhāryaṃ patantyā gaganāc cyutam
22 na œaktas triṣu lokeṣu kaœ cid dhārayituṃ nṛpa
anyatra vibudhaœreṣṭhān nīlakaṇṭhān maheœvarāt
23 taṃ toṣaya mahābāho tapasā varadaṃ haram
sa tu māṃ pracyutāṃ devaḥ œirasā dhārayiṣyati
kariṣyati ca te kāmaṃ pitṝṇāṃ hitakāmyayā
24 etac chrutvā vaco rājan mahārājo bhagīrathaḥ
kailāsaṃ parvataṃ gatvā toṣayām āsa œaṃkaram
25 tatas tena samāgamya kālayogena kena cit
agṛhṇāc ca varaṃ tasmād gaṅgāyā dhāraṇaṃ nṛpa
svargavāsaṃ samuddiœya pitṝṇāṃ sa narottamaḥ

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 108.  
 
1 lomaœa uvāca
1 bhagīrathavacaḥ œrutvā priyārthaṃ ca divaukasām
evam astv iti rājānaṃ bhagavān pratyabhāṣata
2 dhārayiṣye mahābāho gaganāt pracyutāṃ œivām
divyāṃ devanadīṃ puṇyāṃ tvatkṛte nṛpasattama
3 evam uktvā mahābāho himavantam upāgamat
saṃvṛtaḥ pārṣadair ghorair nānāpraharaṇodyataiḥ
4 tataḥ sthitvā naraœreṣṭhaṃ bhagīratham uvāca ha
prayācasva mahābāho œailarājasutāṃ nadīm
patamānāṃ saricchreṣṭhāṃ dhārayiṣye triviṣṭapāt
5 etac chrutvā vaco rājā œarveṇa samudāhṛtam
prayataḥ praṇato bhūtvā gaṅgāṃ samanucintayat
6 tataḥ puṇyajalā ramyā rājñā samanucintitā
īœānaṃ ca sthitaṃ dṛṣṭvā gaganāt sahasā cyutā
7 tāṃ pracyutāṃ tato dṛṣṭvā devāḥ sārdhaṃ maharṣibhiḥ
gandharvoragarakṣāṃsi samājagmur didṛkṣayā
8 tataḥ papāta gaganād gaṅgā himavataḥ sutā
samudbhrāntamahāvartā mīnagrāhasamākulā
9 tāṃ dadhāra haro rājan gaṅgāṃ gaganamekhalām
lalāṭadeœe patitāṃ mālāṃ muktāmayīm iva
10 sā babhūva visarpantī tridhā rājan samudragā
phenapuñjākulajalā haṃsānām iva paṅktayaḥ
11 kva cid ābhogakuṭilā praskhalantī kva cit kva cit
svaphenapaṭasaṃvītā matteva pramadāvrajat
kva cit sā toyaninadair nadantī nādam uttamam
12 evaṃ prakārān subahūn kurvantī gaganāc cyutā
pṛthivītalam āsādya bhagīratham athābravīt
13 darœayasva mahārāja mārgaṃ kena vrajāmy aham
tvadartham avatīrṇāsmi pṛthivīṃ pṛthivīpate
14 etac chrutvā vaco rājā prātiṣṭhata bhagīrathaḥ
yatra tāni œarīrāṇi sāgarāṇāṃ mahātmanām
pāvanārthaṃ naraœreṣṭha puṇyena salilena ha
15 gaṅgāyā dhāraṇaṃ kṛtvā haro lokanamaskṛtaḥ
kailāsaṃ parvataœreṣṭhaṃ jagāma tridaœaiḥ saha
16 samudraṃ ca samāsādya gaṅgayā sahito nṛpaḥ
pūrayām āsa vegena samudraṃ varuṇālayam
17 duhitṛtve ca nṛpatir gaṅgāṃ samanukalpayat
pitṝṇāṃ codakaṃ tatra dadau pūrṇamanorathaḥ
18 etat te sarvam ākhyātaṃ gaṅgā tripathagā yathā
pūraṇārthaṃ samudrasya pṛthivīm avatāritā
19 samudraœ ca yathā pītaḥ kāraṇārthe mahātmanā
vātāpiœ ca yathā nītaḥ kṣayaṃ sa brahmahā prabho
agastyena mahārāja yan māṃ tvaṃ paripṛcchasi

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 109.  
 
1 vaiœaṃpāyana uvāca
1 tataḥ prayātaḥ kaunteyaḥ krameṇa bharatarṣabha
nandām aparanandāṃ ca nadyau pāpabhayāpahe
2 sa parvataṃ samāsādya hemakūṭam anāmayam
acintyān adbhutān bhāvān dadarœa subahūn nṛpaḥ
3 vāco yatrābhavan meghā upalāœ ca sahasraœaḥ
nāœaknuvaṃs tam āroḍhuṃ viṣaṇṇamanaso janāḥ
4 vāyur nityaṃ vavau yatra nityaṃ devaœ ca varṣati
sāyaṃ prātaœ ca bhagavān dṛœyate havyavāhanaḥ
5 evaṃ bahuvidhān bhāvān adbhutān vīkṣya pāṇḍavaḥ
lomaœaṃ punar eva sma paryapṛcchat tad adbhutam
6 lomaœa uvāca
6 yathāœrutam idaṃ pūrvam asmābhir arikarœana
tad ekāgramanā rājan nibodha gadato mama
7 asminn ṛṣabhakūṭe 'bhūd ṛṣabho nāma tāpasaḥ
anekaœatavarṣāyus tapasvī kopano bhṛœam
8 sa vai saṃbhāṣyamāṇo 'nyaiḥ kopād girim uvāca ha
ya iha vyāharet kaœ cid upalān utsṛjes tadā
9 vātaṃ cāhūya mā œabdam ity uvāca sa tāpasaḥ
vyāharaṃœ caiva puruṣo meghena vinivāryate
10 evam etāni karmāṇi rājaṃs tena maharṣiṇā
kṛtāni kāni cit kopāt pratiṣiddhāni kāni cit
11 nandām abhigatān devān purā rājann iti œrutiḥ
anvapadyanta sahasā puruṣā devadarœinaḥ
12 te darœanam anicchanto devāḥ œakrapurogamāḥ
durgaṃ cakrur imaṃ deœaṃ giripratyūharūpakam
13 tadā prabhṛti kaunteya narā girim imaṃ sadā
nāœaknuvan abhidraṣṭuṃ kuta evādhirohitum
14 nātaptatapasā œakyo draṣṭum eṣa mahāgiriḥ
āroḍhuṃ vāpi kaunteya tasmān niyatavāg bhava
15 iha devāḥ sadā sarve yajñān ājahrur uttamān
teṣām etāni liṅgāni dṛœyante 'dyāpi bhārata
16 kuœākāreva dūrveyaṃ saṃstīrṇeva ca bhūr iyam
yūpaprakārā bahavo vṛkṣāœ ceme viœāṃ pate
17 devāœ ca ṛṣayaœ caiva vasanty adyāpi bhārata
teṣāṃ sāyaṃ tathā prātar dṛœyate havyavāhanaḥ
18 ihāplutānāṃ kaunteya sadyaḥ pāpmā vihanyate
kuruœreṣṭhābhiṣekaṃ vai tasmāt kuru sahānujaḥ
19 tato nandāplutāṅgas tvaṃ kauœikīm abhiyāsyasi
viœvāmitreṇa yatrograṃ tapas taptam anuttamam
20 vaiœaṃpāyana uvāca
20 tatas tatra samāplutya gātrāṇi sagaṇo nṛpaḥ
jagāma kauœikīṃ puṇyāṃ ramyāṃ œivajalāṃ nadīm

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 110.  
 
1 lomaœa uvāca
1 eṣā devanadī puṇyā kauœikī bharatarṣabha
viœvāmitrāœramo ramya eṣa cātra prakāœate
2 āœramaœ caiva puṇyākhyaḥ kāœyapasya mahātmanaḥ
ṛœyaœṛṅgaḥ suto yasya tapasvī saṃyatendriyaḥ
3 tapaso yaḥ prabhāvena varṣayām āsa vāsavam
anāvṛṣṭyāṃ bhayād yasya vavarṣa balavṛtrahā
4 mṛgyāṃ jātaḥ sa tejasvī kāœyapasya sutaḥ prabhuḥ
viṣaye lomapādasya yaœ cakārādbhutaṃ mahat
5 nivartiteṣu sasyeṣu yasmai œāntāṃ dadau nṛpaḥ
lomapādo duhitaraṃ sāvitrīṃ savitā yathā
6 yudhiṣṭhira uvāca
6 ṛœyaœṛṅgaḥ kathaṃ mṛgyām utpannaḥ kāœyapātmajaḥ
viruddhe yonisaṃsarge kathaṃ ca tapasā yutaḥ
7 kimarthaṃ ca bhayāc chakras tasya bālasya dhīmataḥ
anāvṛṣṭyāṃ pravṛttāyāṃ vavarṣa balavṛtrahā
8 kathaṃrūpā ca œāntābhūd rājaputrī yatavratā
lobhayām āsa yā ceto mṛgabhūtasya tasya vai
9 lomapādaœ ca rājarṣir yadāœrūyata dhārmikaḥ
kathaṃ vai viṣaye tasya nāvarṣat pākaœāsanaḥ
10 etan me bhagavan sarvaṃ vistareṇa yathātatham
vaktum arhasi œuœrūṣor ṛṣyaœṛṅgasya ceṣṭitam
11 lomaœa uvāca
11 vibhāṇḍakasya brahmarṣes tapasā bhāvitātmanaḥ
amoghavīryasya sataḥ prajāpatisamadyuteḥ
12 œṛṇu putro yathā jāta ṛœyaœṛṅgaḥ pratāpavān
mahāhrade mahātejā bālaḥ sthavirasaṃmataḥ
13 mahāhradaṃ samāsādya kāœyapas tapasi sthitaḥ
dīrghakālaṃ pariœrānta ṛṣir devarṣisaṃmataḥ
14 tasya retaḥ pracaskanda dṛṣṭvāpsarasam urvaœīm
apsūpaspṛœato rājan mṛgī tac cāpibat tadā
15 saha toyena tṛṣitā sā garbhiṇy abhavan nṛpa
amoghatvād vidheœ caiva bhāvitvād daivanirmitāt
16 tasyāṃ mṛgyāṃ samabhavat tasya putro mahān ṛṣiḥ
ṛœyaœṛṅgas taponityo vana eva vyavardhata
17 tasyarœyaœṛṅgaṃ œirasi rājann āsīn mahātmanaḥ
tenarœyaœṛṅga ity evaṃ tadā sa prathito 'bhavat
18 na tena dṛṣṭapūrvo 'nyaḥ pitur anyatra mānuṣaḥ
tasmāt tasya mano nityaṃ brahmacarye 'bhavan nṛpa
19 etasminn eva kāle tu sakhā daœarathasya vai
lomapāda iti khyāto aṅgānām īœvaro 'bhavat
20 tena kāmaḥ kṛto mithyā brāhmaṇebhya iti œrutiḥ
sa brāhmaṇaiḥ parityaktas tadā vai jagatīpatiḥ
21 purohitāpacārāc ca tasya rājño yadṛcchayā
na vavarṣa sahasrākṣas tato 'pīḍyanta vai prajāḥ
22 sa brāhmaṇān paryapṛcchat tapoyuktān manīṣiṇaḥ
pravarṣaṇe surendrasya samarthān pṛthivīpatiḥ
23 kathaṃ pravarṣet parjanya upāyaḥ paridṛœyatām
tam ūcuœ coditās tena svamatāni manīṣiṇaḥ
24 tatra tv eko munivaras taṃ rājānam uvāca ha
kupitās tava rājendra brāhmaṇā niskṛtiṃ cara
25 ṛœyaœṛṅgaṃ munisutam ānayasva ca pārthiva
vāneyam anabhijñaṃ ca nārīṇām ārjave ratam
26 sa ced avatared rājan viṣayaṃ te mahātapāḥ
sadyaḥ pravarṣet parjanya iti me nātra saṃœayaḥ
27 etac chrutvā vaco rājan kṛtvā niskṛtim ātmanaḥ
sa gatvā punar āgacchat prasanneṣu dvijātiṣu
rājānam āgataṃ dṛṣṭvā pratisaṃjagṛhuḥ prajāḥ
28 tato 'ṅgapatir āhūya sacivān mantrakovidān
ṛœyaœṛṅgāgame yatnam akaron mantraniœcaye
29 so 'dhyagacchad upāyaṃ tu tair amātyaiḥ sahācyutaḥ
œāstrajñair alam arthajñair nītyāṃ ca pariniṣṭhitaiḥ
30 tata ānāyayām āsa vāramukhyā mahīpatiḥ
veœyāḥ sarvatra niṣṇātās tā uvāca sa pārthivaḥ
31 ṛœyaœṛṅgam ṛṣeḥ putram ānayadhvam upāyataḥ
lobhayitvābhiviœvāsya viṣayaṃ mama œobhanāḥ
32 tā rājabhayabhītāœ ca œāpabhītāœ ca yoṣitaḥ
aœakyam ūcus tat kāryaṃ vivarṇā gatacetasaḥ
33 tatra tv ekā jaradyoṣā rājānam idam abravīt
prayatiṣye mahārāja tam ānetuṃ tapodhanam
34 abhipretāṃs tu me kāmān samanujñātum arhasi
tataḥ œakṣye lobhayitum ṛœyaœṛṅgam ṛṣeḥ sutam
35 tasyāḥ sarvam abhiprāyam anvajānāt sa pārthivaḥ
dhanaṃ ca pradadau bhūri ratnāni vividhāni ca
36 tato rūpeṇa saṃpannā vayasā ca mahīpate
striya ādāya kāœ cit sā jagāma vanam añjasā