Náboženství
Hinduismus Mahábháráta
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 91. - 100.  
     
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 91.  
 
1 vaiœaṃpāyana uvāca
1 tataḥ prayāntaṃ kaunteyaṃ brāhmaṇā vanavāsinaḥ
abhigamya tadā rājann idaṃ vacanam abruvan
2 rājaṃs tīrthāni gantāsi puṇyāni bhrātṛbhiḥ saha
devarṣiṇā ca sahito lomaœena mahātmanā
3 asmān api mahārāja netum arhasi pāṇḍava
asmābhir hi na œakyāni tvad ṛte tāni kaurava
4 œvāpadair upasṛṣṭāni durgāṇi viṣamāṇi ca
agamyāni narair alpais tīrthāni manujeœvara
5 bhavanto bhrātaraḥ œūrā dhanurdharavarāḥ sadā
bhavadbhiḥ pālitāḥ œūrair gacchema vayam apy uta
6 bhavatprasādād dhi vayaṃ prāpnuyāma phalaṃ œubham
tīrthānāṃ pṛthivīpāla vratānāṃ ca viœāṃ pate
7 tava vīryaparitrātāḥ œuddhās tīrthapariplutāḥ
bhavema dhūtapāpmānas tīrthasaṃdarœanān nṛpa
8 bhavān api narendrasya kārtavīryasya bhārata
aṣṭakasya ca rājarṣer lomapādasya caiva ha
9 bharatasya ca vīrasya sārvabhaumasya pārthiva
dhruvaṃ prāpsyasi duṣprāpāṃl lokāṃs tīrthapariplutaḥ
10 prabhāsādīni tīrthāni mahendrādīṃœ ca parvatān
gaṅgādyāḥ saritaœ caiva plakṣādīṃœ ca vanaspatīn
tvayā saha mahīpāla draṣṭum icchāmahe vayam
11 yadi te brāhmaṇeṣv asti kā cit prītir janādhipa
kuru kṣipraṃ vaco 'smākaṃ tataḥ œreyo 'bhipatsyase
12 tīrthāni hi mahābāho tapovighnakaraiḥ sadā
anukīrṇāni rakṣobhis tebhyo nas trātum arhasi
13 tīrthāny uktāni dhaumyena nāradena ca dhīmatā
yāny uvāca ca devarṣir lomaœaḥ sumahātapāḥ
14 vidhivat tāni sarvāṇi paryaṭasva narādhipa
dhūtapāpmā sahāsmābhir lomaœena ca pālitaḥ
15 sa tathā pūjyamānas tair harṣād aœrupariplutaḥ
bhīmasenādibhir vīrair bhrātṛbhiḥ parivāritaḥ
bāḍham ity abravīt sarvāṃs tān ṛṣīn pāṇḍavarṣabhaḥ
16 lomaœaṃ samanujñāpya dhaumyaṃ caiva purohitam
tataḥ sa pāṇḍavaœreṣṭho bhrātṛbhiḥ sahito vaœī
draupadyā cānavadyāṅgyā gamanāya mano dadhe
17 atha vyāso mahābhāgas tathā nāradaparvatau
kāmyake pāṇḍavaṃ draṣṭuṃ samājagmur manīṣiṇaḥ
18 teṣāṃ yudhiṣṭhiro rājā pūjāṃ cakre yathāvidhi
satkṛtās te mahābhāgā yudhiṣṭhiram athābruvan
19 yudhiṣṭhira yamau bhīma manasā kurutārjavam
manasā kṛtaœaucā vai œuddhās tīrthāni gacchata
20 œarīraniyamaṃ hy āhur brāhmaṇā mānuṣaṃ vratam
manoviœuddhāṃ buddhiṃ ca daivam āhur vrataṃ dvijāḥ
21 mano hy aduṣṭaṃ œūrāṇāṃ paryāptaṃ vai narādhipa
maitrīṃ buddhiṃ samāsthāya œuddhās tīrthāni gacchata
22 te yūyaṃ mānasaiḥ œuddhāḥ œarīraniyamavrataiḥ
daivaṃ vrataṃ samāsthāya yathoktaṃ phalam āpsyatha
23 te tatheti pratijñāya kṛṣṇayā saha pāṇḍavāḥ
kṛtasvastyayanāḥ sarve munibhir divyamānuṣaiḥ
24 lomaœasyopasaṃgṛhya pādau dvaipāyanasya ca
nāradasya ca rājendra devarṣeḥ parvatasya ca
25 dhaumyena sahitā vīrās tathānyair vanavāsibhiḥ
mārgaœīrṣyām atītāyāṃ puṣyeṇa prayayus tataḥ
26 kaṭhināni samādāya cīrājinajaṭādharāḥ
abhedyaiḥ kavacair yuktās tīrthāny anvacaraṃs tadā
27 indrasenādibhir bhṛtyai rathaiḥ paricaturdaœaiḥ
mahānasavyāpṛtaiœ ca tathānyaiḥ paricārakaiḥ
28 sāyudhā baddhaniṣṭriṃœās tūṇavantaḥ samārgaṇāḥ
prāṅmukhāḥ prayayur vīrāḥ pāṇḍavā janamejaya

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 92.  
 
1 yudhiṣṭhira uvāca
1 na vai nirguṇam ātmānaṃ manye devarṣisattama
tathāsmi duḥkhasaṃtapto yathā nānyo mahīpatiḥ
2 parāṃœ ca nirguṇān manye na ca dharmaratān api
te ca lomaœa loke 'sminn ṛdhyante kena ketunā
3 lomaœa uvāca
3 nātra duḥkhaṃ tvayā rājan kāryaṃ pārtha kathaṃ cana
yad adharmeṇa vardherann adharmarucayo janāḥ
4 vardhaty adharmeṇa naras tato bhadrāṇi paœyati
tataḥ sapatnāñ jayati samūlas tu vinaœyati
5 mayā hi dṛṣṭā daiteyā dānavāœ ca mahīpate
vardhamānā hy adharmeṇa kṣayaṃ copagatāḥ punaḥ
6 purā devayuge caiva dṛṣṭaṃ sarvaṃ mayā vibho
arocayan surā dharmaṃ dharmaṃ tatyajire 'surāḥ
7 tīrthāni devā viviœur nāviœan bhāratāsurāḥ
tān adharmakṛto darpaḥ pūrvam eva samāviœat
8 darpān mānaḥ samabhavan mānāt krodho vyajāyata
krodhād ahrīs tato 'lajjā vṛttaṃ teṣāṃ tato 'naœat
9 tān alajjān gatahrīkān hīnavṛttān vṛthāvratān
kṣamā lakṣmīœ ca dharmaœ ca nacirāt prajahus tataḥ
lakṣmīs tu devān agamad alakṣmīr asurān nṛpa
10 tān alakṣmīsamāviṣṭān darpopahatacetasaḥ
daiteyān dānavāṃœ caiva kalir apy āviœat tataḥ
11 tān alakṣmīsamāviṣṭān dānavān kalinā tathā
darpābhibhūtān kaunteya kriyāhīnān acetasaḥ
12 mānābhibhūtān acirād vināœaḥ pratyapadyata
niryaœasyās tato daityāḥ kṛtsnaœo vilayaṃ gatāḥ
13 devās tu sāgarāṃœ caiva saritaœ ca sarāṃsi ca
abhyagacchan dharmaœīlāḥ puṇyāny āyatanāni ca
14 tapobhiḥ kratubhir dānair āœīrvādaiœ ca pāṇḍava
prajahuḥ sarvapāpāni œreyaœ ca pratipedire
15 evaṃ hi dānavantaœ ca kriyāvantaœ ca sarvaœaḥ
tīrthāny agacchan vibudhās tenāpur bhūtim uttamām
16 tathā tvam api rājendra snātvā tīrtheṣu sānujaḥ
punar vetsyasi tāṃ lakṣmīm eṣa panthāḥ sanātanaḥ
17 yathaiva hi nṛgo rājā œibir auœīnaro yathā
bhagīratho vasumanā gayaḥ pūruḥ purūravāḥ
18 caramāṇās tapo nityaṃ sparœanād ambhasaœ ca te
tīrthābhigamanāt pūtā darœanāc ca mahātmanām
19 alabhanta yaœaḥ puṇyaṃ dhanāni ca viœāṃ pate
tathā tvam api rājendra labdhāsi vipulāṃ œriyam
20 yathā cekṣvākur acarat saputrajanabāndhavaḥ
mucukundo 'tha māndhātā maruttaœ ca mahīpatiḥ
21 kīrtiṃ puṇyām avindanta yathā devās tapobalāt
devarṣayaœ ca kārtsnyena tathā tvam api vetsyase
22 dhārtarāṣṭrās tu darpeṇa mohena ca vaœīkṛtāḥ
nacirād vinaœiṣyanti daityā iva na saṃœayaḥ

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 93.  
 
1 vaiœaṃpāyana uvāca
1 te tathā sahitā vīrā vasantas tatra tatra ha
krameṇa pṛthivīpāla naimiṣāraṇyam āgatāḥ
2 tatas tīrtheṣu puṇyeṣu gomatyāḥ pāṇḍavā nṛpa
kṛtābhiṣekāḥ pradadur gāœ ca vittaṃ ca bhārata
3 tatra devān pitṝn viprāṃs tarpayitvā punaḥ punaḥ
kanyātīrthe 'œvatīrthe ca gavāṃ tīrthe ca kauravāḥ
4 vālakoṭyāṃ vṛṣaprasthe girāv uṣya ca pāṇḍavāḥ
bāhudāyāṃ mahīpāla cakruḥ sarve 'bhiṣecanam
5 prayāge devayajane devānāṃ pṛthivīpate
ūṣur āplutya gātrāṇi tapaœ cātasthur uttamam
6 gaṅgāyamunayoœ caiva saṃgame satyasaṃgarāḥ
vipāpmāno mahātmāno viprebhyaḥ pradadur vasu
7 tapasvijanajuṣṭāṃ ca tato vedīṃ prajāpateḥ
jagmuḥ pāṇḍusutā rājan brāhmaṇaiḥ saha bhārata
8 tatra te nyavasan vīrās tapaœ cātasthur uttamam
saṃtarpayantaḥ satataṃ vanyena haviṣā dvijān
9 tato mahīdharaṃ jagmur dharmajñenābhisatkṛtam
rājarṣiṇā puṇyakṛtā gayenānupamadyute
10 saro gayaœiro yatra puṇyā caiva mahānadī
ṛṣijuṣṭaṃ supuṇyaṃ tat tīrthaṃ brahmasarottamam
11 agastyo bhagavān yatra gato vaivasvataṃ prati
uvāsa ca svayaṃ yatra dharmo rājan sanātanaḥ
12 sarvāsāṃ saritāṃ caiva samudbhedo viœāṃ pate
yatra saṃnihito nityaṃ mahādevaḥ pinākadhṛk
13 tatra te pāṇḍavā vīrāœ cāturmāsyais tadejire
ṛṣiyajñena mahatā yatrākṣayavaṭo mahān
14 brāhmaṇās tatra œataœaḥ samājagmus tapodhanāḥ
cāturmāsyenāyajanta ārṣeṇa vidhinā tadā
15 tatra vidyātaponityā brāhmaṇā vedapāragāḥ
kathāḥ pracakrire puṇyāḥ sadasisthā mahātmanām
16 tatra vidyāvratasnātaḥ kaumāraṃ vratam āsthitaḥ
œamaṭho 'kathayad rājann āmūrtarayasaṃ gayam
17 amūrtarayasaḥ putro gayo rājarṣisattamaḥ
puṇyāni yasya karmāṇi tāni me œṛṇu bhārata
18 yasya yajño babhūveha bahvanno bahudakṣiṇaḥ
yatrānnaparvatā rājañ œataœo 'tha sahasraœaḥ
19 ghṛtakulyāœ ca dadhnaœ ca nadyo bahuœatās tathā
vyañjanānāṃ pravāhāœ ca mahārhāṇāṃ sahasraœaḥ
20 ahany ahani cāpy etad yācatāṃ saṃpradīyate
anyat tu brāhmaṇā rājan bhuñjate 'nnaṃ susaṃskṛtam
21 tatra vai dakṣiṇākāle brahmaghoṣo divaṃ gataḥ
na sma prajñāyate kiṃ cid brahmaœabdena bhārata
22 puṇyena caratā rājan bhūr diœaḥ khaṃ nabhas tathā
āpūrṇam āsīc chabdena tad apy āsīn mahādbhutam
23 tatra sma gāthā gāyanti manuṣyā bharatarṣabha
annapānaiḥ œubhais tṛptā deœe deœe suvarcasaḥ
24 gayasya yajñe ke tv adya prāṇino bhoktum īpsavaḥ
yatra bhojanaœiṣṭasya parvatāḥ pañcaviṃœatiḥ
25 na sma pūrve janāœ cakrur na kariṣyanti cāpare
gayo yad akarod yajñe rājarṣir amitadyutiḥ
26 kathaṃ nu devā haviṣā gayena paritarpitāḥ
punaḥ œakṣyanty upādātum anyair dattāni kāni cit
27 evaṃvidhāḥ subahavas tasya yajñe mahātmanaḥ
babhūvur asya sarasaḥ samīpe kurunandana

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 94.  
 
1 vaiœaṃpāyana uvāca
1 tataḥ saṃprasthito rājā kaunteyo bhūridakṣiṇaḥ
agastyāœramam āsādya durjayāyām uvāsa ha
2 tatra vai lomaœaṃ rājā papraccha vadatāṃ varaḥ
agastyeneha vātāpiḥ kimartham upaœāmitaḥ
3 āsīd vā kiṃprabhāvaœ ca sa daityo mānavāntakaḥ
kimarthaṃ codgato manyur agastyasya mahātmanaḥ
4 lomaœa uvāca
4 ilvalo nāma daiteya āsīt kauravanandana
maṇimatyāṃ puri purā vātāpis tasya cānujaḥ
5 sa brāhmaṇaṃ tapoyuktam uvāca ditinandanaḥ
putraṃ me bhagavān ekam indratulyaṃ prayacchatu
6 tasmai sa brāhmaṇo nādāt putraṃ vāsavasaṃmitam
cukrodha so 'suras tasya brāhmaṇasya tato bhṛœam
7 samāhvayati yaṃ vācā gataṃ vaivasvatakṣayam
sa punar deham āsthāya jīvan sma pratidṛœyate
8 tato vātāpim asuraṃ chāgaṃ kṛtvā susaṃskṛtam
taṃ brāhmaṇaṃ bhojayitvā punar eva samāhvayat
9 tasya pārœvaṃ vinirbhidya brāhmaṇasya mahāsuraḥ
vātāpiḥ prahasan rājan niœcakrāma viœāṃ pate
10 evaṃ sa brāhmaṇān rājan bhojayitvā punaḥ punaḥ
hiṃsayām āsa daiteya ilvalo duṣṭacetanaḥ
11 agastyaœ cāpi bhagavān etasmin kāla eva tu
pitṝn dadarœa garte vai lambamānān adhomukhān
12 so 'pṛcchal lambamānāṃs tān bhavanta iha kiṃparāḥ
saṃtānahetor iti te tam ūcur brahmavādinaḥ
13 te tasmai kathayām āsur vayaṃ te pitaraḥ svakāḥ
gartam etam anuprāptā lambāmaḥ prasavārthinaḥ
14 yadi no janayethās tvam agastyāpatyam uttamam
syān no 'smān nirayān mokṣas tvaṃ ca putrāpnuyā gatim
15 sa tān uvāca tejasvī satyadharmaparāyaṇaḥ
kariṣye pitaraḥ kāmaṃ vyetu vo mānaso jvaraḥ
16 tataḥ prasavasaṃtānaṃ cintayan bhagavān ṛṣiḥ
ātmanaḥ prasavasyārthe nāpaœyat sadṛœīṃ striyam
17 sa tasya tasya sattvasya tat tad aṅgam anuttamam
saṃbhṛtya tatsamair aṅgair nirmame striyam uttamām
18 sa tāṃ vidarbharājāya putrakāmāya tāmyate
nirmitām ātmano 'rthāya muniḥ prādān mahātapāḥ
19 sā tatra jajñe subhagā vidyutsaudāminī yathā
vibhrājamānā vapusā vyavardhata œubhānanā
20 jātamātrāṃ ca tāṃ dṛṣṭvā vaidarbhaḥ pṛthivīpatiḥ
praharṣeṇa dvijātibhyo nyavedayata bhārata
21 abhyanandanta tāṃ sarve brāhmaṇā vasudhādhipa
lopāmudreti tasyāœ ca cakrire nāma te dvijāḥ
22 vavṛdhe sā mahārāja bibhratī rūpam uttamam
apsv ivotpalinī œīghram agner iva œikhā œubhā
23 tāṃ yauvanasthāṃ rājendra œataṃ kanyāḥ svalaṃkṛtāḥ
dāœīœataṃ ca kalyāṇīm upatasthur vaœānugāḥ
24 sā sma dāsīœatavṛtā madhye kanyāœatasya ca
āste tejasvinī kanyā rohiṇīva divi prabho
25 yauvanasthām api ca tāṃ œīlācārasamanvitām
na vavre puruṣaḥ kaœ cid bhayāt tasya mahātmanaḥ
26 sā tu satyavatī kanyā rūpeṇāpsaraso 'py ati
toṣayām āsa pitaraṃ œīlena svajanaṃ tathā
27 vaidarbhīṃ tu tathāyuktāṃ yuvatīṃ prekṣya vai pitā
manasā cintayām āsa kasmai dadyāṃ sutām iti

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 95.  
 
1 lomaœa uvāca
1 yadā tv amanyatāgastyo gārhasthye tāṃ kṣamām iti
tadābhigamya provāca vaidarbhaṃ pṛthivīpatim
2 rājan niveœe buddhir me vartate putrakāraṇāt
varaye tvāṃ mahīpāla lopāmudrāṃ prayaccha me
3 evam uktaḥ sa muninā mahīpālo vicetanaḥ
pratyākhyānāya cāœaktaḥ pradātum api naicchata
4 tataḥ sa bhāryām abhyetya provāca pṛthivīpatiḥ
maharṣir vīryavān eṣa kruddhaḥ œāpāgninā dahet
5 taṃ tathā duḥkhitaṃ dṛṣṭvā sabhāryaṃ pṛthivīpatim
lopāmudrābhigamyedaṃ kāle vacanam abravīt
6 na matkṛte mahīpāla pīḍām abhyetum arhasi
prayaccha mām agastyāya trāhy ātmānaṃ mayā pitaḥ
7 duhitur vacanād rājā so 'gastyāya mahātmane
lopāmudrāṃ tataḥ prādād vidhipūrvaṃ viœāṃ pate
8 prāpya bhāryām agastyas tu lopāmudrām abhāṣata
mahārhāṇy utsṛjaitāni vāsāṃsy ābharaṇāni ca
9 tataḥ sā darœanīyāni mahārhāṇi tanūni ca
samutsasarja rambhorūr vasanāny āyatekṣaṇā
10 tataœ cīrāṇi jagrāha valkalāny ajināni ca
samānavratacaryā ca babhūvāyatalocanā
11 gaṅgādvāram athāgamya bhagavān ṛṣisattamaḥ
ugram ātiṣṭhata tapaḥ saha patnyānukūlayā
12 sā prītyā bahumānāc ca patiṃ paryacarat tadā
agastyaœ ca parāṃ prītiṃ bhāryāyām akarot prabhuḥ
13 tato bahutithe kāle lopāmudrāṃ viœāṃ pate
tapasā dyotitāṃ snātāṃ dadarœa bhagavān ṛṣiḥ
14 sa tasyāḥ paricāreṇa œaucena ca damena ca
œriyā rūpeṇa ca prīto maithunāyājuhāva tām
15 tataḥ sā prāñjalir bhūtvā lajjamāneva bhāminī
tadā sapraṇayaṃ vākyaṃ bhagavantam athābravīt
16 asaṃœayaṃ prajāhetor bhāryāṃ patir avindata
yā tu tvayi mama prītis tām ṛṣe kartum arhasi
17 yathā pitur gṛhe vipra prāsāde œayanaṃ mama
tathāvidhe tvaṃ œayane mām upaitum ihārhasi
18 icchāmi tvāṃ sragviṇaṃ ca bhūṣaṇaiœ ca vibhūṣitam
upasartuṃ yathākāmaṃ divyābharaṇabhūṣitā
19 agastya uvāca
19 na vai dhanāni vidyante lopāmudre tathā mama
yathāvidhāni kalyāṇi pitus tava sumadhyame
20 lopāmudrovāca
20 īœo 'si tapasā sarvaṃ samāhartum iheœvara
kṣaṇena jīvaloke yad vasu kiṃ cana vidyate
21 agastya uvāca
21 evam etad yathāttha tvaṃ tapovyayakaraṃ tu me
yathā tu me na naœyeta tapas tan māṃ pracodaya
22 lopāmudrovāca
22 alpāvaœiṣṭaḥ kālo 'yam ṛtau mama tapodhana
na cānyathāham icchāmi tvām upaituṃ kathaṃ cana
23 na cāpi dharmam icchāmi viloptuṃ te tapodhana
etat tu me yathākāmaṃ saṃpādayitum arhasi
24 agastya uvāca
24 yady eṣa kāmaḥ subhage tava buddhyā viniœcitaḥ
hanta gacchāmy ahaṃ bhadre cara kāmam iha sthitā

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 96.  
 
1 lomaœa uvāca
1 tato jagāma kauravya so 'gastyo bhikṣituṃ vasu
œrutarvāṇaṃ mahīpālaṃ yaṃ vedābhyadhikaṃ nṛpaiḥ
2 sa viditvā tu nṛpatiḥ kumbhayonim upāgamat
viṣayānte sahāmātyaḥ pratyagṛhṇāt susatkṛtam
3 tasmai cārghyaṃ yathānyāyam ānīya pṛthivīpatiḥ
prāñjaliḥ prayato bhūtvā papracchāgamane 'rthitām
4 agastya uvāca
4 vittārthinam anuprāptaṃ viddhi māṃ pṛthivīpate
yathāœakty avihiṃsyānyān saṃvibhāgaṃ prayaccha me
5 lomaœa uvāca
5 tata āyavyayau pūrṇau tasmai rājā nyavedayat
ato vidvann upādatsva yad atra vasu manyase
6 tata āyavyayau dṛṣṭvā samau samamatir dvijaḥ
sarvathā prāṇināṃ pīḍām upādānād amanyata
7 sa œrutarvāṇam ādāya vadhryaœvam agamat tataḥ
sa ca tau viṣayasyānte pratyagṛhṇād yathāvidhi
8 tayor arghyaṃ ca pādyaṃ ca vadhryaœvaḥ pratyavedayat
anujñāpya ca papraccha prayojanam upakrame
9 agastya uvāca
9 vittakāmāv iha prāptau viddhy āvāṃ pṛthivīpate
yathāœakty avihiṃsyānyān saṃvibhāgaṃ prayaccha nau
10 lomaœa uvāca
10 tata āyavyayau pūrṇau tābhyāṃ rājā nyavedayat
tato jñātvā samādattāṃ yad atra vyatiricyate
11 tata āyavyayau dṛṣṭvā samau samamatir dvijaḥ
sarvathā prāṇināṃ pīḍām upādānād amanyata
12 paurukutsaṃ tato jagmus trasadasyuṃ mahādhanam
agastyaœ ca œrutarvā ca vadhryaœvaœ ca mahīpatiḥ
13 trasadasyuœ ca tān sarvān pratyagṛhṇād yathāvidhi
abhigamya mahārāja viṣayānte savāhanaḥ
14 arcayitvā yathānyāyam ikṣvākū rājasattamaḥ
samāœvastāṃs tato 'pṛcchat prayojanam upakrame
15 agastya uvāca
15 vittakāmān iha prāptān viddhi naḥ pṛthivīpate
yathāœakty avihiṃsyānyān saṃvibhāgaṃ prayaccha naḥ
16 lomaœa uvāca
16 tata āyavyayau pūrṇau teṣāṃ rājā nyavedayat
ato jñātvā samādaddhvaṃ yad atra vyatiricyate
17 tata āyavyayau dṛṣṭvā samau samamatir dvijaḥ
sarvathā prāṇināṃ pīḍām upādānād amanyata
18 tataḥ sarve sametyātha te nṛpās taṃ mahāmunim
idam ūcur mahārāja samavekṣya parasparam
19 ayaṃ vai dānavo brahmann ilvalo vasumān bhuvi
tam abhikramya sarve 'dya vayaṃ yācāmahe vasu
20 teṣāṃ tadāsīd rucitam ilvalasyopabhikṣaṇam
tatas te sahitā rājann ilvalaṃ samupādravan

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 97.  
 
1 lomaœa uvāca
1 ilvalas tān viditvā tu maharṣisahitān nṛpān
upasthitān sahāmātyo viṣayānte 'bhyapūjayat
2 teṣāṃ tato 'suraœreṣṭha ātithyam akarot tadā
sa saṃskṛtena kauravya bhrātrā vātāpinā kila
3 tato rājarṣayaḥ sarve viṣaṇṇā gatacetasaḥ
vātāpiṃ saṃskṛtaṃ dṛṣṭvā meṣabhūtaṃ mahāsuram
4 athābravīd agastyas tān rājarṣīn ṛṣisattamaḥ
viṣādo vo na kartavyo ahaṃ bhokṣye mahāsuram
5 dhuryāsanam athāsādya niṣasāda mahāmuniḥ
taṃ paryaveṣad daityendra ilvalaḥ prahasann iva
6 agastya eva kṛtsnaṃ tu vātāpiṃ bubhuje tataḥ
bhuktavaty asuro 'hvānam akarot tasya ilvalaḥ
7 tato vāyuḥ prādurabhūd agastyasya mahātmanaḥ
ilvalaœ ca viṣaṇṇo 'bhūd dṛṣṭvā jīrṇaṃ mahāsuram
8 prāñjaliœ ca sahāmātyair idaṃ vacanam abravīt
kimartham upayātāḥ stha brūta kiṃ karavāṇi vaḥ
9 pratyuvāca tato 'gastyaḥ prahasann ilvalaṃ tadā
īœaṃ hy asura vidmas tvāṃ vayaṃ sarve dhaneœvaram
10 ime ca nātidhanino dhanārthaœ ca mahān mama
yathāœakty avihiṃsyānyān saṃvibhāgaṃ prayaccha naḥ
11 tato 'bhivādya tam ṛṣim ilvalo vākyam abravīt
ditsitaṃ yadi vetsi tvaṃ tato dāsyāmi te vasu
12 agastya uvāca
12 gavāṃ daœa sahasrāṇi rājñām ekaikaœo 'sura
tāvad eva suvarṇasya ditsitaṃ te mahāsura
13 mahyaṃ tato vai dviguṇaṃ rathaœ caiva hiraṇmayaḥ
manojavau vājinau ca ditsitaṃ te mahāsura
jijñāsyatāṃ rathaḥ sadyo vyaktam eṣa hiraṇmayaḥ
14 lomaœa uvāca
14 jijñāsyamānaḥ sa rathaḥ kaunteyāsīd dhiraṇmayaḥ
tataḥ pravyathito daityo dadāv abhyadhikaṃ vasu
15 vivājaœ ca suvājaœ ca tasmin yuktau rathe hayau
ūhatus tau vasūny āœu tāny agastyāœramaṃ prati
sarvān rājñaḥ sahāgastyān nimeṣād iva bhārata
16 agastyenābhyanujñātā jagmū rājarṣayas tadā
kṛtavāṃœ ca muniḥ sarvaṃ lopāmudrācikīrṣitam
17 lopāmudrovāca
17 kṛtavān asi tat sarvaṃ bhagavan mama kāṅkṣitam
utpādaya sakṛn mahyam apatyaṃ vīryavattaram
18 agastya uvāca
18 tuṣṭo 'ham asmi kalyāṇi tava vṛttena œobhane
vicāraṇām apatye tu tava vakṣyāmi tāṃ œṛṇu
19 sahasraṃ te 'stu putrāṇāṃ œataṃ vā daœasaṃmitam
daœa vā œatatulyāḥ syur eko vāpi sahasravat
20 lopāmudrovāca
20 sahasrasaṃmitaḥ putra eko me 'stu tapodhana
eko hi bahubhiḥ œreyān vidvān sādhur asādhubhiḥ
21 lomaœa uvāca
21 sa tatheti pratijñāya tayā samabhavan muniḥ
samaye samaœīlinyā œraddhāvāñ œraddadhānayā
22 tata ādhāya garbhaṃ tam agamad vanam eva saḥ
tasmin vanagate garbho vavṛdhe sapta œāradān
23 saptame 'bde gate cāpi prācyavat sa mahākaviḥ
jvalann iva prabhāvena dṛḍhasyur nāma bhārata
sāṅgopaniṣadān vedāñ japann eva mahāyaœāḥ
24 tasya putro 'bhavad ṛṣeḥ sa tejasvī mahān ṛṣiḥ
sa bāla eva tejasvī pitus tasya niveœane
idhmānāṃ bhāram ājahre idhmavāhas tato 'bhavat
25 tathāyuktaṃ ca taṃ dṛṣṭvā mumude sa munis tadā
lebhire pitaraœ cāsya lokān rājan yathepsitān
26 agastyasyāœramaḥ khyātaḥ sarvartukusumānvitaḥ
prāhrādir evaṃ vātāpir agastyena vināœitaḥ
27 tasyāyam āœramo rājan ramaṇīyo guṇair yutaḥ
eṣā bhāgīrathī puṇyā yatheṣṭam avagāhyatām

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 98.  
 
1 yudhiṣṭhira uvāca
1 bhūya evāham icchāmi maharṣes tasya dhīmataḥ
karmaṇāṃ vistaraṃ œrotum agastyasya dvijottama
2 lomaœa uvāca
2 œṛṇu rājan kathāṃ divyām adbhutām atimānuṣīm
agastyasya mahārāja prabhāvam amitātmanaḥ
3 āsan kṛtayuge ghorā dānavā yuddhadurmadāḥ
kāleyā iti vikhyātā gaṇāḥ paramadāruṇāḥ
4 te tu vṛtraṃ samāœritya nānāpraharaṇodyatāḥ
samantāt paryadhāvanta mahendrapramukhān surān
5 tato vṛtravadhe yatnam akurvaṃs tridaœāḥ purā
puraṃdaraṃ puraskṛtya brahmāṇam upatasthire
6 kṛtāñjalīṃs tu tān sarvān parameṣṭhī uvāca ha
viditaṃ me surāḥ sarvaṃ yad vaḥ kāryaṃ cikīrṣitam
7 tam upāyaṃ pravakṣyāmi yathā vṛtraṃ vadhiṣyatha
dadhīca iti vikhyāto mahān ṛṣir udāradhīḥ
8 taṃ gatvā sahitāḥ sarve varaṃ vai saṃprayācata
sa vo dāsyati dharmātmā suprītenāntarātmanā
9 sa vācyaḥ sahitaiḥ sarvair bhavadbhir jayakāṅkṣibhiḥ
svāny asthīni prayaccheti trailokyasya hitāya vai
sa œarīraṃ samutsṛjya svāny asthīni pradāsyati
10 tasyāsthibhir mahāghoraṃ vajraṃ saṃbhriyatāṃ dṛḍham
mahac chatruhaṇaṃ tīkṣṇaṃ ṣaḍaœraṃ bhīmanisvanam
11 tena vajreṇa vai vṛtraṃ vadhiṣyati œatakratuḥ
etad vaḥ sarvam ākhyātaṃ tasmāc chīghraṃ vidhīyatām
12 evam uktās tato devā anujñāpya pitāmaham
nārāyaṇaṃ puraskṛtya dadhīcasyāœramaṃ yayuḥ
13 sarasvatyāḥ pare pāre nānādrumalatāvṛtam
ṣaṭpadodgītaninadair vighuṣṭaṃ sāmagair iva
puṃskokilaravonmiœraṃ jīvaṃjīvakanāditam
14 mahiṣaiœ ca varāhaiœ ca sṛmaraiœ camarair api
tatra tatrānucaritaṃ œārdūlabhayavarjitaiḥ
15 kareṇubhir vāraṇaiœ ca prabhinnakaraṭāmukhaiḥ
saro 'vagāḍhaiḥ krīḍadbhiḥ samantād anunāditam
16 siṃhavyāghrair mahānādān nadadbhir anunāditam
aparaiœ cāpi saṃlīnair guhākandaravāsibhiḥ
17 teṣu teṣv avakāœeṣu œobhitaṃ sumanoramam
triviṣṭapasamaprakhyaṃ dadhīcāœramam āgaman
18 tatrāpaœyan dadhīcaṃ te divākarasamadyutim
jājvalyamānaṃ vapuṣā yathā lakṣmyā pitāmaham
19 tasya pādau surā rājann abhivādya praṇamya ca
ayācanta varaṃ sarve yathoktaṃ parameṣṭhinā
20 tato dadhīcaḥ paramapratītaḥ; surottamāṃs tān idam abhyuvāca
karomi yad vo hitam adya devāḥ; svaṃ cāpi dehaṃ tv aham utsṛjāmi
21 sa evam uktvā dvipadāṃ variṣṭhaḥ; prāṇān vaœī svān sahasotsasarja
tataḥ surās te jagṛhuḥ parāsor; asthīni tasyātha yathopadeœam
22 prahṛṣṭarūpāœ ca jayāya devās; tvaṣṭāram āgamya tam artham ūcuḥ
tvaṣṭā tu teṣāṃ vacanaṃ niœamya; prahṛṣṭarūpaḥ prayataḥ prayatnāt
23 cakāra vajraṃ bhṛœam ugrarūpaṃ; kṛtvā ca œakraṃ sa uvāca hṛṣṭaḥ
anena vajrapravareṇa deva; bhasmīkuruṣvādya surārim ugram
24 tato hatāriḥ sagaṇaḥ sukhaṃ vai; praœādhi kṛtsnaṃ tridivaṃ diviṣṭhaḥ
tvaṣṭrā tathoktaḥ sa puraṃdaras tu; vajraṃ prahṛṣṭaḥ prayato 'bhyagṛhṇāt

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 99.  
 
1 lomaœa uvāca
1 tataḥ sa vajrī balibhir daivatair abhirakṣitaḥ
āsasāda tato vṛtraṃ sthitam āvṛtya rodasī
2 kālakeyair mahākāyaiḥ samantād abhirakṣitam
samudyatapraharaṇaiḥ saœṛṅgair iva parvataiḥ
3 tato yuddhaṃ samabhavad devānāṃ saha dānavaiḥ
muhūrtaṃ bharataœreṣṭha lokatrāsakaraṃ mahat
4 udyatapratipiṣṭānāṃ khaḍgānāṃ vīrabāhubhiḥ
āsīt sutumulaḥ œabdaḥ œarīreṣv abhipātyatām
5 œirobhiḥ prapatadbhiœ ca antarikṣān mahītalam
tālair iva mahīpāla vṛntād bhraṣṭair adṛœyata
6 te hemakavacā bhūtvā kāleyāḥ parighāyudhāḥ
tridaœān abhyavartanta dāvadagdhā ivādrayaḥ
7 teṣāṃ vegavatāṃ vegaṃ sahitānāṃ pradhāvatām
na œekus tridaœāḥ soḍhuṃ te bhagnāḥ prādravan bhayāt
8 tān dṛṣṭvā dravato bhītān sahasrākṣaḥ puraṃdaraḥ
vṛtre vivardhamāne ca kaœmalaṃ mahad āviœat
9 taṃ œakraṃ kaœmalāviṣṭaṃ dṛṣṭvā viṣṇuḥ sanātanaḥ
svatejo vyadadhāc chakre balam asya vivardhayan
10 viṣṇunāpyāyitaṃ œakraṃ dṛṣṭvā devagaṇās tataḥ
svaṃ svaṃ tejaḥ samādadhyus tathā brahmarṣayo 'malāḥ
11 sa samāpyāyitaḥ œakro viṣṇunā daivataiḥ saha
ṛṣibhiœ ca mahābhāgair balavān samapadyata
12 jñātvā balasthaṃ tridaœādhipaṃ tu; nanāda vṛtro mahato ninādān
tasya praṇādena dharā diœaœ ca; khaṃ dyaur nagāœ cāpi cacāla sarvam
13 tato mahendraḥ paramābhitaptaḥ; œrutvā ravaṃ ghorarūpaṃ mahāntam
bhaye nimagnas tvaritaṃ mumoca; vajraṃ mahat tasya vadhāya rājan
14 sa œakravajrābhihataḥ papāta; mahāsuraḥ kāñcanamālyadhārī
yathā mahāñ œailavaraḥ purastāt; sa mandaro viṣṇukarāt pramuktaḥ
15 tasmin hate daityavare bhayārtaḥ; œakraḥ pradudrāva saraḥ praveṣṭum
vajraṃ na mene svakarāt pramuktaṃ; vṛtraṃ hataṃ cāpi bhayān na mene
16 sarve ca devā muditāḥ prahṛṣṭā; maharṣayaœ cendram abhiṣṭuvantaḥ
sarvāṃœ ca daityāṃs tvaritāḥ sametya; jaghnuḥ surā vṛtravadhābhitaptān
17 te vadhyamānās tridaœais tadānīṃ; samudram evāviviœur bhayārtāḥ
praviœya caivodadhim aprameyaṃ; jhaṣākulaṃ ratnasamākulaṃ ca
18 tadā sma mantraṃ sahitāḥ pracakrus; trailokyanāœārtham abhismayantaḥ
tatra sma ke cin matiniœcayajñās; tāṃs tān upāyān anuvarṇayanti
19 teṣāṃ tu tatra kramakālayogād; ghorā matiœ cintayatāṃ babhūva
ye santi vidyātapasopapannās; teṣāṃ vināœaḥ prathamaṃ tu kāryaḥ
20 lokā hi sarve tapasā dhriyante; tasmāt tvaradhvaṃ tapasaḥ kṣayāya
ye santi ke cid dhi vasuṃdharāyāṃ; tapasvino dharmavidaœ ca tajjñāḥ
teṣāṃ vadhaḥ kriyatāṃ kṣipram eva; teṣu pranaṣṭeṣu jagat pranaṣṭam
21 evaṃ hi sarve gatabuddhibhāvā; jagadvināœe paramaprahṛṣṭāḥ
durgaṃ samāœritya mahormimantaṃ; ratnākaraṃ varuṇasyālayaṃ sma

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 100.  
 
1 lomaœa uvāca
1 samudraṃ te samāœritya vāruṇaṃ nidhim ambhasām
kāleyāḥ saṃpravartanta trailokyasya vināœane
2 te rātrau samabhikruddhā bhakṣayanti sadā munīn
āœrameṣu ca ye santi punyeṣv āyataneṣu ca
3 vasiṣṭhasyāœrame viprā bhakṣitās tair durātmabhiḥ
aœītiœatam aṣṭau ca nava cānye tapasvinaḥ
4 cyavanasyāœramaṃ gatvā puṇyaṃ dvijaniṣevitam
phalamūlāœanānāṃ hi munīnāṃ bhakṣitaṃ œatam
5 evaṃ rātrau sma kurvanti viviœuœ cārṇavaṃ divā
bharadvājāœrame caiva niyatā brahmacāriṇaḥ
vāyvāhārāmbubhakṣāœ ca viṃœatiḥ saṃnipātitāḥ
6 evaṃ krameṇa sarvāṃs tān āœramān dānavās tadā
niœāyāṃ paridhāvanti mattā bhujabalāœrayāt
kālopasṛṣṭāḥ kāleyā ghnanto dvijagaṇān bahūn
7 na cainān anvabudhyanta manujā manujottama
evaṃ pravṛttān daityāṃs tāṃs tāpaseṣu tapasviṣu
8 prabhāte samadṛœyanta niyatāhārakarœitāḥ
mahītalasthā munayaḥ œarīrair gatajīvitaiḥ
9 kṣīṇamāṃsair virudhirair vimajjāntrair visaṃdhibhiḥ
ākīrṇair ācitā bhūmiḥ œaṅkhānām iva rāœibhiḥ
10 kalaœair vipraviddhaiœ ca sruvair bhagnais tathaiva ca
vikīrṇair agnihotraiœ ca bhūr babhūva samāvṛtā
11 niḥsvādhyāyavaṣaṭkāraṃ naṣṭayajñotsavakriyam
jagad āsīn nirutsāhaṃ kāleyabhayapīḍitam
12 evaṃ prakṣīyamāṇāœ ca mānavā manujeœvara
ātmatrāṇaparā bhītāḥ prādravanta diœo bhayāt
13 ke cid guhāḥ praviviœur nirjharāṃœ cāpare œritāḥ
apare maraṇodvignā bhayāt prānān samutsṛjan
14 ke cid atra maheṣvāsāḥ œūrāḥ paramadarpitāḥ
mārgamāṇāḥ paraṃ yatnaṃ dānavānāṃ pracakrire
15 na caitān adhijagmus te samudraṃ samupāœritān
œramaṃ jagmuœ ca paramam ājagmuḥ kṣayam eva ca
16 jagaty upaœamaṃ yāte naṣṭayajñotsavakriye
ājagmuḥ paramām ārtiṃ tridaœā manujeœvara
17 sametya samahendrāœ ca bhayān mantraṃ pracakrire
nārāyaṇaṃ puraskṛtya vaikuṇṭham aparājitam
18 tato devāḥ sametās te tadocur madhusūdanam
tvaṃ naḥ sraṣṭā ca pātā ca bhartā ca jagataḥ prabho
tvayā sṛṣṭam idaṃ sarvaṃ yac ceṅgaṃ yac ca neṅgati
19 tvayā bhūmiḥ purā naṣṭā samudrāt puṣkarekṣaṇa
vārāhaṃ rūpam āsthāya jagadarthe samuddhṛtā
20 ādidaityo mahāvīryo hiraṇyakaœipus tvayā
nārasiṃhaṃ vapuḥ kṛtvā sūditaḥ puruṣottama
21 avadhyaḥ sarvabhūtānāṃ baliœ cāpi mahāsuraḥ
vāmanaṃ vapur āœritya trailokyād bhraṃœitas tvayā
22 asuraœ ca maheṣvāso jambha ity abhiviœrutaḥ
yajñakṣobhakaraḥ krūras tvayaiva vinipātitaḥ
23 evamādīni karmāṇi yeṣāṃ saṃkhyā na vidyate
asmākaṃ bhayabhītānāṃ tvaṃ gatir madhusūdana
24 tasmāt tvāṃ deva deveœa lokārthaṃ jñāpayāmahe
rakṣa lokāṃœ ca devāṃœ ca œakraṃ ca mahato bhayāt