Náboženství
Hinduismus Mahábháráta
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 81. - 90.  
     
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 81.  
 
1 pulastya uvāca
1 tato gaccheta rājendra kurukṣetram abhiṣṭutam
pāpebhyo vipramucyante tadgatāḥ sarvajantavaḥ
2 kurukṣetraṃ gamiṣyāmi kurukṣetre vasāmy aham
ya evaṃ satataṃ brūyāt so 'pi pāpaiḥ pramucyate
3 tatra māsaṃ vased vīra sarasvatyāṃ yudhiṣṭhira
yatra brahmādayo devā ṛṣayaḥ siddhacāraṇāḥ
4 gandharvāpsaraso yakṣāḥ pannagāœ ca mahīpate
brahmakṣetraṃ mahāpuṇyam abhigacchanti bhārata
5 manasāpy abhikāmasya kurukṣetraṃ yudhiṣṭhira
pāpāni vipraṇaœyanti brahmalokaṃ ca gacchati
6 gatvā hi œraddhayā yuktaḥ kurukṣetraṃ kurūdvaha
rājasūyāœvamedhābhyāṃ phalaṃ prāpnoti mānavaḥ
7 tato macakrukaṃ rājan dvārapālaṃ mahābalam
yakṣaṃ samabhivādyaiva gosahasraphalaṃ labhet
8 tato gaccheta dharmajña viṣṇoḥ sthānam anuttamam
satataṃ nāma rājendra yatra saṃnihito hariḥ
9 tatra snātvārcayitvā ca trilokaprabhavaṃ harim
aœvamedham avāpnoti viṣṇulokaṃ ca gacchati
10 tataḥ pāriplavaṃ gacchet tīrthaṃ trailokyaviœrutam
agniṣṭomātirātrābhyāṃ phalaṃ prāpnoti mānavaḥ
11 pṛthivyās tīrtham āsādya gosahasraphalaṃ labhet
tataḥ œālūkinīṃ gatvā tīrthasevī narādhipa
daœāœvamedhike snātvā tad eva labhate phalam
12 sarpadarvīṃ samāsādya nāgānāṃ tīrtham uttamam
agniṣṭomam avāpnoti nāgalokaṃ ca vindati
13 tato gaccheta dharmajña dvārapālaṃ tarantukam
tatroṣya rajanīm ekāṃ gosahasraphalaṃ labhet
14 tataḥ pañcanadaṃ gatvā niyato niyatāœanaḥ
koṭitīrtham upaspṛœya hayamedhaphalaṃ labhet
aœvinos tīrtham āsādya rūpavān abhijāyate
15 tato gaccheta dharmajña vārāhaṃ tīrtham uttamam
viṣṇur vārāharūpeṇa pūrvaṃ yatra sthito 'bhavat
tatra snātvā naravyāghra agniṣṭomaphalaṃ labhet
16 tato jayantyā rājendra somatīrthaṃ samāviœet
snātvā phalam avāpnoti rājasūyasya mānavaḥ
17 ekahaṃse naraḥ snātvā gosahasraphalaṃ labhet
kṛtaœaucaṃ samāsādya tīrthasevī kurūdvaha
puṇḍarīkam avāpnoti kṛtaœauco bhaven naraḥ
18 tato muñjavaṭaṃ nāma mahādevasya dhīmataḥ
tatroṣya rajanīm ekāṃ gāṇapatyam avāpnuyāt
19 tatraiva ca mahārāja yakṣī lokapariœrutā
tāṃ cābhigamya rājendra puṇyāṃl lokān avāpnuyāt
20 kurukṣetrasya tad dvāraṃ viœrutaṃ bharatarṣabha
pradakṣiṇam upāvṛtya tīrthasevī samāhitaḥ
21 saṃmite puṣkarāṇāṃ ca snātvārcya pitṛdevatāḥ
jāmadagnyena rāmeṇa āhṛte vai mahātmanā
kṛtakṛtyo bhaved rājann aœvamedhaṃ ca vindati
22 tato rāmahradān gacchet tīrthasevī narādhipa
yatra rāmeṇa rājendra tarasā dīptatejasā
kṣatram utsādya vīryeṇa hradāḥ pañca niveœitāḥ
23 pūrayitvā naravyāghra rudhireṇeti naḥ œrutam
pitaras tarpitāḥ sarve tathaiva ca pitāmahāḥ
tatas te pitaraḥ prītā rāmam ūcur mahīpate
24 rāma rāma mahābhāga prītāḥ sma tava bhārgava
anayā pitṛbhaktyā ca vikrameṇa ca te vibho
varaṃ vṛṇīṣva bhadraṃ te kim icchasi mahādyute
25 evam uktaḥ sa rājendra rāmaḥ praharatāṃ varaḥ
abravīt prāñjalir vākyaṃ pitṝn sa gagane sthitān
26 bhavanto yadi me prītā yady anugrāhyatā mayi
pitṛprasādād iccheyaṃ tapasāpyāyanaṃ punaḥ
27 yac ca roṣābhibhūtena kṣatram utsāditaṃ mayā
tataœ ca pāpān mucyeyaṃ yuṣmākaṃ tejasā hy aham
hradāœ ca tīrthabhūtā me bhaveyur bhuvi viœrutāḥ
28 etac chrutvā œubhaṃ vākyaṃ rāmasya pitaras tadā
pratyūcuḥ paramaprītā rāmaṃ harṣasamanvitāḥ
29 tapas te vardhatāṃ bhūyaḥ pitṛbhaktyā viœeṣataḥ
yac ca roṣābhibhūtena kṣatram utsāditaṃ tvayā
30 tataœ ca pāpān muktas tvaṃ karmabhis te ca pātitāḥ
hradāœ ca tava tīrthatvaṃ gamiṣyanti na saṃœayaḥ
31 hradeṣv eteṣu yaḥ snātvā pitṝn saṃtarpayiṣyati
pitaras tasya vai prītā dāsyanti bhuvi durlabham
īpsitaṃ manasaḥ kāmaṃ svargalokaṃ ca œāœvatam
32 evaṃ dattvā varān rājan rāmasya pitaras tadā
āmantrya bhārgavaṃ prītās tatraivāntardadhus tadā
33 evaṃ rāmahradāḥ puṇyā bhārgavasya mahātmanaḥ
snātvā hradeṣu rāmasya brahmacārī œubhavrataḥ
rāmam abhyarcya rājendra labhed bahu suvarṇakam
34 vaṃœamūlakam āsādya tīrthasevī kurūdvaha
svavaṃœam uddhared rājan snātvā vai vaṃœamūlake
35 kāyaœodhanam āsādya tīrthaṃ bharatasattama
œarīraœuddhiḥ snātasya tasmiṃs tīrthe na saṃœayaḥ
œuddhadehaœ ca saṃyāti œubhāṃl lokān anuttamān
36 tato gaccheta rājendra tīrthaṃ trailokyaviœrutam
lokā yatroddhṛtāḥ pūrvaṃ viṣṇunā prabhaviṣṇunā
37 lokoddhāraṃ samāsādya tīrthaṃ trailokyaviœrutam
snātvā tīrthavare rājaṃl lokān uddharate svakān
œrītīrthaṃ ca samāsādya vindate œriyam uttamām
38 kapilātīrtham āsādya brahmacārī samāhitaḥ
tatra snātvārcayitvā ca daivatāni pitṝṃs tathā
kapilānāṃ sahasrasya phalaṃ vindati mānavaḥ
39 sūryatīrthaṃ samāsādya snātvā niyatamānasaḥ
arcayitvā pitṝn devān upavāsaparāyaṇaḥ
agniṣṭomam avāpnoti sūryalokaṃ ca gacchati
40 gavāṃbhavanam āsādya tīrthasevī yathākramam
tatrābhiṣekaṃ kurvāṇo gosahasraphalaṃ labhet
41 œaṅkhinīṃ tatra āsādya tīrthasevī kurūdvaha
devyās tīrthe naraḥ snātvā labhate rūpam uttamam
42 tato gaccheta rājendra dvārapālam arantukam
tasya tīrthaṃ sarasvatyāṃ yakṣendrasya mahātmanaḥ
tatra snātvā naro rājann agniṣṭomaphalaṃ labhet
43 tato gaccheta dharmajña brahmāvartaṃ narādhipa
brahmāvarte naraḥ snātvā brahmalokam avāpnuyāt
44 tato gaccheta dharmajña sutīrthakam anuttamam
yatra saṃnihitā nityaṃ pitaro daivataiḥ saha
45 tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ
aœvamedham avāpnoti pitṛlokaṃ ca gacchati
46 tato 'mbuvaœyaṃ dharmajña samāsādya yathākramam
koœeœvarasya tīrtheṣu snātvā bharatasattama
sarvavyādhivinirmukto brahmaloke mahīyate
47 mātṛtīrthaṃ ca tatraiva yatra snātasya bhārata
prajā vivardhate rājann anantāṃ cāœnute œriyam
48 tataḥ œītavanaṃ gacchen niyato niyatāœanaḥ
tīrthaṃ tatra mahārāja mahad anyatra durlabham
49 punāti darœanād eva daṇḍenaikaṃ narādhipa
keœān abhyukṣya vai tasmin pūto bhavati bhārata
50 tīrthaṃ tatra mahārāja œvānalomāpahaṃ smṛtam
yatra viprā naravyāghra vidvāṃsas tīrthatatparāḥ
51 œvānalomāpanayane tīrthe bharatasattama
prāṇāyāmair nirharanti œvalomāni dvijottamāḥ
52 pūtātmānaœ ca rājendra prayānti paramāṃ gatim
daœāœvamedhikaṃ caiva tasmiṃs tīrthe mahīpate
tatra snātvā naravyāghra gaccheta paramāṃ gatim
53 tato gaccheta rājendra mānuṣaṃ lokaviœrutam
yatra kṛṣṇamṛgā rājan vyādhena paripīḍitāḥ
avagāhya tasmin sarasi mānuṣatvam upāgatāḥ
54 tasmiṃs tīrthe naraḥ snātvā brahmacārī jitendriyaḥ
sarvapāpaviœuddhātmā svargaloke mahīyate
55 mānuṣasya tu pūrveṇa kroœamātre mahīpate
āpagā nāma vikhyātā nadī siddhaniṣevitā
56 œyāmākabhojanaṃ tatra yaḥ prayacchati mānavaḥ
devān pitṝṃœ ca uddiœya tasya dharmaphalaṃ mahat
ekasmin bhojite vipre koṭir bhavati bhojitā
57 tatra snātvārcayitvā ca daivatāni pitṝṃs tathā
uṣitvā rajanīm ekām agniṣṭomaphalaṃ labhet
58 tato gaccheta rājendra brahmaṇaḥ sthānam uttamam
brahmodumbaram ity eva prakāœaṃ bhuvi bhārata
59 tatra saptarṣikuṇḍeṣu snātasya kurupuṃgava
kedāre caiva rājendra kapiṣṭhalamahātmanaḥ
60 brahmāṇam abhigamyātha œuciḥ prayatamānasaḥ
sarvapāpaviœuddhātmā brahmalokaṃ prapadyate
61 kapiṣṭhalasya kedāraṃ samāsādya sudurlabham
antardhānam avāpnoti tapasā dagdhakilbiṣaḥ
62 tato gaccheta rājendra sarakaṃ lokaviœrutam
kṛṣṇapakṣe caturdaœyām abhigamya vṛṣadhvajam
labhate sarvakāmān hi svargalokaṃ ca gacchati
63 tisraḥ koṭyas tu tīrthānāṃ sarake kurunandana
rudrakoṭis tathā kūpe hradeṣu ca mahīpate
ilāspadaṃ ca tatraiva tīrthaṃ bharatasattama
64 tatra snātvārcayitvā ca pitṝn devāṃœ ca bhārata
na durgatim avāpnoti vājapeyaṃ ca vindati
65 kiṃdāne ca naraḥ snātvā kiṃjapye ca mahīpate
aprameyam avāpnoti dānaṃ japyaṃ ca bhārata
66 kalaœyāṃ cāpy upaspṛœya œraddadhāno jitendriyaḥ
agniṣṭomasya yajñasya phalaṃ prāpnoti mānavaḥ
67 sarakasya tu pūrveṇa nāradasya mahātmanaḥ
tīrthaṃ kuruvaraœreṣṭha anājanmeti viœrutam
68 tatra tīrthe naraḥ snātvā prāṇāṃœ cotsṛjya bhārata
nāradenābhyanujñāto lokān prāpnoti durlabhān
69 œuklapakṣe daœamyāṃ tu puṇḍarīkaṃ samāviœet
tatra snātvā naro rājan puṇḍarīkaphalaṃ labhet
70 tatas triviṣṭapaṃ gacchet triṣu lokeṣu viœrutam
tatra vaitaraṇī puṇyā nadī pāpapramocanī
71 tatra snātvārcayitvā ca œūlapāṇiṃ vṛṣadhvajam
sarvapāpaviœuddhātmā gaccheta paramāṃ gatim
72 tato gaccheta rājendra phalakīvanam uttamam
yatra devāḥ sadā rājan phalakīvanam āœritāḥ
tapaœ caranti vipulaṃ bahuvarṣasahasrakam
73 dṛṣadvatyāṃ naraḥ snātvā tarpayitvā ca devatāḥ
agniṣṭomātirātrābhyāṃ phalaṃ vindati bhārata
74 tīrthe ca sarvadevānāṃ snātvā bharatasattama
gosahasrasya rājendra phalaṃ prāpnoti mānavaḥ
75 pāṇikhāte naraḥ snātvā tarpayitvā ca devatāḥ
rājasūyam avāpnoti ṛṣilokaṃ ca gacchati
76 tato gaccheta rājendra miœrakaṃ tīrtham uttamam
tatra tīrthāni rājendra miœritāni mahātmanā
77 vyāsena nṛpaœārdūla dvijārtham iti naḥ œrutam
sarvatīrtheṣu sa snāti miœrake snāti yo naraḥ
78 tato vyāsavanaṃ gacchen niyato niyatāœanaḥ
manojave naraḥ snātvā gosahasraphalaṃ labhet
79 gatvā madhuvaṭīṃ cāpi devyās tīrthaṃ naraḥ œuciḥ
tatra snātvārcayed devān pitṝṃœ ca prayataḥ œuciḥ
sa devyā samanujñāto gosahasraphalaṃ labhet
80 kauœikyāḥ saṃgame yas tu dṛṣadvatyāœ ca bhārata
snāti vai niyatāhāraḥ sarvapāpaiḥ pramucyate
81 tato vyāsasthalī nāma yatra vyāsena dhīmatā
putraœokābhitaptena dehatyāgārthaniœcayaḥ
82 kṛto devaiœ ca rājendra punar utthāpitas tadā
abhigamya sthalīṃ tasya gosahasraphalaṃ labhet
83 kiṃdattaṃ kūpam āsādya tilaprasthaṃ pradāya ca
gaccheta paramāṃ siddhim ṛṇair muktaḥ kurūdvaha
84 ahaœ ca sudinaṃ caiva dve tīrthe ca sudurlabhe
tayoḥ snātvā naravyāghra sūryalokam avāpnuyāt
85 mṛgadhūmaṃ tato gacchet triṣu lokeṣu viœrutam
tatra gaṅgāhrade snātvā samabhyarcya ca mānavaḥ
œūlapāṇiṃ mahādevam aœvamedhaphalaṃ labhet
86 devatīrthe naraḥ snātvā gosahasraphalaṃ labhet
atha vāmanakaṃ gacchet triṣu lokeṣu viœrutam
87 tatra viṣṇupade snātvā arcayitvā ca vāmanam
sarvapāpaviœuddhātmā viṣṇulokam avāpnuyāt
88 kulaṃpune naraḥ snātvā punāti svakulaṃ naraḥ
pavanasya hradaṃ gatvā marutāṃ tīrtham uttamam
tatra snātvā naravyāghra vāyuloke mahīyate
89 amarāṇāṃ hrade snātvā amareṣu narādhipa
amarāṇāṃ prabhāvena svargaloke mahīyate
90 œālihotrasya rājendra œāliœūrpe yathāvidhi
snātvā naravaraœreṣṭha gosahasraphalaṃ labhet
91 œrīkuñjaṃ ca sarasvatyāṃ tīrthaṃ bharatasattama
tatra snātvā naro rājann agniṣṭomaphalaṃ labhet
92 tato naimiṣakuñjaṃ ca samāsādya kurūdvaha
ṛṣayaḥ kila rājendra naimiṣeyās tapodhanāḥ
tīrthayātrāṃ puraskṛtya kurukṣetraṃ gatāḥ purā
93 tataḥ kuñjaḥ sarasvatyāṃ kṛto bharatasattama
ṛṣīṇām avakāœaḥ syād yathā tuṣṭikaro mahān
94 tasmin kuñje naraḥ snātvā gosahasraphalaṃ labhet
kanyātīrthe naraḥ snātvā agniṣṭomaphalaṃ labhet
95 tato gacchen naravyāghra brahmaṇaḥ sthānam uttamam
tatra varṇāvaraḥ snātvā brāhmaṇyaṃ labhate naraḥ
brāhmaṇaœ ca viœuddhātmā gaccheta paramāṃ gatim
96 tato gacchen naraœreṣṭha somatīrtham anuttamam
tatra snātvā naro rājan somalokam avāpnuyāt
97 saptasārasvataṃ tīrthaṃ tato gacchen narādhipa
yatra maṅkaṇakaḥ siddho maharṣir lokaviœrutaḥ
98 purā maṅkaṇako rājan kuœāgreṇeti naḥ œrutam
kṣataḥ kila kare rājaṃs tasya œākaraso 'sravat
99 sa vai œākarasaṃ dṛṣṭvā harṣāviṣṭo mahātapāḥ
pranṛttaḥ kila viprarṣir vismayotphullalocanaḥ
100 tatas tasmin pranṛtte vai sthāvaraṃ jaṅgamaṃ ca yat
pranṛttam ubhayaṃ vīra tejasā tasya mohitam
101 brahmādibhiḥ surai rājann ṛṣibhiœ ca tapodhanaiḥ
vijñapto vai mahādeva ṛṣer arthe narādhipa
nāyaṃ nṛtyed yathā deva tathā tvaṃ kartum arhasi
102 tataḥ pranṛttam āsādya harṣāviṣṭena cetasā
surāṇāṃ hitakāmārtham ṛṣiṃ devo 'bhyabhāṣata
103 aho maharṣe dharmajña kimarthaṃ nṛtyate bhavān
harṣasthānaṃ kimarthaṃ vā tavādya munipuṃgava
104 ṛṣir uvāca
104 kiṃ na paœyasi me deva karāc chākarasaṃ srutam
yaṃ dṛṣṭvāhaṃ pranṛtto vai harṣeṇa mahatānvitaḥ
105 pulastya uvāca
105 taṃ prahasyābravīd devo muniṃ rāgeṇa mohitam
ahaṃ vai vismayaṃ vipra na gacchāmīti paœya mām
106 evam uktvā naraœreṣṭha mahādevena dhīmatā
aṅgulyagreṇa rājendra svāṅguṣṭhas tāḍito 'nagha
107 tato bhasma kṣatād rājan nirgataṃ himasaṃnibham
tad dṛṣṭvā vrīḍito rājan sa muniḥ pādayor gataḥ
108 nānyaṃ devam ahaṃ manye rudrāt parataraṃ mahat
surāsurasya jagato gatis tvam asi œūladhṛk
109 tvayā sṛṣṭam idaṃ viœvaṃ trailokyaṃ sacarācaram
tvām eva bhagavan sarve praviœanti yugakṣaye
110 devair api na œakyas tvaṃ parijñātuṃ kuto mayā
tvayi sarve ca dṛœyante surā brahmādayo 'nagha
111 sarvas tvam asi lokānāṃ kartā kārayitā ca ha
tvatprasādāt surāḥ sarve modantīhākutobhayāḥ
evaṃ stutvā mahādevaṃ sa ṛṣiḥ praṇato 'bhavat
112 ṛṣir uvāca
112 tvatprasādān mahādeva tapo me na kṣareta vai
113 pulastya uvāca
113 tato devaḥ prahṛṣṭātmā brahmarṣim idam abravīt
tapas te vardhatāṃ vipra matprasādāt sahasradhā
114 āœrame ceha vatsyāmi tvayā sārdhaṃ mahāmune
saptasārasvate snātvā arcayiṣyanti ye tu mām
115 na teṣāṃ durlabhaṃ kiṃ cid iha loke paratra ca
sārasvataṃ ca te lokaṃ gamiṣyanti na saṃœayaḥ
116 tatas tv auœanasaṃ gacchet triṣu lokeṣu viœrutam
yatra brahmādayo devā ṛṣayaœ ca tapodhanāḥ
117 kārttikeyaœ ca bhagavāṃs trisaṃdhyaṃ kila bhārata
sāṃnidhyam akarot tatra bhārgavapriyakāmyayā
118 kapālamocanaṃ tīrthaṃ sarvapāpapramocanam
tatra snātvā naravyāghra sarvapāpaiḥ pramucyate
119 agnitīrthaṃ tato gacchet tatra snātvā nararṣabha
agnilokam avāpnoti kulaṃ caiva samuddharet
120 viœvāmitrasya tatraiva tīrthaṃ bharatasattama
tatra snātvā mahārāja brāhmaṇyam abhijāyate
121 brahmayoniṃ samāsādya œuciḥ prayatamānasaḥ
tatra snātvā naravyāghra brahmalokaṃ prapadyate
punāty āsaptamaṃ caiva kulaṃ nāsty atra saṃœayaḥ
122 tato gaccheta rājendra tīrthaṃ trailokyaviœrutam
pṛthūdakam iti khyātaṃ kārttikeyasya vai nṛpa
tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ
123 ajñānāj jñānato vāpi striyā vā puruṣeṇa vā
yat kiṃ cid aœubhaṃ karma kṛtaṃ mānuṣabuddhinā
124 tat sarvaṃ naœyate tasya snātamātrasya bhārata
aœvamedhaphalaṃ cāpi svargalokaṃ ca gacchati
125 puṇyam āhuḥ kurukṣetraṃ kurukṣetrāt sarasvatīm
sarasvatyāœ ca tīrthāni tīrthebhyaœ ca pṛthūdakam
126 uttame sarvatīrthānāṃ yas tyajed ātmanas tanum
pṛthūdake japyaparo nainaṃ œvomaraṇaṃ tapet
127 gītaṃ sanatkumāreṇa vyāsena ca mahātmanā
vede ca niyataṃ rājan abhigacchet pṛthūdakam
128 pṛthūdakāt puṇyatamaṃ nānyat tīrthaṃ narottama
etan medhyaṃ pavitraṃ ca pāvanaṃ ca na saṃœayaḥ
129 tatra snātvā divaṃ yānti api pāpakṛto janāḥ
pṛthūdake naraœreṣṭha prāhur evaṃ manīṣiṇaḥ
130 madhusravaṃ ca tatraiva tīrthaṃ bharatasattama
tatra snātvā naro rājan gosahasraphalaṃ labhet
131 tato gacchen naraœreṣṭha tīrthaṃ devyā yathākramam
sarasvatyāruṇāyāœ ca saṃgamaṃ lokaviœrutam
132 trirātropoṣitaḥ snātvā mucyate brahmahatyayā
agniṣṭomātirātrābhyāṃ phalaṃ vindati mānavaḥ
133 āsaptamaṃ kulaṃ caiva punāti bharatarṣabha
avatīrṇaṃ ca tatraiva tīrthaṃ kurukulodvaha
viprāṇām anukampārthaṃ darbhiṇā nirmitaṃ purā
134 vratopanayanābhyāṃ vā upavāsena vā dvijaḥ
kriyāmantraiœ ca saṃyukto brāhmaṇaḥ syān na saṃœayaḥ
135 kriyāmantravihīno 'pi tatra snātvā nararṣabha
cīrṇavrato bhaved vipro dṛṣṭam etat purātane
136 samudrāœ cāpi catvāraḥ samānītāœ ca darbhiṇā
yeṣu snāto naravyāghra na durgatim avāpnuyāt
phalāni gosahasrāṇāṃ caturṇāṃ vindate ca saḥ
137 tato gaccheta rājendra tīrthaṃ œatasahasrakam
sāhasrakaṃ ca tatraiva dve tīrthe lokaviœrute
138 ubhayor hi naraḥ snātvā gosahasraphalaṃ labhet
dānaṃ vāpy upavāso vā sahasraguṇitaṃ bhavet
139 tato gaccheta rājendra reṇukātīrtham uttamam
tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ
sravapāpaviœuddhātmā agniṣṭomaphalaṃ labhet
140 vimocanam upaspṛœya jitamanyur jitendriyaḥ
pratigrahakṛtair doṣaiḥ sarvaiḥ sa parimucyate
141 tataḥ pañcavaṭaṃ gatvā brahmacārī jitendriyaḥ
puṇyena mahatā yuktaḥ satāṃ loke mahīyate
142 yatra yogeœvaraḥ sthāṇuḥ svayam eva vṛṣadhvajaḥ
tam arcayitvā deveœaṃ gamanād eva sidhyati
143 aujasaṃ varuṇaṃ tīrthaṃ dīpyate svena tejasā
yatra brahmādibhir devair ṛṣibhiœ ca tapodhanaiḥ
senāpatyena devānām abhiṣikto guhas tadā
144 aujasasya tu pūrveṇa kurutīrthaṃ kurūdvaha
kurutīrthe naraḥ snātvā brahmacārī jitendriyaḥ
sarvapāpaviœuddhātmā kurulokaṃ prapadyate
145 svargadvāraṃ tato gacchen niyato niyatāœanaḥ
svargalokam avāpnoti brahmalokaṃ ca gacchati
146 tato gacched anarakaṃ tīrthasevī narādhipa
tatra snātvā naro rājan na durgatim avāpnuyāt
147 tatra brahmā svayaṃ nityaṃ devaiḥ saha mahīpate
anvāsyate naraœreṣṭha nārāyaṇapurogamaiḥ
148 sāṃnidhyaṃ caiva rājendra rudrapatnyāḥ kurūdvaha
abhigamya ca tāṃ devīṃ na durgatim avāpnuyāt
149 tatraiva ca mahārāja viœveœvaram umāpatim
abhigamya mahādevaṃ mucyate sarvakilbiṣaiḥ
150 nārāyaṇaṃ cābhigamya padmanābham ariṃdamam
œobhamāno mahārāja viṣṇulokaṃ prapadyate
151 tīrthe tu sarvadevānāṃ snātaḥ sa puruṣarṣabha
sarvaduḥkhaiḥ parityakto dyotate œaœivat sadā
152 tataḥ svastipuraṃ gacchet tīrthasevī narādhipa
pāvanaṃ tīrtham āsādya tarpayet pitṛdevatāḥ
agniṣṭomasya yajñasya phalaṃ prāpnoti mānavaḥ
153 gaṅgāhradaœ ca tatraiva kūpaœ ca bharatarṣabha
tisraḥ koṭyas tu tīrthānāṃ tasmin kūpe mahīpate
tatra snātvā naro rājan svargalokaṃ prapadyate
154 āpagāyāṃ naraḥ snātvā arcayitvā maheœvaram
gāṇapatyam avāpnoti kulaṃ coddharate svakam
155 tataḥ sthāṇuvaṭaṃ gacchet triṣu lokeṣu viœrutam
tatra snātvā sthito rātriṃ rudralokam avāpnuyāt
156 badarīpācanaṃ gacched vasiṣṭhasyāœramaṃ tataḥ
badaraṃ bhakṣayet tatra trirātropoṣito naraḥ
157 samyag dvādaœa varṣāṇi badarān bhakṣayet tu yaḥ
trirātropoṣitaœ caiva bhavet tulyo narādhipa
158 indramārgaṃ samāsādya tīrthasevī narādhipa
ahorātropavāsena œakraloke mahīyate
159 ekarātraṃ samāsādya ekarātroṣito naraḥ
niyataḥ satyavādī ca brahmaloke mahīyate
160 tato gaccheta dharmajña tīrthaṃ trailokyaviœrutam
ādityasyāœramo yatra tejorāœer mahātmanaḥ
161 tasmiṃs tīrthe naraḥ snātvā pūjayitvā vibhāvasum
ādityalokaṃ vrajati kulaṃ caiva samuddharet
162 somatīrthe naraḥ snātvā tīrthasevī kurūdvaha
somalokam avāpnoti naro nāsty atra saṃœayaḥ
163 tato gaccheta dharmajña dadhīcasya mahātmanaḥ
tīrthaṃ puṇyatamaṃ rājan pāvanaṃ lokaviœrutam
164 yatra sārasvato rājan so 'ṅgirās tapaso nidhiḥ
tasmiṃs tīrthe naraḥ snātvā vājapeyaphalaṃ labhet
sārasvatīṃ gatiṃ caiva labhate nātra saṃœayaḥ
165 tataḥ kanyāœramaṃ gacchen niyato brahmacaryavān
trirātropoṣito rājann upavāsaparāyaṇaḥ
labhet kanyāœataṃ divyaṃ brahmalokaṃ ca gacchati
166 tato gaccheta dharmajña tīrthaṃ saṃnihitīm api
yatra brahmādayo devā ṛṣayaœ ca tapodhanāḥ
māsi māsi samāyānti puṇyena mahatānvitāḥ
167 saṃnihityām upaspṛœya rāhugraste divākare
aœvamedhaœataṃ tena iṣṭaṃ bhavati œāœvatam
168 pṛthivyāṃ yāni tīrthāni antarikṣacarāṇi ca
nadyo nadās taḍāgāœ ca sarvaprasravaṇāni ca
169 udapānāœ ca vaprāœ ca puṇyāny āyatanāni ca
māsi māsi samāyānti saṃnihityāṃ na saṃœayaḥ
170 yat kiṃ cid duṣkṛtaṃ karma striyā vā puruṣasya vā
snātamātrasya tat sarvaṃ naœyate nātra saṃœayaḥ
padmavarṇena yānena brahmalokaṃ sa gacchati
171 abhivādya tato yakṣaṃ dvārapālam arantukam
koṭirūpam upaspṛœya labhed bahu suvarṇakam
172 gaṅgāhradaœ ca tatraiva tīrthaṃ bharatasattama
tatra snātas tu dharmajña brahmacārī samāhitaḥ
rājasūyāœvamedhābhyāṃ phalaṃ vindati œāœvatam
173 pṛthivyāṃ naimiṣaṃ puṇyam antarikṣe ca puṣkaram
trayāṇām api lokānāṃ kurukṣetraṃ viœiṣyate
174 pāṃsavo 'pi kurukṣetre vāyunā samudīritāḥ
api duṣkṛtakarmāṇaṃ nayanti paramāṃ gatim
175 dakṣiṇena sarasvatyā uttareṇa dṛṣadvatīm
ye vasanti kurukṣetre te vasanti triviṣṭape
176 kurukṣetraṃ gamiṣyāmi kurukṣetre vasāmy aham
apy ekāṃ vācam utsṛjya sarvapāpaiḥ pramucyate
177 brahmavedī kurukṣetraṃ puṇyaṃ brahmarṣisevitam
tadāvasanti ye rājan na te œocyāḥ kathaṃ cana
178 tarantukārantukayor yad antaraṃ; rāmahradānāṃ ca macakrukasya
etat kurukṣetrasamantapañcakaṃ; pitāmahasyottaravedir ucyate

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 82.  
 
1 pulastya uvāca
1 tato gaccheta dharmajña dharmatīrthaṃ purātanam
tatra snātvā naro rājan dharmaœīlaḥ samāhitaḥ
āsaptamaṃ kulaṃ rājan punīte nātra saṃœayaḥ
2 tato gaccheta dharmajña kārāpatanam uttamam
agniṣṭomam avāpnoti munilokaṃ ca gacchati
3 saugandhikaṃ vanaṃ rājaṃs tato gaccheta mānavaḥ
yatra brahmādayo devā ṛṣayaœ ca tapodhanāḥ
4 siddhacāraṇagandharvāḥ kiṃnarāḥ samahoragāḥ
tad vanaṃ praviœann eva sarvapāpaiḥ pramucyate
5 tato hi sā saricchreṣṭhā nadīnām uttamā nadī
plakṣād devī srutā rājan mahāpuṇyā sarasvatī
6 tatrābhiṣekaṃ kurvīta valmīkān niḥsṛte jale
arcayitvā pitṝn devān aœvamedhaphalaṃ labhet
7 īœānādhyuṣitaṃ nāma tatra tīrthaṃ sudurlabham
ṣaṭsu œamyānipāteṣu valmīkād iti niœcayaḥ
8 kapilānāṃ sahasraṃ ca vājimedhaṃ ca vindati
tatra snātvā naravyāghra dṛṣṭam etat purātane
9 sugandhāṃ œatakumbhāṃ ca pañcayajñāṃ ca bhārata
abhigamya naraœreṣṭha svargaloke mahīyate
10 triœūlakhātaṃ tatraiva tīrtham āsādya bhārata
tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ
gāṇapatyaṃ sa labhate dehaṃ tyaktvā na saṃœayaḥ
11 tato gaccheta rājendra devyāḥ sthānaṃ sudurlabham
œākaṃbharīti vikhyātā triṣu lokeṣu viœrutā
12 divyaṃ varṣasahasraṃ hi œākena kila suvrata
āhāraṃ sā kṛtavatī māsi māsi narādhipa
13 ṛṣayo 'bhyāgatās tatra devyā bhaktyā tapodhanāḥ
ātithyaṃ ca kṛtaṃ teṣāṃ œākena kila bhārata
tataḥ œākambharīty eva nāma tasyāḥ pratiṣṭhitam
14 œākaṃbharīṃ samāsādya brahmacārī samāhitaḥ
trirātram uṣitaḥ œākaṃ bhakṣayen niyataḥ œuciḥ
15 œākāhārasya yat samyag varṣair dvādaœabhiḥ phalam
tat phalaṃ tasya bhavati devyāœ chandena bhārata
16 tato gacchet suvarṇākṣaṃ triṣu lokeṣu viœrutam
yatra viṣṇuḥ prasādārthaṃ rudram ārādhayat purā
17 varāṃœ ca subahūṃl lebhe daivateṣu sudurlabhān
uktaœ ca tripuraghnena parituṣṭena bhārata
18 api cāsmat priyataro loke kṛṣṇa bhaviṣyasi
tvan mukhaṃ ca jagat kṛtsnaṃ bhaviṣyati na saṃœayaḥ
19 tatrābhigamya rājendra pūjayitvā vṛṣadhvajam
aœvamedham avāpnoti gāṇapatyaṃ ca vindati
20 dhūmāvatīṃ tato gacchet triratropoṣito naraḥ
manasā prārthitān kāmāṃl labhate nātra saṃœayaḥ
21 devyās tu dakṣiṇārdhena rathāvarto narādhipa
tatrāroheta dharmajña œraddadhāno jitendriyaḥ
mahādevaprasādād dhi gaccheta paramāṃ gatim
22 pradakṣiṇam upāvṛtya gaccheta bharatarṣabha
dhārāṃ nāma mahāprājña sarvapāpapraṇāœinīm
tatra snātvā naravyāghra na œocati narādhipa
23 tato gaccheta dharmajña namaskṛtya mahāgirim
svargadvāreṇa yat tulyaṃ gaṅgādvāraṃ na saṃœayaḥ
24 tatrābhiṣekaṃ kurvīta koṭitīrthe samāhitaḥ
puṇḍarīkam avāpnoti kulaṃ caiva samuddharet
25 saptagaṅge trigaṅge ca œakrāvarte ca tarpayan
devān pitṝṃœ ca vidhivat puṇyaloke mahīyate
26 tataḥ kanakhale snātvā trirātropoṣito naraḥ
aœvamedham avāpnoti svargalokaṃ ca gacchati
27 kapilāvaṭaṃ ca gaccheta tīrthasevī narādhipa
uṣyaikāṃ rajanīṃ tatra gosahasraphalaṃ labhet
28 nāgarājasya rājendra kapilasya mahātmanāḥ
tīrthaṃ kuruvaraœreṣṭha sarvalokeṣu viœrutam
29 tatrābhiṣekaṃ kurvīta nāgatīrthe narādhipa
kapilānāṃ sahasrasya phalaṃ prāpnoti mānavaḥ
30 tato lalitikāṃ gacchec chaṃtanos tīrtham uttamam
tatra snātvā naro rājan na durgatim avāpnuyāt
31 gaṅgāsaṃgamayoœ caiva snāti yaḥ saṃgame naraḥ
daœāœvamedhān āpnoti kulaṃ caiva samuddharet
32 tato gaccheta rājendra sugandhāṃ lokaviœrutām
sarvapāpaviœuddhātmā brahmaloke mahīyate
33 rudrāvartaṃ tato gacchet tīrthasevī narādhipa
tatra snātvā naro rājan svargaloke mahīyate
34 gaṅgāyāœ ca naraœreṣṭha sarasvatyāœ ca saṃgame
snāto 'œvamedham āpnoti svargalokaṃ ca gacchati
35 bhadrakarṇeœvaraṃ gatvā devam arcya yathāvidhi
na durgatim avāpnoti svargalokaṃ ca gacchati
36 tataḥ kubjāmrakaṃ gacchet tīrthasevī yathākramam
gosahasram avāpnoti svargalokaṃ ca gacchati
37 arundhatīvaṭaṃ gacchet tīrthasevī narādhipa
sāmudrakam upaspṛœya trirātropoṣito naraḥ
gosahasraphalaṃ vindet kulaṃ caiva samuddharet
38 brahmāvartaṃ tato gacched brahmacārī samāhitaḥ
aœvamedham avāpnoti svargalokaṃ ca gacchati
39 yamunāprabhavaṃ gatvā upaspṛœya ca yāmune
aœvamedhaphalaṃ labdhvā svargaloke mahīyate
40 darvīsaṃkramaṇaṃ prāpya tīrthaṃ trailokyaviœrutam
aœvamedham avāpnoti svargalokaṃ ca gacchati
41 sindhoœ ca prabhavaṃ gatvā siddhagandharvasevitam
tatroṣya rajanīḥ pañca vindyād bahu suvarṇakam
42 atha vedīṃ samāsādya naraḥ paramadurgamām
aœvamedham avāpnoti gacchec cauœanasīṃ gatim
43 ṛṣikulyāṃ samāsādya vāsiṣṭhaṃ caiva bhārata
vāsiṣṭhaṃ samatikramya sarve varṇā dvijātayaḥ
44 ṛṣikulyāṃ naraḥ snātvā ṛṣilokaṃ prapadyate
yadi tatra vasen māsaṃ œākāhāro narādhipa
45 bhṛgutuṅgaṃ samāsādya vājimedhaphalaṃ labhet
gatvā vīrapramokṣaṃ ca sarvapāpaiḥ pramucyate
46 kṛttikāmaghayoœ caiva tīrtham āsādya bhārata
agniṣṭomātirātrābhyāṃ phalaṃ prāpnoti puṇyakṛt
47 tataḥ saṃdhyāṃ samāsādya vidyātīrtham anuttamam
upaspṛœya ca vidyānāṃ sarvāsāṃ pārago bhavet
48 mahāœrame vased rātriṃ sarvapāpapramocane
ekakālaṃ nirāhāro lokān āvasate œubhān
49 ṣaṣṭhakālopavāsena māsam uṣya mahālaye
sarvapāpaviœuddhātmā vindyād bahu suvarṇakam
50 atha vetasikāṃ gatvā pitāmahaniṣevitām
aœvamedham avāpnoti gacchec cauœanasīṃ gatim
51 atha sundarikātīrthaṃ prāpya siddhaniṣevitam
rūpasya bhāgī bhavati dṛṣṭam etat purātane
52 tato vai brāhmaṇīṃ gatvā brahmacārī jitendriyaḥ
padmavarṇena yānena brahmalokaṃ prapadyate
53 tataœ ca naimiṣaṃ gacchet puṇyaṃ siddhaniṣevitam
tatra nityaṃ nivasati brahmā devagaṇair vṛtaḥ
54 naimiṣaṃ prārthayānasya pāpasyārdhaṃ praṇaœyati
praviṣṭamātras tu naraḥ sarvapāpaiḥ pramucyate
55 tatra māsaṃ vased dhīro naimiṣe tīrthatatparaḥ
pṛthivyāṃ yāni tīrthāni naimiṣe tāni bhārata
56 abhiṣekakṛtas tatra niyato niyatāœanaḥ
gavāmayasya yajñasya phalaṃ prāpnoti bhārata
punāty āsaptamaṃ caiva kulaṃ bharatasattama
57 yas tyajen naimiṣe prāṇān upavāsaparāyaṇaḥ
sa modet svargalokastha evam āhur manīṣiṇaḥ
nityaṃ puṇyaṃ ca medhyaṃ ca naimiṣaṃ nṛpasattama
58 gaṅgodbhedaṃ samāsādya trirātropoṣito naraḥ
vājapeyam avāpnoti brahmabhūtaœ ca jāyate
59 sarasvatīṃ samāsādya tarpayet pitṛdevatāḥ
sārasvateṣu lokeṣu modate nātra saṃœayaḥ
60 tataœ ca bāhudāṃ gacched brahmacārī samāhitaḥ
devasatrasya yajñasya phalaṃ prāpnoti mānavaḥ
61 tataœ cīravatīṃ gacchet puṇyāṃ puṇyatamair vṛtām
pitṛdevārcanarato vājapeyam avāpnuyāt
62 vimalāœokam āsādya virājati yathā œaœī
tatroṣya rajanīm ekāṃ svargaloke mahīyate
63 gopratāraṃ tato gacchet sarayvās tīrtham uttamam
yatra rāmo gataḥ svargaṃ sabhṛtyabalavāhanaḥ
64 dehaṃ tyaktvā divaṃ yātas tasya tīrthasya tejasā
rāmasya ca prasādena vyavasāyāc ca bhārata
65 tasmiṃs tīrthe naraḥ snātvā gopratāre narādhipa
sarvapāpaviœuddhātmā svargaloke mahīyate
66 rāmatīrthe naraḥ snātvā gomatyāṃ kurunandana
aœvamedham avāpnoti punāti ca kulaṃ naraḥ
67 œatasāhasrikaṃ tatra tīrthaṃ bharatasattama
tatropasparœanaṃ kṛtvā niyato niyatāœanaḥ
gosahasraphalaṃ puṇyaṃ prāpnoti bharatarṣabha
68 tato gaccheta rājendra bhartṛsthānam anuttamam
koṭitīrthe naraḥ snātvā arcayitvā guhaṃ nṛpa
gosahasraphalaṃ vindet tejasvī ca bhaven naraḥ
69 tato vārāṇasīṃ gatvā arcayitvā vṛṣadhvajam
kapilāhrade naraḥ snātvā rājasūyaphalaṃ labhet
70 mārkaṇḍeyasya rājendra tīrtham āsādya durlabham
gomatīgaṅgayoœ caiva saṃgame lokaviœrute
agniṣṭomam avāpnoti kulaṃ caiva samuddharet
71 tato gayāṃ samāsādya brahmacārī jitendriyaḥ
aœvamedham avāpnoti gamanād eva bhārata
72 tatrākṣayavaṭo nāma triṣu lokeṣu viœrutaḥ
pitṝṇāṃ tatra vai dattam akṣayaṃ bhavati prabho
73 mahānadyām upaspṛœya tarpayet pitṛdevatāḥ
akṣayān prāpnuyāl lokān kulaṃ caiva samuddharet
74 tato brahmasaro gacched dharmāraṇyopaœobhitam
pauṇḍarīkam avāpnoti prabhātām eva œarvarīm
75 tasmin sarasi rājendra brahmaṇo yūpa ucchritaḥ
yūpaṃ pradakṣiṇaṃ kṛtvā vājapeyaphalaṃ labhet
76 tato gaccheta rājendra dhenukāṃ lokaviœrutām
ekarātroṣito rājan prayacchet tiladhenukām
sarvapāpaviœuddhātmā somalokaṃ vrajed dhruvam
77 tatra cihnaṃ mahārāja adyāpi hi na saṃœayaḥ
kapilā saha vatsena parvate vicaraty uta
savatsāyāḥ padāni sma dṛœyante 'dyāpi bhārata
78 teṣūpaspṛœya rājendra padeṣu nṛpasattama
yat kiṃ cid aœubhaṃ karma tat praṇaœyati bhārata
79 tato gṛdhravaṭaṃ gacchet sthānaṃ devasya dhīmataḥ
snāyīta bhasmanā tatra abhigamya vṛṣadhvajam
80 brāhmaṇena bhavec cīrṇaṃ vrataṃ dvādaœavārṣikam
itareṣāṃ tu varṇānāṃ sarvapāpaṃ praṇaœyati
81 gaccheta tata udyantaṃ parvataṃ gītanāditam
sāvitraṃ tu padaṃ tatra dṛœyate bharatarṣabha
82 tatra saṃdhyām upāsīta brāhmaṇaḥ saṃœitavrataḥ
upāstā ca bhavet saṃdhyā tena dvādaœavārṣikī
83 yonidvāraṃ ca tatraiva viœrutaṃ bharatarṣabha
tatrābhigamya mucyeta puruṣo yonisaṃkarāt
84 kṛṣṇaœuklāv ubhau pakṣau gayāyāṃ yo vasen naraḥ
punāty āsaptamaṃ rājan kulaṃ nāsty atra saṃœayaḥ
85 eṣṭavyā bahavaḥ putrā yady eko 'pi gayāṃ vrajet
yajeta vāœvamedhena nīlaṃ vā vṛṣam utsṛjet
86 tataḥ phalguṃ vrajed rājaṃs tīrthasevī narādhipa
aœvamedham avāpnoti siddhiṃ ca mahatīṃ vrajet
87 tato gaccheta rājendra dharmapṛṣṭhaṃ samāhitaḥ
yatra dharmo mahārāja nityam āste yudhiṣṭhira
abhigamya tatas tatra vājimedhaphalaṃ labhet
88 tato gaccheta rājendra brahmaṇas tīrtham uttamam
tatrārcayitvā rājendra brahmāṇam amitaujasam
rājasūyāœvamedhābhyāṃ phalaṃ prāpnoti mānavaḥ
89 tato rājagṛhaṃ gacchet tīrthasevī narādhipa
upaspṛœya tapodeṣu kākṣīvān iva modate
90 yakṣiṇyā naityakaṃ tatra prāœnīta puruṣaḥ œuciḥ
yakṣiṇyās tu prasādena mucyate bhrūṇahatyayā
91 maṇināgaṃ tato gatvā gosahasraphalaṃ labhet
naityakaṃ bhuñjate yas tu maṇināgasya mānavaḥ
92 daṣṭasyāœīviṣeṇāpi na tasya kramate viṣam
tatroṣya rajanīm ekāṃ sarvapāpaiḥ pramucyate
93 tato gaccheta brahmarṣer gautamasya vanaṃ nṛpa
ahalyāyā hrade snātvā vrajeta paramāṃ gatim
abhigamya œriyaṃ rājan vindate œriyam uttamām
94 tatrodapāno dharmajña triṣu lokeṣu viœrutaḥ
tatrābhiṣekaṃ kṛtvā tu vājimedham avāpnuyāt
95 janakasya tu rājarṣeḥ kūpas tridaœapūjitaḥ
tatrābhiṣekaṃ kṛtvā tu viṣṇulokam avāpnuyāt
96 tato vinaœanaṃ gacchet sarvapāpapramocanam
vājapeyam avāpnoti somalokaṃ ca gacchati
97 gaṇḍakīṃ tu samāsādya sarvatīrthajalodbhavām
vājapeyam avāpnoti sūryalokaṃ ca gacchati
98 tato 'dhivaṃœyaṃ dharmajña samāviœya tapovanam
guhyakeṣu mahārāja modate nātra saṃœayaḥ
99 kampanāṃ tu samāsādya nadīṃ siddhaniṣevitām
puṇḍarīkam avāpnoti sūryalokaṃ ca gacchati
100 tato viœālām āsādya nadīṃ trailokyaviœrutām
agniṣṭomam avāpnoti svargalokaṃ ca gacchati
101 atha māheœvarīṃ dhārāṃ samāsādya narādhipa
aœvamedham avāpnoti kulaṃ caiva samuddharet
102 divaukasāṃ puṣkariṇīṃ samāsādya naraḥ œuciḥ
na durgatim avāpnoti vājapeyaṃ ca vindati
103 maheœvarapadaṃ gacched brahmacārī samāhitaḥ
maheœvarapade snātvā vājimedhaphalaṃ labhet
104 tatra koṭis tu tīrthānāṃ viœrutā bharatarṣabha
kūrmarūpeṇa rājendra asureṇa durātmanā
hriyamāṇāhṛtā rājan viṣṇunā prabhaviṣṇunā
105 tatrābhiṣekaṃ kurvāṇas tīrthakoṭyāṃ yudhiṣṭhira
puṇḍarīkam avāpnoti viṣṇulokaṃ ca gacchati
106 tato gaccheta rājendra sthānaṃ nārāyaṇasya tu
sadā saṃnihito yatra harir vasati bhārata
œālagrāma iti khyāto viṣṇor adbhutakarmaṇaḥ
107 abhigamya trilokeœaṃ varadaṃ viṣṇum avyayam
aœvamedham avāpnoti viṣṇulokaṃ ca gacchati
108 tatrodapāno dharmajña sarvapāpapramocanaḥ
samudrās tatra catvāraḥ kūpe saṃnihitāḥ sadā
tatropaspṛœya rājendra na durgatim avāpnuyāt
109 abhigamya mahādevaṃ varadaṃ viṣṇum avyayam
virājati yathā soma ṛṇair mukto yudhiṣṭhira
110 jātismara upaspṛœya œuciḥ prayatamānasaḥ
jātismaratvaṃ prāpnoti snātvā tatra na saṃœayaḥ
111 vaṭeœvarapuraṃ gatvā arcayitvā tu keœavam
īpsitāṃl labhate kāmān upavāsān na saṃœayaḥ
112 tatas tu vāmanaṃ gatvā sarvapāpapramocanam
abhivādya hariṃ devaṃ na durgatim avāpnuyāt
113 bharatasyāœramaṃ gatvā sarvapāpapramocanam
kauœikīṃ tatra seveta mahāpātakanāœinīm
rājasūyasya yajñasya phalaṃ prāpnoti mānavaḥ
114 tato gaccheta dharmajña campakāraṇyam uttamam
tatroṣya rajanīm ekāṃ gosahasraphalaṃ labhet
115 atha jyeṣṭhilam āsādya tīrthaṃ paramasaṃmatam
upoṣya rajanīm ekām agniṣṭomaphalaṃ labhet
116 tatra viœveœvaraṃ dṛṣṭvā devyā saha mahādyutim
mitrāvaruṇayor lokān āpnoti puruṣarṣabha
117 kanyāsaṃvedyam āsādya niyato niyatāœanaḥ
manoḥ prajāpater lokān āpnoti bharatarṣabha
118 kanyāyāṃ ye prayacchanti pānam annaṃ ca bhārata
tad akṣayam iti prāhur ṛṣayaḥ saṃœitavratāḥ
119 niœcīrāṃ ca samāsādya triṣu lokeṣu viœrutām
aœvamedham avāpnoti viṣṇulokaṃ ca gacchati
120 ye tu dānaṃ prayacchanti niœcīrāsaṃgame narāḥ
te yānti naraœārdūla brahmalokaṃ na saṃœayaḥ
121 tatrāœramo vasiṣṭhasya triṣu lokeṣu viœrutaḥ
tatrābhiṣekaṃ kurvāṇo vājapeyam avāpnuyāt
122 devakūṭaṃ samāsādya brahmarṣigaṇasevitam
aœvamedham avāpnoti kulaṃ caiva samuddharet
123 tato gaccheta rājendra kauœikasya muner hradam
yatra siddhiṃ parāṃ prāpto viœvāmitro 'tha kauœikaḥ
124 tatra māsaṃ vased vīra kauœikyāṃ bharatarṣabha
aœvamedhasya yat puṇyaṃ tan māsenādhigacchati
125 sarvatīrthavare caiva yo vaseta mahāhrade
na durgatim avāpnoti vinded bahu suvarṇakam
126 kumāram abhigatvā ca vīrāœramanivāsinam
aœvamedham avāpnoti naro nāsty atra saṃœayaḥ
127 agnidhārāṃ samāsādya triṣu lokeṣu viœrutām
agniṣṭomam avāpnoti na ca svargān nivartate
128 pitāmahasaro gatvā œailarājapratiṣṭhitam
tatrābhiṣekaṃ kurvāṇo agniṣṭomaphalaṃ labhet
129 pitāmahasya sarasaḥ prasrutā lokapāvanī
kumāradhārā tatraiva triṣu lokeṣu viœrutā
130 yatra snātvā kṛtārtho 'smīty ātmānam avagacchati
ṣaṣṭhakālopavāsena mucyate brahmahatyayā
131 œikharaṃ vai mahādevyā gauryās trailokyaviœrutam
samāruhya naraḥ œrāddhaḥ stanakuṇḍeṣu saṃviœet
132 tatrābhiṣekaṃ kurvāṇaḥ pitṛdevārcane rataḥ
hayamedham avāpnoti œakralokaṃ ca gacchati
133 tāmrāruṇaṃ samāsādya brahmacārī samāhitaḥ
aœvamedham avāpnoti œakralokaṃ ca gacchati
134 nandinyāṃ ca samāsādya kūpaṃ tridaœasevitam
naramedhasya yat puṇyaṃ tat prāpnoti kurūdvaha
135 kālikāsaṃgame snātvā kauœikyāruṇayor yataḥ
trirātropoṣito vidvān sarvapāpaiḥ pramucyate
136 urvaœītīrtham āsādya tataḥ somāœramaṃ budhaḥ
kumbhakarṇāœrame snātvā pūjyate bhuvi mānavaḥ
137 snātvā kokāmukhe puṇye brahmacārī yatavrataḥ
jātismaratvaṃ prāpnoti dṛṣṭam etat purātane
138 sakṛn nandāṃ samāsādya kṛtātmā bhavati dvijaḥ
sarvapāpaviœuddhātmā œakralokaṃ ca gacchati
139 ṛṣabhadvīpam āsādya sevyaṃ krauñcaniṣūdanam
sarasvatyām upaspṛœya vimānastho virājate
140 auddālakaṃ mahārāja tīrthaṃ muniniṣevitam
tatrābhiṣekaṃ kurvīta sarvapāpaiḥ pramucyate
141 dharmatīrthaṃ samāsādya puṇyaṃ brahmarṣisevitam
vājapeyam avāpnoti naro nāsty atra saṃœayaḥ
142 tathā campāṃ samāsādya bhāgīrathyāṃ kṛtodakaḥ
daṇḍārkam abhigamyaiva gosahasraphalaṃ labhet
143 laveḍikāṃ tato gacchet puṇyāṃ puṇyopasevitām
vājapeyam avāpnoti vimānasthaœ ca pūjyate

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 83.  
 
1 pulastya uvāca
1 atha saṃdhyāṃ samāsādya saṃvedyaṃ tīrtham uttamam
upaspṛœya naro vidvān bhaven nāsty atra saṃœayaḥ
2 rāmasya ca prasādena tīrthaṃ rājan kṛtaṃ purā
tal lohityaṃ samāsādya vindyād bahu suvarṇakam
3 karatoyāṃ samāsādya trirātropoṣito naraḥ
aœvamedham avāpnoti kṛte paitāmahe vidhau
4 gaṅgāyās tv atha rājendra sāgarasya ca saṃgame
aœvamedhaṃ daœaguṇaṃ pravadanti manīṣiṇaḥ
5 gaṅgāyās tv aparaṃ dvīpaṃ prāpya yaḥ snāti bhārata
trirātropoṣito rājan sarvakāmān avāpnuyāt
6 tato vaitaraṇīṃ gatvā nadīṃ pāpapramocanīm
virajaṃ tīrtham āsādya virājati yathā œaœī
7 prabhavec ca kule puṇye sarvapāpaṃ vyapohati
gosahasraphalaṃ labdhvā punāti ca kulaṃ naraḥ
8 œoṇasya jyotirathyāœ ca saṃgame nivasañ œuciḥ
tarpayitvā pitṝn devān agniṣṭomaphalaṃ labhet
9 œoṇasya narmadāyāœ ca prabhave kurunandana
vaṃœagulma upaspṛœya vājimedhaphalaṃ labhet
10 ṛṣabhaṃ tīrtham āsādya koœalāyāṃ narādhipa
vājapeyam avāpnoti trirātropoṣito naraḥ
11 koœalāyāṃ samāsādya kālatīrtha upaspṛœet
vṛœabhaikādaœaphalaṃ labhate nātra saṃœayaḥ
12 puṣpavatyām upaspṛœya trirātropoṣito naraḥ
gosahasraphalaṃ vindyāt kulaṃ caiva samuddharet
13 tato badarikātīrthe snātvā prayatamānasaḥ
dīrgham āyur avāpnoti svargalokaṃ ca gacchati
14 tato mahendram āsādya jāmadagnyaniṣevitam
rāmatīrthe naraḥ snātvā vājimedhaphalaṃ labhet
15 mataṅgasya tu kedāras tatraiva kurunandana
tatra snātvā naro rājan gosahasraphalaṃ labhet
16 œrīparvataṃ samāsādya nadītīra upaspṛœet
aœvamedham avāpnoti svargalokaṃ ca gacchati
17 œrīparvate mahādevo devyā saha mahādyutiḥ
nyavasat paramaprīto brahmā ca tridaœair vṛtaḥ
18 tatra devahrade snātvā œuciḥ prayatamānasaḥ
aœvamedham avāpnoti parāṃ siddhiṃ ca gacchati
19 ṛṣabhaṃ parvataṃ gatvā pāṇḍyeṣu surapūjitam
vājapeyam avāpnoti nākapṛṣṭhe ca modate
20 tato gaccheta kāverīṃ vṛtām apsarasāṃ gaṇaiḥ
tatra snātvā naro rājan gosahasraphalaṃ labhet
21 tatas tīre samudrasya kanyātīrtha upaspṛœet
tatropaspṛœya rājendra sarvapāpaiḥ pramucyate
22 atha gokarṇam āsādya triṣu lokeṣu viœrutam
samudramadhye rājendra sarvalokanamaskṛtam
23 yatra brahmādayo devā ṛṣayaœ ca tapodhanāḥ
bhūtayakṣapiœācāœ ca kiṃnarāḥ samahoragāḥ
24 siddhacāraṇagandharvā mānuṣāḥ pannagās tathā
saritaḥ sāgarāḥ œailā upāsanta umāpatim
25 tatreœānaṃ samabhyarcya trirātropoṣito naraḥ
daœāœvamedham āpnoti gāṇapatyaṃ ca vindati
uṣya dvādaœarātraṃ tu kṛtātmā bhavate naraḥ
26 tata eva tu gāyatryāḥ sthānaṃ trailokyaviœrutam
trirātram uṣitas tatra gosahasraphalaṃ labhet
27 nidarœanaṃ ca pratyakṣaṃ brāhmaṇānāṃ narādhipa
gāyatrīṃ paṭhate yas tu yonisaṃkarajas tathā
gāthā vā gītikā vāpi tasya saṃpadyate nṛpa
28 saṃvartasya tu viprarṣer vāpīm āsādya durlabhām
rūpasya bhāgī bhavati subhagaœ caiva jāyate
29 tato veṇṇāṃ samāsādya tarpayet pitṛdevatāḥ
mayūrahaṃsasaṃyuktaṃ vimānaṃ labhate naraḥ
30 tato godāvarīṃ prāpya nityaṃ siddhaniṣevitām
gavāmayam avāpnoti vāsuker lokam āpnuyāt
31 veṇṇāyāḥ saṃgame snātvā vājapeyaphalaṃ labhet
varadāsaṃgame snātvā gosahasraphalaṃ labhet
32 brahmasthānaṃ samāsādya trirātram uṣito naraḥ
gosahasraphalaṃ vindet svargalokaṃ ca gacchati
33 kuœaplavanam āsādya brahmacārī samāhitaḥ
trirātram uṣitaḥ snātvā aœvamedhaphalaṃ labhet
34 tato devahrade ramye kṛṣṇaveṇṇājalodbhave
jātimātrahrade caiva tathā kanyāœrame nṛpa
35 yatra kratuœatair iṣṭvā devarājo divaṃ gataḥ
agniṣṭomaœataṃ vinded gamanād eva bhārata
36 sarvadevahrade snātvā gosahasraphalaṃ labhet
jātimātrahrade snātvā bhavej jātismaro naraḥ
37 tato 'vāpya mahāpuṇyāṃ payoṣṇīṃ saritāṃ varām
pitṛdevārcanarato gosahasraphalaṃ labhet
38 daṇḍakāraṇyam āsādya mahārāja upaspṛœet
gosahasraphalaṃ tatra snātamātrasya bhārata
39 œarabhaṅgāœramaṃ gatvā œukasya ca mahātmanaḥ
na durgatim avāpnoti punāti ca kulaṃ naraḥ
40 tataḥ œūrpārakaṃ gacchej jāmadagnyaniṣevitam
rāmatīrthe naraḥ snātvā vindyād bahu suvarṇakam
41 saptagodāvare snātvā niyato niyatāœanaḥ
mahat puṇyam avāpnoti devalokaṃ ca gacchati
42 tato devapathaṃ gacchen niyato niyatāœanaḥ
devasatrasya yat puṇyaṃ tad avāpnoti mānavaḥ
43 tuṅgakāraṇyam āsādya brahmacārī jitendriyaḥ
vedān adhyāpayat tatra ṛṣiḥ sārasvataḥ purā
44 tatra vedān pranaṣṭāṃs tu muner aṅgirasaḥ sutaḥ
upaviṣṭo maharṣīṇām uttarīyeṣu bhārata
45 oṃkāreṇa yathānyāyaṃ samyag uccāritena ca
yena yat pūrvam abhyastaṃ tat tasya samupasthitam
46 ṛṣayas tatra devāœ ca varuṇo 'gniḥ prajāpatiḥ
harir nārāyaṇo devo mahādevas tathaiva ca
47 pitāmahaœ ca bhagavān devaiḥ saha mahādyutiḥ
bhṛguṃ niyojayām āsa yājanārthe mahādyutim
48 tataḥ sa cakre bhagavān ṛṣīṇāṃ vidhivat tadā
sarveṣāṃ punar ādhānaṃ vidhidṛṣṭena karmaṇā
49 ājyabhāgena vai tatra tarpitās tu yathāvidhi
devās tribhuvaṇaṃ yātā ṛṣayaœ ca yathāsukham
50 tad araṇyaṃ praviṣṭasya tuṅgakaṃ rājasattama
pāpaṃ praṇaœyate sarvaṃ striyo vā puruṣasya vā
51 tatra māsaṃ vased dhīro niyato niyatāœanaḥ
brahmalokaṃ vrajed rājan punīte ca kulaṃ naraḥ
52 medhāvikaṃ samāsādya pitṝn devāṃœ ca tarpayet
agniṣṭomam avāpnoti smṛtiṃ medhāṃ ca vindati
53 tataḥ kālaṃjaraṃ gatvā parvataṃ lokaviœrutam
tatra devahrade snātvā gosahasraphalaṃ labhet
54 ātmānaṃ sādhayet tatra girau kālaṃjare nṛpa
svargaloke mahīyeta naro nāsty atra saṃœayaḥ
55 tato girivaraœreṣṭhe citrakūṭe viœāṃ pate
mandākinīṃ samāsādya nadīṃ pāpapramocanīm
56 tatrābhiṣekaṃ kurvāṇaḥ pitṛdevārcane rataḥ
aœvamedham avāpnoti gatiṃ ca paramāṃ vrajet
57 tato gaccheta rājendra bhartṛsthānam anuttamam
yatra devo mahāseno nityaṃ saṃnihito nṛpaḥ
58 pumāṃs tatra naraœreṣṭha gamanād eva sidhyati
koṭitīrthe naraḥ snātvā gosahasraphalaṃ labhet
59 pradakṣiṇam upāvṛtya jyeṣṭhasthānaṃ vrajen naraḥ
abhigamya mahādevaṃ virājati yathā œaœī
60 tatra kūpo mahārāja viœruto bharatarṣabha
samudrās tatra catvāro nivasanti yudhiṣṭhira
61 tatropaspṛœya rājendra kṛtvā cāpi pradakṣiṇam
niyatātmā naraḥ pūto gaccheta paramāṃ gatim
62 tato gacchet kuruœreṣṭha œṛṅgaverapuraṃ mahat
yatra tīrṇo mahārāja rāmo dāœarathiḥ purā
63 gaṅgāyāṃ tu naraḥ snātvā brahmacārī samāhitaḥ
vidhūtapāpmā bhavati vājapeyaṃ ca vindati
64 abhigamya mahādevam abhyarcya ca narādhipa
pradakṣiṇam upāvṛtya gāṇapatyam avāpnuyāt
65 tato gaccheta rājendra prayāgam ṛṣisaṃstutam
yatra brahmādayo devā diœaœ ca sadigīœvarāḥ
66 lokapālāœ ca sādhyāœ ca nairṛtāḥ pitaras tathā
sanatkumārapramukhās tathaiva paramarṣayaḥ
67 aṅgiraḥpramukhāœ caiva tathā brahmarṣayo 'pare
tathā nāgāḥ suparṇāœ ca siddhāœ cakracarās tathā
68 saritaḥ sāgarāœ caiva gandharvāpsarasas tathā
hariœ ca bhagavān āste prajāpatipuraskṛtaḥ
69 tatra trīṇy agnikuṇḍāni yeṣāṃ madhye ca jāhnavī
prayāgād abhiniṣkrāntā sarvatīrthapuraskṛtā
70 tapanasya sutā tatra triṣu lokeṣu viœrutā
yamunā gaṅgayā sārdhaṃ saṃgatā lokapāvanī
71 gaṅgāyamunayor madhyaṃ pṛthivyā jaghanaṃ smṛtam
prayāgaṃ jaghanasyāntam upastham ṛṣayo viduḥ
72 prayāgaṃ sapratiṣṭhānaṃ kambalāœvatarau tathā
tīrthaṃ bhogavatī caiva vedī proktā prajāpateḥ
73 tatra vedāœ ca yajñāœ ca mūrtimanto yudhiṣṭhira
prajāpatim upāsante ṛṣayaœ ca mahāvratāḥ
yajante kratubhir devās tathā cakracarā nṛpa
74 tataḥ puṇyatamaṃ nāsti triṣu lokeṣu bhārata
prayāgaḥ sarvatīrthebhyaḥ prabhavaty adhikaṃ vibho
75 œravaṇāt tasya tīrthasya nāmasaṃkīrtanād api
mṛttikālambhanād vāpi naraḥ pāpāt pramucyate
76 tatrābhiṣekaṃ yaḥ kuryāt saṃgame saṃœitavrataḥ
puṇyaṃ sa phalam āpnoti rājasūyāœvamedhayoḥ
77 eṣā yajanabhūmir hi devānām api satkṛtā
tatra dattaṃ sūkṣmam api mahad bhavati bhārata
78 na vedavacanāt tāta na lokavacanād api
matir utkramaṇīyā te prayāgamaraṇaṃ prati
79 daœa tīrthasahasrāṇi ṣaṣṭikoṭtyas tathāparāḥ
yeṣāṃ sāṃnidhyam atraiva kīrtitaṃ kurunandana
80 cāturvede ca yat puṇyaṃ satyavādiṣu caiva yat
snāta eva tadāpnoti gaṅgāyamunasaṃgame
81 tatra bhogavatī nāma vāsukes tīrtham uttamam
tatrābhiṣekaṃ yaḥ kuryāt so 'œvamedham avāpnuyāt
82 tatra haṃsaprapatanaṃ tīrthaṃ trailokyaviœrutam
daœāœvamedhikaṃ caiva gaṅgāyāṃ kurunandana
83 yatra gaṅgā mahārāja sa deœas tat tapovanam
siddhakṣetraṃ tu taj jñeyaṃ gaṅgātīrasamāœritam
84 idaṃ satyaṃ dvijātīnāṃ sādhūnām ātmajasya ca
suhṛdāṃ ca japet karṇe œiṣyasyānugatasya ca
85 idaṃ dharmyam idaṃ puṇyam idaṃ medhyam idaṃ sukham
idaṃ svargyam idaṃ ramyam idaṃ pāvanam uttamam
86 maharṣīṇām idaṃ guhyaṃ sarvapāpapramocanam
adhītya dvijamadhye ca nirmalatvam avāpnuyāt
87 yaœ cedaṃ œṛṇuyān nityaṃ tīrthapuṇyaṃ sadā œuciḥ
jātīḥ sa smarate bahvīr nākapṛṣṭhe ca modate
88 gamyāny api ca tīrthāni kīrtitāny agamāni ca
manasā tāni gaccheta sarvatīrthasamīkṣayā
89 etāni vasubhiḥ sādhyair ādityair marudaœvibhiḥ
ṛṣibhir devakalpaiœ ca œritāni sukṛtaiṣibhiḥ
90 evaṃ tvam api kauravya vidhinānena suvrata
vraja tīrthāni niyataḥ puṇyaṃ puṇyena vardhate
91 bhāvitaiḥ kāraṇaiḥ pūrvam āstikyāc chrutidarœanāt
prāpyante tāni tīrthāni sadbhiḥ œiṣṭānudarœibhiḥ
92 nāvrato nākṛtātmā ca nāœucir na ca taskaraḥ
snāti tīrtheṣu kauravya na ca vakramatir naraḥ
93 tvayā tu samyagvṛttena nityaṃ dharmārthadarœinā
pitaras tāritās tāta sarve ca prapitāmahāḥ
94 pitāmahapurogāœ ca devāḥ sarṣigaṇā nṛpa
tava dharmeṇa dharmajña nityam evābhitoṣitāḥ
95 avāpsyasi ca lokān vai vasūnāṃ vāsavopama
kīrtiṃ ca mahatīṃ bhīṣma prāpsyase bhuvi œāœvatīm
96 nārada uvāca
96 evam uktvābhyanujñāpya pulastyo bhagavān ṛṣiḥ
prītaḥ prītena manasā tatraivāntaradhīyata
97 bhīṣmaœ ca kuruœārdūla œāstratattvārthadarœivān
pulastyavacanāc caiva pṛthivīm anucakrame
98 anena vidhinā yas tu pṛthivīṃ saṃcariṣyati
aœvamedhaœatasyāgryaṃ phalaṃ pretya sa bhokṣyate
99 ataœ cāṣṭaguṇaṃ pārtha prāpsyase dharmam uttamam
netā ca tvam ṛṣīn yasmāt tena te 'ṣṭaguṇaṃ phalam
100 rakṣogaṇāvakīrṇāni tīrthāny etāni bhārata
na gatir vidyate 'nyasya tvām ṛte kurunandana
101 idaṃ devarṣicaritaṃ sarvatīrthārthasaṃœritam
yaḥ paṭhet kalyam utthāya sarvapāpaiḥ pramucyate
102 ṛṣimukhyāḥ sadā yatra vālmīkis tv atha kāœyapaḥ
ātreyas tv atha kauṇḍinyo viœvāmitro 'tha gautamaḥ
103 asito devalaœ caiva mārkaṇḍeyo 'tha gālavaḥ
bharadvājo vasiṣṭhaœ ca munir uddālakas tathā
104 œaunakaḥ saha putreṇa vyāsaœ ca japatāṃ varaḥ
durvāsāœ ca muniœreṣṭho gālavaœ ca mahātapāḥ
105 ete ṛṣivarāḥ sarve tvatpratīkṣās tapodhanāḥ
ebhiḥ saha mahārāja tīrthāny etāny anuvraja
106 eṣa vai lomaœo nāma devarṣir amitadyutiḥ
sameṣyati tvayā caiva tena sārdham anuvraja
107 mayā ca saha dharmajña tīrthāny etāny anuvraja
prāpsyase mahatīṃ kīrtiṃ yathā rājā mahābhiṣaḥ
108 yathā yayātir dharmātmā yathā rājā purūravāḥ
tathā tvaṃ kuruœārdūla svena dharmeṇa œobhase
109 yathā bhagīratho rājā yathā rāmaœ ca viœrutaḥ
tathā tvaṃ sarvarājabhyo bhrājase raœmivān iva
110 yathā manur yathekṣvākur yathā pūrur mahāyaœāḥ
yathā vainyo mahātejās tathā tvam api viœrutaḥ
111 yathā ca vṛtrahā sarvān sapatnān nirdahat purā
tathā œatrukṣayaṃ kṛtvā prajās tvaṃ pālayiṣyasi
112 svadharmavijitām urvīṃ prāpya rājīvalocana
khyātiṃ yāsyasi dharmeṇa kārtavīryārjuno yathā
113 vaiœaṃpāyana uvāca
113 evam āœvāsya rājānaṃ nārado bhagavān ṛṣiḥ
anujñāpya mahātmānaṃ tatraivāntaradhīyata
114 yudhiṣṭhiro 'pi dharmātmā tam evārthaṃ vicintayan
tīrthayātrāœrayaṃ puṇyam ṛṣīṇāṃ pratyavedayat

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 84.  
 
1 vaiœaṃpāyana uvāca
1 bhrātṝṇāṃ matam ājñāya nāradasya ca dhīmataḥ
pitāmahasamaṃ dhaumyaṃ prāha rājā yudhiṣṭhiraḥ
2 mayā sa puruṣavyāghro jiṣṇuḥ satyaparākramaḥ
astrahetor mahābāhur amitātmā vivāsitaḥ
3 sa hi vīro 'nuraktaœ ca samarthaœ ca tapodhana
kṛtī ca bhṛœam apy astre vāsudeva iva prabhuḥ
4 ahaṃ hy etāv ubhau brahman kṛṣṇāv arinighātinau
abhijānāmi vikrāntau tathā vyāsaḥ pratāpavān
triyugau puṇḍarīkākṣau vāsudevadhanaṃjayau
5 nārado 'pi tathā veda so 'py aœaṃsat sadā mama
tathāham api jānāmi naranārāyaṇāv ṛṣī
6 œakto 'yam ity ato matvā mayā saṃpreṣito 'rjunaḥ
indrād anavaraḥ œaktaḥ surasūnuḥ surādhipam
draṣṭum astrāṇi cādātum indrād iti vivāsitaḥ
7 bhīṣmadroṇāv atirathau kṛpo drauṇiœ ca durjayaḥ
dhṛtarāṣṭrasya putreṇa vṛtā yudhi mahābalāḥ
sarve vedavidaḥ œūrāḥ sarve 'strakuœalās tathā
8 yoddhukāmaœ ca pārthena satataṃ yo mahābalaḥ
sa ca divyāstravit karṇaḥ sūtaputro mahārathaḥ
9 so 'œvavegānilabalaḥ œarārcis talanisvanaḥ
rajodhūmo 'strasaṃtāpo dhārtarāṣṭrāniloddhataḥ
10 nisṛṣṭa iva kālena yugāntajvalano yathā
mama sainyamayaṃ kakṣaṃ pradhakṣyati na saṃœayaḥ
11 taṃ sa kṛṣṇāniloddhūto divyāstrajalado mahān
œvetavājibalākābhṛd gāṇḍīvendrāyudhojjvalaḥ
12 satataṃ œaradhārābhiḥ pradīptaṃ karṇapāvakam
udīrṇo 'rjunamegho 'yaṃ œamayiṣyati saṃyuge
13 sa sākṣād eva sarvāṇi œakrāt parapuraṃjayaḥ
divyāny astrāṇi bībhatsus tattvataḥ pratipatsyate
14 alaṃ sa teṣāṃ sarveṣām iti me dhīyate matiḥ
nāsti tv atikriyā tasya raṇe 'rīṇāṃ pratikriyā
15 taṃ vayaṃ pāṇḍavaṃ sarve gṛhītāstraṃ dhanaṃjayam
draṣṭāro na hi bībhatsur bhāram udyamya sīdati
16 vayaṃ tu tam ṛte vīraṃ vane 'smin dvipadāṃ vara
avadhānaṃ na gacchāmaḥ kāmyake saha kṛṣṇayā
17 bhavān anyad vanaṃ sādhu bahvannaṃ phalavac chuci
ākhyātu ramaṇīyaṃ ca sevitaṃ puṇyakarmabhiḥ
18 yatra kaṃ cid vayaṃ kālaṃ vasantaḥ satyavikramam
pratīkṣāmo 'rjunaṃ vīraṃ varṣakāmā ivāmbudam
19 vividhān āœramān kāṃœ cid dvijātibhyaḥ pariœrutān
sarāṃsi saritaœ caiva ramaṇīyāṃœ ca parvatān
20 ācakṣva na hi no brahman rocate tam ṛte 'rjunam
vane 'smin kāmyake vāso gacchāmo 'nyāṃ diœaṃ prati

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 85.  
 
1 vaiœaṃpāyana uvāca
1 tān sarvān utsukān dṛṣṭvā pāṇḍavān dīnacetasaḥ
āœvāsayaṃs tadā dhaumyo bṛhaspatisamo 'bravīt
2 brāhmaṇānumatān puṇyān āœramān bharatarṣabha
diœas tīrthāni œailāṃœ ca œṛṇu me gadato nṛpa
3 pūrvaṃ prācīṃ diœaṃ rājan rājarṣigaṇasevitām
ramyāṃ te kīrtayiṣyāmi yudhiṣṭhira yathāsmṛti
4 tasyāṃ devarṣijuṣṭāyāṃ naimiṣaṃ nāma bhārata
yatra tīrthāni devānāṃ supuṇyāni pṛthak pṛthak
5 yatra sā gomatī puṇyā ramyā devarṣisevitā
yajñabhūmiœ ca devānāṃ œāmitraṃ ca vivasvataḥ
6 tasyāṃ girivaraḥ puṇyo gayo rājarṣisatkṛtaḥ
œivaṃ brahmasaro yatra sevitaṃ tridaœarṣibhiḥ
7 yadarthaṃ puruṣavyāghra kīrtayanti purātanāḥ
eṣṭavyā bahavaḥ putrā yady eko 'pi gayāṃ vrajet
8 mahānadī ca tatraiva tathā gayaœiro 'nagha
yatrāsau kīrtyate viprair akṣayyakaraṇo vaṭaḥ
yatra dattaṃ pitṛbhyo 'nnam akṣayyaṃ bhavati prabho
9 sā ca puṇyajalā yatra phalgunāmā mahānadī
bahumūlaphalā cāpi kauœikī bharatarṣabha
viœvāmitro 'bhyagād yatra brāhmaṇatvaṃ tapodhanaḥ
10 gaṅgā yatra nadī puṇyā yasyās tīre bhagīrathaḥ
ayajat tāta bahubhiḥ kratubhir bhūridakṣiṇaiḥ
11 pāñcāleṣu ca kauravya kathayanty utpalāvatam
viœvāmitro 'yajad yatra œakreṇa saha kauœikaḥ
yatrānuvaṃœaṃ bhagavāñ jāmadagnyas tathā jagau
12 viœvāmitrasya tāṃ dṛṣṭvā vibhūtim atimānuṣīm
kanyakubje 'pibat somam indreṇa saha kauœikaḥ
tataḥ kṣatrād apākrāmad brāhmaṇo 'smīti cābravīt
13 pavitram ṛṣibhir juṣṭaṃ puṇyaṃ pāvanam uttamam
gaṅgāyamunayor vīra saṃgamaṃ lokaviœrutam
14 yatrāyajata bhūtātmā pūrvam eva pitāmahaḥ
prayāgam iti vikhyātaṃ tasmād bharatasattama
15 agastyasya ca rājendra tatrāœramavaro mahān
hiraṇyabinduḥ kathito girau kālaṃjare nṛpa
16 atyanyān parvatān rājan puṇyo girivaraḥ œivaḥ
mahendro nāma kauravya bhārgavasya mahātmanaḥ
17 ayajad yatra kaunteya pūrvam eva pitāmahaḥ
yatra bhāgīrathī puṇyā sadasyāsīd yudhiṣṭhira
18 yatrāsau brahmaœāleti puṇyā khyātā viœāṃ pate
dhūtapāpmabhir ākīrṇā puṇyaṃ tasyāœ ca darœanam
19 pavitro maṅgalīyaœ ca khyāto loke sanātanaḥ
kedāraœ ca mataṅgasya mahān āœrama uttamaḥ
20 kuṇḍodaḥ parvato ramyo bahumūlaphalodakaḥ
naiṣadhas tṛṣito yatra jalaṃ œarma ca labdhavān
21 yatra devavanaṃ ramyaṃ tāpasair upaœobhitam
bāhudā ca nadī yatra nandā ca girimūrdhani
22 tīrthāni saritaḥ œailāḥ puṇyāny āyatanāni ca
prācyāṃ diœi mahārāja kīrtitāni mayā tava
23 tisṛṣv anyāsu puṇyāni dikṣu tīrthāni me œṛṇu
saritaḥ parvatāṃœ caiva puṇyāny āyatanāni ca

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 86.  
 
1 dhaumya uvāca
1 dakṣiṇasyāṃ tu puṇyāni œṛṇu tīrthāni bhārata
vistareṇa yathābuddhi kīrtyamānāni bhārata
2 yasyām ākhyāyate puṇyā diœi godāvarī nadī
bahvārāmā bahujalā tāpasācaritā œubhā
3 veṇṇā bhīmarathī cobhe nadyau pāpabhayāpahe
mṛgadvijasamākīrṇe tāpasālayabhūṣite
4 rājarṣes tatra ca sarin nṛgasya bharatarṣabha
ramyatīrthā bahujalā payoṣṇī dvijasevitā
5 api cātra mahāyogī mārkaṇḍeyo mahātapāḥ
anuvaṃṣyāṃ jagau gāthāṃ nṛgasya dharaṇīpateḥ
6 nṛgasya yajamānasya pratyakṣam iti naḥ œrutam
amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ
7 māṭharasya vanaṃ puṇyaṃ bahumūlaphalaṃ œivam
yūpaœ ca bharataœreṣṭha varuṇasrotase girau
8 praveṇyuttarapārœve tu puṇye kaṇvāœrame tathā
tāpasānām araṇyāni kīrtitāni yathāœruti
9 vedī œūrpārake tāta jamadagner mahātmanaḥ
ramyā pāṣāṇatīrthā ca puraœcandrā ca bhārata
10 aœokatīrthaṃ martyeṣu kaunteya bahulāœramam
agastyatīrthaṃ pāṇḍyeṣu vāruṇaṃ ca yudhiṣṭhira
11 kumāryaḥ kathitāḥ puṇyāḥ pāṇḍyeṣv eva nararṣabha
tāmraparṇīṃ tu kaunteya kīrtayiṣyāmi tāṃ œṛṇu
12 yatra devais tapas taptaṃ mahad icchadbhir āœrame
gokarṇam iti vikhyātaṃ triṣu lokeṣu bhārata
13 œītatoyo bahujalaḥ puṇyas tāta œivaœ ca saḥ
hradaḥ paramaduṣprāpo mānuṣair akṛtātmabhiḥ
14 tatraiva tṛṇasomāgneḥ saṃpannaphalamūlavān
āœramo 'gastyaœiṣyasya puṇyo devasabhe girau
15 vaiḍūryaparvatas tatra œrīmān maṇimayaḥ œivaḥ
agastyasyāœramaœ caiva bahumūlaphalodakaḥ
16 surāṣṭreṣv api vakṣyāmi puṇyāny āyatanāni ca
āœramān saritaḥ œailān sarāṃsi ca narādhipa
17 camasonmajjanaṃ viprās tatrāpi kathayanty uta
prabhāsaṃ codadhau tīrthaṃ tridaœānāṃ yudhiṣṭhira
18 tatra piṇḍārakaṃ nāma tāpasācaritaṃ œubham
ujjayantaœ ca œikharī kṣipraṃ siddhikaro mahān
19 tatra devarṣivaryeṇa nāradenānukīrtitaḥ
purāṇaḥ œrūyate œlokas taṃ nibodha yudhiṣṭhira
20 puṇye girau surāṣṭreṣu mṛgapakṣiniṣevite
ujjayante sma taptāṅgo nākapṛṣṭhe mahīyate
21 puṇyā dvāravatī tatra yatrāste madhusūdanaḥ
sākṣād devaḥ purāṇo 'sau sa hi dharmaḥ sanātanaḥ
22 ye ca vedavido viprā ye cādhyātmavido janāḥ
te vadanti mahātmānaṃ kṛṣṇaṃ dharmaṃ sanātanam
23 pavitrāṇāṃ hi govindaḥ pavitraṃ param ucyate
puṇyānām api puṇyo 'sau maṅgalānāṃ ca maṅgalam
24 trailokyaṃ puṇḍarīkākṣo devadevaḥ sanātanaḥ
āste harir acintyātmā tatraiva madhusūdanaḥ

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 87.  
 
1 dhaumya uvāca
1 avantiṣu pratīcyāṃ vai kīrtayiṣyāmi te diœi
yāni tatra pavitrāṇi puṇyāny āyatanāni ca
2 priyaṅgvāmravanopetā vānīravanamālinī
pratyaksrotā nadī puṇyā narmadā tatra bhārata
3 niketaḥ khyāyate puṇyo yatra viœravaso muneḥ
jajñe dhanapatir yatra kubero naravāhanaḥ
4 vaiḍūryaœikharo nāma puṇyo girivaraḥ œubhaḥ
divyapuṣpaphalās tatra pādapā haritacchadāḥ
5 tasya œailasya œikhare saras tatra ca dhīmataḥ
praphullanalinaṃ rājan devagandharvasevitam
6 bahvāœcaryaṃ mahārāja dṛœyate tatra parvate
puṇye svargopame divye nityaṃ devarṣisevite
7 hradinī puṇyatīrthā ca rājarṣes tatra vai sarit
viœvāmitranadī pārā puṇyā parapuraṃjaya
8 yasyās tīre satāṃ madhye yayātir nahuṣātmajaḥ
papāta sa punar lokāṃl lebhe dharmān sanātanān
9 tatra puṇyahradas tāta mainākaœ caiva parvataḥ
bahumūlaphalo vīra asito nāma parvataḥ
10 āœramaḥ kakṣasenasya puṇyas tatra yudhiṣṭhira
cyavanasyāœramaœ caiva khyātaḥ sarvatra pāṇḍava
tatrālpenaiva sidhyanti mānavās tapasā vibho
11 jambūmārgo mahārāja ṛṣīṇāṃ bhāvitātmanām
āœramaḥ œāmyatāṃ œreṣṭha mṛgadvijagaṇāyutaḥ
12 tataḥ puṇyatamā rājan satataṃ tāpasāyutā
ketumālā ca medhyā ca gaṅgāraṇyaṃ ca bhūmipa
khyātaṃ ca saindhavāraṇyaṃ puṇyaṃ dvijaniṣevitam
13 pitāmahasaraḥ puṇyaṃ puṣkaraṃ nāma bhārata
vaikhānasānāṃ siddhānām ṛṣīṇām āœramaḥ priyaḥ
14 apy atra saṃstavārthāya prajāpatir atho jagau
puṣkareṣu kuruœreṣṭha gāthāṃ sukṛtināṃ vara
15 manasāpy abhikāmasya puṣkarāṇi manasvinaḥ
pāpāṇi vipraṇaœyanti nākapṛṣṭhe ca modate

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 88.  
 
1 dhaumya uvāca
1 udīcyāṃ rājaœārdūla diœi puṇyāni yāni vai
tāni te kīrtayiṣyāmi puṇyāny āyatanāni ca
2 sarasvatī puṇyavahā hradinī vanamālinī
samudragā mahāvegā yamunā yatra pāṇḍava
3 tatra puṇyatamaṃ tīrthaṃ plakṣāvataraṇaṃ œivam
yatra sārasvatair iṣṭvā gacchanty avabhṛthaṃ dvijāḥ
4 puṇyaṃ cākhyāyate divyaṃ œivam agniœiro 'nagha
sahadevo 'yajad yatra œamyākṣepeṇa bhārata
5 etasminn eva cārtheyam indragītā yudhiṣṭhira
gāthā carati loke 'smin gīyamānā dvijātibhiḥ
6 agnayaḥ sahadevena ye citā yamunām anu
œataṃ œatasahasrāṇi sahasraœatadakṣiṇāḥ
7 tatraiva bharato rājā cakravartī mahāyaœāḥ
viṃœatiṃ sapta cāṣṭau ca hayamedhān upāharat
8 kāmakṛd yo dvijātīnāṃ œrutas tāta mayā purā
atyantam āœramaḥ puṇyaḥ sarakas tasya viœrutaḥ
9 sarasvatī nadī sadbhiḥ satataṃ pārtha pūjitā
vālakhilyair mahārāja yatreṣṭam ṛṣibhiḥ purā
10 dṛṣadvatī puṇyatamā tatra khyātā yudhiṣṭhira
tatra vaivarṇyavarṇau ca supuṇyau manujādhipa
11 vedajñau vedaviditau vidyāvedavidāv ubhau
yajantau kratubhir nityaṃ puṇyair bharatasattama
12 sametya bahuœo devāḥ sendrāḥ savaruṇāḥ purā
viœākhayūpe 'tapyanta tasmāt puṇyatamaḥ sa vai
13 ṛṣir mahān mahābhāgo jamadagnir mahāyaœāḥ
palāœakeṣu puṇyeṣu ramyeṣv ayajatābhibhūḥ
14 yatra sarvāḥ saricchreṣṭhāḥ sākṣāt tam ṛṣisattamam
svaṃ svaṃ toyam upādāya parivāryopatasthire
15 api cātra mahārāja svayaṃ viœvāvasur jagau
imaṃ œlokaṃ tadā vīra prekṣya vīryaṃ mahātmanaḥ
16 yajamānasya vai devāñ jamadagner mahātmanaḥ
āgamya saritaḥ sarvā madhunā samatarpayan
17 gandharvayakṣarakṣobhir apsarobhiœ ca œobhitam
kirātakiṃnarāvāsaṃ œailaṃ œikhariṇāṃ varam
18 bibheda tarasā gaṅgā gaṅgādvāre yudhiṣṭhira
puṇyaṃ tat khyāyate rājan brahmarṣigaṇasevitam
19 sanatkumāraḥ kauravya puṇyaṃ kanakhalaṃ tathā
parvataœ ca purur nāma yatra jātaḥ purūravāḥ
20 bhṛgur yatra tapas tepe maharṣigaṇasevitaḥ
sa rājann āœramaḥ khyāto bhṛgutuṅgo mahāgiriḥ
21 yac ca bhūtaṃ bhaviṣyac ca bhavac ca puruṣarṣabha
nārāyaṇaḥ prabhur viṣṇuḥ œāœvataḥ puruṣottamaḥ
22 tasyātiyaœasaḥ puṇyāṃ viœālāṃ badarīm anu
āœramaḥ khyāyate puṇyas triṣu lokeṣu viœrutaḥ
23 uṣṇatoyavahā gaṅga œītatoyavahāparā
suvarṇasikatā rājan viœālāṃ badarīm anu
24 ṛṣayo yatra devāœ ca mahābhāgā mahaujasaḥ
prāpya nityaṃ namasyanti devaṃ nārāyaṇaṃ vibhum
25 yatra nārāyaṇo devaḥ paramātmā sanātanaḥ
tatra kṛtsnaṃ jagat pārtha tīrthāny āyatanāni ca
26 tat puṇyaṃ tat paraṃ brahma tat tīrthaṃ tat tapovanam
tatra devarṣayaḥ siddhāḥ sarve caiva tapodhanāḥ
27 ādidevo mahāyogī yatrāste madhusūdanaḥ
puṇyānām api tat puṇyaṃ tatra te saṃœayo 'stu mā
28 etāni rājan puṇyāni pṛthivyāṃ pṛthivīpate
kīrtitāni naraœreṣṭha tīrthāny āyatanāni ca
29 etāni vasubhiḥ sādhyair ādityair marudaœvibhiḥ
ṛṣibhir brahmakalpaiœ ca sevitāni mahātmabhiḥ
30 caran etāni kaunteya sahito brāhmaṇarṣabhaiḥ
bhrātṛbhiœ ca mahābhāgair utkaṇṭhāṃ vijahiṣyasi

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 89.  
 
1 vaiœaṃpāyana uvāca
1 evaṃ saṃbhāṣamāṇe tu dhaumye kauravanandana
lomaœaḥ sumahātejā ṛṣis tatrājagāma ha
2 taṃ pāṇḍavāgrajo rājā sagaṇo brāhmaṇāœ ca te
udatiṣṭhan mahābhāgaṃ divi œakram ivāmarāḥ
3 tam abhyarcya yathānyāyaṃ dharmarājo yudhiṣṭhiraḥ
papracchāgamane hetum aṭane ca prayojanam
4 sa pṛṣṭaḥ pāṇḍuputreṇa prīyamāṇo mahāmanāḥ
uvāca œlakṣṇayā vācā harṣayann iva pāṇḍavān
5 saṃcarann asmi kaunteya sarvalokān yadṛcchayā
gataḥ œakrasya sadanaṃ tatrāpaœyaṃ sureœvaram
6 tava ca bhrātaraṃ vīram apaœyaṃ savyasācinam
œakrasyārdhāsanagataṃ tatra me vismayo mahān
āsīt puruṣaœārdūla dṛṣṭvā pārthaṃ tathāgatam
7 āha māṃ tatra deveœo gaccha pāṇḍusutān iti
so 'ham abhyāgataḥ kṣipraṃ didṛkṣus tvāṃ sahānujam
8 vacanāt puruhūtasya pārthasya ca mahātmanaḥ
ākhyāsye te priyaṃ tāta mahat pāṇḍavanandana
9 bhrātṛbhiḥ sahito rājan kṛṣṇayā caiva tac chṛṇu
yat tvayokto mahābāhur astrārthaṃ pāṇḍavarṣabha
10 tad astram āptaṃ pārthena rudrād apratimaṃ mahat
yat tad brahmaœiro nāma tapasā rudram āgatam
11 amṛtād utthitaṃ raudraṃ tal labdhaṃ savyasācinā
tat samantraṃ sasaṃhāraṃ saprāyaœcittamaṅgalam
12 vajraṃ cānyāni cāstrāṇi daṇḍādīni yudhiṣṭhira
yamāt kuberād varuṇād indrāc ca kurunandana
astrāṇy adhītavān pārtho divyāny amitavikramaḥ
13 viœvāvasoœ ca tanayād gītaṃ nṛttaṃ ca sāma ca
vāditraṃ ca yathānyāyaṃ pratyavindad yathāvidhi
14 evaṃ kṛtāstraḥ kaunteyo gāndharvaṃ vedam āptavān
sukhaṃ vasati bībhatsur anujasyānujas tava
15 yadarthaṃ māṃ suraœreṣṭha idaṃ vacanam abravīt
tac ca te kathayiṣyāmi yudhiṣṭhira nibodha me
16 bhavān manuṣyalokāya gamiṣyati na saṃœayaḥ
brūyād yudhiṣṭhiraṃ tatra vacanān me dvijottama
17 āgamiṣyati te bhrātā kṛtāstraḥ kṣipram arjunaḥ
surakāryaṃ mahat kṛtvā yad āœakyaṃ divaukasaiḥ
18 tapasā tu tvam ātmānaṃ bhrātṛbhiḥ saha yojaya
tapaso hi paraṃ nāsti tapasā vindate mahat
19 ahaṃ ca karṇaṃ jānāmi yathāvad bharatarṣabha
na sa pārthasya saṃgrāme kalām arhati ṣoḍaœīm
20 yac cāpi te bhayaṃ tasmān manasistham ariṃdama
tac cāpy apahariṣyāmi savyasācāv ihāgate
21 yac ca te mānasaṃ vīra tīrthayātrām imāṃ prati
tac ca te lomaœaḥ sarvaṃ kathayiṣyaty asaṃœayam
22 yac ca kiṃ cit tapoyuktaṃ phalaṃ tīrtheṣu bhārata
maharṣir eṣa yad brūyāt tac chraddheyam ananyathā

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 90.  
 
1 lomaœa uvāca
1 dhanaṃjayena cāpy uktaṃ yat tac chṛṇu yudhiṣṭhira
yudhiṣṭhiraṃ bhrātaraṃ me yojayer dharmyayā œriyā
2 tvaṃ hi dharmān parān vettha tapāṃsi ca tapodhana
œrīmatāṃ cāpi jānāsi rājñāṃ dharmaṃ sanātanam
3 sa bhavān yat paraṃ veda pāvanaṃ puruṣān prati
tena saṃyojayethās tvaṃ tīrthapuṇyena pāṇḍavam
4 yathā tīrthāni gaccheta gāœ ca dadyāt sa pārthivaḥ
tathā sarvātmanā kāryam iti māṃ vijayo 'bravīt
5 bhavatā cānugupto 'sau caret tīrthāni sarvaœaḥ
rakṣobhyo rakṣitavyaœ ca durgeṣu viṣameṣu ca
6 dadhīca iva devendraṃ yathā cāpy aṅgirā ravim
tathā rakṣasva kaunteyaṃ rākṣasebhyo dvijottama
7 yātudhānā hi bahavo rākṣasāḥ parvatopamāḥ
tvayābhiguptān kaunteyān nātivarteyur antikāt
8 so 'ham indrasya vacanān niyogād arjunasya ca
rakṣamāṇo bhayebhyas tvāṃ cariṣyāmi tvayā saha
9 dvis tīrthāni mayā pūrvaṃ dṛṣṭāni kurunandana
idaṃ tṛtīyaṃ drakṣyāmi tāny eva bhavatā saha
10 iyaṃ rājarṣibhir yātā puṇyakṛdbhir yudhiṣṭhira
manvādibhir mahārāja tīrthayātrā bhayāpahā
11 nānṛjur nākṛtātmā ca nāvaidyo na ca pāpakṛt
snāti tīrtheṣu kauravya na ca vakramatir naraḥ
12 tvaṃ tu dharmamatir nityaṃ dharmajñaḥ satyasaṃgaraḥ
vimuktaḥ sarvapāpebhyo bhūya eva bhaviṣyasi
13 yathā bhagīratho rājā rājānaœ ca gayādayaḥ
yathā yayātiḥ kaunteya tathā tvam api pāṇḍava
14 yudhiṣṭhira uvāca
14 na harṣāt saṃprapaœyāmi vākyasyāsyottaraṃ kva cit
smared dhi devarājo yaṃ kiṃ nāmābhyadhikaṃ tataḥ
15 bhavatā saṃgamo yasya bhrātā yasya dhanaṃjayaḥ
vāsavaḥ smarate yasya ko nāmābhyadhikas tataḥ
16 yac ca māṃ bhagavān āha tīrthānāṃ darœanaṃ prati
dhaumyasya vacanād eṣā buddhiḥ pūrvaṃ kṛtaiva me
17 tad yadā manyase brahman gamanaṃ tīrthadarœane
tadaiva gantāsmi dṛḍham eṣa me niœcayaḥ paraḥ
18 vaiœaṃpāyana uvāca
18 gamane kṛtabuddhiṃ taṃ pāṇḍavaṃ lomaœo 'bravīt
laghur bhava mahārāja laghuḥ svairaṃ gamiṣyasi
19 yudhiṣṭhira uvāca
19 bikṣābhujo nivartantāṃ brāhmaṇā yatayaœ ca ye
ye cāpy anugatāḥ paurā rājabhaktipuraskṛtāḥ
20 dhṛtarāṣṭraṃ mahārājam abhigacchantu caiva te
sa dāsyati yathākālam ucitā yasya yā bhṛtiḥ
21 sa ced yathocitāṃ vṛttiṃ na dadyān manujeœvaraḥ
asmatpriyahitārthāya pāñcālyo vaḥ pradāsyati
22 vaiœaṃpāyana uvāca
22 tato bhūyiṣṭhaœaḥ paurā gurubhārasamāhitāḥ
viprāœ ca yatayo yuktā jagmur nāgapuraṃ prati
23 tān sarvān dharmarājasya premṇā rājāmbikāsutaḥ
pratijagrāha vidhivad dhanaiœ ca samatarpayat
24 tataḥ kuntīsuto rājā laghubhir brāhmaṇaiḥ saha
lomaœena ca suprītas trirātraṃ kāmyake 'vasat