Náboženství
Hinduismus Mahábháráta
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 71. - 80.  
     
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 71.  
 
1 bṛhadaœva uvāca
1 tato vidarbhān saṃprāptaṃ sāyāhne satyavikramam
ṛtuparṇaṃ janā rājñe bhīmāya pratyavedayan
2 sa bhīmavacanād rājā kuṇḍinaṃ prāviœat puram
nādayan rathaghoṣeṇa sarvāḥ sopadiœo daœa
3 tatas taṃ rathanirghoṣaṃ nalāœvās tatra œuœruvuḥ
œrutvā ca samahṛṣyanta pureva nalasaṃnidhau
4 damayantī ca œuœrāva rathaghoṣaṃ nalasya tam
yathā meghasya nadato gambhīraṃ jaladāgame
5 nalena saṃgṛhīteṣu pureva nalavājiṣu
sadṛœaṃ rathanirghoṣaṃ mene bhaimī tathā hayāḥ
6 prāsādasthāœ ca œikhinaḥ œālāsthāœ caiva vāraṇāḥ
hayāœ ca œuœruvus tatra rathaghoṣaṃ mahīpateḥ
7 te œrutvā rathanirghoṣaṃ vāraṇāḥ œikhinas tathā
praṇedur unmukhā rājan meghodayam ivekṣya ha
8 damayanty uvāca
8 yathāsau rathanirghoṣaḥ pūrayann iva medinīm
mama hlādayate ceto nala eṣa mahīpatiḥ
9 adya candrābhavaktraṃ taṃ na paœyāmi nalaṃ yadi
asaṃkhyeyaguṇaṃ vīraṃ vinaœiṣyāmy asaṃœayam
10 yadi vai tasya vīrasya bāhvor nādyāham antaram
praviœāmi sukhasparœaṃ vinaœiṣyāmy asaṃœayam
11 yadi māṃ meghanirghoṣo nopagacchati naiṣadhaḥ
adya cāmīkaraprakhyo vinaœiṣyāmy asaṃœayam
12 yadi māṃ siṃhavikrānto mattavāraṇavāraṇaḥ
nābhigacchati rājendro vinaœiṣyāmy asaṃœayam
13 na smarāmy anṛtaṃ kiṃ cin na smarāmy anupākṛtam
na ca paryuṣitaṃ vākyaṃ svaireṣv api mahātmanaḥ
14 prabhuḥ kṣamāvān vīraœ ca mṛdur dānto jitendriyaḥ
raho 'nīcānuvartī ca klībavan mama naiṣadhaḥ
15 guṇāṃs tasya smarantyā me tatparāyā divāniœam
hṛdayaṃ dīryata idaṃ œokāt priyavinākṛtam
16 bṛhadaœva uvāca
16 evaṃ vilapamānā sā naṣṭasaṃjñeva bhārata
āruroha mahad veœma puṇyaœlokadidṛkṣayā
17 tato madhyamakakṣāyāṃ dadarœa ratham āsthitam
ṛtuparṇaṃ mahīpālaṃ sahavārṣṇeyabāhukam
18 tato 'vatīrya vārṣṇeyo bāhukaœ ca rathottamāt
hayāṃs tān avamucyātha sthāpayām āsatū ratham
19 so 'vatīrya rathopasthād ṛtuparṇo narādhipaḥ
upatasthe mahārāja bhīmaṃ bhīmaparākramam
20 taṃ bhīmaḥ pratijagrāha pūjayā parayā tataḥ
akasmāt sahasā prāptaṃ strīmantraṃ na sma vindati
21 kiṃ kāryaṃ svāgataṃ te 'stu rājñā pṛṣṭaœ ca bhārata
nābhijajñe sa nṛpatir duhitrarthe samāgatam
22 ṛtuparṇo 'pi rājā sa dhīmān satyaparākramaḥ
rājānaṃ rājaputraṃ vā na sma paœyati kaṃ cana
naiva svayaṃvarakathāṃ na ca viprasamāgamam
23 tato vigaṇayan rājā manasā kosalādhipaḥ
āgato 'smīty uvācainaṃ bhavantam abhivādakaḥ
24 rājāpi ca smayan bhīmo manasābhivicintayat
adhikaṃ yojanaœataṃ tasyāgamanakāraṇam
25 grāmān bahūn atikramya nādhyagacchad yathātatham
alpakāryaṃ vinirdiṣṭaṃ tasyāgamanakāraṇam
26 naitad evaṃ sa nṛpatis taṃ satkṛtya vyasarjayat
viœrāmyatām iti vadan klānto 'sīti punaḥ punaḥ
27 sa satkṛtaḥ prahṛṣṭātmā prītaḥ prītena pārthivaḥ
rājapreṣyair anugato diṣṭaṃ veœma samāviœat
28 ṛtuparṇe gate rājan vārṣṇeyasahite nṛpe
bāhuko ratham āsthāya rathaœālām upāgamat
29 sa mocayitvā tān aœvān paricārya ca œāstrataḥ
svayaṃ caitān samāœvāsya rathopastha upāviœat
30 damayantī tu œokārtā dṛṣṭvā bhāṅgasvariṃ nṛpam
sūtaputraṃ ca vārṣṇeyaṃ bāhukaṃ ca tathāvidham
31 cintayām āsa vaidarbhī kasyaiṣa rathanisvanaḥ
nalasyeva mahān āsīn na ca paœyāmi naiṣadham
32 vārṣṇeyena bhaven nūnaṃ vidyā saivopaœikṣitā
tenāsya rathanirghoṣo nalasyeva mahān abhūt
33 āho svid ṛtuparṇo 'pi yathā rājā nalas tathā
tato 'yaṃ rathanirghoṣo naiṣadhasyeva lakṣyate
34 evaṃ vitarkayitvā tu damayantī viœāṃ pate
dūtīṃ prasthāpayām āsa naiṣadhānveṣaṇe nṛpa

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 72.  
 
1 damayanty uvāca
1 gaccha keœini jānīhi ka eṣa rathavāhakaḥ
upaviṣṭo rathopasthe vikṛto hrasvabāhukaḥ
2 abhyetya kuœalaṃ bhadre mṛdupūrvaṃ samāhitā
pṛcchethāḥ puruṣaṃ hy enaṃ yathātattvam anindite
3 atra me mahatī œaṅkā bhaved eṣa nalo nṛpaḥ
tathā ca me manastuṣṭir hṛdayasya ca nirvṛtiḥ
4 brūyāœ cainaṃ kathānte tvaṃ parṇādavacanaṃ yathā
prativākyaṃ ca suœroṇi budhyethās tvam anindite
5 bṛhadaœva uvāca
5 evaṃ samāhitā gatvā dūtī bāhukam abravīt
damayanty api kalyāṇī prāsādasthānvavaikṣata
6 keœiny uvāca
6 svāgataṃ te manuṣyendra kuœalaṃ te bravīmy aham
damayantyā vacaḥ sādhu nibodha puruṣarṣabha
7 kadā vai prasthitā yūyaṃ kimartham iha cāgatāḥ
tat tvaṃ brūhi yathānyāyaṃ vaidarbhī œrotum icchati
8 bāhuka uvāca
8 œrutaḥ svayaṃvaro rājñā kausalyena yaœasvinā
dvitīyo damayantyā vai œvobhūta iti bhāmini
9 œrutvā taṃ prasthito rājā œatayojanayāyibhiḥ
hayair vātajavair mukhyair aham asya ca sārathiḥ
10 keœiny uvāca
10 atha yo 'sau tṛtīyo vaḥ sa kutaḥ kasya vā punaḥ
tvaṃ ca kasya kathaṃ cedaṃ tvayi karma samāhitam
11 bāhuka uvāca
11 puṇyaœlokasya vai sūto vārṣṇeya iti viœrutaḥ
sa nale vidrute bhadre bhāṅgasvarim upasthitaḥ
12 aham apy aœvakuœalaḥ sūdatve ca suniṣṭhitaḥ
ṛtuparṇena sārathye bhojane ca vṛtaḥ svayam
13 keœiny uvāca
13 atha jānāti vārṣṇeyaḥ kva nu rājā nalo gataḥ
kathaṃ cit tvayi vaitena kathitaṃ syāt tu bāhuka
14 bāhuka uvāca
14 ihaiva putrau nikṣipya nalasyāœubhakarmaṇaḥ
gatas tato yathākāmaṃ naiṣa jānāti naiṣadham
15 na cānyaḥ puruṣaḥ kaœ cin nalaṃ vetti yaœasvini
gūḍhaœ carati loke 'smin naṣṭarūpo mahīpatiḥ
16 ātmaiva hi nalaṃ vetti yā cāsya tadanantarā
na hi vai tāni liṅgāni nalaṃ œaṃsanti karhi cit
17 keœiny uvāca
17 yo 'sāv ayodhyāṃ prathamaṃ gatavān brāhmaṇas tadā
imāni nārīvākyāni kathayānaḥ punaḥ punaḥ
18 kva nu tvaṃ kitava chittvā vastrārdhaṃ prasthito mama
utsṛjya vipine suptām anuraktāṃ priyāṃ priya
19 sā vai yathā samādiṣṭā tatrāste tvatpratīkṣiṇī
dahyamānā divārātraṃ vastrārdhenābhisaṃvṛtā
20 tasyā rudantyāḥ satataṃ tena duḥkhena pārthiva
prasādaṃ kuru vai vīra prativākyaṃ prayaccha ca
21 tasyās tat priyam ākhyānaṃ prabravīhi mahāmate
tad eva vākyaṃ vaidarbhī œrotum icchaty aninditā
22 etac chrutvā prativacas tasya dattaṃ tvayā kila
yat purā tat punas tvatto vaidarbhī œrotum icchati
23 bṛhadaœva uvāca
23 evam uktasya keœinyā nalasya kurunandana
hṛdayaṃ vyathitaṃ cāsīd aœrupūrṇe ca locane
24 sa nigṛhyātmano duḥkhaṃ dahyamāno mahīpatiḥ
bāṣpasaṃdigdhayā vācā punar evedam abravīt
25 vaiṣamyam api saṃprāptā gopāyanti kulastriyaḥ
ātmānam ātmanā satyo jitasvargā na saṃœayaḥ
26 rahitā bhartṛbhiœ caiva na krudhyanti kadā cana
prāṇāṃœ cāritrakavacā dhārayantīha satstriyaḥ
27 prāṇayātrāṃ pariprepsoḥ œakunair hṛtavāsasaḥ
ādhibhir dahyamānasya œyāmā na kroddhum arhati
28 satkṛtāsatkṛtā vāpi patiṃ dṛṣṭvā tathāgatam
bhraṣṭarājyaṃ œriyā hīnaṃ kṣudhitaṃ vyasanāplutam
29 evaṃ bruvāṇas tad vākyaṃ nalaḥ paramaduḥkhitaḥ
na bāṣpam aœakat soḍhuṃ praruroda ca bhārata
30 tataḥ sā keœinī gatvā damayantyai nyavedayat
tat sarvaṃ kathitaṃ caiva vikāraṃ caiva tasya tam

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 73.  
 
1 bṛhadaœva uvāca
1 damayantī tu tac chrutvā bhṛœaṃ œokaparāyaṇā
œaṅkamānā nalaṃ taṃ vai keœinīm idam abravīt
2 gaccha keœini bhūyas tvaṃ parīkṣāṃ kuru bāhuke
ābruvāṇā samīpasthā caritāny asya lakṣaya
3 yadā ca kiṃ cit kuryāt sa kāraṇaṃ tatra bhāmini
tatra saṃceṣṭamānasya saṃlakṣyaṃ te viceṣṭitam
4 na cāsya pratibandhena deyo 'gnir api bhāmini
yācate na jalaṃ deyaṃ samyag atvaramāṇayā
5 etat sarvaṃ samīkṣya tvaṃ caritaṃ me nivedaya
yac cānyad api paœyethās tac cākhyeyaṃ tvayā mama
6 damayantyaivam uktā sā jagāmāthāœu keœinī
niœāmya ca hayajñasya liṅgāni punar āgamat
7 sā tat sarvaṃ yathāvṛttaṃ damayantyai nyavedayat
nimittaṃ yat tadā dṛṣṭaṃ bāhuke divyamānuṣam
8 keœiny uvāca
8 dṛḍhaṃ œucyupacāro 'sau na mayā mānuṣaḥ kva cit
dṛṣṭapūrvaḥ œruto vāpi damayanti tathāvidhaḥ
9 hrasvam āsādya saṃcāraṃ nāsau vinamate kva cit
taṃ tu dṛṣṭvā yathāsaṅgam utsarpati yathāsukham
saṃkaṭe 'py asya sumahad vivaraṃ jāyate 'dhikam
10 ṛtuparṇasya cārthāya bhojanīyam anekaœaḥ
preṣitaṃ tatra rājñā ca māṃsaṃ subahu pāœavam
11 tasya prakṣālanārthāya kumbhas tatropakalpitaḥ
sa tenāvekṣitaḥ kumbhaḥ pūrṇa evābhavat tadā
12 tataḥ prakṣālanaṃ kṛtvā samadhiœritya bāhukaḥ
tṛṇamuṣṭiṃ samādāya āvidhyainaṃ samādadhat
13 atha prajvalitas tatra sahasā havyavāhanaḥ
tad adbhutatamaṃ dṛṣṭvā vismitāham ihāgatā
14 anyac ca tasmin sumahad āœcaryaṃ lakṣitaṃ mayā
yad agnim api saṃspṛœya naiva dahyaty asau œubhe
15 chandena codakaṃ tasya vahaty āvarjitaṃ drutam
atīva cānyat sumahad āœcaryaṃ dṛṣṭavaty aham
16 yat sa puṣpāṇy upādāya hastābhyāṃ mamṛde œanaiḥ
mṛdyamānāni pāṇibhyāṃ tena puṣpāṇi tāny atha
17 bhūya eva sugandhīni hṛṣitāni bhavanti ca
etāny adbhutakalpāni dṛṣṭvāhaṃ drutam āgatā
18 bṛhadaœva uvāca
18 damayantī tu tac chrutvā puṇyaœlokasya ceṣṭitam
amanyata nalaṃ prāptaṃ karmaceṣṭābhisūcitam
19 sā œaṅkamānā bhartāraṃ nalaṃ bāhukarūpiṇam
keœinīṃ œlakṣṇayā vācā rudatī punar abravīt
20 punar gaccha pramattasya bāhukasyopasaṃskṛtam
mahānasāc chṛtaṃ māṃsaṃ samādāyaihi bhāmini
21 sā gatvā bāhuke vyagre tan māṃsam apakṛṣya ca
atyuṣṇam eva tvaritā tatkṣaṇaṃ priyakāriṇī
damayantyai tataḥ prādāt keœinī kurunandana
22 socitā nalasiddhasya māṃsasya bahuœaḥ purā
prāœya matvā nalaṃ sūdaṃ prākroœad bhṛœaduḥkhitā
23 vaiklavyaṃ ca paraṃ gatvā prakṣālya ca mukhaṃ tataḥ
mithunaṃ preṣayām āsa keœinyā saha bhārata
24 indrasenāṃ saha bhrātrā samabhijñāya bāhukaḥ
abhidrutya tato rājā pariṣvajyāṅkam ānayat
25 bāhukas tu samāsādya sutau surasutopamau
bhṛœaṃ duḥkhaparītātmā sasvaraṃ prarudoda ha
26 naiṣadho darœayitvā tu vikāram asakṛt tadā
utsṛjya sahasā putrau keœinīm idam abravīt
27 idaṃ susadṛœaṃ bhadre mithunaṃ mama putrayoḥ
tato dṛṣṭvaiva sahasā bāṣpam utsṛṣṭavān aham
28 bahuœaḥ saṃpatantīṃ tvāṃ janaḥ œaṅketa doṣataḥ
vayaṃ ca deœātithayo gaccha bhadre namo 'stu te

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 74.  
 
1 bṛhadaœva uvāca
1 sarvaṃ vikāraṃ dṛṣṭvā tu puṇyaœlokasya dhīmataḥ
āgatya keœinī kṣipraṃ damayantyai nyavedayat
2 damayantī tato bhūyaḥ preṣayām āsa keœinīm
mātuḥ sakāœaṃ duḥkhārtā nalaœaṅkāsamutsukā
3 parīkṣito me bahuœo bāhuko nalaœaṅkayā
rūpe me saṃœayas tv ekaḥ svayam icchāmi veditum
4 sa vā praveœyatāṃ mātar māṃ vānujñātum arhasi
viditaṃ vātha vājñātaṃ pitur me saṃvidhīyatām
5 evam uktā tu vaidarbhyā sā devī bhīmam abravīt
duhitus tam abhiprāyam anvajānāc ca pārthivaḥ
6 sā vai pitrābhyanujñātā mātrā ca bharatarṣabha
nalaṃ praveœayām āsa yatra tasyāḥ pratiœrayaḥ
7 taṃ tu dṛṣṭvā tathāyuktaṃ damayantī nalaṃ tadā
tīvraœokasamāviṣṭā babhūva varavarṇinī
8 tataḥ kāṣāyavasanā jaṭilā malapaṅkinī
damayantī mahārāja bāhukaṃ vākyam abravīt
9 dṛṣṭapūrvas tvayā kaœ cid dharmajño nāma bāhuka
suptām utsṛjya vipine gato yaḥ puruṣaḥ striyam
10 anāgasaṃ priyāṃ bhāryāṃ vijane œramamohitām
apahāya tu ko gacchet puṇyaœlokam ṛte nalam
11 kiṃ nu tasya mayā kāryam aparāddhaṃ mahīpateḥ
yo mām utsṛjya vipine gatavān nidrayā hṛtām
12 sākṣād devān apāhāya vṛto yaḥ sa mayā purā
anuvratāṃ sābhikāmāṃ putriṇīṃ tyaktavān katham
13 agnau pāṇigṛhītāṃ ca haṃsānāṃ vacane sthitām
bhariṣyāmīti satyaṃ ca pratiœrutya kva tad gatam
14 damayantyā bruvantyās tu sarvam etad ariṃdama
œokajaṃ vāri netrābhyām asukhaṃ prāsravad bahu
15 atīva kṛṣṇatārābhyāṃ raktāntābhyāṃ jalaṃ tu tat
parisravan nalo dṛṣṭvā œokārta idam abravīt
16 mama rājyaṃ pranaṣṭaṃ yan nāhaṃ tat kṛtavān svayam
kalinā tat kṛtaṃ bhīru yac ca tvām aham atyajam
17 tvayā tu dharmabhṛcchreṣṭhe œāpenābhihataḥ purā
vanasthayā duḥkhitayā œocantyā māṃ vivāsasam
18 sa maccharīre tvacchāpād dahyamāno 'vasat kaliḥ
tvacchāpadagdhaḥ satataṃ so 'gnāv iva samāhitaḥ
19 mama ca vyavasāyena tapasā caiva nirjitaḥ
duḥkhasyāntena cānena bhavitavyaṃ hi nau œubhe
20 vimucya māṃ gataḥ pāpaḥ sa tato 'ham ihāgataḥ
tvadarthaṃ vipulaœroṇi na hi me 'nyat prayojanam
21 kathaṃ nu nārī bhartāram anuraktam anuvratam
utsṛjya varayed anyaṃ yathā tvaṃ bhīru karhi cit
22 dūtāœ caranti pṛthivīṃ kṛtsnāṃ nṛpatiœāsanāt
bhaimī kila sma bhartāraṃ dvitīyaṃ varayiṣyati
23 svairavṛttā yathākāmam anurūpam ivātmanaḥ
œrutvaiva caivaṃ tvarito bhāṅgasvarir upasthitaḥ
24 damayantī tu tac chrutvā nalasya paridevitam
prāñjalir vepamānā ca bhītā vacanam abravīt

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 75.  
 
1 damayanty uvāca
1 na mām arhasi kalyāṇa pāpena pariœaṅkitum
mayā hi devān utsṛjya vṛtas tvaṃ niṣadhādhipa
2 tavābhigamanārthaṃ tu sarvato brāhmaṇā gatāḥ
vākyāni mama gāthābhir gāyamānā diœo daœa
3 tatas tvāṃ brāhmaṇo vidvān parṇādo nāma pārthiva
abhyagacchat kosalāyām ṛtuparṇaniveœane
4 tena vākye hṛte samyak prativākye tathāhṛte
upāyo 'yaṃ mayā dṛṣṭo naiṣadhānayane tava
5 tvām ṛte na hi loke 'nya ekāhnā pṛthivīpate
samartho yojanaœataṃ gantum aœvair narādhipa
6 tathā cemau mahīpāla bhaje 'haṃ caraṇau tava
yathā nāsatkṛtaṃ kiṃ cin manasāpi carāmy aham
7 ayaṃ carati loke 'smin bhūtasākṣī sadāgatiḥ
eṣa muñcatu me prāṇān yadi pāpaṃ carāmy aham
8 tathā carati tigmāṃœuḥ pareṇa bhuvanaṃ sadā
sa vimuñcatu me prāṇān yadi pāpaṃ carāmy aham
9 candramāḥ sarvabhūtānām antaœ carati sākṣivat
sa vimuñcatu me prāṇān yadi pāpaṃ carāmy aham
10 ete devās trayaḥ kṛtsnaṃ trailokyaṃ dhārayanti vai
vibruvantu yathāsatyam ete vādya tyajantu mām
11 evam ukte tato vāyur antarikṣād abhāṣata
naiṣā kṛtavatī pāpaṃ nala satyaṃ bravīmi te
12 rājañ œīlanidhiḥ sphīto damayantyā surakṣitaḥ
sākṣiṇo rakṣiṇaœ cāsyā vayaṃ trīn parivatsarān
13 upāyo vihitaœ cāyaṃ tvadartham atulo 'nayā
na hy ekāhnā œataṃ gantā tvad ṛte 'nyaḥ pumān iha
14 upapannā tvayā bhaimī tvaṃ ca bhaimyā mahīpate
nātra œaṅkā tvayā kāryā saṃgaccha saha bhāryayā
15 tathā bruvati vāyau tu puṣpavṛṣṭiḥ papāta ha
devadundubhayo nedur vavau ca pavanaḥ œivaḥ
16 tad adbhutatamaṃ dṛṣṭvā nalo rājātha bhārata
damayantyāṃ viœaṅkāṃ tāṃ vyapākarṣad ariṃdamaḥ
17 tatas tad vastram arajaḥ prāvṛṇod vasudhādhipaḥ
saṃsmṛtya nāgarājānaṃ tato lebhe vapuḥ svakam
18 svarūpiṇaṃ tu bhartāraṃ dṛṣṭvā bhīmasutā tadā
prākroœad uccair āliṅgya puṇyaœlokam aninditā
19 bhaimīm api nalo rājā bhrājamāno yathā purā
sasvaje svasutau cāpi yathāvat pratyanandata
20 tataḥ svorasi vinyasya vaktraṃ tasya œubhānanā
parītā tena duḥkhena niœaœvāsāyatekṣaṇā
21 tathaiva maladigdhāṅgī pariṣvajya œucismitā
suciraṃ puruṣavyāghraṃ tasthau sāœrupariplutā
22 tataḥ sarvaṃ yathāvṛttaṃ damayantyā nalasya ca
bhīmāyākathayat prītyā vaidarbhyā jananī nṛpa
23 tato 'bravīn mahārājaḥ kṛtaœaucam ahaṃ nalam
damayantyā sahopetaṃ kālyaṃ draṣṭā sukhoṣitam
24 tatas tau sahitau rātriṃ kathayantau purātanam
vane vicaritaṃ sarvam ūṣatur muditau nṛpa
25 sa caturthe tato varṣe saṃgamya saha bhāryayā
sarvakāmaiḥ susiddhārtho labdhavān paramāṃ mudam
26 damayanty api bhartāram avāpyāpyāyitā bhṛœam
ardhasaṃjātasasyeva toyaṃ prāpya vasuṃdharā
27 saivaṃ sametya vyapanītatandrī; œāntajvarā harṣavivṛddhasattvā
rarāja bhaimī samavāptakāmā; œītāṃœunā rātrir ivoditena

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 76.  
 
1 bṛhadaœva uvāca
1 atha tāṃ vyuṣito rātriṃ nalo rājā svalaṃkṛtaḥ
vaidarbhyā sahitaḥ kālyaṃ dadarœa vasudhādhipam
2 tato 'bhivādayām āsa prayataḥ œvaœuraṃ nalaḥ
tasyānu damayantī ca vavande pitaraṃ œubhā
3 taṃ bhīmaḥ pratijagrāha putravat parayā mudā
yathārhaṃ pūjayitvā tu samāœvāsayata prabhuḥ
nalena sahitāṃ tatra damayantīṃ pativratām
4 tām arhaṇāṃ nalo rājā pratigṛhya yathāvidhi
paricaryāṃ svakāṃ tasmai yathāvat pratyavedayat
5 tato babhūva nagare sumahān harṣanisvanaḥ
janasya saṃprahṛṣṭasya nalaṃ dṛṣṭvā tathāgatam
6 aœobhayac ca nagaraṃ patākādhvajamālinam
siktasaṃmṛṣṭapuṣpāḍhyā rājamārgāḥ kṛtās tadā
7 dvāri dvāri ca paurāṇāṃ puṣpabhaṅgaḥ prakalpitaḥ
arcitāni ca sarvāṇi devatāyatanāni ca
8 ṛtuparṇo 'pi œuœrāva bāhukacchadminaṃ nalam
damayantyā samāyuktaṃ jahṛṣe ca narādhipaḥ
9 tam ānāyya nalo rājā kṣamayām āsa pārthivam
sa ca taṃ kṣamayām āsa hetubhir buddhisaṃmataḥ
10 sa satkṛto mahīpālo naiṣadhaṃ vismayānvitaḥ
diṣṭyā sameto dāraiḥ svair bhavān ity abhyanandata
11 kaccit tu nāparādhaṃ te kṛtavān asmi naiṣadha
ajñātavāsaṃ vasato madgṛhe niṣadhādhipa
12 yadi vā buddhipūrvāṇi yady abuddhāni kāni cit
mayā kṛtāny akāryāṇi tāni me kṣantum arhasi
13 nala uvāca
13 na me 'parādhaṃ kṛtavāṃs tvaṃ svalpam api pārthiva
kṛte 'pi ca na me kopaḥ kṣantavyaṃ hi mayā tava
14 pūrvaṃ hy asi sakhā me 'si saṃbandhī ca narādhipa
ata ūrdhvaṃ tu bhūyas tvaṃ prītim āhartum arhasi
15 sarvakāmaiḥ suvihitaḥ sukham asmy uṣitas tvayi
na tathā svagṛhe rājan yathā tava gṛhe sadā
16 idaṃ caiva hayajñānaṃ tvadīyaṃ mayi tiṣṭhati
tad upākartum icchāmi manyase yadi pārthiva
17 bṛhadaœva uvāca
17 evam uktvā dadau vidyām ṛtuparṇāya naiṣadhaḥ
sa ca tāṃ pratijagrāha vidhidṛṣṭena karmaṇā
18 tato gṛhyāœvahṛdayaṃ tadā bhāṅgasvarir nṛpaḥ
sūtam anyam upādāya yayau svapuram eva hi
19 ṛtuparṇe pratigate nalo rājā viœāṃ pate
nagare kuṇḍine kālaṃ nātidīrgham ivāvasat

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 77.  
 
1 bṛhadaœva uvāca
1 sa māsam uṣya kaunteya bhīmam āmantrya naiṣadhaḥ
purād alpaparīvāro jagāma niṣadhān prati
2 rathenaikena œubhreṇa dantibhiḥ pariṣoḍaœaiḥ
pañcāœadbhir hayaiœ caiva ṣaṭœataiœ ca padātibhiḥ
3 sa kampayann iva mahīṃ tvaramāṇo mahīpatiḥ
praviveœātisaṃrabdhas tarasaiva mahāmanāḥ
4 tataḥ puṣkaram āsādya vīrasenasuto nalaḥ
uvāca dīvyāva punar bahu vittaṃ mayārjitam
5 damayantī ca yac cānyan mayā vasu samarjitam
eṣa vai mama saṃnyāsas tava rājyaṃ tu puṣkara
6 punaḥ pravartatāṃ dyūtam iti me niœcitā matiḥ
ekapāṇena bhadraṃ te prāṇayoœ ca paṇāvahe
7 jitvā parasvam āhṛtya rājyaṃ vā yadi vā vasu
pratipāṇaḥ pradātavyaḥ paraṃ hi dhanam ucyate
8 na ced vāñchasi tad dyūtaṃ yuddhadyūtaṃ pravartatām
dvairathenāstu vai œāntis tava vā mama vā nṛpa
9 vaṃœabhojyam idaṃ rājyaṃ mārgitavyaṃ yathā tathā
yena tenāpy upāyena vṛddhānām iti œāsanam
10 dvayor ekatare buddhiḥ kriyatām adya puṣkara
kaitavenākṣavatyāṃ vā yuddhe vā namyatāṃ dhanuḥ
11 naiṣadhenaivam uktas tu puṣkaraḥ prahasann iva
dhruvam ātmajayaṃ matvā pratyāha pṛthivīpatim
12 diṣṭyā tvayārjitaṃ vittaṃ pratipāṇāya naiṣadha
diṣṭyā ca duṣkṛtaṃ karma damayantyāḥ kṣayaṃ gatam
diṣṭyā ca dhriyase rājan sadāro 'rinibarhaṇa
13 dhanenānena vaidarbhī jitena samalaṃkṛtā
mām upasthāsyati vyaktaṃ divi œakram ivāpsarāḥ
14 nityaœo hi smarāmi tvāṃ pratīkṣāmi ca naiṣadha
devane ca mama prītir na bhavaty asuhṛdgaṇaiḥ
15 jitvā tv adya varārohāṃ damayantīm aninditām
kṛtakṛtyo bhaviṣyāmi sā hi me nityaœo hṛdi
16 œrutvā tu tasya tā vāco bahvabaddhapralāpinaḥ
iyeṣa sa œiraœ chettuṃ khaḍgena kupito nalaḥ
17 smayaṃs tu roṣatāmrākṣas tam uvāca tato nṛpaḥ
paṇāvaḥ kiṃ vyāharase jitvā vai vyāhariṣyasi
18 tataḥ prāvartata dyūtaṃ puṣkarasya nalasya ca
ekapāṇena bhadraṃ te nalena sa parājitaḥ
saratnakoœanicayaḥ prāṇena paṇito 'pi ca
19 jitvā ca puṣkaraṃ rājā prahasann idam abravīt
mama sarvam idaṃ rājyam avyagraṃ hatakaṇṭakam
20 vaidarbhī na tvayā œakyā rājāpasada vīkṣitum
tasyās tvaṃ saparīvāro mūḍha dāsatvam āgataḥ
21 na tat tvayā kṛtaṃ karma yenāhaṃ nirjitaḥ purā
kalinā tat kṛtaṃ karma tvaṃ tu mūḍha na budhyase
nāhaṃ parakṛtaṃ doṣaṃ tvayy ādhāsye kathaṃ cana
22 yathāsukhaṃ tvaṃ jīvasva prāṇān abhyutsṛjāmi te
tathaiva ca mama prītis tvayi vīra na saṃœayaḥ
23 saubhrātraṃ caiva me tvatto na kadā cit prahāsyati
puṣkara tvaṃ hi me bhrātā saṃjīvasva œataṃ samāḥ
24 evaṃ nalaḥ sāntvayitvā bhrātaraṃ satyavikramaḥ
svapuraṃ preṣayām āsa pariṣvajya punaḥ punaḥ
25 sāntvito naiṣadhenaivaṃ puṣkaraḥ pratyuvāca tam
puṇyaœlokaṃ tadā rājann abhivādya kṛtāñjaliḥ
26 kīrtir astu tavākṣayyā jīva varṣāyutaṃ sukhī
yo me vitarasi prāṇān adhiṣṭhānaṃ ca pārthiva
27 sa tathā satkṛto rājñā māsam uṣya tadā nṛpaḥ
prayayau svapuraṃ hṛṣṭaḥ puṣkaraḥ svajanāvṛtaḥ
28 mahatyā senayā rājan vinītaiḥ paricārakaiḥ
bhrājamāna ivādityo vapuṣā puruṣarṣabha
29 prasthāpya puṣkaraṃ rājā vittavantam anāmayam
praviveœa puraṃ œrīmān atyartham upaœobhitam
praviœya sāntvayām āsa paurāṃœ ca niṣadhādhipaḥ

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 78.  
 
1 bṛhadaœva uvāca
1 praœānte tu pure hṛṣṭe saṃpravṛtte mahotsave
mahatyā senayā rājā damayantīm upānayat
2 damayantīm api pitā satkṛtya paravīrahā
prasthāpayad ameyātmā bhīmo bhīmaparākramaḥ
3 āgatāyāṃ tu vaidarbhyāṃ saputrāyāṃ nalo nṛpaḥ
vartayām āsa mudito devarāḍ iva nandane
4 tathā prakāœatāṃ yāto jambūdvīpe 'tha rājasu
punaḥ sve cāvasad rājye pratyāhṛtya mahāyaœāḥ
5 īje ca vividhair yajñair vidhivat svāptadakṣiṇaiḥ
tathā tvam api rājendra sasuhṛd vakṣyase 'cirāt
6 duḥkham etādṛœaṃ prāpto nalaḥ parapuraṃjayaḥ
devanena naraœreṣṭha sabhāryo bharatarṣabha
7 ekākinaiva sumahan nalena pṛthivīpate
duḥkham āsāditaṃ ghoraṃ prāptaœ cābhyudayaḥ punaḥ
8 tvaṃ punar bhrātṛsahitaḥ kṛṣṇayā caiva pāṇḍava
ramase 'smin mahāraṇye dharmam evānucintayan
9 brāhmaṇaiœ ca mahābhāgair vedavedāṅgapāragaiḥ
nityam anvāsyase rājaṃs tatra kā paridevanā
10 itihāsam imaṃ cāpi kalināœanam ucyate
œakyam āœvāsituṃ œrutvā tvadvidhena viœāṃ pate
11 asthiratvaṃ ca saṃcintya puruṣārthasya nityadā
tasyāye ca vyaye caiva samāœvasihi mā œucaḥ
12 ye cedaṃ kathayiṣyanti nalasya caritaṃ mahat
œroṣyanti cāpy abhīkṣṇaṃ vai nālakṣmīs tān bhajiṣyati
arthās tasyopapatsyante dhanyatāṃ ca gamiṣyati
13 itihāsam imaṃ œrutvā purāṇaṃ œaœvad uttamam
putrān pautrān paœūṃœ caiva vetsyate nṛṣu cāgryatām
arogaḥ prītimāṃœ caiva bhaviṣyati na saṃœayaḥ
14 bhayaṃ paœyasi yac ca tvam āhvayiṣyati māṃ punaḥ
akṣajña iti tat te 'haṃ nāœayiṣyāmi pārthiva
15 vedākṣahṛdayaṃ kṛtsnam ahaṃ satyaparākrama
upapadyasva kaunteya prasanno 'haṃ bravīmi te
16 vaiœaṃpāyana uvāca
16 tato hṛṣṭamanā rājā bṛhadaœvam uvāca ha
bhagavann akṣahṛdayaṃ jñātum icchāmi tattvataḥ
17 tato 'kṣahṛdayaṃ prādāt pāṇḍavāya mahātmane
dattvā cāœvaœiro 'gacchad upaspraṣṭuṃ mahātapāḥ
18 bṛhadaœve gate pārtham aœrauṣīt savyasācinam
vartamānaṃ tapasy ugre vāyubhakṣaṃ manīṣiṇam
19 brāhmaṇebhyas tapasvibhyaḥ saṃpatadbhyas tatas tataḥ
tīrthaœailavarebhyaœ ca sametebhyo dṛḍhavrataḥ
20 iti pārtho mahābāhur durāpaṃ tapa āsthitaḥ
na tathā dṛṣṭapūrvo 'nyaḥ kaœ cid ugratapā iti
21 yathā dhanaṃjayaḥ pārthas tapasvī niyatavrataḥ
munir ekacaraḥ œrīmān dharmo vigrahavān iva
22 taṃ œrutvā pāṇḍavo rājaṃs tapyamānaṃ mahāvane
anvaœocata kaunteyaḥ priyaṃ vai bhrātaraṃ jayam
23 dahyamānena tu hṛdā œaraṇārthī mahāvane
brāhmaṇān vividhajñānān paryapṛcchad yudhiṣṭhiraḥ

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 79.  
 
1 janamejaya uvāca
1 bhagavan kāmyakāt pārthe gate me prapitāmahe
pāṇḍavāḥ kim akurvanta tam ṛte savyasācinam
2 sa hi teṣāṃ maheṣvāso gatir āsīd anīkajit
ādityānāṃ yathā viṣṇus tathaiva pratibhāti me
3 tenendrasamavīryeṇa saṃgrāmeṣv anivartinā
vinābhūtā vane vīrāḥ katham āsan pitāmahāḥ
4 vaiœaṃpāyana uvāca
4 gate tu kāmyakāt tāta pāṇḍave savyasācini
babhūvuḥ kauraveyās te duḥkhaœokaparāyaṇāḥ
5 ākṣiptasūtrā maṇayaœ chinnapakṣā iva dvijāḥ
aprītamanasaḥ sarve babhūvur atha pāṇḍavāḥ
6 vanaṃ ca tad abhūt tena hīnam akliṣṭakarmaṇā
kubereṇa yathā hīnaṃ vanaṃ caitrarathaṃ tathā
7 tam ṛte puruṣavyāghraṃ pāṇḍavā janamejaya
mudam aprāpnuvanto vai kāmyake nyavasaṃs tadā
8 brāhmaṇārthe parākrāntāḥ œuddhair bāṇair mahārathāḥ
nighnanto bharataœreṣṭha medhyān bahuvidhān mṛgān
9 nityaṃ hi puruṣavyāghrā vanyāhāram ariṃdamāḥ
viprasṛtya samāhṛtya brāhmaṇebhyo nyavedayan
10 evaṃ te nyavasaṃs tatra sotkaṇṭhāḥ puruṣarṣabhāḥ
ahṛṣṭamanasaḥ sarve gate rājan dhanaṃjaye
11 atha viproṣitaṃ vīraṃ pāñcālī madhyamaṃ patim
smarantī pāṇḍavaœreṣṭham idaṃ vacanam abravīt
12 yo 'rjunenārjunas tulyo dvibāhur bahubāhunā
tam ṛte pāṇḍavaœreṣṭhaṃ vanaṃ na pratibhāti me
œūnyām iva ca paœyāmi tatra tatra mahīm imām
13 bahvāœcaryam idaṃ cāpi vanaṃ kusumitadrumam
na tathā ramaṇīyaṃ me tam ṛte savyasācinam
14 nīlāmbudasamaprakhyaṃ mattamātaṅgavikramam
tam ṛte puṇḍarīkākṣaṃ kāmyakaṃ nātibhāti me
15 yasya sma dhanuṣo ghoṣaḥ œrūyate 'œaninisvanaḥ
na labhe œarma taṃ rājan smarantī savyasācinam
16 tathā lālapyamānāṃ tāṃ niœamya paravīrahā
bhīmaseno mahārāja draupadīm idam abravīt
17 manaḥprītikaraṃ bhadre yad bravīṣi sumadhyame
tan me prīṇāti hṛdayam amṛtaprāœanopamam
18 yasya dīrghau samau pīnau bhujau parighasaṃnibhau
maurvīkṛtakiṇau vṛttau khaḍgāyudhagadādharau
19 niṣkāṅgadakṛtāpīḍau pañcaœīrṣāv ivoragau
tam ṛte puruṣavyāghraṃ naṣṭasūryam idaṃ vanam
20 yam āœritya mahābāhuṃ pāñcālāḥ kuravas tathā
surāṇām api yattānāṃ pṛtanāsu na bibhyati
21 yasya bāhū samāœritya vayaṃ sarve mahātmanaḥ
manyāmahe jitān ājau parān prāptāṃ ca medinīm
22 tam ṛte phalgunaṃ vīraṃ na labhe kāmyake dhṛtim
œūnyām iva ca paœyāmi tatra tatra mahīm imām
23 nakula uvāca
23 ya udīcīṃ diœaṃ gatvā jitvā yudhi mahābalān
gandharvamukhyāñ œataœo hayāṃl lebhe sa vāsaviḥ
24 rājaṃs tittirikalmāṣāñ œrīmān anilaraṃhasaḥ
prādād bhrātre priyaḥ premṇā rājasūye mahākratau
25 tam ṛte bhīmadhanvānaṃ bhīmād avarajaṃ vane
kāmaye kāmyake vāsaṃ nedānīm amaropamam
26 sahadeva uvāca
26 yo dhanāni ca kanyāœ ca yudhi jitvā mahārathān
ājahāra purā rājñe rājasūye mahākratau
27 yaḥ sametān mṛdhe jitvā yādavān amitadyutiḥ
subhadrām ājahāraiko vāsudevasya saṃmate
28 tasya jiṣṇor bṛsīṃ dṛṣṭvā œūnyām upaniveœane
hṛdayaṃ me mahārāja na œāmyati kadā cana
29 vanād asmād vivāsaṃ tu rocaye 'ham ariṃdama
na hi nas tam ṛte vīraṃ ramaṇīyam idaṃ vanam

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 80.  
 
1 vaiœaṃpāyana uvāca
1 dhanaṃjayotsukās te tu vane tasmin mahārathāḥ
nyavasanta mahābhāgā draupadyā saha pāṇḍavāḥ
2 athāpaœyan mahātmānaṃ devarṣiṃ tatra nāradam
dīpyamānaṃ œriyā brāhmyā dīptāgnisamatejasam
3 sa taiḥ parivṛtaḥ œrīmān bhrātṛbhiḥ kurusattamaḥ
vibabhāv atidīptaujā devair iva œatakratuḥ
4 yathā ca vedān sāvitrī yājñasenī tathā satī
na jahau dharmataḥ pārthān merum arkaprabhā yathā
5 pratigṛhya tu tāṃ pūjāṃ nārado bhagavān ṛṣiḥ
āœvāsayad dharmasutaṃ yuktarūpam ivānagha
6 uvāca ca mahātmānaṃ dharmarājaṃ yudhiṣṭhiram
brūhi dharmabhṛtāṃ œreṣṭha kenārthaḥ kiṃ dadāmi te
7 atha dharmasuto rājā praṇamya bhrātṛbhiḥ saha
uvāca prāñjalir vākyaṃ nāradaṃ devasaṃmitam
8 tvayi tuṣṭe mahābhāga sarvalokābhipūjite
kṛtam ity eva manye 'haṃ prasādāt tava suvrata
9 yadi tv aham anugrāhyo bhrātṛbhiḥ sahito 'nagha
saṃdehaṃ me muniœreṣṭha hṛdisthaṃ chettum arhasi
10 pradakṣiṇaṃ yaḥ kurute pṛthivīṃ tīrthatatparaḥ
kiṃ phalaṃ tasya kārtsnyena tad brahman vaktum arhasi
11 nārada uvāca
11 œṛṇu rājann avahito yathā bhīṣmeṇa bhārata
pulastyasya sakāœād vai sarvam etad upaœrutam
12 purā bhāgīrathītīre bhīṣmo dharmabhṛtāṃ varaḥ
pitryaṃ vrataṃ samāsthāya nyavasan munivat tadā
13 œubhe deœe mahārāja puṇye devarṣisevite
gaṅgādvāre mahātejā devagandharvasevite
14 sa pitṝṃs tarpayām āsa devāṃœ ca paramadyutiḥ
ṛṣīṃœ ca toṣayām āsa vidhidṛṣṭena karmaṇā
15 kasya cit tv atha kālasya japann eva mahātapāḥ
dadarœādbhutasaṃkāœaṃ pulastyam ṛṣisattamam
16 sa taṃ dṛṣṭvogratapasaṃ dīpyamānam iva œriyā
praharṣam atulaṃ lebhe vismayaṃ ca paraṃ yayau
17 upasthitaṃ mahārāja pūjayām āsa bhārata
bhīṣmo dharmabhṛtāṃ œreṣṭho vidhidṛṣṭena karmaṇā
18 œirasā cārghyam ādāya œuciḥ prayatamānasaḥ
nāma saṃkīrtayām āsa tasmin brahmarṣisattame
19 bhīṣmo 'ham asmi bhadraṃ te dāso 'smi tava suvrata
tava saṃdarœanād eva mukto 'haṃ sarvakilbiṣaiḥ
20 evam uktvā mahārāja bhīṣmo dharmabhṛtāṃ varaḥ
vāgyataḥ prāñjalir bhūtvā tūṣṇīm āsīd yudhiṣṭhira
21 taṃ dṛṣṭvā niyamenātha svādhyāyāmnāyakarœitam
bhīṣmaṃ kurukulaœreṣṭhaṃ muniḥ prītamanābhavat
22 pulastya uvāca
22 anena tava dharmajña praœrayeṇa damena ca
satyena ca mahābhāga tuṣṭo 'smi tava sarvaœaḥ
23 yasyedṛœas te dharmo 'yaṃ pitṛbhaktyāœrito 'nagha
tena paœyasi māṃ putra prītiœ cāpi mama tvayi
24 amoghadarœī bhīṣmāhaṃ brūhi kiṃ karavāṇi te
yad vakṣyasi kuruœreṣṭha tasya dātāsmi te 'nagha
25 bhīṣma uvāca
25 prīte tvayi mahābhāga sarvalokābhipūjite
kṛtam ity eva manye 'haṃ yad ahaṃ dṛṣṭavān prabhum
26 yadi tv aham anugrāhyas tava dharmabhṛtāṃ vara
vakṣyāmi hṛtsthaṃ saṃdehaṃ tan me tvaṃ vaktum arhasi
27 asti me bhagavan kaœ cit tīrthebhyo dharmasaṃœayaḥ
tam ahaṃ œrotum icchāmi pṛthak saṃkīrtitaṃ tvayā
28 pradakṣiṇaṃ yaḥ pṛthivīṃ karoty amitavikrama
kiṃ phalaṃ tasya viprarṣe tan me brūhi tapodhana
29 pulastya uvāca
29 hanta te 'haṃ pravakṣyāmi yad ṛṣīṇāṃ parāyaṇam
tad ekāgramanās tāta œṛṇu tīrtheṣu yat phalam
30 yasya hastau ca pādau ca manaœ caiva susaṃyatam
vidyā tapaœ ca kīrtiœ ca sa tīrthaphalam aœnute
31 pratigrahād upāvṛttaḥ saṃtuṣṭo niyataḥ œuciḥ
ahaṃkāranivṛttaœ ca sa tīrthaphalam aœnute
32 akalkako nirārambho laghv āhāro jitendriyaḥ
vimuktaḥ sarvadoṣair yaḥ sa tīrthaphalam aœnute
33 akrodhanaœ ca rājendra satyaœīlo dṛḍhavrataḥ
ātmopamaœ ca bhūteṣu sa tīrthaphalam aœnute
34 ṛṣibhiḥ kratavaḥ proktā vedeṣv iha yathākramam
phalaṃ caiva yathātattvaṃ pretya ceha ca sarvaœaḥ
35 na te œakyā daridreṇa yajñāḥ prāptuṃ mahīpate
bahūpakaraṇā yajñā nānāsaṃbhāravistarāḥ
36 prāpyante pārthivair ete samṛddhair vā naraiḥ kva cit
nārthanyūnopakaraṇair ekātmabhir asaṃhataiḥ
37 yo daridrair api vidhiḥ œakyaḥ prāptuṃ nareœvara
tulyo yajñaphalaiḥ puṇyais taṃ nibodha yudhāṃ vara
38 ṛṣīṇāṃ paramaṃ guhyam idaṃ bharatasattama
tīrthābhigamanaṃ puṇyaṃ yajñair api viœiṣyate
39 anupoṣya trirātrāṇi tīrthāny anabhigamya ca
adattvā kāñcanaṃ gāœ ca daridro nāma jāyate
40 agniṣṭomādibhir yajñair iṣṭvā vipuladakṣiṇaiḥ
na tat phalam avāpnoti tīrthābhigamanena yat
41 nṛloke devadevasya tīrthaṃ trailokyaviœrutam
puṣkaraṃ nāma vikhyātaṃ mahābhāgaḥ samāviœet
42 daœa koṭisahasrāṇi tīrthānāṃ vai mahīpate
sāṃnidhyaṃ puṣkare yeṣāṃ trisaṃdhyaṃ kurunandana
43 ādityā vasavo rudrāḥ sādhyāœ ca samarudgaṇāḥ
gandharvāpsarasaœ caiva nityaṃ saṃnihitā vibho
44 yatra devās tapas taptvā daityā brahmarṣayas tathā
divyayogā mahārāja puṇyena mahatānvitāḥ
45 manasāpy abhikāmasya puṣkarāṇi manasvinaḥ
pūyante sarvapāpāni nākapṛṣṭhe ca pūjyate
46 tasmiṃs tīrthe mahābhāga nityam eva pitāmahaḥ
uvāsa paramaprīto devadānavasaṃmataḥ
47 puṣkareṣu mahābhāga devāḥ sarṣipurogamāḥ
siddhiṃ samabhisaṃprāptāḥ puṇyena mahatānvitāḥ
48 tatrābhiṣekaṃ yaḥ kuryāt pitṛdevārcane rataḥ
aœvamedhaṃ daœaguṇaṃ pravadanti manīṣiṇaḥ
49 apy ekaṃ bhojayed vipraṃ puṣkarāraṇyam āœritaḥ
tenāsau karmaṇā bhīṣma pretya ceha ca modate
50 œākamūlaphalair vāpi yena vartayate svayam
tad vai dadyād brāhmaṇāya œraddhāvān anasūyakaḥ
tenaiva prāpnuyāt prājño hayamedhaphalaṃ naraḥ
51 brāhmaṇaḥ kṣatriyo vaiœyaḥ œūdro vā rājasattama
na viyoniṃ vrajanty ete snātās tīrthe mahātmanaḥ
52 kārttikyāṃ tu viœeṣeṇa yo 'bhigaccheta puṣkaram
phalaṃ tatrākṣayaṃ tasya vardhate bharatarṣabha
53 sāyaṃ prātaḥ smared yas tu puṣkarāṇi kṛtāñjaliḥ
upaspṛṣṭaṃ bhavet tena sarvatīrtheṣu bhārata
prāpnuyāc ca naro lokān brahmaṇaḥ sadane 'kṣayān
54 janmaprabhṛti yat pāpaṃ striyo vā puruṣasya vā
puṣkare snātamātrasya sarvam eva praṇaœyati
55 yathā surāṇāṃ sarveṣām ādis tu madhusūdanaḥ
tathaiva puṣkaraṃ rājaṃs tīrthānām ādir ucyate
56 uṣya dvādaœa varṣāṇi puṣkare niyataḥ œuciḥ
kratūn sarvān avāpnoti brahmalokaṃ ca gacchati
57 yas tu varṣaœataṃ pūrṇam agnihotram upāsate
kārttikīṃ vā vased ekāṃ puṣkare samam eva tat
58 duṣkaraṃ puṣkaraṃ gantuṃ duṣkaraṃ puṣkare tapaḥ
duṣkaraṃ puṣkare dānaṃ vastuṃ caiva suduṣkaram
59 uṣya dvādaœarātraṃ tu niyato niyatāœanaḥ
pradakṣiṇam upāvṛtto jambūmārgaṃ samāviœet
60 jambūmārgaṃ samāviœya devarṣipitṛsevitam
aœvamedham avāpnoti viṣṇulokaṃ ca gacchati
61 tatroṣya rajanīḥ pañca ṣaṣṭhakālakṣamī naraḥ
na durgatim avāpnoti siddhiṃ prāpnoti cottamām
62 jambūmārgād upāvṛtto gacchet taṇḍulikāœramam
na durgatim avāpnoti svargaloke ca pūjyate
63 agastyasara āsādya pitṛdevārcane rataḥ
trirātropoṣito rājann agniṣṭomaphalaṃ labhet
64 œākavṛttiḥ phalair vāpi kaumāraṃ vindate padam
kaṇvāœramaṃ samāsādya œrījuṣṭaṃ lokapūjitam
65 dharmāraṇyaṃ hi tat puṇyam ādyaṃ ca bharatarṣabha
yatra praviṣṭamātro vai pāpebhyo vipramucyate
66 arcayitvā pitṝn devān niyato niyatāœanaḥ
sarvakāmasamṛddhasya yajñasya phalam aœnute
67 pradakṣiṇaṃ tataḥ kṛtvā yayātipatanaṃ vrajet
hayamedhasya yajñasya phalaṃ prāpnoti tatra vai
68 mahākālaṃ tato gacchen niyato niyatāœanaḥ
koṭitīrtham upaspṛœya hayamedhaphalaṃ labhet
69 tato gaccheta dharmajña puṇyasthānam umāpateḥ
nāmnā bhadravaṭaṃ nāma triṣu lokeṣu viœrutam
70 tatrābhigamya ceœānaṃ gosahasraphalaṃ labhet
mahādevaprasādāc ca gāṇapatyam avāpnuyāt
71 narmadām atha cāsādya nadīṃ trailokyaviœrutām
tarpayitvā pitṝn devān agniṣṭomaphalaṃ labhet
72 dakṣiṇaṃ sindhum āsādya brahmacārī jitendriyaḥ
agniṣṭomam avāpnoti vimānaṃ cādhirohati
73 carmaṇvatīṃ samāsādya niyato niyatāœanaḥ
rantidevābhyanujñāto agniṣṭomaphalaṃ labhet
74 tato gaccheta dharmajña himavatsutam arbudam
pṛthivyāṃ yatra vai chidraṃ pūrvam āsīd yudhiṣṭhira
75 tatrāœramo vasiṣṭhasya triṣu lokeṣu viœrutaḥ
tatroṣya rajanīm ekāṃ gosahasraphalaṃ labhet
76 piṅgātīrtham upaspṛœya brahmacārī jitendriyaḥ
kapilānāṃ naravyāghra œatasya phalam aœnute
77 tato gaccheta dharmajña prabhāsaṃ lokaviœrutam
yatra saṃnihito nityaṃ svayam eva hutāœanaḥ
devatānāṃ mukhaṃ vīra analo 'nilasārathiḥ
78 tasmiṃs tīrthavare snātvā œuciḥ prayatamānasaḥ
agniṣṭomātirātrābhyāṃ phalaṃ prāpnoti mānavaḥ
79 tato gatvā sarasvatyāḥ sāgarasya ca saṃgame
gosahasraphalaṃ prāpya svargaloke mahīyate
dīpyamāno 'gnivan nityaṃ prabhayā bharatarṣabha
80 trirātram uṣitas tatra tarpayet pitṛdevatāḥ
prabhāsate yathā somo aœvamedhaṃ ca vindati
81 varadānaṃ tato gacchet tīrthaṃ bharatasattama
viṣṇor durvāsasā yatra varo datto yudhiṣṭhira
82 varadāne naraḥ snātvā gosahasraphalaṃ labhet
tato dvāravatīṃ gacchen niyato niyatāœanaḥ
piṇḍārake naraḥ snātvā labhed bahu suvarṇakam
83 tasmiṃs tīrthe mahābhāga padmalakṣaṇalakṣitāḥ
adyāpi mudrā dṛœyante tad adbhutam ariṃdama
84 triœūlāṅkāni padmāni dṛœyante kurunandana
mahādevasya sāṃnidhyaṃ tatraiva bharatarṣabha
85 sāgarasya ca sindhoœ ca saṃgamaṃ prāpya bhārata
tīrthe salilarājasya snātvā prayatamānasaḥ
86 tarpayitvā pitṝn devān ṛṣīṃœ ca bharatarṣabha
prāpnoti vāruṇaṃ lokaṃ dīpyamānaḥ svatejasā
87 œaṅkukarṇeœvaraṃ devam arcayitvā yudhiṣṭhira
aœvamedhaṃ daœaguṇaṃ pravadanti manīṣiṇaḥ
88 pradakṣiṇam upāvṛtya gaccheta bharatarṣabha
tīrthaṃ kuruvaraœreṣṭha triṣu lokeṣu viœrutam
dṛmīti nāmnā vikhyātaṃ sarvapāpapramocanam
89 yatra brahmādayo devā upāsante maheœvaram
tatra snātvārcayitvā ca rudraṃ devagaṇair vṛtam
janmaprabhṛti pāpāni kṛtāni nudate naraḥ
90 dṛmī cātra naraœreṣṭha sarvadevair abhiṣṭutā
tatra snātvā naravyāghra hayamedham avāpnuyāt
91 jitvā yatra mahāprājña viṣṇunā prabhaviṣṇunā
purā œaucaṃ kṛtaṃ rājan hatvā daivatakaṇṭakān
92 tato gaccheta dharmajña vasor dhārām abhiṣṭutām
gamanād eva tasyāṃ hi hayamedham avāpnuyāt
93 snātvā kuruvaraœreṣṭha prayatātmā tu mānavaḥ
tarpya devān pitṝṃœ caiva viṣṇuloke mahīyate
94 tīrthaṃ cātra paraṃ puṇyaṃ vasūnāṃ bharatarṣabha
tatra snātvā ca pītvā ca vasūnāṃ saṃmato bhavet
95 sindhūttamam iti khyātaṃ sarvapāpapraṇāœanam
tatra snātvā naraœreṣṭha labhed bahu suvarṇakam
96 brahmatuṅgaṃ samāsādya œuciḥ prayatamānasaḥ
brahmalokam avāpnoti sukṛtī virajā naraḥ
97 kumārikāṇāṃ œakrasya tīrthaṃ siddhaniṣevitam
tatra snātvā naraḥ kṣipraṃ œakralokam avāpnuyāt
98 reṇukāyāœ ca tatraiva tīrthaṃ devaniṣevitam
tatra snātvā bhaved vipro vimalaœ candramā yathā
99 atha pañcanadaṃ gatvā niyato niyatāœanaḥ
pañca yajñān avāpnoti kramaœo ye 'nukīrtitāḥ
100 tato gaccheta dharmajña bhīmāyāḥ sthānam uttamam
tatra snātvā tu yonyāṃ vai naro bharatasattama
101 devyāḥ putro bhaved rājaṃs taptakuṇḍalavigrahaḥ
gavāṃ œatasahasrasya phalaṃ caivāpnuyān mahat
102 girimuñjaṃ samāsādya triṣu lokeṣu viœrutam
pitāmahaṃ namaskṛtya gosahasraphalaṃ labhet
103 tato gaccheta dharmajña vimalaṃ tīrtham uttamam
adyāpi yatra dṛœyante matsyāḥ sauvarṇarājatāḥ
104 tatra snātvā naraœreṣṭha vājapeyam avāpnuyāt
sarvapāpaviœuddhātmā gacchec ca paramāṃ gatim
105 tato gaccheta maladāṃ triṣu lokeṣu viœrutām
paœcimāyāṃ tu saṃdhyāyām upaspṛœya yathāvidhi
106 caruṃ narendra saptārcer yathāœakti nivedayet
pitṝṇām akṣayaṃ dānaṃ pravadanti manīṣiṇaḥ
107 gavāṃ œatasahasreṇa rājasūyaœatena ca
aœvamedhasahasreṇa œreyān saptārciṣaœ caruḥ
108 tato nivṛtto rājendra vastrāpadam athāviœet
abhigamya mahādevam aœvamedhaphalaṃ labhet
109 maṇimantaṃ samāsādya brahmacārī samāhitaḥ
ekarātroṣito rājann agniṣṭomaphalaṃ labhet
110 atha gaccheta rājendra devikāṃ lokaviœrutām
prasūtir yatra viprāṇāṃ œrūyate bharatarṣabha
111 triœūlapāṇeḥ sthānaṃ ca triṣu lokeṣu viœrutam
devikāyāṃ naraḥ snātvā samabhyarcya maheœvaram
112 yathāœakti caruṃ tatra nivedya bharatarṣabha
sarvakāmasamṛddhasya yajñasya labhate phalam
113 kāmākhyaṃ tatra rudrasya tīrthaṃ devarṣisevitam
tatra snātvā naraḥ kṣipraṃ siddhim āpnoti bhārata
114 yajanaṃ yājanaṃ gatvā tathaiva brahmavālukām
puṣpanyāsa upaspṛœya na œocen maraṇaṃ tataḥ
115 ardhayojanavistārāṃ pañcayojanam āyatām
etāvad devikām āhuḥ puṇyāṃ devarṣisevitām
116 tato gaccheta dharmajña dīrghasatraṃ yathākramam
yatra brahmādayo devāḥ siddhāœ ca paramarṣayaḥ
dīrghasatram upāsante dakṣiṇābhir yatavratāḥ
117 gamanād eva rājendra dīrghasatram ariṃdama
rājasūyāœvamedhābhyāṃ phalaṃ prāpnoti mānavaḥ
118 tato vinaœanaṃ gacchen niyato niyatāœanaḥ
gacchaty antarhitā yatra marupṛṣṭhe sarasvatī
camase ca œivodbhede nāgodbhede ca dṛœyate
119 snātvā ca camasodbhede agniṣṭomaphalaṃ labhet
œivodbhede naraḥ snātvā gosahasraphalaṃ labhet
120 nāgodbhede naraḥ snātvā nāgalokam avāpnuyāt
œaœayānaṃ ca rājendra tīrtham āsādya durlabham
œaœarūpapraticchannāḥ puṣkarā yatra bhārata
121 sarasvatyāṃ mahārāja anu saṃvatsaraṃ hi te
snāyante bharataœreṣṭha vṛttāṃ vai kārttikīṃ sadā
122 tatra snātvā naravyāghra dyotate œaœivat sadā
gosahasraphalaṃ caiva prāpnuyād bharatarṣabha
123 kumārakoṭim āsādya niyataḥ kurunandana
tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ
gavāmayam avāpnoti kulaṃ caiva samuddharet
124 tato gaccheta dharmajña rudrakoṭiṃ samāhitaḥ
purā yatra mahārāja ṛṣikoṭiḥ samāhitā
praharṣeṇa ca saṃviṣṭā devadarœanakāṅkṣayā
125 ahaṃ pūrvam ahaṃ pūrvaṃ drakṣyāmi vṛṣabhadhvajam
evaṃ saṃprasthitā rājann ṛṣayaḥ kila bhārata
126 tato yogeṣvareṇāpi yogam āsthāya bhūpate
teṣāṃ manyupraṇāœārtham ṛṣīṇāṃ bhāvitātmanām
127 sṛṣṭā koṭis tu rudrāṇām ṛṣīṇām agrataḥ sthitā
mayā pūrvataraṃ dṛṣṭa iti te menire pṛthak
128 teṣāṃ tuṣṭo mahādeva ṛṣīṇām ugratejasām
bhaktyā paramayā rājan varaṃ teṣāṃ pradiṣṭavān
adya prabhṛti yuṣmākaṃ dharmavṛddhir bhaviṣyati
129 tatra snātvā naravyāghra rudrakoṭyāṃ naraḥ œuciḥ
aœvamedham avāpnoti kulaṃ caiva samuddharet
130 tato gaccheta rājendra saṃgamaṃ lokaviœrutam
sarasvatyā mahāpuṇyam upāsante janārdanam
131 yatra brahmādayo devā ṛṣayaḥ siddhacāraṇāḥ
abhigacchanti rājendra caitraœuklacaturdaœīm
132 tatra snātvā naravyāghra vinded bahu suvarṇakam
sarvapāpaviœuddhātmā brahmalokaṃ ca gacchati
133 ṛṣīṇāṃ yatra satrāṇi samāptāni narādhipa
satrāvasānam āsādya gosahasraphalaṃ labhet