Náboženství
Hinduismus Mahábháráta
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 61. - 70.  
     
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 61.  
 
1 bṛhadaœva uvāca
1 sā nihatya mṛgavyādhaṃ pratasthe kamalekṣaṇā
vanaṃ pratibhayaṃ œūnyaṃ jhillikāgaṇanāditam
2 siṃhavyāghravarāharkṣarurudvīpiniṣevitam
nānāpakṣigaṇākīrṇaṃ mlecchataskarasevitam
3 œālaveṇudhavāœvatthatindukeṅgudakiṃœukaiḥ
arjunāriṣṭasaṃchannaṃ candanaiœ ca saœālmalaiḥ
4 jambvāmralodhrakhadiraœākavetrasamākulam
kāœmaryāmalakaplakṣakadambodumbarāvṛtam
5 badarībilvasaṃchannaṃ nyagrodhaiœ ca samākulam
priyālatālakharjūraharītakabibhītakaiḥ
6 nānādhātuœatair naddhān vividhān api cācalān
nikuñjān pakṣisaṃghuṣṭān darīœ cādbhutadarœanāḥ
nadīḥ sarāṃsi vāpīœ ca vividhāṃœ ca mṛgadvijān
7 sā bahūn bhīmarūpāṃœ ca piœācoragarākṣasān
palvalāni taḍāgāni girikūṭāni sarvaœaḥ
saritaḥ sāgarāṃœ caiva dadarœādbhutadarœanān
8 yūthaœo dadṛœe cātra vidarbhādhipanandinī
mahiṣān varāhān gomāyūn ṛkṣavānarapannagān
9 tejasā yaœasā sthityā œriyā ca parayā yutā
vaidarbhī vicaraty ekā nalam anveṣatī tadā
10 nābibhyat sā nṛpasutā bhaimī tatrātha kasya cit
dāruṇām aṭavīṃ prāpya bhartṛvyasanakarœitā
11 vidarbhatanayā rājan vilalāpa suduḥkhitā
bhartṛœokaparītāṅgī œilātalasamāœritā
12 damayanty uvāca
12 siṃhoraska mahābāho niṣadhānāṃ janādhipa
kva nu rājan gato 'sīha tyaktvā māṃ nirjane vane
13 aœvamedhādibhir vīra kratubhiḥ svāptadakṣiṇaiḥ
katham iṣṭvā naravyāghra mayi mithyā pravartase
14 yat tvayoktaṃ naravyāghra matsamakṣaṃ mahādyute
kartum arhasi kalyāṇa tad ṛtaṃ pārthivarṣabha
15 yathoktaṃ vihagair haṃsaiḥ samīpe tava bhūmipa
matsakāœe ca tair uktaṃ tad avekṣitum arhasi
16 catvāra ekato vedāḥ sāṅgopāṅgāḥ savistarāḥ
svadhītā mānavaœreṣṭha satyam ekaṃ kilaikataḥ
17 tasmād arhasi œatrughna satyaṃ kartuṃ nareœvara
uktavān asi yad vīra matsakāœe purā vacaḥ
18 hā vīra nanu nāmāham iṣṭā kila tavānagha
asyām aṭavyāṃ ghorāyāṃ kiṃ māṃ na pratibhāṣase
19 bhartsayaty eṣa māṃ raudro vyāttāsyo dāruṇākṛtiḥ
araṇyarāṭ kṣudhāviṣṭaḥ kiṃ māṃ na trātum arhasi
20 na me tvad anyā subhage priyā ity abravīs tadā
tām ṛtāṃ kuru kalyāṇa puroktāṃ bhāratīṃ nṛpa
21 unmattāṃ vilapantīṃ māṃ bhāryām iṣṭāṃ narādhipa
īpsitām īpsito nātha kiṃ māṃ na pratibhāṣase
22 kṛœāṃ dīnāṃ vivarṇāṃ ca malināṃ vasudhādhipa
vastrārdhaprāvṛtām ekāṃ vilapantīm anāthavat
23 yūthabhraṣṭām ivaikāṃ māṃ hariṇīṃ pṛthulocana
na mānayasi mānārha rudatīm arikarœana
24 mahārāja mahāraṇye mām ihaikākinīṃ satīm
ābhāṣamāṇāṃ svāṃ patnīṃ kiṃ māṃ na pratibhāṣase
25 kulaœīlopasaṃpannaṃ cārusarvāṅgaœobhanam
nādya tvām anupaœyāmi girāv asmin narottama
vane cāsmin mahāghore siṃhavyāghraniṣevite
26 œayānam upaviṣṭaṃ vā sthitaṃ vā niṣadhādhipa
prasthitaṃ vā naraœreṣṭha mama œokavivardhana
27 kaṃ nu pṛcchāmi duḥkhārtā tvadarthe œokakarœitā
kaccid dṛṣṭas tvayāraṇye saṃgatyeha nalo nṛpaḥ
28 ko nu me kathayed adya vane 'smin viṣṭhitaṃ nalam
abhirūpaṃ mahātmānaṃ paravyūhavināœanam
29 yam anveṣasi rājānaṃ nalaṃ padmanibhekṣaṇam
ayaṃ sa iti kasyādya œroṣyāmi madhurāṃ giram
30 araṇyarāḍ ayaṃ œrīmāṃœ caturdaṃṣṭro mahāhanuḥ
œārdūlo 'bhimukhaḥ praiti pṛcchāmy enam aœaṅkitā
31 bhavān mṛgāṇām adhipas tvam asmin kānane prabhuḥ
vidarbharājatanayāṃ damayantīti viddhi mām
32 niṣadhādhipater bhāryāṃ nalasyāmitraghātinaḥ
patim anveṣatīm ekāṃ kṛpaṇāṃ œokakarœitām
āœvāsaya mṛgendreha yadi dṛṣṭas tvayā nalaḥ
33 atha vāraṇyanṛpate nalaṃ yadi na œaṃsasi
mām adasva mṛgaœreṣṭha viœokāṃ kuru duḥkhitām
34 œrutvāraṇye vilapitaṃ mamaiṣa mṛgarāṭ svayam
yāty etāṃ mṛṣṭasalilām āpagāṃ sāgaraṃgamām
35 imaṃ œiloccayaṃ puṇyaṃ œṛṅgair bahubhir ucchritaiḥ
virājadbhir divaspṛgbhir naikavarṇair manoramaiḥ
36 nānādhātusamākīrṇaṃ vividhopalabhūṣitam
asyāraṇyasya mahataḥ ketubhūtam ivocchritam
37 siṃhaœārdūlamātaṅgavarāharkṣamṛgāyutam
patatribhir bahuvidhaiḥ samantād anunāditam
38 kiṃœukāœokabakulapuṃnāgair upaœobhitam
saridbhiḥ savihaṃgābhiḥ œikharaiœ copaœobhitam
girirājam imaṃ tāvat pṛcchāmi nṛpatiṃ prati
39 bhagavann acalaœreṣṭha divyadarœana viœruta
œaraṇya bahukalyāṇa namas te 'stu mahīdhara
40 praṇame tvābhigamyāhaṃ rājaputrīṃ nibodha mām
rājñaḥ snuṣāṃ rājabhāryāṃ damayantīti viœrutām
41 rājā vidarbhādhipatiḥ pitā mama mahārathaḥ
bhīmo nāma kṣitipatiœ cāturvarṇyasya rakṣitā
42 rājasūyāœvamedhānāṃ kratūnāṃ dakṣiṇāvatām
āhartā pārthivaœreṣṭhaḥ pṛthucārvañcitekṣaṇaḥ
43 brahmaṇyaḥ sādhuvṛttaœ ca satyavāg anasūyakaḥ
œīlavān susamācāraḥ pṛthuœrīr dharmavic chuciḥ
44 samyag goptā vidarbhāṇāṃ nirjitārigaṇaḥ prabhuḥ
tasya māṃ viddhi tanayāṃ bhagavaṃs tvām upasthitām
45 niṣadheṣu mahāœaila œvaœuro me nṛpottamaḥ
sugṛhītanāmā vikhyāto vīrasena iti sma ha
46 tasya rājñaḥ suto vīraḥ œrīmān satyaparākramaḥ
kramaprāptaṃ pituḥ svaṃ yo rājyaṃ samanuœāsti ha
47 nalo nāmāridamanaḥ puṇyaœloka iti œrutaḥ
brahmaṇyo vedavid vāgmī puṇyakṛt somapo 'gnicit
48 yaṣṭā dātā ca yoddhā ca samyak caiva praœāsitā
tasya mām acalaœreṣṭha viddhi bhāryām ihāgatām
49 tyaktaœriyaṃ bhartṛhīnām anāthāṃ vyasanānvitām
anveṣamāṇāṃ bhartāraṃ taṃ vai naravarottamam
50 kham ullikhadbhir etair hi tvayā œṛṅgaœatair nṛpaḥ
kaccid dṛṣṭo 'calaœreṣṭha vane 'smin dāruṇe nalaḥ
51 gajendravikramo dhīmān dīrghabāhur amarṣaṇaḥ
vikrāntaḥ satyavāg dhīro bhartā mama mahāyaœāḥ
niṣadhānām adhipatiḥ kaccid dṛṣṭas tvayā nalaḥ
52 kiṃ māṃ vilapatīm ekāṃ parvataœreṣṭha duḥkhitām
girā nāœvāsayasy adya svāṃ sutām iva duḥkhitām
53 vīra vikrānta dharmajña satyasaṃdha mahīpate
yady asy asmin vane rājan darœayātmānam ātmanā
54 kadā nu snigdhagambhīrāṃ jīmūtasvanasaṃnibhām
œroṣyāmi naiṣadhasyāhaṃ vācaṃ tām amṛtopamām
55 vaidarbhīty eva kathitāṃ œubhāṃ rājño mahātmanaḥ
āmnāyasāriṇīm ṛddhāṃ mama œokanibarhiṇīm
56 iti sā taṃ giriœreṣṭham uktvā pārthivanandinī
damayantī tato bhūyo jagāma diœam uttarām
57 sā gatvā trīn ahorātrān dadarœa paramāṅganā
tāpasāraṇyam atulaṃ divyakānanadarœanam
58 vasiṣṭhabhṛgvatrisamais tāpasair upaœobhitam
niyataiḥ saṃyatāhārair damaœaucasamanvitaiḥ
59 abbhakṣair vāyubhakṣaiœ ca patrāhārais tathaiva ca
jitendriyair mahābhāgaiḥ svargamārgadidṛkṣubhiḥ
60 valkalājinasaṃvītair munibhiḥ saṃyatendriyaiḥ
tāpasādhyuṣitaṃ ramyaṃ dadarœāœramamaṇḍalam
61 sā dṛṣṭvaivāœramapadaṃ nānāmṛganiṣevitam
œākhāmṛgagaṇaiœ caiva tāpasaiœ ca samanvitam
62 subhrūḥ sukeœī suœroṇī sukucā sudvijānanā
varcasvinī supratiṣṭhā svañcitodyatagāminī
63 sā viveœāœramapadaṃ vīrasenasutapriyā
yoṣidratnaṃ mahābhāgā damayantī manasvinī
64 sābhivādya tapovṛddhān vinayāvanatā sthitā
svāgataṃ ta iti proktā taiḥ sarvais tāpasaiœ ca sā
65 pūjāṃ cāsyā yathānyāyaṃ kṛtvā tatra tapodhanāḥ
āsyatām ity athocus te brūhi kiṃ karavāmahe
66 tān uvāca varārohā kaccid bhagavatām iha
tapasy agniṣu dharmeṣu mṛgapakṣiṣu cānaghāḥ
kuœalaṃ vo mahābhāgāḥ svadharmacaraṇeṣu ca
67 tair uktā kuœalaṃ bhadre sarvatreti yaœasvinī
brūhi sarvānavadyāṅgi kā tvaṃ kiṃ ca cikīrṣasi
68 dṛṣṭvaiva te paraṃ rūpaṃ dyutiṃ ca paramām iha
vismayo naḥ samutpannaḥ samāœvasihi mā œucaḥ
69 asyāraṇyasya mahatī devatā vā mahībhṛtaḥ
asyā nu nadyāḥ kalyāṇi vada satyam anindite
70 sābravīt tān ṛṣīn nāham araṇyasyāsya devatā
na cāpy asya girer viprā na nadyā devatāpy aham
71 mānuṣīṃ māṃ vijānīta yūyaṃ sarve tapodhanāḥ
vistareṇābhidhāsyāmi tan me œṛṇuta sarvaœaḥ
72 vidarbheṣu mahīpālo bhīmo nāma mahādyutiḥ
tasya māṃ tanayāṃ sarve jānīta dvijasattamāḥ
73 niṣadhādhipatir dhīmān nalo nāma mahāyaœāḥ
vīraḥ saṃgrāmajid vidvān mama bhartā viœāṃ patiḥ
74 devatābhyarcanaparo dvijātijanavatsalaḥ
goptā niṣadhavaṃœasya mahābhāgo mahādyutiḥ
75 satyavāg dharmavit prājñaḥ satyasaṃdho 'rimardanaḥ
brahmaṇyo daivataparaḥ œrīmān parapuraṃjayaḥ
76 nalo nāma nṛpaœreṣṭho devarājasamadyutiḥ
mama bhartā viœālākṣaḥ pūrṇenduvadano 'rihā
77 āhartā kratumukhyānāṃ vedavedāṅgapāragaḥ
sapatnānāṃ mṛdhe hantā ravisomasamaprabhaḥ
78 sa kaiœ cin nikṛtiprajñair akalyāṇair narādhamaiḥ
āhūya pṛthivīpālaḥ satyadharmaparāyaṇaḥ
devane kuœalair jihmair jito rājyaṃ vasūni ca
79 tasya mām avagacchadhvaṃ bhāryāṃ rājarṣabhasya vai
damayantīti vikhyātāṃ bhartṛdarœanalālasām
80 sā vanāni girīṃœ caiva sarāṃsi saritas tathā
palvalāni ca ramyāṇi tathāraṇyāni sarvaœaḥ
81 anveṣamāṇā bhartāraṃ nalaṃ raṇaviœāradam
mahātmānaṃ kṛtāstraṃ ca vicarāmīha duḥkhitā
82 kaccid bhagavatāṃ puṇyaṃ tapovanam idaṃ nṛpaḥ
bhavet prāpto nalo nāma niṣadhānāṃ janādhipaḥ
83 yatkṛte 'ham idaṃ viprāḥ prapannā bhṛœadāruṇam
vanaṃ pratibhayaṃ ghoraṃ œārdūlamṛgasevitam
84 yadi kaiœ cid ahorātrair na drakṣyāmi nalaṃ nṛpam
ātmānaṃ œreyasā yokṣye dehasyāsya vimocanāt
85 ko nu me jīvitenārthas tam ṛte puruṣarṣabham
kathaṃ bhaviṣyāmy adyāhaṃ bhartṛœokābhipīḍitā
86 evaṃ vilapatīm ekām araṇye bhīmanandinīm
damayantīm athocus te tāpasāḥ satyavādinaḥ
87 udarkas tava kalyāṇi kalyāṇo bhavitā œubhe
vayaṃ paœyāma tapasā kṣipraṃ drakṣyasi naiṣadham
88 niṣadhānām adhipatiṃ nalaṃ ripunighātinam
bhaimi dharmabhṛtāṃ œreṣṭhaṃ drakṣyase vigatajvaram
89 vimuktaṃ sarvapāpebhyaḥ sarvaratnasamanvitam
tad eva nagaraœreṣṭhaṃ praœāsantam ariṃdamam
90 dviṣatāṃ bhayakartāraṃ suhṛdāṃ œokanāœanam
patiṃ drakṣyasi kalyāṇi kalyāṇābhijanaṃ nṛpam
91 evam uktvā nalasyeṣṭāṃ mahiṣīṃ pārthivātmajām
antarhitās tāpasās te sāgnihotrāœramās tadā
92 sā dṛṣṭvā mahad āœcaryaṃ vismitā abhavat tadā
damayanty anavadyāṅgī vīrasenanṛpasnuṣā
93 kiṃ nu svapno mayā dṛṣṭaḥ ko 'yaṃ vidhir ihābhavat
kva nu te tāpasāḥ sarve kva tad āœramamaṇḍalam
94 kva sā puṇyajalā ramyā nānādvijaniṣevitā
nadī te ca nagā hṛdyāḥ phalapuṣpopaœobhitāḥ
95 dhyātvā ciraṃ bhīmasutā damayantī œucismitā
bhartṛœokaparā dīnā vivarṇavadanābhavat
96 sā gatvāthāparāṃ bhūmiṃ bāṣpasaṃdigdhayā girā
vilalāpāœrupūrṇākṣī dṛṣṭvāœokataruṃ tataḥ
97 upagamya taruœreṣṭham aœokaṃ puṣpitaṃ tadā
pallavāpīḍitaṃ hṛdyaṃ vihaṃgair anunāditam
98 aho batāyam agamaḥ œrīmān asmin vanāntare
āpīḍair bahubhir bhāti œrīmān dramiḍarāḍ iva
99 viœokāṃ kuru māṃ kṣipram aœoka priyadarœana
vītaœokabhayābādhaṃ kaccit tvaṃ dṛṣṭavān nṛpam
100 nalaṃ nāmāridamanaṃ damayantyāḥ priyaṃ patim
niṣadhānām adhipatiṃ dṛṣṭavān asi me priyam
101 ekavastrārdhasaṃvītaṃ sukumāratanutvacam
vyasanenārditaṃ vīram araṇyam idam āgatam
102 yathā viœokā gaccheyam aœokanaga tat kuru
satyanāmā bhavāœoka mama œokavināœanāt
103 evaṃ sāœokavṛkṣaṃ tam ārtā triḥ parigamya ha
jagāma dāruṇataraṃ deœaṃ bhaimī varāṅganā
104 sā dadarœa nagān naikān naikāœ ca saritas tathā
naikāṃœ ca parvatān ramyān naikāṃœ ca mṛgapakṣiṇaḥ
105 kandarāṃœ ca nitambāṃœ ca nadāṃœ cādbhutadarœanān
dadarœa sā bhīmasutā patim anveṣatī tadā
106 gatvā prakṛṣṭam adhvānaṃ damayantī œucismitā
dadarœātha mahāsārthaṃ hastyaœvarathasaṃkulam
107 uttarantaṃ nadīṃ ramyāṃ prasannasalilāṃ œubhām
suœītatoyāṃ vistīrṇāṃ hradinīṃ vetasair vṛtām
108 prodghuṣṭāṃ krauñcakuraraiœ cakravākopakūjitām
kūrmagrāhajhaṣākīrṇāṃ pulinadvīpaœobhitām
109 sā dṛṣṭvaiva mahāsārthaṃ nalapatnī yaœasvinī
upasarpya varārohā janamadhyaṃ viveœa ha
110 unmattarūpā œokārtā tathā vastrārdhasaṃvṛtā
kṛœā vivarṇā malinā pāṃsudhvastaœiroruhā
111 tāṃ dṛṣṭvā tatra manujāḥ ke cid bhītāḥ pradudruvuḥ
ke cic cintāparās tasthuḥ ke cit tatra vicukruœuḥ
112 prahasanti sma tāṃ ke cid abhyasūyanta cāpare
cakrus tasyāṃ dayāṃ ke cit papracchuœ cāpi bhārata
113 kāsi kasyāsi kalyāṇi kiṃ vā mṛgayase vane
tvāṃ dṛṣṭvā vyathitāḥ smeha kaccit tvam asi mānuṣī
114 vada satyaṃ vanasyāsya parvatasyātha vā diœaḥ
devatā tvaṃ hi kalyāṇi tvāṃ vayaṃ œaraṇaṃ gatāḥ
115 yakṣī vā rākṣasī vā tvam utāho 'si varāṅganā
sarvathā kuru naḥ svasti rakṣasvāsmān anindite
116 yathāyaṃ sarvathā sārthaḥ kṣemī œīghram ito vrajet
tathā vidhatsva kalyāṇi tvāṃ vayaṃ œaraṇaṃ gatāḥ
117 tathoktā tena sārthena damayantī nṛpātmajā
pratyuvāca tataḥ sādhvī bhartṛvyasanaduḥkhitā
sārthavāhaṃ ca sārthaṃ ca janā ye cātra ke cana
118 yūnaḥ sthavirabālāœ ca sārthasya ca purogamāḥ
mānuṣīṃ māṃ vijānīta manujādhipateḥ sutām
nṛpasnuṣāṃ rājabhāryāṃ bhartṛdarœanalālasām
119 vidarbharāṇ mama pitā bhartā rājā ca naiṣadhaḥ
nalo nāma mahābhāgas taṃ mārgāmy aparājitam
120 yadi jānīta nṛpatiṃ kṣipraṃ œaṃsata me priyam
nalaṃ pārthivaœārdūlam amitragaṇasūdanam
121 tām uvācānavadyāṅgīṃ sārthasya mahataḥ prabhuḥ
sārthavāhaḥ œucir nāma œṛṇu kalyāṇi madvacaḥ
122 ahaṃ sārthasya netā vai sārthavāhaḥ œucismite
manuṣyaṃ nalanāmānaṃ na paœyāmi yaœasvini
123 kuñjaradvīpimahiṣaœārdūlarkṣamṛgān api
paœyāmy asmin vane kaṣṭe amanuṣyaniṣevite
tathā no yakṣarāḍ adya maṇibhadraḥ prasīdatu
124 sābravīd vaṇijaḥ sarvān sārthavāhaṃ ca taṃ tataḥ
kva nu yāsyasi sārtho 'yam etad ākhyātum arhatha
125 sārthavāha uvāca
125 sārtho 'yaṃ cedirājasya subāhoḥ satyavādinaḥ
kṣipraṃ janapadaṃ gantā lābhāya manujātmaje

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 62.  
 
1 bṛhadaœva uvāca
1 sā tac chrutvānavadyāṅgī sārthavāhavacas tadā
agacchat tena vai sārdhaṃ bhartṛdarœanalālasā
2 atha kāle bahutithe vane mahati dāruṇe
taḍāgaṃ sarvatobhadraṃ padmasaugandhikaṃ mahat
3 dadṛœur vaṇijo ramyaṃ prabhūtayavasendhanam
bahumūlaphalopetaṃ nānāpakṣigaṇair vṛtam
4 taṃ dṛṣṭvā mṛṣṭasalilaṃ manoharasukhāvaham
supariœrāntavāhās te niveœāya mano dadhuḥ
5 saṃmate sārthavāhasya viviœur vanam uttamam
uvāsa sārthaḥ sumahān velām āsādya paœcimām
6 athārdharātrasamaye niḥœabdastimite tadā
supte sārthe pariœrānte hastiyūtham upāgamat
pānīyārthaṃ girinadīṃ madaprasravaṇāvilām
7 mārgaṃ saṃrudhya saṃsuptaṃ padminyāḥ sārtham uttamam
suptaṃ mamarda sahasā ceṣṭamānaṃ mahītale
8 hāhāravaṃ pramuñcantaḥ sārthikāḥ œaraṇārthinaḥ
vanagulmāṃœ ca dhāvanto nidrāndhā mahato bhayāt
ke cid dantaiḥ karaiḥ ke cit ke cit padbhyāṃ hatā narāḥ
9 gokharoṣṭrāœvabahulaṃ padātijanasaṃkulam
bhayārtaṃ dhāvamānaṃ tat parasparahataṃ tadā
10 ghorān nādān vimuñcanto nipetur dharaṇītale
vṛkṣeṣv āsajya saṃbhagnāḥ patitā viṣameṣu ca
tathā tan nihataṃ sarvaṃ samṛddhaṃ sārthamaṇḍalam
11 athāparedyuḥ saṃprāpte hataœiṣṭā janās tadā
vanagulmād viniṣkramya œocanto vaiœasaṃ kṛtam
bhrātaraṃ pitaraṃ putraṃ sakhāyaṃ ca janādhipa
12 aœocat tatra vaidarbhī kiṃ nu me duṣkṛtaṃ kṛtam
yo 'pi me nirjane 'raṇye saṃprāpto 'yaṃ janārṇavaḥ
hato 'yaṃ hastiyūthena mandabhāgyān mamaiva tu
13 prāptavyaṃ suciraṃ duḥkhaṃ mayā nūnam asaṃœayam
nāprāptakālo mriyate œrutaṃ vṛddhānuœāsanam
14 yan nāham adya mṛditā hastiyūthena duḥkhitā
na hy adaivakṛtaṃ kiṃ cin narāṇām iha vidyate
15 na ca me bālabhāve 'pi kiṃ cid vyapakṛtaṃ kṛtam
karmaṇā manasā vācā yad idaṃ duḥkham āgatam
16 manye svayaṃvarakṛte lokapālāḥ samāgatāḥ
pratyākhyātā mayā tatra nalasyārthāya devatāḥ
nūnaṃ teṣāṃ prabhāvena viyogaṃ prāptavaty aham
17 evamādīni duḥkhāni sā vilapya varāṅganā
hataœiṣṭaiḥ saha tadā brāhmaṇair vedapāragaiḥ
agacchad rājaœārdūla duḥkhaœokaparāyaṇā
18 gacchantī sā cirāt kālāt puram āsādayan mahat
sāyāhne cedirājasya subāhoḥ satyavādinaḥ
vastrārdhakartasaṃvītā praviveœa purottamam
19 tāṃ vivarṇāṃ kṛœāṃ dīnāṃ muktakeœīm amārjanām
unmattām iva gacchantīṃ dadṛœuḥ puravāsinaḥ
20 praviœantīṃ tu tāṃ dṛṣṭvā cedirājapurīṃ tadā
anujagmus tato bālā grāmiputrāḥ kutūhalāt
21 sā taiḥ parivṛtāgacchat samīpaṃ rājaveœmanaḥ
tāṃ prāsādagatāpaœyad rājamātā janair vṛtām
22 sā janaṃ vārayitvā taṃ prāsādatalam uttamam
āropya vismitā rājan damayantīm apṛcchata
23 evam apy asukhāviṣṭā bibharṣi paramaṃ vapuḥ
bhāsi vidyud ivābhreṣu œaṃsa me kāsi kasya vā
24 na hi te mānuṣaṃ rūpaṃ bhūṣaṇair api varjitam
asahāyā narebhyaœ ca nodvijasy amaraprabhe
25 tac chrutvā vacanaṃ tasyā bhaimī vacanam abravīt
mānuṣīṃ māṃ vijānīhi bhartāraṃ samanuvratām
26 sairandhrīṃ jātisaṃpannāṃ bhujiṣyāṃ kāmavāsinīm
phalamūlāœanām ekāṃ yatrasāyaṃpratiœrayām
27 asaṃkhyeyaguṇo bhartā māṃ ca nityam anuvrataḥ
bhartāram api taṃ vīraṃ chāyevānapagā sadā
28 tasya daivāt prasaṅgo 'bhūd atimātraṃ sma devane
dyūte sa nirjitaœ caiva vanam eko 'bhyupeyivān
29 tam ekavasanaṃ vīram unmattam iva vihvalam
āœvāsayantī bhartāram aham anvagamaṃ vanam
30 sa kadā cid vane vīraḥ kasmiṃœ cit kāraṇāntare
kṣutparītaḥ suvimanās tad apy ekaṃ vyasarjayat
31 tam ekavasanaṃ nagnam unmattaṃ gatacetasam
anuvrajantī bahulā na svapāmi niœāḥ sadā
32 tato bahutithe kāle suptām utsṛjya māṃ kva cit
vāsaso 'rdhaṃ paricchidya tyaktavān mām anāgasam
33 taṃ mārgamāṇā bhartāraṃ dahyamānā dinakṣapāḥ
na vindāmy amaraprakhyaṃ priyaṃ prāṇadhaneœvaram
34 tām aœruparipūrṇākṣīṃ vilapantīṃ tathā bahu
rājamātābravīd ārtāṃ bhaimīm ārtatarā svayam
35 vasasva mayi kalyāṇi prītir me tvayi vartate
mṛgayiṣyanti te bhadre bhartāraṃ puruṣā mama
36 atha vā svayam āgacchet paridhāvann itas tataḥ
ihaiva vasatī bhadre bhartāram upalapsyase
37 rājamātur vacaḥ œrutvā damayantī vaco 'bravīt
samayenotsahe vastuṃ tvayi vīraprajāyini
38 ucchiṣṭaṃ naiva bhuñjīyāṃ na kuryāṃ pādadhāvanam
na cāhaṃ puruṣān anyān saṃbhāṣeyaṃ kathaṃ cana
39 prārthayed yadi māṃ kaœ cid daṇḍyas te sa pumān bhavet
bhartur anveṣaṇārthaṃ tu paœyeyaṃ brāhmaṇān aham
40 yady evam iha kartavyaṃ vasāmy aham asaṃœayam
ato 'nyathā na me vāso vartate hṛdaye kva cit
41 tāṃ prahṛṣṭena manasā rājamātedam abravīt
sarvam etat kariṣyāmi diṣṭyā te vratam īdṛœam
42 evam uktvā tato bhaimīṃ rājamātā viœāṃ pate
uvācedaṃ duhitaraṃ sunandāṃ nāma bhārata
43 sairandhrīm abhijānīṣva sunande devarūpiṇīm
etayā saha modasva nirudvignamanāḥ svayam

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 63.  
 
1 bṛhadaœva uvāca
1 utsṛjya damayantīṃ tu nalo rājā viœāṃ pate
dadarœa dāvaṃ dahyantaṃ mahāntaṃ gahane vane
2 tatra œuœrāva madhye 'gnau œabdaṃ bhūtasya kasya cit
abhidhāva nalety uccaiḥ puṇyaœloketi cāsakṛt
3 mā bhair iti nalaœ coktvā madhyam agneḥ praviœya tam
dadarœa nāgarājānaṃ œayānaṃ kuṇḍalīkṛtam
4 sa nāgaḥ prāñjalir bhūtvā vepamāno nalaṃ tadā
uvāca viddhi māṃ rājan nāgaṃ karkoṭakaṃ nṛpa
5 mayā pralabdho brahmarṣir anāgāḥ sumahātapāḥ
tena manyuparītena œapto 'smi manujādhipa
6 tasya œāpān na œaknomi padād vicalituṃ padam
upadekṣyāmi te œreyas trātum arhati māṃ bhavān
7 sakhā ca te bhaviṣyāmi matsamo nāsti pannagaḥ
laghuœ ca te bhaviṣyāmi œīghram ādāya gaccha mām
8 evam uktvā sa nāgendro babhūvāṅguṣṭhamātrakaḥ
taṃ gṛhītvā nalaḥ prāyād uddeœaṃ dāvavarjitam
9 ākāœadeœam āsādya vimuktaṃ kṛṣṇavartmanā
utsraṣṭukāmaṃ taṃ nāgaḥ punaḥ karkoṭako 'bravīt
10 padāni gaṇayan gaccha svāni naiṣadha kāni cit
tatra te 'haṃ mahārāja œreyo dhāsyāmi yat param
11 tataḥ saṃkhyātum ārabdham adaœad daœame pade
tasya daṣṭasya tad rūpaṃ kṣipram antaradhīyata
12 sa dṛṣṭvā vismitas tasthāv ātmānaṃ vikṛtaṃ nalaḥ
svarūpadhāriṇaṃ nāgaṃ dadarœa ca mahīpatiḥ
13 tataḥ karkoṭako nāgaḥ sāntvayan nalam abravīt
mayā te 'ntarhitaṃ rūpaṃ na tvā vidyur janā iti
14 yatkṛte cāsi vikṛto duḥkhena mahatā nala
viṣeṇa sa madīyena tvayi duḥkhaṃ nivatsyati
15 viṣeṇa saṃvṛtair gātrair yāvat tvāṃ na vimokṣyati
tāvat tvayi mahārāja duḥkhaṃ vai sa nivatsyati
16 anāgā yena nikṛtas tvam anarho janādhipa
krodhād asūyayitvā taṃ rakṣā me bhavataḥ kṛtā
17 na te bhayaṃ naravyāghra daṃṣṭribhyaḥ œatruto 'pi vā
brahmavidbhyaœ ca bhavitā matprasādān narādhipa
18 rājan viṣanimittā ca na te pīḍā bhaviṣyati
saṃgrāmeṣu ca rājendra œaœvaj jayam avāpsyasi
19 gaccha rājann itaḥ sūto bāhuko 'ham iti bruvan
samīpam ṛtuparṇasya sa hi vedākṣanaipuṇam
ayodhyāṃ nagarīṃ ramyām adyaiva niṣadheœvara
20 sa te 'kṣahṛdayaṃ dātā rājāœvahṛdayena vai
ikṣvākukulajaḥ œrīmān mitraṃ caiva bhaviṣyati
21 bhaviṣyasi yadākṣajñaḥ œreyasā yokṣyase tadā
sameṣyasi ca dārais tvaṃ mā sma œoke manaḥ kṛthāḥ
rājyena tanayābhyāṃ ca satyam etad bravīmi te
22 svarūpaṃ ca yadā draṣṭum icchethās tvaṃ narādhipa
saṃsmartavyas tadā te 'haṃ vāsaœ cedaṃ nivāsayeḥ
23 anena vāsasācchannaḥ svarūpaṃ pratipatsyase
ity uktvā pradadāv asmai divyaṃ vāsoyugaṃ tadā
24 evaṃ nalaṃ samādiœya vāso dattvā ca kaurava
nāgarājas tato rājaṃs tatraivāntaradhīyata

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 64.  
 
1 bṛhadaœva uvāca
1 tasminn antarhite nāge prayayau naiṣadho nalaḥ
ṛtuparṇasya nagaraṃ prāviœad daœame 'hani
2 sa rājānam upātiṣṭhad bāhuko 'ham iti bruvan
aœvānāṃ vāhane yuktaḥ pṛthivyāṃ nāsti matsamaḥ
3 arthakṛcchreṣu caivāhaṃ praṣṭavyo naipuṇeṣu ca
annasaṃskāram api ca jānāmy anyair viœeṣataḥ
4 yāni œilpāni loke 'smin yac cāpy anyat suduṣkaram
sarvaṃ yatiṣye tat kartum ṛtuparṇa bharasva mām
5 ṛtuparṇa uvāca
5 vasa bāhuka bhadraṃ te sarvam etat kariṣyasi
œīghrayāne sadā buddhir dhīyate me viœeṣataḥ
6 sa tvam ātiṣṭha yogaṃ taṃ yena œīghrā hayā mama
bhaveyur aœvādhyakṣo 'si vetanaṃ te œataṃ œatāḥ
7 tvām upasthāsyataœ cemau nityaṃ vārṣṇeyajīvalau
etābhyāṃ raṃsyase sārdhaṃ vasa vai mayi bāhuka
8 bṛhadaœva uvāca
8 evam ukto nalas tena nyavasat tatra pūjitaḥ
ṛtuparṇasya nagare sahavārṣṇeyajīvalaḥ
9 sa tatra nivasan rājā vaidarbhīm anucintayan
sāyaṃ sāyaṃ sadā cemaṃ œlokam ekaṃ jagāda ha
10 kva nu sā kṣutpipāsārtā œrāntā œete tapasvinī
smarantī tasya mandasya kaṃ vā sādyopatiṣṭhati
11 evaṃ bruvantaṃ rājānaṃ niœāyāṃ jīvalo 'bravīt
kām enāṃ œocase nityaṃ œrotum icchāmi bāhuka
12 tam uvāca nalo rājā mandaprajñasya kasya cit
āsīd bahumatā nārī tasyā dṛḍhataraṃ ca saḥ
13 sa vai kena cid arthena tayā mando vyayujyata
viprayuktaœ ca mandātmā bhramaty asukhapīḍitaḥ
14 dahyamānaḥ sa œokena divārātram atandritaḥ
niœākāle smaraṃs tasyāḥ œlokam ekaṃ sma gāyati
15 sa vai bhraman mahīṃ sarvāṃ kva cid āsādya kiṃ cana
vasaty anarhas tadduḥkhaṃ bhūya evānusaṃsmaran
16 sā tu taṃ puruṣaṃ nārī kṛcchre 'py anugatā vane
tyaktā tenālpapuṇyena duṣkaraṃ yadi jīvati
17 ekā bālānabhijñā ca mārgāṇām atathocitā
kṣutpipāsāparītā ca duṣkaraṃ yadi jīvati
18 œvāpadācarite nityaṃ vane mahati dāruṇe
tyaktā tenālpapuṇyena mandaprajñena māriṣa
19 ity evaṃ naiṣadho rājā damayantīm anusmaran
ajñātavāsam avasad rājñas tasya niveœane

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 65.  
 
1 bṛhadaœva uvāca
1 hṛtarājye nale bhīmaḥ sabhārye preṣyatāṃ gate
dvijān prasthāpayām āsa naladarœanakāṅkṣayā
2 saṃdideœa ca tān bhīmo vasu dattvā ca puṣkalam
mṛgayadhvaṃ nalaṃ caiva damayantīṃ ca me sutām
3 asmin karmaṇi niṣpanne vijñāte niṣadhādhipe
gavāṃ sahasraṃ dāsyāmi yo vas tāv ānayiṣyati
agrahāraṃ ca dāsyāmi grāmaṃ nagarasaṃmitam
4 na cec chakyāv ihānetuṃ damayantī nalo 'pi vā
jñātamātre 'pi dāsyāmi gavāṃ daœaœataṃ dhanam
5 ity uktās te yayur hṛṣṭā brāhmaṇāḥ sarvatodiœam
purarāṣṭrāṇi cinvanto naiṣadhaṃ saha bhāryayā
6 tataœ cedipurīṃ ramyāṃ sudevo nāma vai dvijaḥ
vicinvāno 'tha vaidarbhīm apaœyad rājaveœmani
puṇyāhavācane rājñaḥ sunandāsahitāṃ sthitām
7 mandaprakhyāyamānena rūpeṇāpratimena tām
pinaddhāṃ dhūmajālena prabhām iva vibhāvasoḥ
8 tāṃ samīkṣya viœālākṣīm adhikaṃ malināṃ kṛœām
tarkayām āsa bhaimīti kāraṇair upapādayan
9 sudeva uvāca
9 yatheyaṃ me purā dṛṣṭā tathārūpeyam aṅganā
kṛtārtho 'smy adya dṛṣṭvemāṃ lokakāntām iva œriyam
10 pūrṇacandrānanāṃ œyāmāṃ cāruvṛttapayodharām
kurvantīṃ prabhayā devīṃ sarvā vitimirā diœaḥ
11 cārupadmapalāœākṣīṃ manmathasya ratīm iva
iṣṭāṃ sarvasya jagataḥ pūrṇacandraprabhām iva
12 vidarbhasarasas tasmād daivadoṣād ivoddhṛtām
malapaṅkānuliptāṅgīṃ mṛṇālīm iva tāṃ bhṛœam
13 paurṇamāsīm iva niœāṃ rāhugrastaniœākarām
patiœokākulāṃ dīnāṃ œuṣkasrotāṃ nadīm iva
14 vidhvastaparṇakamalāṃ vitrāsitavihaṃgamām
hastihastaparikliṣṭāṃ vyākulām iva padminīm
15 sukumārīṃ sujātāṅgīṃ ratnagarbhagṛhocitām
dahyamānām ivoṣṇena mṛṇālīm aciroddhṛtām
16 rūpaudāryaguṇopetāṃ maṇḍanārhām amaṇḍitām
candralekhām iva navāṃ vyomni nīlābhrasaṃvṛtām
17 kāmabhogaiḥ priyair hīnāṃ hīnāṃ bandhujanena ca
dehaṃ dhārayatīṃ dīnāṃ bhartṛdarœanakāṅkṣayā
18 bhartā nāma paraṃ nāryā bhūṣaṇaṃ bhūṣaṇair vinā
eṣā virahitā tena œobhanāpi na œobhate
19 duṣkaraṃ kurute 'tyarthaṃ hīno yad anayā nalaḥ
dhārayaty ātmano dehaṃ na œokenāvasīdati
20 imām asitakeœāntāṃ œatapatrāyatekṣaṇām
sukhārhāṃ duḥkhitāṃ dṛṣṭvā mamāpi vyathate manaḥ
21 kadā nu khalu duḥkhasya pāraṃ yāsyati vai œubhā
bhartuḥ samāgamāt sādhvī rohiṇī œaœino yathā
22 asyā nūnaṃ punar lābhān naiṣadhaḥ prītim eṣyati
rājā rājyaparibhraṣṭaḥ punar labdhveva medinīm
23 tulyaœīlavayoyuktāṃ tulyābhijanasaṃyutām
naiṣadho 'rhati vaidarbhīṃ taṃ ceyam asitekṣaṇā
24 yuktaṃ tasyāprameyasya vīryasattvavato mayā
samāœvāsayituṃ bhāryāṃ patidarœanalālasām
25 ayam āœvāsayāmy enāṃ pūrṇacandranibhānanām
adṛṣṭapūrvāṃ duḥkhasya duḥkhārtāṃ dhyānatatparām
26 bṛhadaœva uvāca
26 evaṃ vimṛœya vividhaiḥ kāraṇair lakṣaṇaiœ ca tām
upagamya tato bhaimīṃ sudevo brāhmaṇo 'bravīt
27 ahaṃ sudevo vaidarbhi bhrātus te dayitaḥ sakhā
bhīmasya vacanād rājñas tvām anveṣṭum ihāgataḥ
28 kuœalī te pitā rājñi janitrī bhrātaraœ ca te
āyuṣmantau kuœalinau tatrasthau dārakau ca te
tvatkṛte bandhuvargāœ ca gatasattvā ivāsate
29 abhijñāya sudevaṃ tu damayantī yudhiṣṭhira
paryapṛcchat tataḥ sarvān krameṇa suhṛdaḥ svakān
30 ruroda ca bhṛœaṃ rājan vaidarbhī œokakarœitā
dṛṣṭvā sudevaṃ sahasā bhrātur iṣṭaṃ dvijottamam
31 tato rudantīṃ tāṃ dṛṣṭvā sunandā œokakarœitām
sudevena sahaikānte kathayantīṃ ca bhārata
32 janitryai preṣayām āsa sairandhrī rudate bhṛœam
brāhmaṇena samāgamya tāṃ veda yadi manyase
33 atha cedipater mātā rājñaœ cāntaḥpurāt tadā
jagāma yatra sā bālā brāhmaṇena sahābhavat
34 tataḥ sudevam ānāyya rājamātā viœāṃ pate
papraccha bhāryā kasyeyaṃ sutā vā kasya bhāminī
35 kathaṃ ca naṣṭā jñātibhyo bhartur vā vāmalocanā
tvayā ca viditā vipra katham evaṃgatā satī
36 etad icchāmy ahaṃ tvatto jñātuṃ sarvam aœeṣataḥ
tattvena hi mamācakṣva pṛcchantyā devarūpiṇīm
37 evam uktas tayā rājan sudevo dvijasattamaḥ
sukhopaviṣṭa ācaṣṭa damayantyā yathātatham

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 66.  
 
1 sudeva uvāca
1 vidarbharājo dharmātmā bhīmo bhīmaparākramaḥ
suteyaṃ tasya kalyāṇī damayantīti viœrutā
2 rājā tu naiṣadho nāma vīrasenasuto nalaḥ
bhāryeyaṃ tasya kalyāṇī puṇyaœlokasya dhīmataḥ
3 sa vai dyūte jito bhrātrā hṛtarājyo mahīpatiḥ
damayantyā gataḥ sārdhaṃ na prajñāyata karhi cit
4 te vayaṃ damayantyarthe carāmaḥ pṛthivīm imām
seyam āsāditā bālā tava putraniveœane
5 asyā rūpeṇa sadṛœī mānuṣī neha vidyate
asyāœ caiva bhruvor madhye sahajaḥ piplur uttamaḥ
œyāmāyāḥ padmasaṃkāœo lakṣito 'ntarhito mayā
6 malena saṃvṛto hy asyās tanvabhreṇeva candramāḥ
cihnabhūto vibhūtyartham ayaṃ dhātrā vinirmitaḥ
7 pratipatkaluṣevendor lekhā nāti virājate
na cāsyā naœyate rūpaṃ vapur malasamācitam
asaṃskṛtam api vyaktaṃ bhāti kāñcanasaṃnibham
8 anena vapuṣā bālā piplunānena caiva ha
lakṣiteyaṃ mayā devī pihito 'gnir ivoṣmaṇā
9 bṛhadaœva uvāca
9 tac chrutvā vacanaṃ tasya sudevasya viœāṃ pate
sunandā œodhayām āsa piplupracchādanaṃ malam
10 sa malenāpakṛṣṭena piplus tasyā vyarocata
damayantyās tadā vyabhre nabhasīva niœākaraḥ
11 pipluṃ dṛṣṭvā sunandā ca rājamātā ca bhārata
rudantyau tāṃ pariṣvajya muhūrtam iva tasthatuḥ
utsṛjya bāṣpaṃ œanakai rājamātedam abravīt
12 bhaginyā duhitā me 'si piplunānena sūcitā
ahaṃ ca tava mātā ca rājanyasya mahātmanaḥ
sute daœārṇādhipateḥ sudāmnaœ cārudarœane
13 bhīmasya rājñaḥ sā dattā vīrabāhor ahaṃ punaḥ
tvaṃ tu jātā mayā dṛṣṭā daœārṇeṣu pitur gṛhe
14 yathaiva te pitur gehaṃ tathedam api bhāmini
yathaiva hi mamaiœvaryaṃ damayanti tathā tava
15 tāṃ prahṛṣṭena manasā damayantī viœāṃ pate
abhivādya mātur bhaginīm idaṃ vacanam abravīt
16 ajñāyamānāpi satī sukham asmy uṣiteha vai
sarvakāmaiḥ suvihitā rakṣyamāṇā sadā tvayā
17 sukhāt sukhataro vāso bhaviṣyati na saṃœayaḥ
ciraviproṣitāṃ mātar mām anujñātum arhasi
18 dārakau ca hi me nītau vasatas tatra bālakau
pitrā vihīnau œokārtau mayā caiva kathaṃ nu tau
19 yadi cāpi priyaṃ kiṃ cin mayi kartum ihecchasi
vidarbhān yātum icchāmi œīghraṃ me yānam ādiœa
20 bāḍham ity eva tām uktvā hṛṣṭā mātṛṣvasā nṛpa
guptāṃ balena mahatā putrasyānumate tataḥ
21 prasthāpayad rājamātā œrīmatā naravāhinā
yānena bharataœreṣṭha svannapānaparicchadām
22 tataḥ sā nacirād eva vidarbhān agamac chubhā
tāṃ tu bandhujanaḥ sarvaḥ prahṛṣṭaḥ pratyapūjayat
23 sarvān kuœalino dṛṣṭvā bāndhavān dārakau ca tau
mātaraṃ pitaraṃ caiva sarvaṃ caiva sakhījanam
24 devatāḥ pūjayām āsa brāhmaṇāṃœ ca yaœasvinī
vidhinā pareṇa kalyāṇī damayantī viœāṃ pate
25 atarpayat sudevaṃ ca gosahasreṇa pārthivaḥ
prīto dṛṣṭvaiva tanayāṃ grāmeṇa draviṇena ca
26 sā vyuṣṭā rajanīṃ tatra pitur veœmani bhāminī
viœrāntā mātaraṃ rājann idaṃ vacanam abravīt

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 67.  
 
1 damayanty uvāca
1 māṃ ced icchasi jīvantīṃ mātaḥ satyaṃ bravīmi te
naravīrasya vai tasya nalasyānayane yata
2 bṛhadaœva uvāca
2 damayantyā tathoktā tu sā devī bhṛœaduḥkhitā
bāṣpeṇa pihitā rājan nottaraṃ kiṃ cid abravīt
3 tadavasthāṃ tu tāṃ dṛṣṭvā sarvam antaḥpuraṃ tadā
hāhābhūtam atīvāsīd bhṛœaṃ ca praruroda ha
4 tato bhīmaṃ mahārāja bhāryā vacanam abravīt
damayantī tava sutā bhartāram anuœocati
5 apakṛṣya ca lajjāṃ māṃ svayam uktavatī nṛpa
prayatantu tava preṣyāḥ puṇyaœlokasya darœane
6 tayā pracodito rājā brāhmaṇān vaœavartinaḥ
prāsthāpayad diœaḥ sarvā yatadhvaṃ naladarœane
7 tato vidarbhādhipater niyogād brāhmaṇarṣabhāḥ
damayantīm atho dṛṣṭvā prasthitāḥ smety athābruvan
8 atha tān abravīd bhaimī sarvarāṣṭreṣv idaṃ vacaḥ
bruvadhvaṃ janasaṃsatsu tatra tatra punaḥ punaḥ
9 kva nu tvaṃ kitava chittvā vastrārdhaṃ prasthito mama
utsṛjya vipine suptām anuraktāṃ priyāṃ priya
10 sā vai yathā samādiṣṭā tatrāste tvatpratīkṣiṇī
dahyamānā bhṛœaṃ bālā vastrārdhenābhisaṃvṛtā
11 tasyā rudantyāḥ satataṃ tena œokena pārthiva
prasādaṃ kuru vai vīra prativākyaṃ dadasva ca
12 etad anyac ca vaktavyaṃ kṛpāṃ kuryād yathā mayi
vāyunā dhūyamāno hi vanaṃ dahati pāvakaḥ
13 bhartavyā rakṣaṇīyā ca patnī hi patinā sadā
tan naṣṭam ubhayaṃ kasmād dharmajñasya satas tava
14 khyātaḥ prājñaḥ kulīnaœ ca sānukroœaœ ca tvaṃ sadā
saṃvṛtto niranukroœaḥ œaṅke madbhāgyasaṃkṣayāt
15 sa kuruṣva maheṣvāsa dayāṃ mayi nararṣabha
ānṛœaṃsyaṃ paro dharmas tvatta eva hi me œrutam
16 evaṃ bruvāṇān yadi vaḥ pratibrūyād dhi kaœ cana
sa naraḥ sarvathā jñeyaḥ kaœ cāsau kva ca vartate
17 yac ca vo vacanaṃ œrutvā brūyāt prativaco naraḥ
tad ādāya vacaḥ kṣipraṃ mamāvedyaṃ dvijottamāḥ
18 yathā ca vo na jānīyāc carato bhīmaœāsanāt
punarāgamanaṃ caiva tathā kāryam atandritaiḥ
19 yadi vāsau samṛddhaḥ syād yadi vāpy adhano bhavet
yadi vāpy arthakāmaḥ syāj jñeyam asya cikīrṣitam
20 evam uktās tv agacchaṃs te brāhmaṇāḥ sarvatodiœam
nalaṃ mṛgayituṃ rājaṃs tathā vyasaninaṃ tadā
21 te purāṇi sarāṣṭrāṇi grāmān ghoṣāṃs tathāœramān
anveṣanto nalaṃ rājan nādhijagmur dvijātayaḥ
22 tac ca vākyaṃ tathā sarve tatra tatra viœāṃ pate
œrāvayāṃ cakrire viprā damayantyā yatheritam

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 68.  
 
1 bṛhadaœva uvāca
1 atha dīrghasya kālasya parṇādo nāma vai dvijaḥ
pratyetya nagaraṃ bhaimīm idaṃ vacanam abravīt
2 naiṣadhaṃ mṛgayānena damayanti divāniœam
ayodhyāṃ nagarīṃ gatvā bhāṅgasvarir upasthitaḥ
3 œrāvitaœ ca mayā vākyaṃ tvadīyaṃ sa mahājane
ṛtuparṇo mahābhāgo yathoktaṃ varavarṇini
4 tac chrutvā nābravīt kiṃ cid ṛtuparṇo narādhipaḥ
na ca pāriṣadaḥ kaœ cid bhāṣyamāṇo mayāsakṛt
5 anujñātaṃ tu māṃ rājñā vijane kaœ cid abravīt
ṛtuparṇasya puruṣo bāhuko nāma nāmataḥ
6 sūtas tasya narendrasya virūpo hrasvabāhukaḥ
œīghrayāne sukuœalo mṛṣṭakartā ca bhojane
7 sa viniḥœvasya bahuœo ruditvā ca muhur muhuḥ
kuœalaṃ caiva māṃ pṛṣṭvā paœcād idam abhāṣata
8 vaiṣamyam api saṃprāptā gopāyanti kulastriyaḥ
ātmānam ātmanā satyo jitasvargā na saṃœayaḥ
rahitā bhartṛbhiœ caiva na krudhyanti kadā cana
9 viṣamasthena mūḍhena paribhraṣṭasukhena ca
yat sā tena parityaktā tatra na kroddhum arhati
10 prāṇayātrāṃ pariprepsoḥ œakunair hṛtavāsasaḥ
ādhibhir dahyamānasya œyāmā na kroddhum arhati
11 satkṛtāsatkṛtā vāpi patiṃ dṛṣṭvā tathāgatam
bhraṣṭarājyaṃ œriyā hīnaṃ œyāmā na kroddhum arhati
12 tasya tad vacanaṃ œrutvā tvarito 'ham ihāgataḥ
œrutvā pramāṇaṃ bhavatī rājñaœ caiva nivedaya
13 etac chrutvāœrupūrṇākṣī parṇādasya viœāṃ pate
damayantī raho 'bhyetya mātaraṃ pratyabhāṣata
14 ayam artho na saṃvedyo bhīme mātaḥ kathaṃ cana
tvatsaṃnidhau samādekṣye sudevaṃ dvijasattamam
15 yathā na nṛpatir bhīmaḥ pratipadyeta me matam
tathā tvayā prayattavyaṃ mama cet priyam icchasi
16 yathā cāhaṃ samānītā sudevenāœu bāndhavān
tenaiva maṅgalenāœu sudevo yātu māciram
samānetuṃ nalaṃ mātar ayodhyāṃ nagarīm itaḥ
17 viœrāntaṃ ca tataḥ paœcāt parṇādaṃ dvijasattamam
arcayām āsa vaidarbhī dhanenātīva bhāminī
18 nale cehāgate vipra bhūyo dāsyāmi te vasu
tvayā hi me bahu kṛtaṃ yathā nānyaḥ kariṣyati
yad bhartrāhaṃ sameṣyāmi œīghram eva dvijottama
19 evam ukto 'rcayitvā tām āœīrvādaiḥ sumaṅgalaiḥ
gṛhān upayayau cāpi kṛtārthaḥ sa mahāmanāḥ
20 tataœ cānāyya taṃ vipraṃ damayantī yudhiṣṭhira
abravīt saṃnidhau mātur duḥkhaœokasamanvitā
21 gatvā sudeva nagarīm ayodhyāvāsinaṃ nṛpam
ṛtuparṇaṃ vaco brūhi patim anyaṃ cikīrṣatī
āsthāsyati punar bhaimī damayantī svayaṃvaram
22 tatra gacchanti rājāno rājaputrāœ ca sarvaœaḥ
yathā ca gaṇitaḥ kālaḥ œvobhūte sa bhaviṣyati
23 yadi saṃbhāvanīyaṃ te gaccha œīghram ariṃdama
sūryodaye dvitīyaṃ sā bhartāraṃ varayiṣyati
na hi sa jñāyate vīro nalo jīvan mṛto 'pi vā
24 evaṃ tayā yathoktaṃ vai gatvā rājānam abravīt
ṛtuparṇaṃ mahārāja sudevo brāhmaṇas tadā

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 69.  
 
1 bṛhadaœva uvāca
1 œrutvā vacaḥ sudevasya ṛtuparṇo narādhipaḥ
sāntvayañ œlakṣṇayā vācā bāhukaṃ pratyabhāṣata
2 vidarbhān yātum icchāmi damadantyāḥ svayaṃvaram
ekāhnā hayatattvajña manyase yadi bāhuka
3 evam uktasya kaunteya tena rājñā nalasya ha
vyadīryata mano duḥkhāt pradadhyau ca mahāmanāḥ
4 damayantī bhaved etat kuryād duḥkhena mohitā
asmadarthe bhaved vāyam upāyaœ cintito mahān
5 nṛœaṃsaṃ bata vaidarbhī kartukāmā tapasvinī
mayā kṣudreṇa nikṛtā pāpenākṛtabuddhinā
6 strīsvabhāvaœ calo loke mama doṣaœ ca dāruṇaḥ
syād evam api kuryāt sā vivaœā gatasauhṛdā
mama œokena saṃvignā nairāœyāt tanumadhyamā
7 na caivaṃ karhi cit kuryāt sāpatyā ca viœeṣataḥ
yad atra tathyaṃ pathyaṃ ca gatvā vetsyāmi niœcayam
ṛtuparṇasya vai kāmam ātmārthaṃ ca karomy aham
8 iti niœcitya manasā bāhuko dīnamānasaḥ
kṛtāñjalir uvācedam ṛtuparṇaṃ narādhipam
9 pratijānāmi te satyaṃ gamiṣyasi narādhipa
ekāhnā puruṣavyāghra vidarbhanagarīṃ nṛpa
10 tataḥ parīkṣām aœvānāṃ cakre rājan sa bāhukaḥ
aœvaœālām upāgamya bhāṅgasvarinṛpājñayā
11 sa tvaryamāṇo bahuœa ṛtuparṇena bāhukaḥ
adhyagacchat kṛœān aœvān samarthān adhvani kṣamān
12 tejobalasamāyuktān kulaœīlasamanvitān
varjitāṃl lakṣaṇair hīnaiḥ pṛthuprothān mahāhanūn
œuddhān daœabhir āvartaiḥ sindhujān vātaraṃhasaḥ
13 dṛṣṭvā tān abravīd rājā kiṃ cit kopasamanvitaḥ
kim idaṃ prārthitaṃ kartuṃ pralabdhavyā hi te vayam
14 katham alpabalaprāṇā vakṣyantīme hayā mama
mahān adhvā ca turagair gantavyaḥ katham īdṛœaiḥ
15 bāhuka uvāca
15 ete hayā gamiṣyanti vidarbhān nātra saṃœayaḥ
athānyān manyase rājan brūhi kān yojayāmi te
16 ṛtuparṇa uvāca
16 tvam eva hayatattvajñaḥ kuœalaœ cāsi bāhuka
yān manyase samarthāṃs tvaṃ kṣipraṃ tān eva yojaya
17 bṛhadaœva uvāca
17 tataḥ sadaœvāṃœ caturaḥ kulaœīlasamanvitān
yojayām āsa kuœalo javayuktān rathe naraḥ
18 tato yuktaṃ rathaṃ rājā samārohat tvarānvitaḥ
atha paryapatan bhūmau jānubhis te hayottamāḥ
19 tato naravaraḥ œrīmān nalo rājā viœāṃ pate
sāntvayām āsa tān aœvāṃs tejobalasamanvitān
20 raœmibhiœ ca samudyamya nalo yātum iyeṣa saḥ
sūtam āropya vārṣṇeyaṃ javam āsthāya vai param
21 te codyamānā vidhinā bāhukena hayottamāḥ
samutpetur ivākāœaṃ rathinaṃ mohayann iva
22 tathā tu dṛṣṭvā tān aœvān vahato vātaraṃhasaḥ
ayodhyādhipatir dhīmān vismayaṃ paramaṃ yayau
23 rathaghoṣaṃ tu taṃ œrutvā hayasaṃgrahaṇaṃ ca tat
vārṣṇeyaœ cintayām āsa bāhukasya hayajñatām
24 kiṃ nu syān mātalir ayaṃ devarājasya sārathiḥ
tathā hi lakṣaṇaṃ vīre bāhuke dṛœyate mahat
25 œālihotro 'tha kiṃ nu syād dhayānāṃ kulatattvavit
mānuṣaṃ samanuprāpto vapuḥ paramaœobhanam
26 utāho svid bhaved rājā nalaḥ parapuraṃjayaḥ
so 'yaṃ nṛpatir āyāta ity evaṃ samacintayat
27 atha vā yāṃ nalo veda vidyāṃ tām eva bāhukaḥ
tulyaṃ hi lakṣaye jñānaṃ bāhukasya nalasya ca
28 api cedaṃ vayas tulyam asya manye nalasya ca
nāyaṃ nalo mahāvīryas tadvidyas tu bhaviṣyati
29 pracchannā hi mahātmānaœ caranti pṛthivīm imām
daivena vidhinā yuktāḥ œāstroktaiœ ca virūpaṇaiḥ
30 bhavet tu matibhedo me gātravairūpyatāṃ prati
pramāṇāt parihīnas tu bhaved iti hi me matiḥ
31 vayaḥpramāṇaṃ tattulyaṃ rūpeṇa tu viparyayaḥ
nalaṃ sarvaguṇair yuktaṃ manye bāhukam antataḥ
32 evaṃ vicārya bahuœo vārṣṇeyaḥ paryacintayat
hṛdayena mahārāja puṇyaœlokasya sārathiḥ
33 ṛtuparṇas tu rājendra bāhukasya hayajñatām
cintayan mumude rājā sahavārṣṇeyasārathiḥ
34 balaṃ vīryaṃ tathotsāhaṃ hayasaṃgrahaṇaṃ ca tat
paraṃ yatnaṃ ca saṃprekṣya parāṃ mudam avāpa ha

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 70.  
 
1 bṛhadaœva uvāca
1 sa nadīḥ parvatāṃœ caiva vanāni ca sarāṃsi ca
acireṇāticakrāma khecaraḥ khe carann iva
2 tathā prayāte tu rathe tadā bhāṅgasvarir nṛpaḥ
uttarīyam athāpaœyad bhraṣṭaṃ parapuraṃjayaḥ
3 tataḥ sa tvaramāṇas tu paṭe nipatite tadā
grahīṣyāmīti taṃ rājā nalam āha mahāmanāḥ
4 nigṛhṇīṣva mahābuddhe hayān etān mahājavān
vārṣṇeyo yāvad etaṃ me paṭam ānayatām iti
5 nalas taṃ pratyuvācātha dūre bhraṣṭaḥ paṭas tava
yojanaṃ samatikrānto na sa œakyas tvayā punaḥ
6 evam ukte nalenātha tadā bhāṅgasvarir nṛpaḥ
āsasāda vane rājan phalavantaṃ bibhītakam
7 taṃ dṛṣṭvā bāhukaṃ rājā tvaramāṇo 'bhyabhāṣata
mamāpi sūta paœya tvaṃ saṃkhyāne paramaṃ balam
8 sarvaḥ sarvaṃ na jānāti sarvajño nāsti kaœ cana
naikatra pariniṣṭhāsti jñānasya puruṣe kva cit
9 vṛkṣe 'smin yāni parṇāni phalāny api ca bāhuka
patitāni ca yāny atra tatraikam adhikaṃ œatam
ekapatrādhikaṃ patraṃ phalam ekaṃ ca bāhuka
10 pañca koṭyo 'tha patrāṇāṃ dvayor api ca œākhayoḥ
pracinuhy asya œākhe dve yāœ cāpy anyāḥ praœākhikāḥ
ābhyāṃ phalasahasre dve pañconaṃ œatam eva ca
11 tato rathād avaplutya rājānaṃ bāhuko 'bravīt
parokṣam iva me rājan katthase œatrukarœana
12 atha te gaṇite rājan vidyate na parokṣatā
pratyakṣaṃ te mahārāja gaṇayiṣye bibhītakam
13 ahaṃ hi nābhijānāmi bhaved evaṃ na veti ca
saṃkhyāsyāmi phalāny asya paœyatas te janādhipa
muhūrtam iva vārṣṇeyo raœmīn yacchatu vājinām
14 tam abravīn nṛpaḥ sūtaṃ nāyaṃ kālo vilambitum
bāhukas tv abravīd enaṃ paraṃ yatnaṃ samāsthitaḥ
15 pratīkṣasva muhūrtaṃ tvam atha vā tvarate bhavān
eṣa yāti œivaḥ panthā yāhi vārṣṇeyasārathiḥ
16 abravīd ṛtuparṇas taṃ sāntvayan kurunandana
tvam eva yantā nānyo 'sti pṛthivyām api bāhuka
17 tvatkṛte yātum icchāmi vidarbhān hayakovida
œaraṇaṃ tvāṃ prapanno 'smi na vighnaṃ kartum arhasi
18 kāmaṃ ca te kariṣyāmi yan māṃ vakṣyasi bāhuka
vidarbhān yadi yātvādya sūryaṃ darœayitāsi me
19 athābravīd bāhukas taṃ saṃkhyāyemaṃ bibhītakam
tato vidarbhān yāsyāmi kuruṣvedaṃ vaco mama
20 akāma iva taṃ rājā gaṇayasvety uvāca ha
so 'vatīrya rathāt tūrṇaṃ œātayām āsa taṃ drumam
21 tataḥ sa vismayāviṣṭo rājānam idam abravīt
gaṇayitvā yathoktāni tāvanty eva phalāni ca
22 atyadbhutam idaṃ rājan dṛṣṭavān asmi te balam
œrotum icchāmi tāṃ vidyāṃ yathaitaj jñāyate nṛpa
23 tam uvāca tato rājā tvarito gamane tadā
viddhy akṣahṛdayajñaṃ māṃ saṃkhyāne ca viœāradam
24 bāhukas tam uvācātha dehi vidyām imāṃ mama
matto 'pi cāœvahṛdayaṃ gṛhāṇa puruṣarṣabha
25 ṛtuparṇas tato rājā bāhukaṃ kāryagauravāt
hayajñānasya lobhāc ca tathety evābravīd vacaḥ
26 yatheṣṭaṃ tvaṃ gṛhāṇedam akṣāṇāṃ hṛdayaṃ param
nikṣepo me 'œvahṛdayaṃ tvayi tiṣṭhatu bāhuka
evam uktvā dadau vidyām ṛtuparṇo nalāya vai
27 tasyākṣahṛdayajñasya œarīrān niḥsṛtaḥ kaliḥ
karkoṭakaviṣaṃ tīkṣṇaṃ mukhāt satatam udvaman
28 kales tasya tadārtasya œāpāgniḥ sa viniḥsṛtaḥ
sa tena karœito rājā dīrghakālam anātmavān
29 tato viṣavimuktātmā svarūpam akarot kaliḥ
taṃ œaptum aicchat kupito niṣadhādhipatir nalaḥ
30 tam uvāca kalir bhīto vepamānaḥ kṛtāñjaliḥ
kopaṃ saṃyaccha nṛpate kīrtiṃ dāsyāmi te parām
31 indrasenasya jananī kupitā māœapat purā
yadā tvayā parityaktā tato 'haṃ bhṛœapīḍitaḥ
32 avasaṃ tvayi rājendra suduḥkham aparājita
viṣeṇa nāgarājasya dahyamāno divāniœam
33 ye ca tvāṃ manujā loke kīrtayiṣyanty atandritāḥ
matprasūtaṃ bhayaṃ teṣāṃ na kadā cid bhaviṣyati
34 evam ukto nalo rājā nyayacchat kopam ātmanaḥ
tato bhītaḥ kaliḥ kṣipraṃ praviveœa bibhītakam
kalis tv anyena nādṛœyat kathayan naiṣadhena vai
35 tato gatajvaro rājā naiṣadhaḥ paravīrahā
saṃpranaṣṭe kalau rājan saṃkhyāyātha phalāny uta
36 mudā paramayā yuktas tejasā ca pareṇa ha
ratham āruhya tejasvī prayayau javanair hayaiḥ
bibhītakaœ cāpraœastaḥ saṃvṛttaḥ kalisaṃœrayāt
37 hayottamān utpatato dvijān iva punaḥ punaḥ
nalaḥ saṃcodayām āsa prahṛṣṭenāntarātmanā
38 vidarbhābhimukho rājā prayayau sa mahāmanāḥ
nale tu samatikrānte kalir apy agamad gṛhān
39 tato gatajvaro rājā nalo 'bhūt pṛthivīpate
vimuktaḥ kalinā rājan rūpamātraviyojitaḥ