Náboženství
Hinduismus Mahábháráta
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 51. - 60.  
     
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 51.  
 
1 bṛhadaœva uvāca
1 damayantī tu tac chrutvā vaco haṃsasya bhārata
tadā prabhṛti nasvasthā nalaṃ prati babhūva sā
2 tataœ cintāparā dīnā vivarṇavadanā kṛœā
babhūva damayantī tu niḥœvāsaparamā tadā
3 ūrdhvadṛṣṭir dhyānaparā babhūvonmattadarœanā
na œayyāsanabhogeṣu ratiṃ vindati karhi cit
4 na naktaṃ na divā œete hā heti vadatī muhuḥ
tām asvasthāṃ tadākārāṃ sakhyas tā jajñur iṅgitaiḥ
5 tato vidarbhapataye damayantyāḥ sakhīgaṇaḥ
nyavedayata nasvasthāṃ damayantīṃ nareœvara
6 tac chrutvā nṛpatir bhīmo damayantīsakhīgaṇāt
cintayām āsa tat kāryaṃ sumahat svāṃ sutāṃ prati
7 sa samīkṣya mahīpālaḥ svāṃ sutāṃ prāptayauvanām
apaœyad ātmanaḥ kāryaṃ damayantyāḥ svayaṃvaram
8 sa saṃnipātayām āsa mahīpālān viœāṃ pate
anubhūyatām ayaṃ vīrāḥ svayaṃvara iti prabho
9 œrutvā tu pārthivāḥ sarve damayantyāḥ svayaṃvaram
abhijagmus tadā bhīmaṃ rājāno bhīmaœāsanāt
10 hastyaœvarathaghoṣeṇa nādayanto vasuṃdharām
vicitramālyābharaṇair balair dṛœyaiḥ svalaṃkṛtaiḥ
11 etasminn eva kāle tu purāṇāv ṛṣisattamau
aṭamānau mahātmānāv indralokam ito gatau
12 nāradaḥ parvataœ caiva mahātmānau mahāvratau
devarājasya bhavanaṃ viviœāte supūjitau
13 tāv arcitvā sahasrākṣas tataḥ kuœalam avyayam
papracchānāmayaṃ cāpi tayoḥ sarvagataṃ vibhuḥ
14 nārada uvāca
14 āvayoḥ kuœalaṃ deva sarvatragatam īœvara
loke ca maghavan kṛtsne nṛpāḥ kuœalino vibho
15 bṛhadaœva uvāca
15 nāradasya vacaḥ œrutvā papraccha balavṛtrahā
dharmajñāḥ pṛthivīpālās tyaktajīvitayodhinaḥ
16 œastreṇa nidhanaṃ kāle ye gacchanty aparāṅmukhāḥ
ayaṃ loko 'kṣayas teṣāṃ yathaiva mama kāmadhuk
17 kva nu te kṣatriyāḥ œūrā na hi paœyāmi tān aham
āgacchato mahīpālān atithīn dayitān mama
18 evam uktas tu œakreṇa nāradaḥ pratyabhāṣata
œṛṇu me bhagavan yena na dṛœyante mahīkṣitaḥ
19 vidarbharājaduhitā damayantīti viœrutā
rūpeṇa samatikrāntā pṛthivyāṃ sarvayoṣitaḥ
20 tasyāḥ svayaṃvaraḥ œakra bhavitā nacirād iva
tatra gacchanti rājāno rājaputrāœ ca sarvaœaḥ
21 tāṃ ratnabhūtāṃ lokasya prārthayanto mahīkṣitaḥ
kāṅkṣanti sma viœeṣeṇa balavṛtraniṣūdana
22 etasmin kathyamāne tu lokapālāœ ca sāgnikāḥ
ājagmur devarājasya samīpam amarottamāḥ
23 tatas tac chuœruvuḥ sarve nāradasya vaco mahat
œrutvā caivābruvan hṛṣṭā gacchāmo vayam apy uta
24 tataḥ sarve mahārāja sagaṇāḥ sahavāhanāḥ
vidarbhān abhito jagmur yatra sarve mahīkṣitaḥ
25 nalo 'pi rājā kaunteya œrutvā rājñāṃ samāgamam
abhyagacchad adīnātmā damayantīm anuvrataḥ
26 atha devāḥ pathi nalaṃ dadṛœur bhūtale sthitam
sākṣād iva sthitaṃ mūrtyā manmathaṃ rūpasaṃpadā
27 taṃ dṛṣṭvā lokapālās te bhrājamānaṃ yathā ravim
tasthur vigatasaṃkalpā vismitā rūpasaṃpadā
28 tato 'ntarikṣe viṣṭabhya vimānāni divaukasaḥ
abruvan naiṣadhaṃ rājann avatīrya nabhastalāt
29 bho bho naiṣadha rājendra nala satyavrato bhavān
asmākaṃ kuru sāhāyyaṃ dūto bhava narottama

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 52.  
 
1 bṛhadaœva uvāca
1 tebhyaḥ pratijñāya nalaḥ kariṣya iti bhārata
athainān paripapraccha kṛtāñjalir avasthitaḥ
2 ke vai bhavantaḥ kaœ cāsau yasyāhaṃ dūta īpsitaḥ
kiṃ ca tatra mayā kāryaṃ kathayadhvaṃ yathātatham
3 evam ukte naiṣadhena maghavān pratyabhāṣata
amarān vai nibodhāsmān damayantyartham āgatān
4 aham indro 'yam agniœ ca tathaivāyam apāṃpatiḥ
œarīrāntakaro nṝṇāṃ yamo 'yam api pārthiva
5 sa vai tvam āgatān asmān damayantyai nivedaya
lokapālāḥ sahendrās tvāṃ samāyānti didṛkṣavaḥ
6 prāptum icchanti devās tvāṃ œakro 'gnir varuṇo yamaḥ
teṣām anyatamaṃ devaṃ patitve varayasva ha
7 evam uktaḥ sa œakreṇa nalaḥ prāñjalir abravīt
ekārthasamavetaṃ māṃ na preṣayitum arhatha
8 devā ūcuḥ
8 kariṣya iti saṃœrutya pūrvam asmāsu naiṣadha
na kariṣyasi kasmāt tvaṃ vraja naiṣadha māciram
9 bṛhadaœva uvāca
9 evam uktaḥ sa devais tair naiṣadhaḥ punar abravīt
surakṣitāni veœmāni praveṣṭuṃ katham utsahe
10 pravekṣyasīti taṃ œakraḥ punar evābhyabhāṣata
jagāma sa tathety uktvā damayantyā niveœanam
11 dadarœa tatra vaidarbhīṃ sakhīgaṇasamāvṛtām
dedīpyamānāṃ vapuṣā œriyā ca varavarṇinīm
12 atīva sukumārāṅgīṃ tanumadhyāṃ sulocanām
ākṣipantīm iva ca bhāḥ œaœinaḥ svena tejasā
13 tasya dṛṣṭvaiva vavṛdhe kāmas tāṃ cāruhāsinīm
satyaṃ cikīrṣamāṇas tu dhārayām āsa hṛcchayam
14 tatas tā naiṣadhaṃ dṛṣṭvā saṃbhrāntāḥ paramāṅganāḥ
āsanebhyaḥ samutpetus tejasā tasya dharṣitāḥ
15 praœaœaṃsuœ ca suprītā nalaṃ tā vismayānvitāḥ
na cainam abhyabhāṣanta manobhis tv abhyacintayan
16 aho rūpam aho kāntir aho dhairyaṃ mahātmanaḥ
ko 'yaṃ devo nu yakṣo nu gandharvo nu bhaviṣyati
17 na tv enaṃ œaknuvanti sma vyāhartum api kiṃ cana
tejasā dharṣitāḥ sarvā lajjāvatyo varāṅganāḥ
18 athainaṃ smayamāneva smitapūrvābhibhāṣiṇī
damayantī nalaṃ vīram abhyabhāṣata vismitā
19 kas tvaṃ sarvānavadyāṅga mama hṛcchayavardhana
prāpto 'sy amaravad vīra jñātum icchāmi te 'nagha
20 katham āgamanaṃ ceha kathaṃ cāsi na lakṣitaḥ
surakṣitaṃ hi me veœma rājā caivograœāsanaḥ
21 evam uktas tu vaidarbhyā nalas tāṃ pratyuvāca ha
nalaṃ māṃ viddhi kalyāṇi devadūtam ihāgatam
22 devās tvāṃ prāptum icchanti œakro 'gnir varuṇo yamaḥ
teṣām anyatamaṃ devaṃ patiṃ varaya œobhane
23 teṣām eva prabhāvena praviṣṭo 'ham alakṣitaḥ
praviœantaṃ hi māṃ kaœ cin nāpaœyan nāpy avārayat
24 etadartham ahaṃ bhadre preṣitaḥ surasattamaiḥ
etac chrutvā œubhe buddhiṃ prakuruṣva yathecchasi

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 53.  
 
1 bṛhadaœva uvāca
1 sā namaskṛtya devebhyaḥ prahasya nalam abravīt
praṇayasva yathāœraddhaṃ rājan kiṃ karavāṇi te
2 ahaṃ caiva hi yac cānyan mamāsti vasu kiṃ cana
sarvaṃ tat tava viœrabdhaṃ kuru praṇayam īœvara
3 haṃsānāṃ vacanaṃ yat tat tan māṃ dahati pārthiva
tvatkṛte hi mayā vīra rājānaḥ saṃnipātitāḥ
4 yadi ced bhajamānāṃ māṃ pratyākhyāsyasi mānada
viṣam agniṃ jalaṃ rajjum āsthāsye tava kāraṇāt
5 evam uktas tu vaidarbhyā nalas tāṃ pratyuvāca ha
tiṣṭhatsu lokapāleṣu kathaṃ mānuṣam icchasi
6 yeṣām ahaṃ lokakṛtām īœvarāṇāṃ mahātmanām
na pādarajasā tulyo manas te teṣu vartatām
7 vipriyaṃ hy ācaran martyo devānāṃ mṛtyum ṛcchati
trāhi mām anavadyāṅgi varayasva surottamān
8 tato bāṣpakalāṃ vācaṃ damayantī œucismitā
pravyāharantī œanakair nalaṃ rājānam abravīt
9 asty upāyo mayā dṛṣṭo nirapāyo nareœvara
yena doṣo na bhavitā tava rājan kathaṃ cana
10 tvaṃ caiva hi naraœreṣṭha devāœ cāgnipurogamāḥ
āyāntu sahitāḥ sarve mama yatra svayaṃvaraḥ
11 tato 'haṃ lokapālānāṃ saṃnidhau tvāṃ nareœvara
varayiṣye naravyāghra naivaṃ doṣo bhaviṣyati
12 evam uktas tu vaidarbhyā nalo rājā viœāṃ pate
ājagāma punas tatra yatra devāḥ samāgatāḥ
13 tam apaœyaṃs tathāyāntaṃ lokapālāḥ saheœvarāḥ
dṛṣṭvā cainaṃ tato 'pṛcchan vṛttāntaṃ sarvam eva tat
14 devā ūcuḥ
14 kaccid dṛṣṭā tvayā rājan damayantī œucismitā
kim abravīc ca naḥ sarvān vada bhūmipate 'nagha
15 nala uvāca
15 bhavadbhir aham ādiṣṭo damayantyā niveœanam
praviṣṭaḥ sumahākakṣyaṃ daṇḍibhiḥ sthavirair vṛtam
16 praviœantaṃ ca māṃ tatra na kaœ cid dṛṣṭavān naraḥ
ṛte tāṃ pārthivasutāṃ bhavatām eva tejasā
17 sakhyaœ cāsyā mayā dṛṣṭās tābhiœ cāpy upalakṣitaḥ
vismitāœ cābhavan dṛṣṭvā sarvā māṃ vibudheœvarāḥ
18 varṇyamāneṣu ca mayā bhavatsu rucirānanā
mām eva gatasaṃkalpā vṛṇīte surasattamāḥ
19 abravīc caiva māṃ bālā āyāntu sahitāḥ surāḥ
tvayā saha naraœreṣṭha mama yatra svayaṃvaraḥ
20 teṣām ahaṃ saṃnidhau tvāṃ varayiṣye narottama
evaṃ tava mahābāho doṣo na bhaviteti ha
21 etāvad eva vibudhā yathāvṛttam udāhṛtam
mayāœeṣaṃ pramāṇaṃ tu bhavantas tridaœeœvarāḥ

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 54.  
 
1 bṛhadaœva uvāca
1 atha kāle œubhe prāpte tithau puṇye kṣaṇe tathā
ājuhāva mahīpālān bhīmo rājā svayaṃvare
2 tac chrutvā pṛthivīpālāḥ sarve hṛcchayapīḍitāḥ
tvaritāḥ samupājagmur damayantīm abhīpsavaḥ
3 kanakastambharuciraṃ toraṇena virājitam
viviœus te mahāraṅgaṃ nṛpāḥ siṃhā ivācalam
4 tatrāsaneṣu vividheṣv āsīnāḥ pṛthivīkṣitaḥ
surabhisragdharāḥ sarve sumṛṣṭamaṇikuṇḍalāḥ
5 tāṃ rājasamitiṃ pūrṇāṃ nāgair bhogavatīm iva
saṃpūrṇāṃ puruṣavyāghrair vyāghrair giriguhām iva
6 tatra sma pīnā dṛœyante bāhavaḥ parighopamāḥ
ākāravantaḥ suœlakṣṇāḥ pañcaœīrṣā ivoragāḥ
7 sukeœāntāni cārūṇi sunāsāni œubhāni ca
mukhāni rājñāṃ œobhante nakṣatrāṇi yathā divi
8 damayantī tato raṅgaṃ praviveœa œubhānanā
muṣṇantī prabhayā rājñāṃ cakṣūṃṣi ca manāṃsi ca
9 tasyā gātreṣu patitā teṣāṃ dṛṣṭir mahātmanām
tatra tatraiva saktābhūn na cacāla ca paœyatām
10 tataḥ saṃkīrtyamāneṣu rājñāṃ nāmasu bhārata
dadarœa bhaimī puruṣān pañca tulyākṛtīn iva
11 tān samīkṣya tataḥ sarvān nirviœeṣākṛtīn sthitān
saṃdehād atha vaidarbhī nābhyajānān nalaṃ nṛpam
yaṃ yaṃ hi dadṛœe teṣāṃ taṃ taṃ mene nalaṃ nṛpam
12 sā cintayantī buddhyātha tarkayām āsa bhāminī
kathaṃ nu devāñ jānīyāṃ kathaṃ vidyāṃ nalaṃ nṛpam
13 evaṃ saṃcintayantī sā vaidarbhī bhṛœaduḥkhitā
œrutāni devaliṅgāni cintayām āsa bhārata
14 devānāṃ yāni liṅgāni sthavirebhyaḥ œrutāni me
tānīha tiṣṭhatāṃ bhūmāv ekasyāpi na lakṣaye
15 sā viniœcitya bahudhā vicārya ca punaḥ punaḥ
œaraṇaṃ prati devānāṃ prāptakālam amanyata
16 vācā ca manasā caiva namaskāraṃ prayujya sā
devebhyaḥ prāñjalir bhūtvā vepamānedam abravīt
17 haṃsānāṃ vacanaṃ œrutvā yathā me naiṣadho vṛtaḥ
patitve tena satyena devās taṃ pradiœantu me
18 vācā ca manasā caiva yathā nābhicarāmy aham
tena satyena vibudhās tam eva pradiœantu me
19 yathā devaiḥ sa me bhartā vihito niṣadhādhipaḥ
tena satyena me devās tam eva pradiœantu me
20 svaṃ caiva rūpaṃ puṣyantu lokapālāḥ saheœvarāḥ
yathāham abhijānīyāṃ puṇyaœlokaṃ narādhipam
21 niœamya damayantyās tat karuṇaṃ paridevitam
niœcayaṃ paramaṃ tathyam anurāgaṃ ca naiṣadhe
22 manoviœuddhiṃ buddhiṃ ca bhaktiṃ rāgaṃ ca bhārata
yathoktaṃ cakrire devāḥ sāmarthyaṃ liṅgadhāraṇe
23 sāpaœyad vibudhān sarvān asvedān stabdhalocanān
hṛṣitasragrajohīnān sthitān aspṛœataḥ kṣitim
24 chāyādvitīyo mlānasrag rajaḥsvedasamanvitaḥ
bhūmiṣṭho naiṣadhaœ caiva nimeṣeṇa ca sūcitaḥ
25 sā samīkṣya tato devān puṇyaœlokaṃ ca bhārata
naiṣadhaṃ varayām āsa bhaimī dharmeṇa bhārata
26 vilajjamānā vastrānte jagrāhāyatalocanā
skandhadeœe 'sṛjac cāsya srajaṃ paramaœobhanām
varayām āsa caivainaṃ patitve varavarṇinī
27 tato hā heti sahasā œabdo mukto narādhipaiḥ
devair maharṣibhiœ caiva sādhu sādhv iti bhārata
vismitair īritaḥ œabdaḥ praœaṃsadbhir nalaṃ nṛpam
28 vṛte tu naiṣadhe bhaimyā lokapālā mahaujasaḥ
prahṛṣṭamanasaḥ sarve nalāyāṣṭau varān daduḥ
29 pratyakṣadarœanaṃ yajñe gatiṃ cānuttamāṃ œubhām
naiṣadhāya dadau œakraḥ prīyamāṇaḥ œacīpatiḥ
30 agnir ātmabhavaṃ prādād yatra vāñchati naiṣadhaḥ
lokān ātmaprabhāṃœ caiva dadau tasmai hutāœanaḥ
31 yamas tv annarasaṃ prādād dharme ca paramāṃ sthitim
apāṃpatir apāṃ bhāvaṃ yatra vāñchati naiṣadhaḥ
32 srajaṃ cottamagandhāḍhyāṃ sarve ca mithunaṃ daduḥ
varān evaṃ pradāyāsya devās te tridivaṃ gatāḥ
33 pārthivāœ cānubhūyāsyā vivāhaṃ vismayānvitāḥ
damayantyāḥ pramuditāḥ pratijagmur yathāgatam
34 avāpya nārīratnaṃ tat puṇyaœloko 'pi pārthivaḥ
reme saha tayā rājā œacyeva balavṛtrahā
35 atīva mudito rājā bhrājamāno 'ṃœumān iva
arañjayat prajā vīro dharmeṇa paripālayan
36 īje cāpy aœvamedhena yayātir iva nāhuṣaḥ
anyaiœ ca kratubhir dhīmān bahubhiœ cāptadakṣiṇaiḥ
37 punaœ ca ramaṇīyeṣu vaneṣūpavaneṣu ca
damayantyā saha nalo vijahārāmaropamaḥ
38 evaṃ sa yajamānaœ ca viharaṃœ ca narādhipaḥ
rarakṣa vasusaṃpūrṇāṃ vasudhāṃ vasudhādhipaḥ

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 55.  
 
1 bṛhadaœva uvāca
1 vṛte tu naiṣadhe bhaimyā lokapālā mahaujasaḥ
yānto dadṛœur āyāntaṃ dvāparaṃ kalinā saha
2 athābravīt kaliṃ œakraḥ saṃprekṣya balavṛtrahā
dvāpareṇa sahāyena kale brūhi kva yāsyasi
3 tato 'bravīt kaliḥ œakraṃ damayantyāḥ svayaṃvaram
gatvāhaṃ varayiṣye tāṃ mano hi mama tadgatam
4 tam abravīt prahasyendro nirvṛttaḥ sa svayaṃvaraḥ
vṛtas tayā nalo rājā patir asmatsamīpataḥ
5 evam uktas tu œakreṇa kaliḥ kopasamanvitaḥ
devān āmantrya tān sarvān uvācedaṃ vacas tadā
6 devānāṃ mānuṣaṃ madhye yat sā patim avindata
nanu tasyā bhaven nyāyyaṃ vipulaṃ daṇḍadhāraṇam
7 evam ukte tu kalinā pratyūcus te divaukasaḥ
asmābhiḥ samanujñāto damayantyā nalo vṛtaḥ
8 kaœ ca sarvaguṇopetaṃ nāœrayeta nalaṃ nṛpam
yo veda dharmān akhilān yathāvac caritavrataḥ
9 yasmin satyaṃ dhṛtir dānaṃ tapaḥ œaucaṃ damaḥ œamaḥ
dhruvāṇi puruṣavyāghre lokapālasame nṛpe
10 ātmānaṃ sa œapen mūḍho hanyāc cātmānam ātmanā
evaṃguṇaṃ nalaṃ yo vai kāmayec chapituṃ kale
11 kṛcchre sa narake majjed agādhe vipule 'plave
evam uktvā kaliṃ devā dvāparaṃ ca divaṃ yayuḥ
12 tato gateṣu deveṣu kalir dvāparam abravīt
saṃhartuṃ notsahe kopaṃ nale vatsyāmi dvāpara
13 bhraṃœayiṣyāmi taṃ rājyān na bhaimyā saha raṃsyate
tvam apy akṣān samāviœya kartuṃ sāhāyyam arhasi

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 56.  
 
1 bṛhadaœva uvāca
1 evaṃ sa samayaṃ kṛtvā dvāpareṇa kaliḥ saha
ājagāma tatas tatra yatra rājā sa naiṣadhaḥ
2 sa nityam antaraprekṣī niṣadheṣv avasac ciram
athāsya dvādaœe varṣe dadarœa kalir antaram
3 kṛtvā mūtram upaspṛœya saṃdhyām āste sma naiṣadhaḥ
akṛtvā pādayoḥ œaucaṃ tatrainaṃ kalir āviœat
4 sa samāviœya tu nalaṃ samīpaṃ puṣkarasya ha
gatvā puṣkaram āhedam ehi dīvya nalena vai
5 akṣadyūte nalaṃ jetā bhavān hi sahito mayā
niṣadhān pratipadyasva jitvā rājan nalaṃ nṛpam
6 evam uktas tu kalinā puṣkaro nalam abhyayāt
kaliœ caiva vṛṣo bhūtvā gavāṃ puṣkaram abhyayāt
7 āsādya tu nalaṃ vīraṃ puṣkaraḥ paravīrahā
dīvyāvety abravīd bhrātā vṛṣeṇeti muhur muhuḥ
8 na cakṣame tato rājā samāhvānaṃ mahāmanāḥ
vaidarbhyāḥ prekṣamāṇāyāḥ paṇakālam amanyata
9 hiraṇyasya suvarṇasya yānayugyasya vāsasām
āviṣṭaḥ kalinā dyūte jīyate sma nalas tadā
10 tam akṣamadasaṃmattaṃ suhṛdāṃ na tu kaœ cana
nivāraṇe 'bhavac chakto dīvyamānam acetasam
11 tataḥ paurajanaḥ sarvo mantribhiḥ saha bhārata
rājānaṃ draṣṭum āgacchan nivārayitum āturam
12 tataḥ sūta upāgamya damayantyai nyavedayat
eṣa paurajanaḥ sarvo dvāri tiṣṭhati kāryavān
13 nivedyatāṃ naiṣadhāya sarvāḥ prakṛtayaḥ sthitāḥ
amṛṣyamāṇā vyasanaṃ rājño dharmārthadarœinaḥ
14 tataḥ sā bāṣpakalayā vācā duḥkhena karœitā
uvāca naiṣadhaṃ bhaimī œokopahatacetanā
15 rājan paurajano dvāri tvāṃ didṛkṣur avasthitaḥ
mantribhiḥ sahitaḥ sarvai rājabhaktipuraskṛtaḥ
taṃ draṣṭum arhasīty evaṃ punaḥ punar abhāṣata
16 tāṃ tathā rucirāpāṅgīṃ vilapantīṃ sumadhyamām
āviṣṭaḥ kalinā rājā nābhyabhāṣata kiṃ cana
17 tatas te mantriṇaḥ sarve te caiva puravāsinaḥ
nāyam astīti duḥkhārtā vrīḍitā jagmur ālayān
18 tathā tad abhavad dyūtaṃ puṣkarasya nalasya ca
yudhiṣṭhira bahūn māsān puṇyaœlokas tv ajīyata

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 57.  
 
1 bṛhadaœva uvāca
1 damayantī tato dṛṣṭvā puṇyaœlokaṃ narādhipam
unmattavad anunmattā devane gatacetasam
2 bhayaœokasamāviṣṭā rājan bhīmasutā tataḥ
cintayām āsa tat kāryaṃ sumahat pārthivaṃ prati
3 sā œaṅkamānā tatpāpaṃ cikīrṣantī ca tatpriyam
nalaṃ ca hṛtasarvasvam upalabhyedam abravīt
4 bṛhatsene vrajāmātyān ānāyya nalaœāsanāt
ācakṣva yad dhṛtaṃ dravyam avaœiṣṭaṃ ca yad vasu
5 tatas te mantriṇaḥ sarve vijñāya nalaœāsanam
api no bhāgadheyaṃ syād ity uktvā punar āvrajan
6 tās tu sarvāḥ prakṛtayo dvitīyaṃ samupasthitāḥ
nyavedayad bhīmasutā na ca tat pratyanandata
7 vākyam apratinandantaṃ bhartāram abhivīkṣya sā
damayantī punar veœma vrīḍitā praviveœa ha
8 niœamya satataṃ cākṣān puṇyaœlokaparāṅmukhān
nalaṃ ca hṛtasarvasvaṃ dhātrīṃ punar uvāca ha
9 bṛhatsene punar gaccha vārṣṇeyaṃ nalaœāsanāt
sūtam ānaya kalyāṇi mahat kāryam upasthitam
10 bṛhatsenā tu tac chrutvā damayantyāḥ prabhāṣitam
vārṣṇeyam ānayām āsa puruṣair āptakāribhiḥ
11 vārṣṇeyaṃ tu tato bhaimī sāntvayañ œlakṣṇayā girā
uvāca deœakālajñā prāptakālam aninditā
12 jānīṣe tvaṃ yathā rājā samyagvṛttaḥ sadā tvayi
tasya tvaṃ viṣamasthasya sāhāyyaṃ kartum arhasi
13 yathā yathā hi nṛpatiḥ puṣkareṇeha jīyate
tathā tathāsya dyūte vai rāgo bhūyo 'bhivardhate
14 yathā ca puṣkarasyākṣā vartante vaœavartinaḥ
tathā viparyayaœ cāpi nalasyākṣeṣu dṛœyate
15 suhṛtsvajanavākyāni yathāvan na œṛṇoti ca
nūnaṃ manye na œeṣo 'sti naiṣadhasya mahātmanaḥ
16 yatra me vacanaṃ rājā nābhinandati mohitaḥ
œaraṇaṃ tvāṃ prapannāsmi sārathe kuru madvacaḥ
na hi me œudhyate bhāvaḥ kadā cid vinaœed iti
17 nalasya dayitān aœvān yojayitvā mahājavān
idam āropya mithunaṃ kuṇḍinaṃ yātum arhasi
18 mama jñātiṣu nikṣipya dārakau syandanaṃ tathā
aœvāṃœ caitān yathākāmaṃ vasa vānyatra gaccha vā
19 damayantyās tu tad vākyaṃ vārṣṇeyo nalasārathiḥ
nyavedayad aœeṣeṇa nalāmātyeṣu mukhyaœaḥ
20 taiḥ sametya viniœcitya so 'nujñāto mahīpate
yayau mithunam āropya vidarbhāṃs tena vāhinā
21 hayāṃs tatra vinikṣipya sūto rathavaraṃ ca tam
indrasenāṃ ca tāṃ kanyām indrasenaṃ ca bālakam
22 āmantrya bhīmaṃ rājānam ārtaḥ œocan nalaṃ nṛpam
aṭamānas tato 'yodhyāṃ jagāma nagarīṃ tadā
23 ṛtuparṇaṃ sa rājānam upatasthe suduḥkhitaḥ
bhṛtiṃ copayayau tasya sārathyena mahīpate

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 58.  
 
1 bṛhadaœva uvāca
1 tatas tu yāte vārṣṇeye puṇyaœlokasya dīvyataḥ
puṣkareṇa hṛtaṃ rājyaṃ yac cānyad vasu kiṃ cana
2 hṛtarājyaṃ nalaṃ rājan prahasan puṣkaro 'bravīt
dyūtaṃ pravartatāṃ bhūyaḥ pratipāṇo 'sti kas tava
3 œiṣṭā te damayanty ekā sarvam anyad dhṛtaṃ mayā
damayantyāḥ paṇaḥ sādhu vartatāṃ yadi manyase
4 puṣkareṇaivam uktasya puṇyaœlokasya manyunā
vyadīryateva hṛdayaṃ na cainaṃ kiṃ cid abravīt
5 tataḥ puṣkaram ālokya nalaḥ paramamanyumān
utsṛjya sarvagātrebhyo bhūṣaṇāni mahāyaœāḥ
6 ekavāsā asaṃvītaḥ suhṛcchokavivardhanaḥ
niœcakrāma tadā rājā tyaktvā suvipulāṃ œriyam
7 damayanty ekavastrā taṃ gacchantaṃ pṛṣṭhato 'nviyāt
sa tayā bāhyataḥ sārdhaṃ trirātraṃ naiṣadho 'vasat
8 puṣkaras tu mahārāja ghoṣayām āsa vai pure
nale yaḥ samyag ātiṣṭhet sa gacched vadhyatāṃ mama
9 puṣkarasya tu vākyena tasya vidveṣaṇena ca
paurā na tasmin satkāraṃ kṛtavanto yudhiṣṭhira
10 sa tathā nagarābhyāœe satkārārho na satkṛtaḥ
trirātram uṣito rājā jalamātreṇa vartayan
11 kṣudhā saṃpīḍyamānas tu nalo bahutithe 'hani
apaœyac chakunān kāṃœ cid dhiraṇyasadṛœacchadān
12 sa cintayām āsa tadā niṣadhādhipatir balī
asti bhakṣo mamādyāyaṃ vasu cedaṃ bhaviṣyati
13 tatas tān antarīyeṇa vāsasā samavāstṛṇot
tasyāntarīyam ādāya jagmuḥ sarve vihāyasā
14 utpatantaḥ khagās te tu vākyam āhus tadā nalam
dṛṣṭvā digvāsasaṃ bhūmau sthitaṃ dīnam adhomukham
15 vayam akṣāḥ sudurbuddhe tava vāso jihīrṣavaḥ
āgatā na hi naḥ prītiḥ savāsasi gate tvayi
16 tān samīkṣya gatān akṣān ātmānaṃ ca vivāsasam
puṇyaœlokas tato rājā damayantīm athābravīt
17 yeṣāṃ prakopād aiœvaryāt pracyuto 'ham anindite
prāṇayātrāṃ na vinde ca duḥkhitaḥ kṣudhayārditaḥ
18 yeṣāṃ kṛte na satkāram akurvan mayi naiṣadhāḥ
ta ime œakunā bhūtvā vāso 'py apaharanti me
19 vaiṣamyaṃ paramaṃ prāpto duḥkhito gatacetanaḥ
bhartā te 'haṃ nibodhedaṃ vacanaṃ hitam ātmanaḥ
20 ete gacchanti bahavaḥ panthāno dakṣiṇāpatham
avantīm ṛkṣavantaṃ ca samatikramya parvatam
21 eṣa vindhyo mahāœailaḥ payoṣṇī ca samudragā
āœramāœ ca maharṣīṇām amī puṣpaphalānvitāḥ
22 eṣa panthā vidarbhāṇām ayaṃ gacchati kosalān
ataḥ paraṃ ca deœo 'yaṃ dakṣiṇe dakṣiṇāpathaḥ
23 tataḥ sā bāṣpakalayā vācā duḥkhena karœitā
uvāca damayantī taṃ naiṣadhaṃ karuṇaṃ vacaḥ
24 udvepate me hṛdayaṃ sīdanty aṅgāni sarvaœaḥ
tava pārthiva saṃkalpaṃ cintayantyāḥ punaḥ punaḥ
25 hṛtarājyaṃ hṛtadhanaṃ vivastraṃ kṣucchramānvitam
katham utsṛjya gaccheyam ahaṃ tvāṃ vijane vane
26 œrāntasya te kṣudhārtasya cintayānasya tat sukham
vane ghore mahārāja nāœayiṣyāmi te klamam
27 na ca bhāryāsamaṃ kiṃ cid vidyate bhiṣajāṃ matam
auṣadhaṃ sarvaduḥkheṣu satyam etad bravīmi te
28 nala uvāca
28 evam etad yathāttha tvaṃ damayanti sumadhyame
nāsti bhāryāsamaṃ mitraṃ narasyārtasya bheṣajam
29 na cāhaṃ tyaktukāmas tvāṃ kimarthaṃ bhīru œaṅkase
tyajeyam aham ātmānaṃ na tv eva tvām anindite
30 damayanty uvāca
30 yadi māṃ tvaṃ mahārāja na vihātum ihecchasi
tat kimarthaṃ vidarbhāṇāṃ panthāḥ samupadiœyate
31 avaimi cāhaṃ nṛpate na tvaṃ māṃ tyaktum arhasi
cetasā tv apakṛṣṭena māṃ tyajethā mahāpate
32 panthānaṃ hi mamābhīkṣṇam ākhyāsi narasattama
atonimittaṃ œokaṃ me vardhayasy amaraprabha
33 yadi cāyam abhiprāyas tava rājan vrajed iti
sahitāv eva gacchāvo vidarbhān yadi manyase
34 vidarbharājas tatra tvāṃ pūjayiṣyati mānada
tena tvaṃ pūjito rājan sukhaṃ vatsyasi no gṛhe

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 59.  
 
1 nala uvāca
1 yathā rājyaṃ pitus te tat tathā mama na saṃœayaḥ
na tu tatra gamiṣyāmi viṣamasthaḥ kathaṃ cana
2 kathaṃ samṛddho gatvāhaṃ tava harṣavivardhanaḥ
paridyūno gamiṣyāmi tava œokavivardhanaḥ
3 bṛhadaœva uvāca
3 iti bruvan nalo rājā damayantīṃ punaḥ punaḥ
sāntvayām āsa kalyāṇīṃ vāsaso 'rdhena saṃvṛtām
4 tāv ekavastrasaṃvītāv aṭamānāv itas tataḥ
kṣutpipāsāpariœrāntau sabhāṃ kāṃ cid upeyatuḥ
5 tāṃ sabhām upasaṃprāpya tadā sa niṣadhādhipaḥ
vaidarbhyā sahito rājā niṣasāda mahītale
6 sa vai vivastro malino vikacaḥ pāṃsuguṇṭhitaḥ
damayantyā saha œrāntaḥ suṣvāpa dharaṇītale
7 damayanty api kalyāṇī nidrayāpahṛtā tataḥ
sahasā duḥkham āsādya sukumārī tapasvinī
8 suptāyāṃ damayantyāṃ tu nalo rājā viœāṃ pate
œokonmathitacittātmā na sma œete yathā purā
9 sa tad rājyāpaharaṇaṃ suhṛttyāgaṃ ca sarvaœaḥ
vane ca taṃ paridhvaṃsaṃ prekṣya cintām upeyivān
10 kiṃ nu me syād idaṃ kṛtvā kiṃ nu me syād akurvataḥ
kiṃ nu me maraṇaṃ œreyaḥ parityāgo janasya vā
11 mām iyaṃ hy anuraktedaṃ duḥkham āpnoti matkṛte
madvihīnā tv iyaṃ gacchet kadā cit svajanaṃ prati
12 mayā niḥsaṃœayaṃ duḥkham iyaṃ prāpsyaty anuttamā
utsarge saṃœayaḥ syāt tu vindetāpi sukhaṃ kva cit
13 sa viniœcitya bahudhā vicārya ca punaḥ punaḥ
utsarge 'manyata œreyo damayantyā narādhipaḥ
14 so 'vastratām ātmanaœ ca tasyāœ cāpy ekavastratām
cintayitvādhyagād rājā vastrārdhasyāvakartanam
15 kathaṃ vāso vikarteyaṃ na ca budhyeta me priyā
cintyaivaṃ naiṣadho rājā sabhāṃ paryacarat tadā
16 paridhāvann atha nala itaœ cetaœ ca bhārata
āsasāda sabhoddeœe vikoœaṃ khaḍgam uttamam
17 tenārdhaṃ vāsasaœ chittvā nivasya ca paraṃtapaḥ
suptām utsṛjya vaidarbhīṃ prādravad gatacetanaḥ
18 tato nibaddhahṛdayaḥ punar āgamya tāṃ sabhām
damayantīṃ tathā dṛṣṭvā ruroda niṣadhādhipaḥ
19 yāṃ na vāyur na cādityaḥ purā paœyati me priyām
seyam adya sabhāmadhye œete bhūmāv anāthavat
20 iyaṃ vastrāvakartena saṃvītā cāruhāsinī
unmatteva varārohā kathaṃ buddhvā bhaviṣyati
21 katham ekā satī bhaimī mayā virahitā œubhā
cariṣyati vane ghore mṛgavyālaniṣevite
22 gatvā gatvā nalo rājā punar eti sabhāṃ muhuḥ
ākṛṣyamāṇaḥ kalinā sauhṛdenāpakṛṣyate
23 dvidheva hṛdayaṃ tasya duḥkhitasyābhavat tadā
doleva muhur āyāti yāti caiva sabhāṃ muhuḥ
24 so 'pakṛṣṭas tu kalinā mohitaḥ prādravan nalaḥ
suptām utsṛjya tāṃ bhāryāṃ vilapya karuṇaṃ bahu
25 naṣṭātmā kalinā spṛṣṭas tat tad vigaṇayan nṛpaḥ
jagāmaiva vane œūnye bhāryām utsṛjya duḥkhitaḥ

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 60.  
 
1 bṛhadaœva uvāca
1 apakrānte nale rājan damayantī gataklamā
abudhyata varārohā saṃtrastā vijane vane
2 sāpaœyamānā bhartāraṃ duḥkhaœokasamanvitā
prākroœad uccaiḥ saṃtrastā mahārājeti naiṣadham
3 hā nātha hā mahārāja hā svāmin kiṃ jahāsi mām
hā hatāsmi vinaṣṭāsmi bhītāsmi vijane vane
4 nanu nāma mahārāja dharmajñaḥ satyavāg asi
katham uktvā tathāsatyaṃ suptām utsṛjya māṃ gataḥ
5 katham utsṛjya gantāsi vaœyāṃ bhāryām anuvratām
viœeṣato 'napakṛte pareṇāpakṛte sati
6 œakṣyase tā giraḥ satyāḥ kartuṃ mayi nareœvara
yās tvayā lokapālānāṃ saṃnidhau kathitāḥ purā
7 paryāptaḥ parihāso 'yam etāvān puruṣarṣabha
bhītāham asmi durdharṣa darœayātmānam īœvara
8 dṛœyase dṛœyase rājann eṣa tiṣṭhasi naiṣadha
āvārya gulmair ātmānaṃ kiṃ māṃ na pratibhāṣase
9 nṛœaṃsaṃ bata rājendra yan mām evaṃgatām iha
vilapantīṃ samāliṅgya nāœvāsayasi pārthiva
10 na œocāmy aham ātmānaṃ na cānyad api kiṃ cana
kathaṃ nu bhavitāsy eka iti tvāṃ nṛpa œocimi
11 kathaṃ nu rājaṃs tṛṣitaḥ kṣudhitaḥ œramakarœitaḥ
sāyāhne vṛkṣamūleṣu mām apaœyan bhaviṣyasi
12 tataḥ sā tīvraœokārtā pradīpteva ca manyunā
itaœ cetaœ ca rudatī paryadhāvata duḥkhitā
13 muhur utpatate bālā muhuḥ patati vihvalā
muhur ālīyate bhītā muhuḥ kroœati roditi
14 sā tīvraœokasaṃtaptā muhur niḥœvasya vihvalā
uvāca bhaimī niṣkramya rodamānā pativratā
15 yasyābhiœāpād duḥkhārto duḥkhaṃ vindati naiṣadhaḥ
tasya bhūtasya tad duḥkhād duḥkham abhyadhikaṃ bhavet
16 apāpacetasaṃ pāpo ya evaṃ kṛtavān nalam
tasmād duḥkhataraṃ prāpya jīvatv asukhajīvikām
17 evaṃ tu vilapantī sā rājño bhāryā mahātmanaḥ
anveṣati sma bhartāraṃ vane œvāpadasevite
18 unmattavad bhīmasutā vilapantī tatas tataḥ
hā hā rājann iti muhur itaœ cetaœ ca dhāvati
19 tāṃ œuṣyamāṇām atyarthaṃ kurarīm iva vāœatīm
karuṇaṃ bahu œocantīṃ vilapantīṃ muhur muhuḥ
20 sahasābhyāgatāṃ bhaimīm abhyāœaparivartinīm
jagrāhājagaro grāho mahākāyaḥ kṣudhānvitaḥ
21 sā grasyamānā grāheṇa œokena ca parājitā
nātmānaṃ œocati tathā yathā œocati naiṣadham
22 hā nātha mām iha vane grasyamānām anāthavat
grāheṇānena vipine kimarthaṃ nābhidhāvasi
23 kathaṃ bhaviṣyasi punar mām anusmṛtya naiṣadha
pāpān muktaḥ punar labdhvā buddhiṃ ceto dhanāni ca
24 œrāntasya te kṣudhārtasya pariglānasya naiṣadha
kaḥ œramaṃ rājaœārdūla nāœayiṣyati mānada
25 tām akasmān mṛgavyādho vicaran gahane vane
ākrandatīm upaœrutya javenābhisasāra ha
26 tāṃ sa dṛṣṭvā tathā grastām urageṇāyatekṣaṇām
tvaramāṇo mṛgavyādhaḥ samabhikramya vegitaḥ
27 mukhataḥ pātayām āsa œastreṇa niœitena ha
nirviceṣṭaṃ bhujaṃgaṃ taṃ viœasya mṛgajīvanaḥ
28 mokṣayitvā ca tāṃ vyādhaḥ prakṣālya salilena ca
samāœvāsya kṛtāhārām atha papraccha bhārata
29 kasya tvaṃ mṛgaœāvākṣi kathaṃ cābhyāgatā vanam
kathaṃ cedaṃ mahat kṛcchraṃ prāptavaty asi bhāmini
30 damayantī tathā tena pṛcchyamānā viœāṃ pate
sarvam etad yathāvṛttam ācacakṣe 'sya bhārata
31 tām ardhavastrasaṃvītāṃ pīnaœroṇipayodharām
sukumārānavadyāṅgīṃ pūrṇacandranibhānanām
32 arālapakṣmanayanāṃ tathā madhurabhāṣiṇīm
lakṣayitvā mṛgavyādhaḥ kāmasya vaœam eyivān
33 tām atha œlakṣṇayā vācā lubdhako mṛdupurvayā
sāntvayām āsa kāmārtas tad abudhyata bhāminī
34 damayantī tu taṃ duṣṭam upalabhya pativratā
tīvraroṣasamāviṣṭā prajajvāleva manyunā
35 sa tu pāpamatiḥ kṣudraḥ pradharṣayitum āturaḥ
durdharṣāṃ tarkayām āsa dīptām agniœikhām iva
36 damayantī tu duḥkhārtā patirājyavinākṛtā
atītavākpathe kāle œaœāpainaṃ ruṣā kila
37 yathāhaṃ naiṣadhād anyaṃ manasāpi na cintaye
tathāyaṃ patatāṃ kṣudraḥ parāsur mṛgajīvanaḥ
38 uktamātre tu vacane tayā sa mṛgajīvanaḥ
vyasuḥ papāta medinyām agnidagdha iva drumaḥ