Náboženství
Hinduismus Mahábháráta
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 41. - 50.  
     
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 41.  
 
1 bhagavān uvāca
1 naras tvaṃ pūrvadehe vai nārāyaṇasahāyavān
badaryāṃ taptavān ugraṃ tapo varṣāyutān bahūn
2 tvayi vā paramaṃ tejo viṣṇau vā puruṣottame
yuvābhyāṃ puruṣāgryābhyāṃ tejasā dhāryate jagat
3 œakrābhiṣeke sumahad dhanur jaladanisvanam
pragṛhya dānavāḥ œastās tvayā kṛṣṇena ca prabho
4 etat tad eva gāṇḍīvaṃ tava pārtha karocitam
māyām āsthāya yad grastaṃ mayā puruṣasattama
tūṇau cāpy akṣayau bhūyas tava pārtha yathocitau
5 prītimān asmi vai pārtha tava satyaparākrama
gṛhāṇa varam asmattaḥ kāṅkṣitaṃ yan nararṣabha
6 na tvayā sadṛœaḥ kaœ cit pumān martyeṣu mānada
divi vā vidyate kṣatraṃ tvatpradhānam ariṃdama
7 arjuna uvāca
7 bhagavan dadāsi cen mahyaṃ kāmaṃ prītyā vṛṣadhvaja
kāmaye divyam astraṃ tad ghoraṃ pāœupataṃ prabho
8 yat tad brahmaœiro nāma raudraṃ bhīmaparākramam
yugānte dāruṇe prāpte kṛtsnaṃ saṃharate jagat
9 daheyaṃ yena saṃgrāme dānavān rākṣasāṃs tathā
bhūtāni ca piœācāṃœ ca gandharvān atha pannagān
10 yataḥ œūlasahasrāṇi gadāœ cograpradarœanāḥ
œarāœ cāœīviṣākārāḥ saṃbhavanty anumantritāḥ
11 yudhyeyaṃ yena bhīṣmeṇa droṇena ca kṛpeṇa ca
sūtaputreṇa ca raṇe nityaṃ kaṭukabhāṣiṇā
12 eṣa me prathamaḥ kāmo bhagavan bhaganetrahan
tvatprasādād vinirvṛttaḥ samarthaḥ syām ahaṃ yathā
13 bhagavān uvāca
13 dadāni te 'straṃ dayitam ahaṃ pāœupataṃ mahat
samartho dhāraṇe mokṣe saṃhāre cāpi pāṇḍava
14 naitad veda mahendro 'pi na yamo na ca yakṣarāṭ
varuṇo vātha vā vāyuḥ kuto vetsyanti mānavāḥ
15 na tv etat sahasā pārtha moktavyaṃ puruṣe kva cit
jagad vinirdahet sarvam alpatejasi pātitam
16 avadhyo nāma nāsty asya trailokye sacarācare
manasā cakṣuṣā vācā dhanuṣā ca nipātyate
17 vaiœaṃpāyana uvāca
17 tac chrutvā tvaritaḥ pārthaḥ œucir bhūtvā samāhitaḥ
upasaṃgṛhya viœveœam adhīṣveti ca so 'bravīt
18 tatas tv adhyāpayām āsa sarahasya nivartanam
tad astraṃ pāṇḍavaœreṣṭhaṃ mūrtimantam ivāntakam
19 upatasthe mahātmānaṃ yathā tryakṣam umāpatim
pratijagrāha tac cāpi prītimān arjunas tadā
20 tataœ cacāla pṛthivī saparvatavanadrumā
sasāgaravanoddeœā sagrāmanagarākarā
21 œaṅkhadundubhighoṣāœ ca bherīṇāṃ ca sahasraœaḥ
tasmin muhūrte saṃprāpte nirghātaœ ca mahān abhūt
22 athāstraṃ jājvalad ghoraṃ pāṇḍavasyāmitaujasaḥ
mūrtimad viṣṭhitaṃ pārœve dadṛœur devadānavāḥ
23 spṛṣṭasya ca tryambakena phalgunasyāmitaujasaḥ
yat kiṃ cid aœubhaṃ dehe tat sarvaṃ nāœam eyivat
24 svargaṃ gacchety anujñātas tryambakena tadārjunaḥ
praṇamya œirasā pārthaḥ prāñjalir devam aikṣata
25 tataḥ prabhus tridivanivāsināṃ vaœī; mahāmatir giriœa umāpatiḥ œivaḥ
dhanur mahad ditijapiœācasūdanaṃ; dadau bhavaḥ puruṣavarāya gāṇḍivam
26 tataḥ œubhaṃ girivaram īœvaras tadā; sahomayā sitataṭasānukandaram
vihāya taṃ patagamaharṣisevitaṃ; jagāma khaṃ puruṣavarasya paœyataḥ

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 42.  
 
1 vaiœaṃpāyana uvāca
1 tasya saṃpaœyatas tv eva pinākī vṛṣabhadhvajaḥ
jagāmādarœanaṃ bhānur lokasyevāstam eyivān
2 tato 'rjunaḥ paraṃ cakre vismayaṃ paravīrahā
mayā sākṣān mahādevo dṛṣṭa ity eva bhārata
3 dhanyo 'smy anugṛhīto 'smi yan mayā tryambako haraḥ
pinākī varado rūpī dṛṣṭaḥ spṛṣṭaœ ca pāṇinā
4 kṛtārthaṃ cāvagacchāmi param ātmānam ātmanā
œatrūṃœ ca vijitān sarvān nirvṛttaṃ ca prayojanam
5 tato vaiḍūryavarṇābho bhāsayan sarvato diœaḥ
yādogaṇavṛtaḥ œrīmān ājagāma jaleœvaraḥ
6 nāgair nadair nadībhiœ ca daityaiḥ sādhyaiœ ca daivataiḥ
varuṇo yādasāṃ bhartā vaœī taṃ deœam āgamat
7 atha jāmbūnadavapur vimānena mahārciṣā
kuberaḥ samanuprāpto yakṣair anugataḥ prabhuḥ
8 vidyotayann ivākāœam adbhutopamadarœanaḥ
dhanānām īœvaraḥ œrīmān arjunaṃ draṣṭum āgataḥ
9 tathā lokāntakṛc chrīmān yamaḥ sākṣāt pratāpavān
mūrty amūrtidharaiḥ sārdhaṃ pitṛbhir lokabhāvanaiḥ
10 daṇḍapāṇir acintyātmā sarvabhūtavināœakṛt
vaivasvato dharmarājo vimānenāvabhāsayan
11 trīṃl lokān guhyakāṃœ caiva gandharvāṃœ ca sapannagān
dvitīya iva mārtaṇḍo yugānte samupasthite
12 bhānumanti vicitrāṇi œikharāṇi mahāgireḥ
samāsthāyārjunaṃ tatra dadṛœus tapasānvitam
13 tato muhūrtād bhagavān airāvataœirogataḥ
ājagāma sahendrāṇyā œakraḥ suragaṇair vṛtaḥ
14 pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani
œuœubhe tārakārājaḥ sitam abhram ivāsthitaḥ
15 saṃstūyamāno gandharvair ṛṣibhiœ ca tapodhanaiḥ
œṛṅgaṃ gireḥ samāsādya tasthau sūrya ivoditaḥ
16 atha meghasvano dhīmān vyājahāra œubhāṃ giram
yamaḥ paramadharmajño dakṣiṇāṃ diœam āsthitaḥ
17 arjunārjuna paœyāsmāṃl lokapālān samāgatān
dṛṣṭiṃ te vitarāmo 'dya bhavān arho hi darœanam
18 pūrvarṣir amitātmā tvaṃ naro nāma mahābalaḥ
niyogād brahmaṇas tāta martyatāṃ samupāgataḥ
tvaṃ vāsavasamudbhūto mahāvīryaparākramaḥ
19 kṣatraṃ cāgnisamasparœaṃ bhāradvājena rakṣitam
dānavāœ ca mahāvīryā ye manuṣyatvam āgatāḥ
nivātakavacāœ caiva saṃsādhyāḥ kurunandana
20 pitur mamāṃœo devasya sarvalokapratāpinaḥ
karṇaḥ sa sumahāvīryas tvayā vadhyo dhanaṃjaya
21 aṃœāœ ca kṣitisaṃprāptā devagandharvarakṣasām
tayā nipātitā yuddhe svakarmaphalanirjitām
gatiṃ prāpsyanti kaunteya yathāsvam arikarœana
22 akṣayā tava kīrtiœ ca loke sthāsyati phalguna
tvayā sākṣān mahādevas toṣito hi mahāmṛdhe
laghvī vasumatī cāpi kartavyā viṣṇunā saha
23 gṛhāṇāstraṃ mahābāho daṇḍam aprativāraṇam
anenāstreṇa sumahat tvaṃ hi karma kariṣyasi
24 pratijagrāha tat pārtho vidhivat kurunandanaḥ
samantraṃ sopacāraṃ ca samokṣaṃ sanivartanam
25 tato jaladharaœyāmo varuṇo yādasāṃ patiḥ
paœcimāṃ diœam āsthāya giram uccārayan prabhuḥ
26 pārtha kṣatriyamukhyas tvaṃ kṣatradharme vyavasthitaḥ
paœya māṃ pṛthutāmrākṣa varuṇo 'smi jaleœvaraḥ
27 mayā samudyatān pāœān vāruṇān anivāraṇān
pratigṛhṇīṣva kaunteya sarahasyanivartanān
28 ebhis tadā mayā vīra saṃgrāme tārakāmaye
daiteyānāṃ sahasrāṇi saṃyatāni mahātmanām
29 tasmād imān mahāsattva matprasādāt samutthitān
gṛhāṇa na hi te mucyed antako 'py ātatāyinaḥ
30 anena tvaṃ yadāstreṇa saṃgrāme vicariṣyasi
tadā niḥkṣatriyā bhūmir bhaviṣyati na saṃœayaḥ
31 tataḥ kailāsanilayo dhanādhyakṣo 'bhyabhāṣata
datteṣv astreṣu divyeṣu varuṇena yamena ca
32 savyasācin mahābāho pūrvadeva sanātana
sahāsmābhir bhavāñ œrāntaḥ purākalpeṣu nityaœaḥ
33 matto 'pi tvaṃ gṛhāṇāstram antardhānaṃ priyaṃ mama
ojastejodyutiharaṃ prasvāpanam arātihan
34 tato 'rjuno mahābāhur vidhivat kurunandanaḥ
kauberam api jagrāha divyam astraṃ mahābalaḥ
35 tato 'bravīd devarājaḥ pārtham akliṣṭakāriṇam
sāntvayañ œlakṣṇayā vācā meghadundubhinisvanaḥ
36 kuntīmātar mahābāho tvam īœānaḥ purātanaḥ
parāṃ siddhim anuprāptaḥ sākṣād devagatiṃ gataḥ
37 devakāryaṃ hi sumahat tvayā kāryam ariṃdama
āroḍhavyas tvayā svargaḥ sajjībhava mahādyute
38 ratho mātalisaṃyukta āgantā tvatkṛte mahīm
tatra te 'haṃ pradāsyāmi divyāny astrāṇi kaurava
39 tān dṛṣṭvā lokapālāṃs tu sametān girimūrdhani
jagāma vismayaṃ dhīmān kuntīputro dhanaṃjayaḥ
40 tato 'rjuno mahātejā lokapālān samāgatān
pūjayām āsa vidhivad vāgbhir adbhiḥ phalair api
41 tataḥ pratiyayur devāḥ pratipūjya dhanaṃjayam
yathāgatena vibudhāḥ sarve kāmamanojavāḥ
42 tato 'rjuno mudaṃ lebhe labdhāstraḥ puruṣarṣabhaḥ
kṛtārtham iva cātmānaṃ sa mene pūrṇamānasaḥ

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 43.  
 
1 vaiœaṃpāyana uvāca
1 gateṣu lokapāleṣu pārthaḥ œatrunibarhaṇaḥ
cintayām āsa rājendra devarājarathāgamam
2 tataœ cintayamānasya guḍākeœasya dhīmataḥ
ratho mātalisaṃyukta ājagāma mahāprabhaḥ
3 nabho vitimiraṃ kurvañ jaladān pāṭayann iva
diœaḥ saṃpūrayan nādair mahāmegharavopamaiḥ
4 asayaḥ œaktayo bhīmā gadāœ cograpradarœanāḥ
divyaprabhāvāḥ prāsāœ ca vidyutaœ ca mahāprabhāḥ
5 tathaivāœanayas tatra cakrayuktā huḍāguḍāḥ
vāyusphoṭāḥ sanirghātā barhimeghanibhasvanāḥ
6 tatra nāgā mahākāyā jvalitāsyāḥ sudāruṇāḥ
sitābhrakūṭapratimāḥ saṃhatāœ ca yathopalāḥ
7 daœa vājisahasrāṇi harīṇāṃ vātaraṃhasām
vahanti yaṃ netramuṣaṃ divyaṃ māyāmayaṃ ratham
8 tatrāpaœyan mahānīlaṃ vaijayantaṃ mahāprabham
dhvajam indīvaraœyāmaṃ vaṃœaṃ kanakabhūṣaṇam
9 tasmin rathe sthitaṃ sūtaṃ taptahemavibhūṣitam
dṛṣṭvā pārtho mahābāhur devam evānvatarkayat
10 tathā tarkayatas tasya phalgunasyātha mātaliḥ
saṃnataḥ praœrito bhūtvā vākyam arjunam abravīt
11 bho bho œakrātmaja œrīmāñ œakras tvāṃ draṣṭum icchati
ārohatu bhavāñ œīghraṃ ratham indrasya saṃmatam
12 āha mām amaraœreṣṭhaḥ pitā tava œatakratuḥ
kuntīsutam iha prāptaṃ paœyantu tridaœālayāḥ
13 eṣa œakraḥ parivṛto devair ṛṣigaṇais tathā
gandharvair apsarobhiœ ca tvāṃ didṛkṣuḥ pratīkṣate
14 asmāl lokād devalokaṃ pākaœāsanaœāsanāt
āroha tvaṃ mayā sārdhaṃ labdhāstraḥ punar eṣyasi
15 arjuna uvāca
15 mātale gaccha œīghraṃ tvam ārohasva rathottamam
rājasūyāœvamedhānāṃ œatair api sudurlabham
16 pārthivaiḥ sumahābhāgair yajvabhir bhūridakṣiṇaiḥ
daivatair vā samāroḍhuṃ dānavair vā rathottamam
17 nātaptatapasā œakya eṣa divyo mahārathaḥ
draṣṭuṃ vāpy atha vā spraṣṭum āroḍhuṃ kuta eva tu
18 tvayi pratiṣṭhite sādho rathasthe sthiravājini
paœcād aham athārokṣye sukṛtī satpathaṃ yathā
19 vaiœaṃpāyana uvāca
19 tasya tad vacanaṃ œrutvā mātaliḥ œakrasārathiḥ
āruroha rathaṃ œīghraṃ hayān yeme ca raœmibhiḥ
20 tato 'rjuno hṛṣṭamanā gaṅgāyām āplutaḥ œuciḥ
jajāpa japyaṃ kaunteyo vidhivat kurunandanaḥ
21 tataḥ pitṝn yathānyāyaṃ tarpayitvā yathāvidhi
mandaraṃ œailarājaṃ tam āpraṣṭum upacakrame
22 sādhūnāṃ dharmaœīlānāṃ munīnāṃ puṇyakarmaṇām
tvaṃ sadā saṃœrayaḥ œaila svargamārgābhikāṅkṣiṇām
23 tvatprasādāt sadā œaila brāhmaṇāḥ kṣatriyā viœaḥ
svargaṃ prāptāœ caranti sma devaiḥ saha gatavyathāḥ
24 adrirāja mahāœaila munisaṃœraya tīrthavan
gacchāmy āmantrayāmi tvāṃ sukham asmy uṣitas tvayi
25 tava sānūni kuñjāœ ca nadyaḥ prasravaṇāni ca
tīrthāni ca supuṇyāni mayā dṛṣṭāny anekaœaḥ
26 evam uktvārjunaḥ œailam āmantrya paravīrahā
āruroha rathaṃ divyaṃ dyotayann iva bhāskaraḥ
27 sa tenādityarūpeṇa divyenādbhutakarmaṇā
ūrdhvam ācakrame dhīmān prahṛṣṭaḥ kurunandanaḥ
28 so 'darœanapathaṃ yātvā martyānāṃ bhūmicāriṇām
dadarœādbhutarūpāṇi vimānāni sahasraœaḥ
29 na tatra sūryaḥ somo vā dyotate na ca pāvakaḥ
svayaiva prabhayā tatra dyotante puṇyalabdhayā
30 tārārūpāṇi yānīha dṛœyante dyutimanti vai
dīpavad viprakṛṣṭatvād aṇūni sumahānty api
31 tāni tatra prabhāsvanti rūpavanti ca pāṇḍavaḥ
dadarœa sveṣu dhiṣṇyeṣu dīptimanti svayārciṣā
32 tatra rājarṣayaḥ siddhā vīrāœ ca nihatā yudhi
tapasā ca jitasvargāḥ saṃpetuḥ œatasaṃghaœaḥ
33 gandharvāṇāṃ sahasrāṇi sūryajvalanatejasām
guhyakānām ṛṣīṇāṃ ca tathaivāpsarasāṃ gaṇāḥ
34 lokān ātmaprabhān paœyan phalguno vismayānvitaḥ
papraccha mātaliṃ prītyā sa cāpy enam uvāca ha
35 ete sukṛtinaḥ pārtha sveṣu dhiṣṇyeṣv avasthitāḥ
yān dṛṣṭavān asi vibho tārārūpāṇi bhūtale
36 tato 'paœyat sthitaṃ dvāri sitaṃ vaijayinaṃ gajam
airāvataṃ caturdantaṃ kailāsam iva œṛṅgiṇam
37 sa siddhamārgam ākramya kurupāṇḍavasattamaḥ
vyarocata yathā pūrvaṃ māndhātā pārthivottamaḥ
38 aticakrāma lokān sa rājñāṃ rājīvalocanaḥ
tato dadarœa œakrasya purīṃ tām amarāvatīm

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 44.  
 
1 vaiœaṃpāyana uvāca
1 sa dadarœa purīṃ ramyāṃ siddhacāraṇasevitām
sarvartukusumaiḥ puṇyaiḥ pādapair upaœobhitām
2 tatra saugandhikānāṃ sa drumāṇāṃ puṇyagandhinām
upavījyamāno miœreṇa vāyunā puṇyagandhinā
3 nandanaṃ ca vanaṃ divyam apsarogaṇasevitam
dadarœa divyakusumair āhvayadbhir iva drumaiḥ
4 nātaptatapasā œakyo draṣṭuṃ nānāhitāgninā
sa lokaḥ puṇyakartṝṇāṃ nāpi yuddhaparāṅmukhaiḥ
5 nāyajvabhir nānṛtakair na vedaœrutivarjitaiḥ
nānāplutāṅgais tīrtheṣu yajñadānabahiṣkṛtaiḥ
6 nāpi yajñahanaiḥ kṣudrair draṣṭuṃ œakyaḥ kathaṃ cana
pānapair gurutalpaiœ ca māṃsādair vā durātmabhiḥ
7 sa tad divyaṃ vanaṃ paœyan divyagītanināditam
praviveœa mahābāhuḥ œakrasya dayitāṃ purīm
8 tatra devavimānāni kāmagāni sahasraœaḥ
saṃsthitāny abhiyātāni dadarœāyutaœas tadā
9 saṃstūyamāno gandharvair apsarobhiœ ca pāṇḍavaḥ
puṣpagandhavahaiḥ puṇyair vāyubhiœ cānuvījitaḥ
10 tato devāḥ sagandharvāḥ siddhāœ ca paramarṣayaḥ
hṛṣṭāḥ saṃpūjayām āsuḥ pārtham akliṣṭakāriṇam
11 āœīrvādaiḥ stūyamāno divyavāditranisvanaiḥ
pratipede mahābāhuḥ œaṅkhadundubhināditam
12 nakṣatramārgaṃ vipulaṃ suravīthīti viœrutam
indrājñayā yayau pārthaḥ stūyamānaḥ samantataḥ
13 tatra sādhyās tathā viœve maruto 'thāœvināv api
ādityā vasavo rudrās tathā brahmarṣayo 'malāḥ
14 rājarṣayaœ ca bahavo dilīpapramukhā nṛpāḥ
tumburur nāradaœ caiva gandharvau ca hahāhuhū
15 tān sarvān sa samāgamya vidhivat kurunandanaḥ
tato 'paœyad devarājaṃ œatakratum ariṃdamam
16 tataḥ pārtho mahābāhur avatīrya rathottamāt
dadarœa sākṣād devendraṃ pitaraṃ pākaœāsanam
17 pāṇḍureṇātapatreṇa hemadaṇḍena cāruṇā
divyagandhādhivāsena vyajanena vidhūyatā
18 viœvāvasuprabhṛtibhir gandharvaiḥ stutivandanaiḥ
stūyamānaṃ dvijāgryaiœ ca ṛgyajuḥsāmasaṃstavaiḥ
19 tato 'bhigamya kaunteyaḥ œirasābhyanamad balī
sa cainam anuvṛttābhyāṃ bhujābhyāṃ pratyagṛhṇata
20 tataḥ œakrāsane puṇye devarājarṣipūjite
œakraḥ pāṇau gṛhītvainam upāveœayad antike
21 mūrdhni cainam upāghrāya devendraḥ paravīrahā
aṅkam āropayām āsa praœrayāvanataṃ tadā
22 sahasrākṣaniyogāt sa pārthaḥ œakrāsanaṃ tadā
adhyakrāmad ameyātmā dvitīya iva vāsavaḥ
23 tataḥ premṇā vṛtraœatrur arjunasya œubhaṃ mukham
pasparœa puṇyagandhena kareṇa parisāntvayan
24 parimārjamānaḥ œanakair bāhū cāsyāyatau œubhau
jyāœarakṣepakaṭhinau stambhāv iva hiraṇmayau
25 vajragrahaṇacihnena kareṇa balasūdanaḥ
muhur muhur vajradharo bāhū saṃsphālayañ œanaiḥ
26 smayann iva guḍākeœaṃ prekṣamāṇaḥ sahasradṛk
harṣeṇotphullanayano na cātṛpyata vṛtrahā
27 ekāsanopaviṣṭau tau œobhayāṃ cakratuḥ sabhām
sūryācandramasau vyomni caturdaœyām ivoditau
28 tatra sma gāthā gāyanti sāmnā paramavalgunā
gandharvās tumburuœreṣṭhāḥ kuœalā gītasāmasu
29 ghṛtācī menakā rambhā pūrvacittiḥ svayaṃprabhā
urvaœī miœrakeœī ca ḍuṇḍur gaurī varūthinī
30 gopālī sahajanyā ca kumbhayoniḥ prajāgarā
citrasenā citralekhā sahā ca madhurasvarā
31 etāœ cānyāœ ca nanṛtus tatra tatra varāṅganāḥ
cittapramathane yuktāḥ siddhānāṃ padmalocanāḥ
32 mahākaṭitaṭaœroṇyaḥ kampamānaiḥ payodharaiḥ
kaṭākṣahāvamādhuryaiœ cetobuddhimanoharāḥ

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 45.  
 
1 vaiœaṃpāyana uvāca
1 tato devāḥ sagandharvāḥ samādāyārghyam uttamam
œakrasya matam ājñāya pārtham ānarcur añjasā
2 pādyam ācamanīyaṃ ca pratigrāhya nṛpātmajam
praveœayām āsur atho puraṃdaraniveœanam
3 evaṃ saṃpūjito jiṣṇur uvāsa bhavane pituḥ
upaœikṣan mahāstrāṇi sasaṃhārāṇi pāṇḍavaḥ
4 œakrasya hastād dayitaṃ vajram astraṃ durutsaham
aœanīœ ca mahānādā meghabarhiṇalakṣaṇāḥ
5 gṛhītāstras tu kaunteyo bhrātṝn sasmāra pāṇḍavaḥ
puraṃdaraniyogāc ca pañcābdam avasat sukhī
6 tataḥ œakro 'bravīt pārthaṃ kṛtāstraṃ kāla āgate
nṛttaṃ gītaṃ ca kaunteya citrasenād avāpnuhi
7 vāditraṃ devavihitaṃ nṛloke yan na vidyate
tad arjayasva kaunteya œreyo vai te bhaviṣyati
8 sakhāyaṃ pradadau cāsya citrasenaṃ puraṃdaraḥ
sa tena saha saṃgamya reme pārtho nirāmayaḥ
9 kadā cid aṭamānas tu maharṣir uta lomaœaḥ
jagāma œakrabhavanaṃ puraṃdaradidṛkṣayā
10 sa sametya namaskṛtya devarājaṃ mahāmuniḥ
dadarœārdhāsanagataṃ pāṇḍavaṃ vāsavasya ha
11 tataḥ œakrābhyanujñāta āsane viṣṭarottare
niṣasāda dvijaœreṣṭhaḥ pūjyamāno maharṣibhiḥ
12 tasya dṛṣṭvābhavad buddhiḥ pārtham indrāsane sthitam
kathaṃ nu kṣatriyaḥ pārthaḥ œakrāsanam avāptavān
13 kiṃ tv asya sukṛtaṃ karma lokā vā ke vinirjitāḥ
ya evam upasaṃprāptaḥ sthānaṃ devanamaskṛtam
14 tasya vijñāya saṃkalpaṃ œakro vṛtraniṣūdanaḥ
lomaœaṃ prahasan vākyam idam āha œacīpatiḥ
15 brahmarṣe œrūyatāṃ yat te manasaitad vivakṣitam
nāyaṃ kevalamartyo vai kṣatriyatvam upāgataḥ
16 maharṣe mama putro 'yaṃ kuntyāṃ jāto mahābhujaḥ
astrahetor iha prāptaḥ kasmāc cit kāraṇāntarāt
17 aho nainaṃ bhavān vetti purāṇam ṛṣisattamam
œṛṇu me vadato brahman yo 'yaṃ yac cāsya kāraṇam
18 naranārāyaṇau yau tau purāṇāv ṛṣisattamau
tāv imāv abhijānīhi hṛṣīkeœadhanaṃjayau
19 yan na œakyaṃ surair draṣṭum ṛṣibhir vā mahātmabhiḥ
tad āœramapadaṃ puṇyaṃ badarī nāma viœrutam
20 sa nivāso 'bhavad vipra viṣṇor jiṣṇos tathaiva ca
yataḥ pravavṛte gaṅgā siddhacāraṇasevitā
21 tau manniyogād brahmarṣe kṣitau jātau mahādyutī
bhūmer bhārāvataraṇaṃ mahāvīryau kariṣyataḥ
22 udvṛttā hy asurāḥ ke cin nivātakavacā iti
vipriyeṣu sthitāsmākaṃ varadānena mohitāḥ
23 tarkayante surān hantuṃ baladarpasamanvitāḥ
devān na gaṇayante ca tathā dattavarā hi te
24 pātālavāsino raudrā danoḥ putrā mahābalāḥ
sarve devanikāyā hi nālaṃ yodhayituṃ sma tān
25 yo 'sau bhūmigataḥ œrīmān viṣṇur madhuniṣūdanaḥ
kapilo nāma devo 'sau bhagavān ajito hariḥ
26 yena pūrvaṃ mahātmānaḥ khanamānā rasātalam
darœanād eva nihatāḥ sagarasyātmajā vibho
27 tena kāryaṃ mahat kāryam asmākaṃ dvijasattama
pārthena ca mahāyuddhe sametābhyām asaṃœayam
28 ayaṃ teṣāṃ samastānāṃ œaktaḥ pratisamāsane
tān nihatya raṇe œūraḥ punar yāsyati mānuṣān
29 bhavāṃœ cāsmanniyogena yātu tāvan mahītalam
kāmyake drakṣyase vīraṃ nivasantaṃ yudhiṣṭhiram
30 sa vācyo mama saṃdeœād dharmātmā satyasaṃgaraḥ
notkaṇṭhā phalgune kāryā kṛtāstraḥ œīghram eṣyati
31 nāœuddhabāhuvīryeṇa nākṛtāstreṇa vā raṇe
bhīṣmadroṇādayo yuddhe œakyāḥ pratisamāsitum
32 gṛhītāstro guḍākeœo mahābāhur mahāmanāḥ
nṛttavāditragītānāṃ divyānāṃ pāram eyivān
33 bhavān api viviktāni tīrthāni manujeœvara
bhrātṛbhiḥ sahitaḥ sarvair draṣṭum arhaty ariṃdama
34 tīrtheṣv āplutya puṇyeṣu vipāpmā vigatajvaraḥ
rājyaṃ bhokṣyasi rājendra sukhī vigatakalmaṣaḥ
35 bhavāṃœ cainaṃ dvijaœreṣṭha paryaṭantaṃ mahītale
trātum arhati viprāgrya tapobalasamanvitaḥ
36 giridurgeṣu hi sadā deœeṣu viṣameṣu ca
vasanti rākṣasā raudrās tebhyo rakṣet sadā bhavān
37 sa tatheti pratijñāya lomaœaḥ sumahātapāḥ
kāmyakaṃ vanam uddiœya samupāyān mahītalam
38 dadarœa tatra kaunteyaṃ dharmarājam ariṃdamam
tāpasair bhrātṛbhiœ caiva sarvataḥ parivāritam

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 46.  
 
1 janamejaya uvāca
1 atyadbhutam idaṃ karma pārthasyāmitatejasaḥ
dhṛtarāṣṭro mahātejāḥ œrutvā vipra kim abravīt
2 vaiœaṃpāyana uvāca
2 œakralokagataṃ pārthaṃ œrutvā rājāmbikāsutaḥ
dvaipāyanād ṛṣiœreṣṭhāt saṃjayaṃ vākyam abravīt
3 œrutaṃ me sūta kārtsnyena karma pārthasya dhīmataḥ
kaccit tavāpi viditaṃ yathātathyena sārathe
4 pramatto grāmyadharmeṣu mandātmā pāpaniœcayaḥ
mama putraḥ sudurbuddhiḥ pṛthivīṃ ghātayiṣyati
5 yasya nityam ṛtā vācaḥ svaireṣv api mahātmanaḥ
trailokyam api tasya syād yoddhā yasya dhanaṃjayaḥ
6 asyataḥ karṇinārācāṃs tīkṣṇāgrāṃœ ca œilāœitān
ko 'rjunasyāgratas tiṣṭhed api mṛtyur jarātigaḥ
7 mama putrā durātmānaḥ sarve mṛtyuvaœaṃ gatāḥ
yeṣāṃ yuddhaṃ durādharṣaiḥ pāṇḍavaiḥ pratyupasthitam
8 tasyaiva ca na paœyāmi yudhi gāṇḍīvadhanvanaḥ
aniœaṃ cintayāno 'pi ya enam udiyād rathī
9 droṇakarṇau pratīyātāṃ yadi bhīṣmo 'pi vā raṇe
mahān syāt saṃœayo loke na tu paœyāmi no jayam
10 ghṛṇī karṇaḥ pramādī ca ācāryaḥ sthaviro guruḥ
amarṣī balavān pārthaḥ saṃrambhī dṛḍhavikramaḥ
11 bhavet sutumulaṃ yuddhaṃ sarvaœo 'py aparājitam
sarve hy astravidaḥ œūrāḥ sarve prāptā mahad yaœaḥ
12 api sarveœvaratvaṃ hi na vāñcheran parājitāḥ
vadhe nūnaṃ bhavec chāntis teṣāṃ vā phalgunasya vā
13 na tu hantārjunasyāsti jetā vāsya na vidyate
manyus tasya kathaṃ œāmyen mandān prati samutthitaḥ
14 tridaœeœasamo vīraḥ khāṇḍave 'gnim atarpayat
jigāya pārthivān sarvān rājasūye mahākratau
15 œeṣaṃ kuryād girer vajraṃ nipatan mūrdhni saṃjaya
na tu kuryuḥ œarāḥ œeṣam astās tāta kirīṭinā
16 yathā hi kiraṇā bhānos tapantīha carācaram
tathā pārthabhujotsṛṣṭāḥ œarās tapsyanti me sutān
17 api vā rathaghoṣeṇa bhayārtā savyasācinaḥ
pratibhāti vidīrṇeva sarvato bhāratī camūḥ
18 yad udvapan pravapaṃœ caiva bāṇān; sthātātatāyī samare kirīṭī
sṛṣṭo 'ntakaḥ sarvaharo vidhātrā; bhaved yathā tadvad apāraṇīyaḥ
19 saṃjaya uvāca
19 yad etat kathitaṃ rājaṃs tvayā duryodhanaṃ prati
sarvam etad yathāttha tvaṃ naitan mithyā mahīpate
20 manyunā hi samāviṣṭāḥ pāṇḍavās te 'mitaujasaḥ
dṛṣṭvā kṛṣṇāṃ sabhāṃ nītāṃ dharmapatnīṃ yaœasvinīm
21 duḥœāsanasya tā vācaḥ œrutvā te dāruṇodayāḥ
karṇasya ca mahārāja na svapsyantīti me matiḥ
22 œrutaṃ hi te mahārāja yathā pārthena saṃyuge
ekādaœatanuḥ sthāṇur dhanuṣā paritoṣitaḥ
23 kairātaṃ veṣam āsthāya yodhayām āsa phalgunam
jijñāsuḥ sarvadeveœaḥ kapardī bhagavān svayam
24 tatrainaṃ lokapālās te darœayām āsur arjunam
astrahetoḥ parākrāntaṃ tapasā kauravarṣabham
25 naitad utsahate 'nyo hi labdhum anyatra phalgunāt
sākṣād darœanam eteṣām īœvarāṇāṃ naro bhuvi
26 maheœvareṇa yo rājan na jīrṇo grastamūrtimān
kas tam utsahate vīraṃ yuddhe jarayituṃ pumān
27 āsāditam idaṃ ghoraṃ tumulaṃ lomaharṣaṇam
draupadīṃ parikarṣadbhiḥ kopayadbhiœ ca pāṇḍavān
28 yatra visphuramāṇoṣṭho bhīmaḥ prāha vaco mahat
dṛṣṭvā duryodhanenorū draupadyā darœitāv ubhau
29 ūrū bhetsyāmi te pāpa gadayā vajrakalpayā
trayodaœānāṃ varṣāṇām ante durdyūtadevinaḥ
30 sarve praharatāṃ œreṣṭhāḥ sarve cāmitatejasaḥ
sarve sarvāstravidvāṃso devair api sudurjayāḥ
31 manye manyusamuddhūtāḥ putrāṇāṃ tava saṃyuge
antaṃ pārthāḥ kariṣyanti vīryāmarṣasamanvitāḥ
32 dhṛtarāṣṭra uvāca
32 kiṃ kṛtaṃ sūta karṇena vadatā paruṣaṃ vacaḥ
paryāptaṃ vairam etāvad yat kṛṣṇā sā sabhāṃ gatā
33 apīdānīṃ mama sutās tiṣṭheran mandacetasaḥ
yeṣāṃ bhrātā gurur jyeṣṭho vinaye nāvatiṣṭhate
34 mamāpi vacanaṃ sūta na œuœrūṣati mandabhāk
dṛṣṭvā māṃ cakṣuṣā hīnaṃ nirviceṣṭam acetanam
35 ye cāsya sacivā mandāḥ karṇasaubalakādayaḥ
te 'py asya bhūyaso doṣān vardhayanti vicetasaḥ
36 svairamuktā api œarāḥ pārthenāmitatejasā
nirdaheyur mama sutān kiṃ punar manyuneritāḥ
37 pārthabāhubalotsṛṣṭā mahācāpaviniḥsṛtāḥ
divyāstramantramuditāḥ sādayeyuḥ surān api
38 yasya mantrī ca goptā ca suhṛc caiva janārdanaḥ
haris trailokyanāthaḥ sa kiṃ nu tasya na nirjitam
39 idaṃ ca sumahac citram arjunasyeha saṃjaya
mahādevena bāhubhyāṃ yat sameta iti œrutiḥ
40 pratyakṣaṃ sarvalokasya khāṇḍave yatkṛtaṃ purā
phalgunena sahāyārthe vahner dāmodareṇa ca
41 sarvathā nāsti me putraḥ sāmātyaḥ sahabāndhavaḥ
kruddhe pārthe ca bhīme ca vāsudeve ca sātvate

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 47.  
 
1 janamejaya uvāca
1 yad idaṃ œocitaṃ rājñā dhṛtarāṣṭreṇa vai mune
pravrājya pāṇḍavān vīrān sarvam etan nirarthakam
2 kathaṃ hi rājā putraṃ svam upekṣetālpacetasam
duryodhanaṃ pāṇḍuputrān kopayānaṃ mahārathān
3 kim āsīt pāṇḍuputrāṇāṃ vane bhojanam ucyatām
vāneyam atha vā kṛṣṭam etad ākhyātu me bhavān
4 vaiœaṃpāyana uvāca
4 vāneyaṃ ca mṛgāṃœ caiva œuddhair bāṇair nipātitān
brāhmaṇānāṃ nivedyāgram abhuñjan puruṣarṣabhāḥ
5 tāṃs tu œūrān maheṣvāsāṃs tadā nivasato vane
anvayur brāhmaṇā rājan sāgnayo 'nagnayas tathā
6 brāhmaṇānāṃ sahasrāṇi snātakānāṃ mahātmanām
daœa mokṣavidāṃ tadvad yān bibharti yudhiṣṭhiraḥ
7 rurūn kṛṣṇamṛgāṃœ caiva medhyāṃœ cānyān vanecarān
bāṇair unmathya vidhivad brāhmaṇebhyo nyavedayat
8 na tatra kaœ cid durvarṇo vyādhito vāpy adṛœyata
kṛœo vā durbalo vāpi dīno bhīto 'pi vā naraḥ
9 putrān iva priyāñ jñātīn bhrātṝn iva sahodarān
pupoṣa kauravaœreṣṭho dharmarājo yudhiṣṭhiraḥ
10 patīṃœ ca draupadī sarvān dvijāṃœ caiva yaœasvinī
māteva bhojayitvāgre œiṣṭam āhārayat tadā
11 prācīṃ rājā dakṣiṇāṃ bhīmaseno; yamau pratīcīm atha vāpy udīcīm
dhanurdharā māṃsahetor mṛgāṇāṃ; kṣayaṃ cakrur nityam evopagamya
12 tathā teṣāṃ vasatāṃ kāmyake vai; vihīnānām arjunenotsukānām
pañcaiva varṣāṇi tadā vyatīyur; adhīyatāṃ japatāṃ juhvatāṃ ca

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 48.  
 
1 vaiœaṃpāyana uvāca
1 sudīrgham uṣṇaṃ niḥœvasya dhṛtarāṣṭro 'mbikāsutaḥ
abravīt saṃjayaṃ sūtam āmantrya bharatarṣabha
2 devaputrau mahābhāgau devarājasamadyutī
nakulaḥ sahadevaœ ca pāṇḍavau yuddhadurmadau
3 dṛḍhāyudhau dūrapātau yuddhe ca kṛtaniœcayau
œīghrahastau dṛḍhakrodhau nityayuktau tarasvinau
4 bhīmārjunau purodhāya yadā tau raṇamūrdhani
sthāsyete siṃhavikrāntāv aœvināv iva duḥsahau
na œeṣam iha paœyāmi tadā sainyasya saṃjaya
5 tau hy apratirathau yuddhe devaputrau mahārathau
draupadyās taṃ parikleœaṃ na kṣaṃsyete tv amarṣiṇau
6 vṛṣṇayo vā maheṣvāsā pāñcālā vā mahaujasaḥ
yudhi satyābhisaṃdhena vāsudevena rakṣitāḥ
pradhakṣyanti raṇe pārthāḥ putrāṇāṃ mama vāhinīm
7 rāmakṛṣṇapraṇītānāṃ vṛṣṇīnāṃ sūtanandana
na œakyaḥ sahituṃ vegaḥ parvatair api saṃyuge
8 teṣāṃ madhye maheṣvāso bhīmo bhīmaparākramaḥ
œaikyayā vīraghātinyā gadayā vicariṣyati
9 tathā gāṇḍīvanirghoṣaṃ visphūrjitam ivāœaneḥ
gadāvegaṃ ca bhīmasya nālaṃ soḍhuṃ narādhipāḥ
10 tato 'haṃ suhṛdāṃ vāco duryodhanavaœānugaḥ
smaraṇīyāḥ smariṣyāmi mayā yā na kṛtāḥ purā
11 saṃjaya uvāca
11 vyatikramo 'yaṃ sumahāṃs tvayā rājann upekṣitaḥ
samarthenāpi yan mohāt putras te na nivāritaḥ
12 œrutvā hi nirjitān dyūte pāṇḍavān madhusūdanaḥ
tvaritaḥ kāmyake pārthān samabhāvayad acyutaḥ
13 drupadasya tathā putrā dhṛṣṭadyumnapurogamāḥ
virāṭo dhṛṣṭaketuœ ca kekayāœ ca mahārathāḥ
14 taiœ ca yat kathitaṃ tatra dṛṣṭvā pārthān parājitān
cāreṇa viditaṃ sarvaṃ tan mayā veditaṃ ca te
15 samāgamya vṛtas tatra pāṇḍavair madhusūdanaḥ
sārathye phalgunasyājau tathety āha ca tān hariḥ
16 amarṣito hi kṛṣṇo 'pi dṛṣṭvā pārthāṃs tathāgatān
kṛṣṇājinottarāsaṅgān abravīc ca yudhiṣṭhiram
17 yā sā samṛddhiḥ pārthānām indraprasthe babhūva ha
rājasūye mayā dṛṣṭā nṛpair anyaiḥ sudurlabhā
18 yatra sarvān mahīpālāñ œastratejobhayārditān
savaṅgāṅgān sapauṇḍroḍrān sacoladraviḍāndhakān
19 sāgarānūpagāṃœ caiva ye ca pattanavāsinaḥ
siṃhalān barbarān mlecchān ye ca jāṅgalavāsinaḥ
20 paœcimāni ca rājyāni œataœaḥ sāgarāntikān
pahlavān daradān sarvān kirātān yavanāñ œakān
21 hārahūṇāṃœ ca cīnāṃœ ca tukhārān saindhavāṃs tathā
jāguḍān ramaṭhān muṇḍān strīrājyān atha taṅgaṇān
22 ete cānye ca bahavo ye ca te bharatarṣabha
āgatān aham adrākṣaṃ yajñe te pariveṣakān
23 sā te samṛddhir yair āttā capalā pratisāriṇī
ādāya jīvitaṃ teṣām āhariṣyāmi tām aham
24 rāmeṇa saha kauravya bhīmārjunayamais tathā
akrūragadasāmbaiœ ca pradyumnenāhukena ca
dhṛṣṭadyumnena vīreṇa œiœupālātmajena ca
25 duryodhanaṃ raṇe hatvā sadyaḥ karṇaṃ ca bhārata
duḥœāsanaṃ saubaleyaṃ yaœ cānyaḥ pratiyotsyate
26 tatas tvaṃ hāstinapure bhrātṛbhiḥ sahito vasan
dhārtarāṣṭrīṃ œriyaṃ prāpya praœādhi pṛthivīm imām
27 athainam abravīd rājā tasmin vīrasamāgame
œṛṇvatsu teṣu sarveṣu dhṛṣṭadyumnamukheṣu ca
28 pratigṛhṇāmi te vācaṃ satyām etāṃ janārdana
amitrān me mahābāho sānubandhān haniṣyasi
29 varṣāt trayodaœād ūrdhvaṃ satyaṃ māṃ kuru keœava
pratijñāto vane vāso rājamadhye mayā hy ayam
30 tad dharmarājavacanaṃ pratiœrutya sabhāsadaḥ
dhṛṣṭadyumnapurogās te œamayām āsur añjasā
keœavaṃ madhurair vākyaiḥ kālayuktair amarṣitam
31 pāñcālīṃ cāhur akliṣṭāṃ vāsudevasya œṛṇvataḥ
duryodhanas tava krodhād devi tyakṣyati jīvitam
pratijānīma te satyaṃ mā œuco varavarṇini
32 ye sma te kupitāṃ kṛṣṇe dṛṣṭvā tvāṃ prāhasaṃs tadā
māṃsāni teṣāṃ khādanto hasiṣyanti mṛgadvijāḥ
33 pāsyanti rudhiraṃ teṣāṃ gṛdhrā gomāyavas tathā
uttamāṅgāni karṣanto yais tvaṃ kṛṣṭā sabhātale
34 teṣāṃ drakṣyasi pāñcāli gātrāṇi pṛthivītale
kravyādaiḥ kṛṣyamāṇāni bhakṣyamāṇāni cāsakṛt
35 parikliṣṭāsi yais tatra yaiœ cāpi samupekṣitā
teṣām utkṛttaœirasāṃ bhūmiḥ pāsyati œoṇitam
36 evaṃ bahuvidhā vācas tadocuḥ puruṣarṣabhāḥ
sarve tejasvinaḥ œūrāḥ sarve cāhatalakṣaṇāḥ
37 te dharmarājena vṛtā varṣād ūrdhvaṃ trayodaœāt
puraskṛtyopayāsyanti vāsudevaṃ mahārathāḥ
38 rāmaœ ca kṛṣṇaœ ca dhanaṃjayaœ ca; pradyumnasāmbau yuyudhānabhīmau
mādrīsutau kekayarājaputrāḥ; pāñcālaputrāḥ saha dharmarājñā
39 etān sarvāṃl lokavīrān ajeyān; mahātmanaḥ sānubandhān sasainyān
ko jīvitārthī samare pratyudīyāt; kruddhān siṃhān kesariṇo yathaiva
40 dhṛtarāṣṭra uvāca
40 yan mābravīd viduro dyūtakāle; tvaṃ pāṇḍavāñ jeṣyasi cen narendra
dhruvaṃ kurūṇām ayam antakālo; mahābhayo bhavitā œoṇitaughaḥ
41 manye tathā tad bhaviteti sūta; yathā kṣattā prāha vacaḥ purā mām
asaṃœayaṃ bhavitā yuddham etad; gate kāle pāṇḍavānāṃ yathoktam

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 49.  
 
1 janamejaya uvāca
1 astrahetor gate pārthe œakralokaṃ mahātmani
yudhiṣṭhiraprabhṛtayaḥ kim akurvanta pāṇḍavāḥ
2 vaiœaṃpāyana uvāca
2 astrahetor gate pārthe œakralokaṃ mahātmani
nyavasan kṛṣṇayā sārdhaṃ kāmyake puruṣarṣabhāḥ
3 tataḥ kadā cid ekānte vivikta iva œādvale
duḥkhārtā bharataœreṣṭhā niṣeduḥ saha kṛṣṇayā
dhanaṃjayaṃ œocamānāḥ sāœrukaṇṭhāḥ suduḥkhitāḥ
4 tad viyogād dhi tān sarvāñ œokaḥ samabhipupluve
dhanaṃjayaviyogāc ca rājyanāœāc ca duḥkhitāḥ
5 atha bhīmo mahābāhur yudhiṣṭhiram abhāṣata
nideœāt te mahārāja gato 'sau puruṣarṣabhaḥ
arjunaḥ pāṇḍuputrāṇāṃ yasmin prāṇāḥ pratiṣṭhitāḥ
6 yasmin vinaṣṭe pāñcālāḥ saha putrais tathā vayam
sātyakir vāsudevaœ ca vinaœyeyur asaṃœayam
7 yo 'sau gacchati tejasvī bahūn kleœān acintayan
bhavanniyogād bībhatsus tato duḥkhataraṃ nu kim
8 yasya bāhū samāœritya vayaṃ sarve mahātmanaḥ
manyāmahe jitān ājau parān prāptāṃ ca medinīm
9 yasya prabhāvān na mayā sabhāmadhye dhanuṣmataḥ
nītā lokam amuṃ sarve dhārtarāṣṭrāḥ sasaubalāḥ
10 te vayaṃ bāhubalinaḥ krodham utthitam ātmanaḥ
sahāmahe bhavanmūlaṃ vāsudevena pālitāḥ
11 vayaṃ hi saha kṛṣṇena hatvā karṇamukhān parān
svabāhuvijitāṃ kṛtsnāṃ praœāsema vasuṃdharām
12 bhavato dyūtadoṣeṇa sarve vayam upaplutāḥ
ahīnapauruṣā rājan balibhir balavattamāḥ
13 kṣātraṃ dharmaṃ mahārāja samavekṣitum arhasi
na hi dharmo mahārāja kṣatriyasya vanāœrayaḥ
rājyam eva paraṃ dharmaṃ kṣatriyasya vidur budhāḥ
14 sa kṣatradharmavid rājan mā dharmyān nīnaœaḥ pathaḥ
prāg dvādaœa samā rājan dhārtarāṣṭrān nihanmahi
15 nivartya ca vanāt pārtham ānāyya ca janārdanam
vyūḍhānīkān mahārāja javenaiva mahāhave
dhārtarāṣṭrān amuṃ lokaṃ gamayāmi viœāṃ pate
16 sarvān ahaṃ haniṣyāmi dhārtarāṣṭrān sasaubalān
duryodhanaṃ ca karṇaṃ ca yo vānyaḥ pratiyotsyate
17 mayā praœamite paœcāt tvam eṣyasi vanāt punaḥ
evaṃ kṛte na te doṣo bhaviṣyati viœāṃ pate
18 yajñaiœ ca vividhais tāta kṛtaṃ pāpam ariṃdama
avadhūya mahārāja gacchema svargam uttamam
19 evam etad bhaved rājan yadi rājā na bāliœaḥ
asmākaṃ dīrghasūtraḥ syād bhavān dharmaparāyaṇaḥ
20 nikṛtyā nikṛtiprajñā hantavyā iti niœcayaḥ
na hi naikṛtikaṃ hatvā nikṛtyā pāpam ucyate
21 tathā bhārata dharmeṣu dharmajñair iha dṛœyate
ahorātraṃ mahārāja tulyaṃ saṃvatsareṇa hi
22 tathaiva vedavacanaṃ œrūyate nityadā vibho
saṃvatsaro mahārāja pūrṇo bhavati kṛcchrataḥ
23 yadi vedāḥ pramāṇaṃ te divasād ūrdhvam acyuta
trayodaœa samāḥ kālo jñāyatāṃ pariniṣṭhitaḥ
24 kālo duryodhanaṃ hantuṃ sānubandham ariṃdama
ekāgrāṃ pṛthivīṃ sarvāṃ purā rājan karoti saḥ
25 evaṃ bruvāṇaṃ bhīmaṃ tu dharmarājo yudhiṣṭhiraḥ
uvāca sāntvayan rājā mūrdhny upāghrāya pāṇḍavam
26 asaṃœayaṃ mahābāho haniṣyasi suyodhanam
varṣāt trayodaœād ūrdhvaṃ saha gāṇḍīvadhanvanā
27 yac ca mā bhāṣase pārtha prāptaḥ kāla iti prabho
anṛtaṃ notsahe vaktuṃ na hy etan mayi vidyate
28 antareṇāpi kaunteya nikṛtiṃ pāpaniœcayam
hantā tvam asi durdharṣa sānubandhaṃ suyodhanam
29 evaṃ bruvati bhīmaṃ tu dharmarāje yudhiṣṭhire
ājagāma mahābhāgo bṛhadaœvo mahān ṛṣiḥ
30 tam abhiprekṣya dharmātmā saṃprāptaṃ dharmacāriṇam
œāstravan madhuparkeṇa pūjayām āsa dharmarāṭ
31 āœvastaṃ cainam āsīnam upāsīno yudhiṣṭhiraḥ
abhiprekṣya mahābāhuḥ kṛpaṇaṃ bahv abhāṣata
32 akṣadyūtena bhagavan dhanaṃ rājyaṃ ca me hṛtam
āhūya nikṛtiprajñaiḥ kitavair akṣakovidaiḥ
33 anakṣajñasya hi sato nikṛtyā pāpaniœcayaiḥ
bhāryā ca me sabhāṃ nītā prāṇebhyo 'pi garīyasī
34 asti rājā mayā kaœ cid alpabhāgyataro bhuvi
bhavatā dṛṣṭapūrvo vā œrutapūrvo 'pi vā bhavet
na matto duḥkhitataraḥ pumān astīti me matiḥ
35 bṛhadaœva uvāca
35 yad bravīṣi mahārāja na matto vidyate kva cit
alpabhāgyataraḥ kaœ cit pumān astīti pāṇḍava
36 atra te kathayiṣyāmi yadi œuœrūṣase 'nagha
yas tvatto duḥkhitataro rājāsīt pṛthivīpate
37 vaiœaṃpāyana uvāca
37 athainam abravīd rājā bravītu bhagavān iti
imām avasthāṃ saṃprāptaṃ œrotum icchāmi pārthivam
38 bṛhadaœva uvāca
38 œṛṇu rājann avahitaḥ saha bhrātṛbhir acyuta
yas tvatto duḥkhitataro rājāsīt pṛthivīpate
39 niṣadheṣu mahīpālo vīrasena iti sma ha
tasya putro 'bhavan nāmnā nalo dharmārthadarœivān
40 sa nikṛtyā jito rājā puṣkareṇeti naḥ œrutam
vanavāsam aduḥkhārho bhāryayā nyavasat saha
41 na tasyāœvo na ca ratho na bhrātā na ca bāndhavāḥ
vane nivasato rājañ œiṣyante sma kadā cana
42 bhavān hi saṃvṛto vīrair bhrātṛbhir devasaṃmitaiḥ
brahmakalpair dvijāgryaiœ ca tasmān nārhasi œocitum
43 yudhiṣṭhira uvāca
43 vistareṇāham icchāmi nalasya sumahātmanaḥ
caritaṃ vadatāṃ œreṣṭha tan mamākhyātum arhasi

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 50.  
 
1 bṛhadaœva uvāca
1 āsīd rājā nalo nāma vīrasenasuto balī
upapanno guṇair iṣṭai rūpavān aœvakovidaḥ
2 atiṣṭhan manujendrāṇāṃ mūrdhni devapatir yathā
upary upari sarveṣām āditya iva tejasā
3 brahmaṇyo vedavic chūro niṣadheṣu mahīpatiḥ
akṣapriyaḥ satyavādī mahān akṣauhiṇīpatiḥ
4 īpsito varanārīṇām udāraḥ saṃyatendriyaḥ
rakṣitā dhanvināṃ œreṣṭhaḥ sākṣād iva manuḥ svayam
5 tathaivāsīd vidarbheṣu bhīmo bhīmaparākramaḥ
œūraḥ sarvaguṇair yuktaḥ prajākāmaḥ sa cāprajaḥ
6 sa prajārthe paraṃ yatnam akarot susamāhitaḥ
tam abhyagacchad brahmarṣir damano nāma bhārata
7 taṃ sa bhīmaḥ prajākāmas toṣayām āsa dharmavit
mahiṣyā saha rājendra satkāreṇa suvarcasam
8 tasmai prasanno damanaḥ sabhāryāya varaṃ dadau
kanyāratnaṃ kumārāṃœ ca trīn udārān mahāyaœāḥ
9 damayantīṃ damaṃ dāntaṃ damanaṃ ca suvarcasam
upapannān guṇaiḥ sarvair bhīmān bhīmaparākramān
10 damayantī tu rūpeṇa tejasā yaœasā œriyā
saubhāgyena ca lokeṣu yaœaḥ prāpa sumadhyamā
11 atha tāṃ vayasi prāpte dāsīnāṃ samalaṃkṛtam
œataṃ sakhīnāṃ ca tathā paryupāste œacīm iva
12 tatra sma bhrājate bhaimī sarvābharaṇabhūṣitā
sakhīmadhye 'navadyāṅgī vidyut saudāminī yathā
atīva rūpasaṃpannā œrīr ivāyatalocanā
13 na deveṣu na yakṣeṣu tādṛg rūpavatī kva cit
mānuṣeṣv api cānyeṣu dṛṣṭapūrvā na ca œrutā
cittapramāthinī bālā devānām api sundarī
14 nalaœ ca naraœārdūlo rūpeṇāpratimo bhuvi
kandarpa iva rūpeṇa mūrtimān abhavat svayam
15 tasyāḥ samīpe tu nalaṃ praœaœaṃsuḥ kutūhalāt
naiṣadhasya samīpe tu damayantīṃ punaḥ punaḥ
16 tayor adṛṣṭakāmo 'bhūc chṛṇvatoḥ satataṃ guṇān
anyonyaṃ prati kaunteya sa vyavardhata hṛcchayaḥ
17 aœaknuvan nalaḥ kāmaṃ tadā dhārayituṃ hṛdā
antaḥpurasamīpasthe vana āste rahogataḥ
18 sa dadarœa tadā haṃsāñ jātarūpaparicchadān
vane vicaratāṃ teṣām ekaṃ jagrāha pakṣiṇam
19 tato 'ntarikṣago vācaṃ vyājahāra tadā nalam
na hantavyo 'smi te rājan kariṣyāmi hi te priyam
20 damayantīsakāœe tvāṃ kathayiṣyāmi naiṣadha
yathā tvad anyaṃ puruṣaṃ na sā maṃsyati karhi cit
21 evam uktas tato haṃsam utsasarja mahīpatiḥ
te tu haṃsāḥ samutpatya vidarbhān agamaṃs tataḥ
22 vidarbhanagarīṃ gatvā damayantyās tadāntike
nipetus te garutmantaḥ sā dadarœātha tān khagān
23 sā tān adbhutarūpān vai dṛṣṭvā sakhigaṇāvṛtā
hṛṣṭā grahītuṃ khagamāṃs tvaramāṇopacakrame
24 atha haṃsā visasṛpuḥ sarvataḥ pramadāvane
ekaikaœas tataḥ kanyās tān haṃsān samupādravan
25 damayantī tu yaṃ haṃsaṃ samupādhāvad antike
sa mānuṣīṃ giraṃ kṛtvā damayantīm athābravīt
26 damayanti nalo nāma niṣadheṣu mahīpatiḥ
aœvinoḥ sadṛœo rūpe na samās tasya mānuṣāḥ
27 tasya vai yadi bhāryā tvaṃ bhavethā varavarṇini
saphalaṃ te bhavej janma rūpaṃ cedaṃ sumadhyame
28 vayaṃ hi devagandharvamanuṣyoragarākṣasān
dṛṣṭavanto na cāsmābhir dṛṣṭapūrvas tathāvidhaḥ
29 tvaṃ cāpi ratnaṃ nārīṇāṃ nareṣu ca nalo varaḥ
viœiṣṭāyā viœiṣṭena saṃgamo guṇavān bhavet
30 evam uktā tu haṃsena damayantī viœāṃ pate
abravīt tatra taṃ haṃsaṃ tam apy evaṃ nalaṃ vada
31 tathety uktvāṇḍajaḥ kanyāṃ vaidarbhasya viœāṃ pate
punar āgamya niṣadhān nale sarvaṃ nyavedayat