Náboženství
Hinduismus Mahábháráta
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 31. - 40.  
     
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 31.  
 
1 draupady uvāca
1 namo dhātre vidhātre ca yau mohaṃ cakratus tava
pitṛpaitāmahe vṛtte voḍhavye te 'nyathā matiḥ
2 neha dharmānṛœaṃsyābhyāṃ na kṣāntyā nārjavena ca
puruṣaḥ œriyam āpnoti na ghṛṇitvena karhi cit
3 tvāṃ ced vyasanam abhyāgād idaṃ bhārata duḥsaham
yat tvaṃ nārhasi nāpīme bhrātaras te mahaujasaḥ
4 na hi te 'dhyagamaj jātu tadānīṃ nādya bhārata
dharmāt priyataraṃ kiṃ cid api cej jīvitād iha
5 dharmārtham eva te rājyaṃ dharmārthaṃ jīvitaṃ ca te
brāhmaṇā guravaœ caiva jānanty api ca devatāḥ
6 bhīmasenārjunau caiva mādreyau ca mayā saha
tyajes tvam iti me buddhir na tu dharmaṃ parityajeḥ
7 rājānaṃ dharmagoptāraṃ dharmo rakṣati rakṣitaḥ
iti me œrutam āryāṇāṃ tvāṃ tu manye na rakṣati
8 ananyā hi naravyāghra nityadā dharmam eva te
buddhiḥ satatam anveti chāyeva puruṣaṃ nijā
9 nāvamaṃsthā hi sadṛœān nāvarāñ œreyasaḥ kutaḥ
avāpya pṛthivīṃ kṛtsnāṃ na te œṛṅgam avardhata
10 svāhākāraiḥ svadhābhiœ ca pūjābhir api ca dvijān
daivatāni pitṝṃœ caiva satataṃ pārtha sevase
11 brāhmaṇāḥ sarvakāmais te satataṃ pārtha tarpitāḥ
yatayo mokṣiṇaœ caiva gṛhasthāœ caiva bhārata
12 āraṇyakebhyo lauhāni bhājanāni prayacchasi
nādeyaṃ brāhmaṇebhyas te gṛhe kiṃ cana vidyate
13 yad idaṃ vaiœvadevānte sāyaṃprātaḥ pradīyate
tad dattvātithibhṛtyebhyo rājañ œeṣeṇa jīvasi
14 iṣṭayaḥ paœubandhāœ ca kāmyanaimittikāœ ca ye
vartante pākayajñāœ ca yajñakarma ca nityadā
15 asminn api mahāraṇye vijane dasyusevite
rāṣṭrād apetya vasato dhārmas te nāvasīdati
16 aœvamedho rājasūyaḥ puṇḍarīko 'tha gosavaḥ
etair api mahāyajñair iṣṭaṃ te bhūridakṣiṇaiḥ
17 rājan parītayā buddhyā viṣame 'kṣaparājaye
rājyaṃ vasūny āyudhāni bhrātṝn māṃ cāsi nirjitaḥ
18 ṛjor mṛdor vadānyasya hrīmataḥ satyavādinaḥ
katham akṣavyasanajā buddhir āpatitā tava
19 atīva moham āyāti manaœ ca paridūyate
niœāmya te duḥkham idam imāṃ cāpadam īdṛœīm
20 atrāpy udāharantīmam itihāsaṃ purātanam
īœvarasya vaœe lokas tiṣṭhate nātmano yathā
21 dhātaiva khalu bhūtānāṃ sukhaduḥkhe priyāpriye
dadhāti sarvam īœānaḥ purastāc chukram uccaran
22 yathā dārumayī yoṣā naravīra samāhitā
īrayaty aṅgam aṅgāni tathā rājann imāḥ prajāḥ
23 ākāœa iva bhūtāni vyāpya sarvāṇi bhārata
īœvaro vidadhātīha kalyāṇaṃ yac ca pāpakam
24 œakunis tantubaddho vā niyato 'yam anīœvaraḥ
īœvarasya vaœe tiṣṭhan nānyeṣāṃ nātmanaḥ prabhuḥ
25 maṇiḥ sūtra iva proto nasyota iva govṛṣaḥ
dhātur ādeœam anveti tanmayo hi tadarpaṇaḥ
26 nātmādhīno manuṣyo 'yaṃ kālaṃ bhavati kaṃ cana
srotaso madhyam āpannaḥ kūlād vṛkœa iva cyutaḥ
27 ajño jantur anīœo 'yam ātmanaḥ sukhaduḥkhayoḥ
īœvaraprerito gacchet svargaṃ narakam eva ca
28 yathā vāyos tṛṇāgrāṇi vaœaṃ yānti balīyasaḥ
dhātur evaṃ vaœaṃ yānti sarvabhūtāni bhārata
29 āryakarmaṇi yuñjānaḥ pāpe vā punar īœvaraḥ
vyāpya bhūtāni carate na cāyam iti lakṣyate
30 hetumātram idaṃ dhātuḥ œarīraṃ kṣetrasaṃjñitam
yena kārayate karma œubhāœubhaphalaṃ vibhuḥ
31 paœya māyāprabhāvo 'yam īœvareṇa yathā kṛtaḥ
yo hanti bhūtair bhūtāni mohayitvātmamāyayā
32 anyathā paridṛṣṭāni munibhir vedadarœibhiḥ
anyathā parivartante vegā iva nabhasvataḥ
33 anyathaiva hi manyante puruṣās tāni tāni ca
anyathaiva prabhus tāni karoti vikaroti ca
34 yathā kāṣṭhena vā kāṣṭham aœmānaṃ cāœmanā punaḥ
ayasā cāpy ayaœ chindyān nirviceṣṭam acetanam
35 evaṃ sa bhagavān devaḥ svayambhūḥ prapitāmahaḥ
hinasti bhūtair bhūtāni chadma kṛtvā yudhiṣṭhira
36 saṃprayojya viyojyāyaṃ kāmakārakaraḥ prabhuḥ
krīḍate bhagavan bhūtair bālaḥ krīḍanakair iva
37 na mātṛpitṛvad rājan dhātā bhūteṣu vartate
roṣād iva pravṛtto 'yaṃ yathāyam itaro janaḥ
38 āryāñ œīlavato dṛṣṭvā hrīmato vṛttikarœitān
anāryān sukhinaœ caiva vihvalāmīva cintayā
39 tavemām āpadaṃ dṛṣṭvā samṛddhiṃ ca suyodhane
dhātāraṃ garhaye pārtha viṣamaṃ yo 'nupaœyati
40 āryaœāstrātige krūre lubdhe dharmāpacāyini
dhārtarāṣṭre œriyaṃ dattvā dhātā kiṃ phalam aœnute
41 karma cet kṛtam anveti kartāraṃ nānyam ṛcchati
karmaṇā tena pāpena lipyate nūnam īœvaraḥ
42 atha karma kṛtaṃ pāpaṃ na cet kartāram ṛcchati
kāraṇaṃ balam eveha janāñ œocāmi durbalān
 
 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 32.  
 
1 yudhiṣṭhira uvāca
1 valgu citrapadaṃ œlakṣṇaṃ yājñaseni tvayā vacaḥ
uktaṃ tac chrutam asmābhir nāstikyaṃ tu prabhāṣase
2 nāhaṃ dharmaphalānveṣī rājaputri carāmy uta
dadāmi deyam ity eva yaje yaṣṭavyam ity uta
3 astu vātra phalaṃ mā vā kartavyaṃ puruṣeṇa yat
gṛhān āvasatā kṛṣṇe yathāœakti karomi tat
4 dharmaṃ carāmi suœroṇi na dharmaphalakāraṇāt
āgamān anatikramya satāṃ vṛttam avekṣya ca
dharma eva manaḥ kṛṣṇe svabhāvāc caiva me dhṛtam
5 na dharmaphalam āpnoti yo dharmaṃ dogdhum icchati
yaœ cainaṃ œaṅkate kṛtvā nāstikyāt pāpacetanaḥ
6 ativādān madāc caiva mā dharmam atiœaṅkithāḥ
dharmātiœaṅkī puruṣas tiryaggatiparāyaṇaḥ
7 dharmo yasyātiœaṅkyaḥ syād ārṣaṃ vā durbalātmanaḥ
vedāc chūdra ivāpeyāt sa lokād ajarāmarāt
8 vedādhyāyī dharmaparaḥ kule jāto yaœasvini
sthavireṣu sa yoktavyo rājabhir dharmacāribhiḥ
9 pāpīyān hi sa œūdrebhyas taskarebhyo viœeṣataḥ
œāstrātigo mandabuddhir yo dharmam atiœaṅkate
10 pratyakṣaṃ hi tvayā dṛṣṭa ṛṣir gacchan mahātapāḥ
mārkaṇḍeyo 'prameyātmā dharmeṇa cirajīvitām
11 vyāso vasiṣṭho maitreyo nārado lomaœaḥ œukaḥ
anye ca ṛṣayaḥ siddhā dharmeṇaiva sucetasaḥ
12 pratyakṣaṃ paœyasi hy etān divyayogasamanvitān
œāpānugrahaṇe œaktān devair api garīyasaḥ
13 ete hi dharmam evādau varṇayanti sadā mama
kartavyam amaraprakhyāḥ pratyakṣāgamabuddhayaḥ
14 ato nārhasi kalyāṇi dhātāraṃ dharmam eva ca
rajomūḍhena manasā kṣeptuṃ œaṅkitum eva ca
15 dharmātiœaṅkī nānyasmin pramāṇam adhigacchati
ātmapramāṇa unnaddhaḥ œreyaso hy avamanyakaḥ
16 indriyaprītisaṃbaddhaṃ yad idaṃ lokasākṣikam
etāvān manyate bālo moham anyatra gacchati
17 prāyaœcittaṃ na tasyāsti yo dharmam atiœaṅkate
dhyāyan sa kṛpaṇaḥ pāpo na lokān pratipadyate
18 pramāṇāny ativṛtto hi vedaœāstrārthanindakaḥ
kāmalobhānugo mūḍho narakaṃ pratipadyate
19 yas tu nityaṃ kṛtamatir dharmam evābhipadyate
aœaṅkamānaḥ kalyāṇi so 'mutrānantyam aœnute
20 ārṣaṃ pramāṇam utkramya dharmān aparipālayan
sarvaœāstrātigo mūḍhaḥ œaṃ janmasu na vindati
21 œiṣṭair ācaritaṃ dharmaṃ kṛṣṇe mā smātiœaṅkithāḥ
purāṇam ṛṣibhiḥ proktaṃ sarvajñaiḥ sarvadarœibhiḥ
22 dharma eva plavo nānyaḥ svargaṃ draupadi gacchatām
saiva nauḥ sāgarasyeva vaṇijaḥ pāram ṛcchataḥ
23 aphālo yadi dharmaḥ syāc carito dharmacāribhiḥ
apratiṣṭhe tamasy etaj jagan majjed anindite
24 nirvāṇaṃ nādhigaccheyur jīveyuḥ paœujīvikām
vighātenaiva yujyeyur na cārthaṃ kiṃ cid āpnuyuḥ
25 tapaœ ca brahmacaryaṃ ca yajñaḥ svādhyāya eva ca
dānam ārjavam etāni yadi syur aphalāni vai
26 nācariṣyan pare dharmaṃ pare paratare ca ye
vipralambho 'yam atyantaṃ yadi syur aphalāḥ kriyāḥ
27 ṛṣayaœ caiva devāœ ca gandharvāsurarākṣasāḥ
īœvarāḥ kasya hetos te careyur dharmam ādṛtāḥ
28 phaladaṃ tv iha vijñāya dhātāraṃ œreyasi dhruve
dharmaṃ te hy ācaran kṛṣṇe tad dhi dharmasanātanam
29 sa cāyaṃ saphalo dharmo na dharmo 'phala ucyate
dṛœyante 'pi hi vidyānāṃ phalāni tapasāṃ tathā
30 tvayy etad vai vijānīhi janma kṛṣṇe yathā œrutam
vettha cāpi yathā jāto dhṛṣṭadyumnaḥ pratāpavān
31 etāvad eva paryāptam upamānaṃ œucismite
karmaṇāṃ phalam astīti dhīro 'lpenāpi tuṣyati
32 bahunāpi hy avidvāṃso naiva tuṣyanty abuddhayaḥ
teṣāṃ na dharmajaṃ kiṃ cit pretya œarmāsti karma vā
33 karmaṇām uta puṇyānāṃ pāpānāṃ ca phalodayaḥ
prabhavaœ cāpyayaœ caiva devaguhyāni bhāmini
34 naitāni veda yaḥ kaœ cin muhyanty atra prajā imāḥ
rakṣyāṇy etāni devānāṃ gūḍhamāyā hi devatāḥ
35 kṛœāṅgāḥ suvratāœ caiva tapasā dagdhakilbiṣāḥ
prasannair mānasair yuktāḥ paœyanty etāni vai dvijāḥ
36 na phalādarœanād dharmaḥ œaṅkitavyo na devatāḥ
yaṣṭavyaṃ cāpramattena dātavyaṃ cānasūyatā
37 karmaṇāṃ phalam astīti tathaitad dharma œāœvatam
brahmā provāca putrāṇāṃ yad ṛṣir veda kaœyapaḥ
38 tasmāt te saṃœayaḥ kṛṣṇe nīhāra iva naœyatu
vyavasya sarvam astīti nāstikyaṃ bhāvam utsṛja
39 īœvaraṃ cāpi bhūtānāṃ dhātāraṃ mā vicikṣipaḥ
œikṣasvainaṃ namasvainaṃ mā te bhūd buddhir īdṛœī
40 yasya prasādāt tadbhakto martyo gacchaty amartyatām
uttamaṃ daivataṃ kṛṣṇe mātivocaḥ kathaṃ cana
 
 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 33.  
 
1 draupady uvāca
1 nāvamanye na garhe ca dharmaṃ pārtha kathaṃ cana
īœvaraṃ kuta evāham avamaṃsye prajāpatim
2 ārtāhaṃ pralapāmīdam iti māṃ viddhi bhārata
bhūyaœ ca vilapiṣyāmi sumanās tan nibodha me
3 karma khalv iha kartavyaṃ jātenāmitrakarœana
akarmāṇo hi jīvanti sthāvarā netare janāḥ
4 ā mātṛstanapānāc ca yāvac chayyopasarpaṇam
jaṅgamāḥ karmaṇā vṛttim āpnuvanti yudhiṣṭhira
5 jaṅgameṣu viœeṣeṇa manuṣyā bharatarṣabha
icchanti karmaṇā vṛttim avāptuṃ pretya ceha ca
6 utthānam abhijānanti sarvabhūtāni bhārata
pratyakṣaṃ phalam aœnanti karmaṇāṃ lokasākṣikam
7 paœyāmi svaṃ samutthānam upajīvanti jantavaḥ
api dhātā vidhātā ca yathāyam udake bakaḥ
8 svakarma kuru mā glāsīḥ karmaṇā bhava daṃœitaḥ
kṛtyaṃ hi yo 'bhijānāti sahasre nāsti so 'sti vā
9 tasya cāpi bhavet kāryaṃ vivṛddhau rakṣaṇe tathā
bhakṣyamāṇo hy anāvāpaḥ kṣīyate himavān api
10 utsīderan prajāḥ sarvā na kuryuḥ karma ced yadi
api cāpy aphalaṃ karma paœyāmaḥ kurvato janān
nānyathā hy abhijānanti vṛttiṃ loke kathaṃ cana
11 yaœ ca diṣṭaparo loke yaœ cāyaṃ haṭhavādakaḥ
ubhāv apasadāv etau karmabuddhiḥ praœasyate
12 yo hi diṣṭam upāsīno nirviceṣṭaḥ sukhaṃ svapet
avasīdet sudurbuddhir āmo ghaṭa ivāmbhasi
13 tathaiva haṭhabuddhir yaḥ œaktaḥ karmaṇy akarmakṛt
āsīta na ciraṃ jīved anātha iva durbalaḥ
14 akasmād api yaḥ kaœ cid arthaṃ prāpnoti pūruṣaḥ
taṃ haṭheneti manyante sa hi yatno na kasya cit
15 yac cāpi kiṃ cit puruṣo diṣṭaṃ nāma labhaty uta
daivena vidhinā pārtha tad daivam iti niœcitam
16 yat svayaṃ karmaṇā kiṃ cit phalam āpnoti pūruṣaḥ
pratyakṣaṃ cakṣuṣā dṛṣṭaṃ tat pauruṣam iti smṛtam
17 svabhāvataḥ pravṛtto 'nyaḥ prāpnoty arthān akāraṇāt
tat svabhāvātmakaṃ viddhi phalaṃ puruṣasattama
18 evaṃ haṭhāc ca daivāc ca svabhāvāt karmaṇas tathā
yāni prāpnoti puruṣas tat phalaṃ pūrvakarmaṇaḥ
19 dhātāpi hi svakarmaiva tais tair hetubhir īœvaraḥ
vidadhāti vibhajyeha phalaṃ pūrvakṛtaṃ nṛṇām
20 yad dhy ayaṃ puruṣaḥ kiṃ cit kurute vai œubhāœubham
tad dhātṛvihitaṃ viddhi pūrvakarmaphalodayam
21 kāraṇaṃ tasya deho 'yaṃ dhātuḥ karmaṇi karmaṇi
sa yathā prerayaty enaṃ tathāyaṃ kurute 'vaœaḥ
22 teṣu teṣu hi kṛtyeṣu viniyoktā maheœvaraḥ
sarvabhūtāni kaunteya kārayaty avaœāny api
23 manasārthān viniœcitya paœcāt prāpnoti karmaṇā
buddhipūrvaṃ svayaṃ dhīraḥ puruṣas tatra kāraṇam
24 saṃkhyātuṃ naiva œakyāni karmāṇi puruṣarṣabha
agāranagarāṇāṃ hi siddhiḥ puruṣahaitukī
25 tile tailaṃ gavi kṣīraṃ kāṣṭhe pāvakam antataḥ
dhiyā dhīro vijānīyād upāyaṃ cāsya siddhaye
26 tataḥ pravartate paœcāt karaṇeṣv asya siddhaye
tāṃ siddhim upajīvanti karmaṇām iha jantavaḥ
27 kuœalena kṛtaṃ karma kartrā sādhu viniœcitam
idaṃ tv akuœaleneti viœeṣād upalabhyate
28 iṣṭāpūrtaphalaṃ na syān na œiṣyo na gurur bhavet
puruṣaḥ karmasādhyeṣu syāc ced ayam akāraṇam
29 kartṛtvād eva puruṣaḥ karmasiddhau praœasyate
asiddhau nindyate cāpi karmanāœaḥ kathaṃ tv iha
30 sarvam eva haṭhenaike diṣṭenaike vadanty uta
puruṣaprayatnajaṃ ke cit traidham etan nirucyate
31 na caivaitāvatā kāryaṃ manyanta iti cāpare
asti sarvam adṛœyaṃ tu diṣṭaṃ caiva tathā haṭhaḥ
dṛœyate hi haṭhāc caiva diṣṭāc cārthasya saṃtatiḥ
32 kiṃ cid daivād dhaṭhāt kiṃ cit kiṃ cid eva svakarmataḥ
puruṣaḥ phalam āpnoti caturthaṃ nātra kāraṇam
kuœalāḥ pratijānanti ye tattvaviduṣo janāḥ
33 tathaiva dhātā bhūtānām iṣṭāniṣṭaphalapradaḥ
yadi na syān na bhūtānāṃ kṛpaṇo nāma kaœ cana
34 yaṃ yam artham abhiprepsuḥ kurute karma pūruṣaḥ
tat tat saphalam eva syād yadi na syāt purākṛtam
35 tridvārām arthasiddhiṃ tu nānupaœyanti ye narāḥ
tathaivānarthasiddhiṃ ca yathā lokās tathaiva te
36 kartavyaṃ tv eva karmeti manor eṣa viniœcayaḥ
ekāntena hy anīho 'yaṃ parābhavati pūruṣaḥ
37 kurvato hi bhavaty eva prāyeṇeha yudhiṣṭhira
ekāntaphalasiddhiṃ tu na vindaty alasaḥ kva cit
38 asaṃbhave tv asya hetuḥ prāyaœcittaṃ tu lakṣyate
kṛte karmaṇi rājendra tathānṛṇyam avāpyate
39 alakṣmīr āviœaty enaṃ œayānam alasaṃ naram
niḥsaṃœayaṃ phalaṃ labdhvā dakṣo bhūtim upāœnute
40 anarthaṃ saṃœayāvasthaṃ vṛṇvate muktasaṃœayāḥ
dhīrā narāḥ karmaratā na tu niḥsaṃœayaṃ kva cit
41 ekāntena hy anartho 'yaṃ vartate 'smāsu sāṃpratam
na tu niḥsaṃœayaṃ na syāt tvayi karmaṇy avasthite
42 atha vā siddhir eva syān mahimā tu tathaiva te
vṛkodarasya bībhatsor bhrātroœ ca yamayor api
43 anyeṣāṃ karma saphalam asmākam api vā punaḥ
viprakarṣeṇa budhyeta kṛtakarmā yathā phalam
44 pṛthivīṃ lāṅgalenaiva bhittvā bījaṃ vapaty uta
āste 'tha karṣakas tūṣṇīṃ parjanyas tatra kāraṇam
45 vṛṣṭiœ cen nānugṛhṇīyād anenās tatra karṣakaḥ
yad anyaḥ puruṣaḥ kuryāt kṛtaṃ tat sakalaṃ mayā
46 tac ced aphalam asmākaṃ nāparādho 'sti naḥ kva cit
iti dhīro 'nvavekṣyaiva nātmānaṃ tatra garhayet
47 kurvato nārthasiddhir me bhavatīti ha bhārata
nirvedo nātra gantavyo dvāv etau hy asya karmaṇaḥ
siddhir vāpy atha vāsiddhir apravṛttir ato 'nyathā
48 bahūnāṃ samavāye hi bhāvānāṃ karma sidhyati
guṇābhāve phalaṃ nyūnaṃ bhavaty aphalam eva vā
anārambhe tu na phalaṃ na guṇo dṛœyate 'cyuta
49 deœakālāv upāyāṃœ ca maṅgalaṃ svasti vṛddhaye
yunakti medhayā dhīro yathāœakti yathābalam
50 apramattena tat kāryam upadeṣṭā parākramaḥ
bhūyiṣṭhaṃ karmayogeṣu sarva eva parākramaḥ
51 yaṃ tu dhīro 'nvavekṣeta œreyāṃsaṃ bahubhir guṇaiḥ
sāmnaivārthaṃ tato lipset karma cāsmai prayojayet
52 vyasanaṃ vāsya kāṅkṣeta vināœaṃ vā yudhiṣṭhira
api sindhor girer vāpi kiṃ punar martyadharmiṇaḥ
53 utthānayuktaḥ satataṃ pareṣām antaraiṣaṇe
ānṛṇyam āpnoti naraḥ parasyātmana eva ca
54 na caivātmāvamantavyaḥ puruṣeṇa kadā cana
na hy ātmaparibhūtasya bhūtir bhavati bhārata
55 evaṃ saṃsthitikā siddhir iyaṃ lokasya bhārata
citrā siddhigatiḥ proktā kālāvasthāvibhāgataḥ
56 brāhmaṇaṃ me pitā pūrvaṃ vāsayām āsa paṇḍitam
so 'smā artham imaṃ prāha pitre me bharatarṣabha
57 nītiṃ bṛhaspatiproktāṃ bhrātṝn me 'grāhayat purā
teṣāṃ sāṃkathyam aœrauṣam aham etat tadā gṛhe
58 sa māṃ rājan karmavatīm āgatām āha sāntvayan
œuœrūṣamāṇām āsīnāṃ pitur aṅke yudhiṣṭhira
 
 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 34.  
 
1 vaiœaṃpāyana uvāca
1 yājñasenyā vacaḥ œrutvā bhīmaseno 'tyamarṣaṇaḥ
niḥœvasann upasaṃgamya kruddho rājānam abravīt
2 rājyasya padavīṃ dharmyāṃ vraja satpuruṣocitām
dharmakāmārthahīnānāṃ kiṃ no vastuṃ tapovane
3 naiva dharmeṇa tad rājyaṃ nārjavena na caujasā
akṣakūṭam adhiṣṭhāya hṛtaṃ duryodhanena naḥ
4 gomāyuneva siṃhānāṃ durbalena balīyasām
āmiṣaṃ vighasāœena tadvad rājyaṃ hi no hṛtam
5 dharmaleœapraticchannaḥ prabhavaṃ dharmakāmayoḥ
artham utsṛjya kiṃ rājan durgeṣu paritapyase
6 bhavato 'nuvidhānena rājyaṃ naḥ paœyatāṃ hṛtam
ahāryam api œakreṇa guptaṃ gāṇḍīvadhanvanā
7 kuṇīnām iva bilvāni paṅgūnām iva dhenavaḥ
hṛtam aiœvaryam asmākaṃ jīvatāṃ bhavataḥ kṛte
8 bhavataḥ priyam ity evaṃ mahad vyasanam īdṛœam
dharmakāme pratītasya pratipannāḥ sma bhārata
9 karœayāmaḥ svamitrāṇi nandayāmaœ ca œātravān
ātmānaṃ bhavataḥ œāstre niyamya bharatarṣabha
10 yad vayaṃ na tadaivaitān dhārtarāṣṭrān nihanmahi
bhavataḥ œāstram ādāya tan nas tapati duṣkṛtam
11 athainām anvavekṣasva mṛgacaryām ivātmanaḥ
avīrācaritāṃ rājan na balasthair niṣevitām
12 yāṃ na kṛṣṇo na bībhatsur nābhimanyur na sṛñjayaḥ
na cāham abhinandāmi na ca mādrīsutāv ubhau
13 bhavān dharmo dharma iti satataṃ vratakarœitaḥ
kaccid rājan na nirvedād āpannaḥ klībajīvikām
14 durmanuṣyā hi nirvedam aphalaṃ sarvaghātinam
aœaktāḥ œriyam āhartum ātmanaḥ kurvate priyam
15 sa bhavān dṛṣṭimāñ œaktaḥ paœyann ātmani pauruṣam
ānṛœaṃsyaparo rājan nānartham avabudhyase
16 asmān amī dhārtarāṣṭrāḥ kṣamamāṇān alaṃ sataḥ
aœaktān eva manyante tadduḥkhaṃ nāhave vadhaḥ
17 tatra ced yudhyamānānām ajihmam anivartinām
sarvaœo hi vadhaḥ œreyān pretya lokāṃl labhemahi
18 atha vā vayam evaitān nihatya bharatarṣabha
ādadīmahi gāṃ sarvāṃ tathāpi œreya eva naḥ
19 sarvathā kāryam etan naḥ svadharmam anutiṣṭhatām
kāṅkṣatāṃ vipulāṃ kīrtiṃ vairaṃ praticikīrṣatām
20 ātmārthaṃ yudhyamānānāṃ vidite kṛtyalakṣaṇe
anyair apahṛte rājye praœaṃsaiva na garhaṇā
21 karœanārtho hi yo dharmo mitrāṇām ātmanas tathā
vyasanaṃ nāma tad rājan na sa dharmaḥ kudharma tat
22 sarvathā dharmanityaṃ tu puruṣaṃ dharmadurbalam
jahatas tāta dharmārthau pretaṃ duḥkhasukhe yathā
23 yasya dharmo hi dharmārthaṃ kleœabhāṅ na sa paṇḍitaḥ
na sa dharmasya vedārthaṃ sūryasyāndhaḥ prabhām iva
24 yasya cārthārtham evārthaḥ sa ca nārthasya kovidaḥ
rakṣate bhṛtako 'raṇyaṃ yathā syāt tādṛg eva saḥ
25 ativelaṃ hi yo 'rthārthī netarāv anutiṣṭhati
sa vadhyaḥ sarvabhūtānāṃ brahmaheva jugupsitaḥ
26 satataṃ yaœ ca kāmārthī netarāv anutiṣṭhati
mitrāṇi tasya naœyanti dharmārthābhyāṃ ca hīyate
27 tasya dharmārthahīnasya kāmānte nidhanaṃ dhruvam
kāmato ramamāṇasya mīnasyevāmbhasaḥ kṣaye
28 tasmād dharmārthayor nityaṃ na pramādyanti paṇḍitāḥ
prakṛtiḥ sā hi kāmasya pāvakasyāraṇir yathā
29 sarvathā dharmamūlo 'rtho dharmaœ cārthaparigrahaḥ
itaretarayonī tau viddhi meghodadhī yathā
30 dravyārthasparœasaṃyoge yā prītir upajāyate
sa kāmaœ cittasaṃkalpaḥ œarīraṃ nāsya vidyate
31 arthārthī puruṣo rājan bṛhantaṃ dharmam ṛcchati
artham ṛcchati kāmārthī na kāmād anyam ṛcchatī
32 na hi kāmena kāmo 'nyaḥ sādhyate phalam eva tat
upayogāt phalasyeva kāṣṭhād bhasmeva paṇḍitaḥ
33 imāñ œakunikān rājan hanti vaitaṃsiko yathā
etad rūpam adharmasya bhūteṣu ca vihiṃsatām
34 kāmāl lobhāc ca dharmasya pravṛttiṃ yo na paœyati
sa vadhyaḥ sarvabhūtānāṃ pretya ceha ca durmatiḥ
35 vyaktaṃ te vidito rājann artho dravyaparigrahaḥ
prakṛtiṃ cāpi vetthāsya vikṛtiṃ cāpi bhūyasīm
36 tasya nāœaṃ vināœaṃ vā jarayā maraṇena vā
anartham iti manyante so 'yam asmāsu vartate
37 indriyāṇāṃ ca pañcānāṃ manaso hṛdayasya ca
viṣaye vartamānānāṃ yā prītir upajāyate
sa kāma iti me buddhiḥ karmaṇāṃ phalam uttamam
38 evam eva pṛthag dṛṣṭvā dharmārthau kāmam eva ca
na dharmapara eva syān na cārthaparamo naraḥ
na kāmaparamo vā syāt sarvān seveta sarvadā
39 dharmaṃ pūrvaṃ dhanaṃ madhye jaghanye kāmam ācaret
ahany anucared evam eṣa œāstrakṛto vidhiḥ
40 kāmaṃ pūrvaṃ dhanaṃ madhye jaghanye dharmam ācaret
vayasy anucared evam eṣa œāstrakṛto vidhiḥ
41 dharmaṃ cārthaṃ ca kāmaṃ ca yathāvad vadatāṃ vara
vibhajya kāle kālajñaḥ sarvān seveta paṇḍitaḥ
42 mokṣo vā paramaṃ œreya eṣa rājan sukhārthinām
prāptir vā buddhim āsthāya sopāyaṃ kurunandana
43 tad vāœu kriyatāṃ rājan prāptir vāpy adhigamyatām
jīvitaṃ hy āturasyeva duḥkham antaravartinaḥ
44 viditaœ caiva te dharmaḥ satataṃ caritaœ ca te
jānate tvayi œaṃsanti suhṛdaḥ karmacodanām
45 dānaṃ yajñaḥ satāṃ pūjā vedadhāraṇam ārjavam
eṣa dharmaḥ paro rājan phalavān pretya ceha ca
46 eṣa nārthavihīnena œakyo rājan niṣevitum
akhilāḥ puruṣavyāghra guṇāḥ syur yady apītare
47 dharmamūlaṃ jagad rājan nānyad dharmād viœiṣyate
dharmaœ cārthena mahatā œakyo rājan niṣevitum
48 na cārtho bhaikṣacaryeṇa nāpi klaibyena karhi cit
vettuṃ œakyaḥ sadā rājan kevalaṃ dharmabuddhinā
49 pratiṣiddhā hi te yācñā yayā sidhyati vai dvijaḥ
tejasaivārthalipsāyāṃ yatasva puruṣarṣabha
50 bhaikṣacaryā na vihitā na ca viṭœūdrajīvikā
kṣatriyasya viœeṣeṇa dharmas tu balam aurasam
51 udāram eva vidvāṃso dharmaṃ prāhur manīṣiṇaḥ
udāraṃ pratipadyasva nāvare sthātum arhasi
52 anubudhyasva rājendra vettha dharmān sanātanān
krūrakarmābhijāto 'si yasmād udvijate janaḥ
53 prajāpālanasaṃbhūtaṃ phalaṃ tava na garhitam
eṣa te vihito rājan dhātrā dharmaḥ sanātanaḥ
54 tasmād vicalitaḥ pārtha loke hāsyaṃ gamiṣyasi
svadharmād dhi manuṣyāṇāṃ calanaṃ na praœasyate
55 sa kṣātraṃ hṛdayaṃ kṛtvā tyaktvedaṃ œithilaṃ manaḥ
vīryam āsthāya kaunteya dhuram udvaha dhuryavat
56 na hi kevaladharmātmā pṛthivīṃ jātu kaœ cana
pārthivo vyajayad rājan na bhūtiṃ na punaḥ œriyam
57 jihvāṃ dattvā bahūnāṃ hi kṣudrāṇāṃ lubdhacetasām
nikṛtyā labhate rājyam āhāram iva œalyakaḥ
58 bhrātaraḥ pūrvajātāœ ca susamṛddhāœ ca sarvaœaḥ
nikṛtyā nirjitā devair asurāḥ pāṇḍavarṣabha
59 evaṃ balavataḥ sarvam iti buddhvā mahīpate
jahi œatrūn mahābāho parāṃ nikṛtim āsthitaḥ
60 na hy arjunasamaḥ kaœ cid yudhi yoddhā dhanurdharaḥ
bhavitā vā pumān kaœ cin matsamo vā gadādharaḥ
61 sattvena kurute yuddhaṃ rājan subalavān api
na pramāṇena notsāhāt sattvastho bhava pāṇḍava
62 sattvaṃ hi mūlam arthasya vitathaṃ yad ato 'nyathā
na tu prasaktaṃ bhavati vṛkṣacchāyeva haimanī
63 arthatyāgo hi kāryaḥ syād arthaṃ œreyāṃsam icchatā
bījaupamyena kaunteya mā te bhūd atra saṃœayaḥ
64 arthena tu samo 'nartho yatra labhyeta nodayaḥ
na tatra vipaṇaḥ kāryaḥ kharakaṇḍūyitaṃ hi tat
65 evam eva manuṣyendra dharmaṃ tyaktvālpakaṃ naraḥ
bṛhantaṃ dharmam āpnoti sa buddha iti niœcitaḥ
66 amitraṃ mitrasaṃpannaṃ mitrair bhindanti paṇḍitāḥ
bhinnair mitraiḥ parityaktaṃ durbalaṃ kurute vaœe
67 sattvena kurute yuddhaṃ rājan subalavān api
nodyamena na hotrābhiḥ sarvāḥ svīkurute prajāḥ
68 sarvathā saṃhatair eva durbalair balavān api
amitraḥ œakyate hantuṃ madhuhā bhramarair iva
69 yathā rājan prajāḥ sarvāḥ sūryaḥ pāti gabhastibhiḥ
atti caiva tathaiva tvaṃ savituḥ sadṛœo bhava
70 etad dhy api tapo rājan purāṇam iti naḥ œrutam
vidhinā pālanaṃ bhūmer yat kṛtaṃ naḥ pitāmahaiḥ
71 apeyāt kila bhāḥ sūryāl lakṣmīœ candramasas tathā
iti loko vyavasito dṛṣṭvemāṃ bhavato vyathām
72 bhavataœ ca praœaṃsābhir nindābhir itarasya ca
kathāyuktāḥ pariṣadaḥ pṛthag rājan samāgatāḥ
73 idam abhyadhikaṃ rājan brāhmaṇā guravaœ ca te
sametāḥ kathayantīha muditāḥ satyasaṃdhatām
74 yan na mohān na kārpaṇyān na lobhān na bhayād api
anṛtaṃ kiṃ cid uktaṃ te na kāmān nārthakāraṇāt
75 yad enaḥ kurute kiṃ cid rājā bhūmim avāpnuvan
sarvaṃ tan nudate paœcād yajñair vipuladakṣiṇaiḥ
76 brāhmaṇebhyo dadad grāmān gāœ ca rājan sahasraœaḥ
mucyate sarvapāpebhyas tamobhya iva candramāḥ
77 paurajānapadāḥ sarve prāyaœaḥ kurunandana
savṛddhabālāḥ sahitāḥ œaṃsanti tvāṃ yudhiṣṭhira
78 œvadṛtau kṣīram āsaktaṃ brahma vā vṛṣale yathā
satyaṃ stene balaṃ nāryāṃ rājyaṃ duryodhane tathā
79 iti nirvacanaṃ loke ciraṃ carati bhārata
api caitat striyo bālāḥ svādhyāyam iva kurvate
80 sa bhavān ratham āsthāya sarvopakaraṇānvitam
tvaramāṇo 'bhiniryātu ciram arthopapādakam
81 vācayitvā dvijaœreṣṭhān adyaiva gajasāhvayam
astravidbhiḥ parivṛto bhrātṛbhir dṛḍhadhanvibhiḥ
āœīviṣasamair vīrair marudbhir iva vṛtrahā
82 amitrāṃs tejasā mṛdnann asurebhya ivārihā
œriyam ādatsva kaunteya dhārtarāṣṭrān mahābala
83 na hi gāṇḍīvamuktānāṃ œarāṇāṃ gārdhravāsasām
sparœam āœīviṣābhānāṃ martyaḥ kaœ cana saṃsahet
84 na sa vīro na mātaṅgo na sadaœvo 'sti bhārata
yaḥ saheta gadāvegaṃ mama kruddhasya saṃyuge
85 sṛñjayaiḥ saha kaikeyair vṛṣṇīnām ṛṣabheṇa ca
kathaṃ svid yudhi kaunteya rājyaṃ na prāpnuyāmahe
 
 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 35.  
 
1 yudhiṣṭhira uvāca
1 asaṃœayaṃ bhārata satyam etad; yan mā tudan vākyaœalyaiḥ kṣiṇoṣi
na tvā vigarhe pratikūlam etan; mamānayād dhi vyasanaṃ va āgāt
2 ahaṃ hy akṣān anvapadyaṃ jihīrṣan; rājyaṃ sarāṣṭraṃ dhṛtarāṣṭrasya putrāt
tan mā œaṭhaḥ kitavaḥ pratyadevīt; suyodhanārthaṃ subalasya putraḥ
3 mahāmāyaḥ œakuniḥ pārvatīyaḥ; sadā sabhāyāṃ pravapann akṣapūgān
amāyinaṃ māyayā pratyadevīt; tato 'paœyaṃ vṛjinaṃ bhīmasena
4 akṣān hi dṛṣṭvā œakuner yathāvat; kāmānulomān ayujo yujaœ ca
œakyaṃ niyantum abhaviṣyad ātmā; manyus tu hanti puruṣasya dhairyam
5 yantuṃ nātmā œakyate pauruṣeṇa; mānena vīryeṇa ca tāta naddhaḥ
na te vācaṃ bhīmasenābhyasūye; manye tathā tad bhavitavyam āsīt
6 sa no rājā dhṛtarāṣṭrasya putro; nyapātayad vyasane rājyam icchan
dāsyaṃ ca no 'gamayad bhīmasena; yatrābhavac charaṇaṃ draupadī naḥ
7 tvaṃ cāpi tad vettha dhanaṃjayaœ ca; punardyūtāyāgatānāṃ sabhāṃ naḥ
yan mābravīd dhṛtarāṣṭrasya putra; ekaglahārthaṃ bharatānāṃ samakṣam
8 vane samā dvādaœa rājaputra; yathākāmaṃ viditam ajātaœatro
athāparaṃ cāviditaṃ carethāḥ; sarvaiḥ saha bhrātṛbhiœ chadmagūḍhaḥ
9 tvāṃ cec chrutvā tāta tathā carantam; avabhotsyante bhāratānāṃ carāḥ sma
anyāṃœ carethās tāvato 'bdāṃs tatas tvaṃ; niœcitya tat pratijānīhi pārtha
10 caraiœ cen no 'viditaḥ kālam etaṃ; yukto rājan mohayitvā madīyān
bravīmi satyaṃ kurusaṃsadīha; tavaiva tā bhārata pañca nadyaḥ
11 vayaṃ caivaṃ bhrātaraḥ sarva eva; tvayā jitāḥ kālam apāsya bhogān
vasema ity āha purā sa rājā; madhye kurūṇāṃ sa mayoktas tatheti
12 tatra dyūtam abhavan no jaghanyaṃ; tasmiñ jitāḥ pravrajitāœ ca sarve
itthaṃ ca deœān anusaṃcarāmo; vanāni kṛcchrāṇi ca kṛcchrarūpāḥ
13 suyodhanaœ cāpi na œāntim icchan; bhūyaḥ sa manyor vaœam anvagacchat
udyojayām āsa kurūṃœ ca sarvān; ye cāsya ke cid vaœam anvagacchan
14 taṃ saṃdhim āsthāya satāṃ sakāœe; ko nāma jahyād iha rājyahetoḥ
āryasya manye maraṇād garīyo; yad dharmam utkramya mahīṃ praœiṣyāt
15 tadaiva ced vīrakarmākariṣyo; yadā dyūte parighaṃ paryamṛkṣaḥ
bāhū didhakṣan vāritaḥ phalgunena; kiṃ duṣkṛtaṃ bhīma tadābhaviṣyat
16 prāg eva caivaṃ samayakriyāyāḥ; kiṃ nābravīḥ pauruṣam āvidānaḥ
prāptaṃ tu kālaṃ tv abhipadya paœcāt; kiṃ mām idānīm ativelam āttha
17 bhūyo 'pi duḥkhaṃ mama bhīmasena; dūye viṣasyeva rasaṃ viditvā
yad yājñasenīṃ parikṛṣyamāṇāṃ; saṃdṛœya tat kṣāntam iti sma bhīma
18 na tv adya œakyaṃ bharatapravīra; kṛtvā yad uktaṃ kuruvīramadhye
kālaṃ pratīkṣasva sukhodayasya; paktiṃ phalānām iva bījavāpaḥ
19 yadā hi pūrvaṃ nikṛto nikṛtyā; vairaṃ sapuṣpaṃ saphalaṃ viditvā
mahāguṇaṃ harati hi pauruṣeṇa; tadā vīro jīvati jīvaloke
20 œriyaṃ ca loke labhate samagrāṃ; manye cāsmai œatravaḥ saṃnamante
mitrāṇi cainam atirāgād bhajante; devā ivendram anujīvanti cainam
21 mama pratijñāṃ ca nibodha satyāṃ; vṛṇe dharmam amṛtāj jīvitāc ca
rājyaṃ ca putrāœ ca yaœo dhanaṃ ca; sarvaṃ na satyasya kalām upaiti
 
 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 36.  
 
1 bhīmasena uvāca
1 saṃdhiṃ kṛtvaiva kālena antakena patatriṇā
anantenāprameyena srotasā sarvahāriṇā
2 pratyakṣaṃ manyase kālaṃ martyaḥ san kālabandhanaḥ
phenadharmā mahārāja phaladharmā tathaiva ca
3 nimeṣād api kaunteya yasyāyur apacīyate
sūcyevāñjanacūrṇasya kim iti pratipālayet
4 yo nūnam amitāyuḥ syād atha vāpi pramāṇavit
sa kālaṃ vai pratīkṣeta sarvapratyakṣadarœivān
5 pratīkṣamāṇān kālo naḥ samā rājaṃs trayodaœa
āyuṣo 'pacayaṃ kṛtvā maraṇāyopaneṣyati
6 œarīriṇāṃ hi maraṇaṃ œarīre nityam āœritam
prāg eva maraṇāt tasmād rājyāyaiva ghaṭāmahe
7 yo na yāti prasaṃkhyānam aspaṣṭo bhūmivardhanaḥ
ayātayitvā vairāṇi so 'vasīdati gaur iva
8 yo na yātayate vairam alpasattvodyamaḥ pumān
aphalaṃ tasya janmāhaṃ manye durjātajāyinaḥ
9 hairaṇyau bhavato bāhū œrutir bhavati pārthiva
hatvā dviṣantaṃ saṃgrāme bhuktvā bāhvarjitaṃ vasu
10 hatvā cet puruṣo rājan nikartāram ariṃdama
ahnāya narakaṃ gacchet svargeṇāsya sa saṃmitaḥ
11 amarṣajo hi saṃtāpaḥ pāvakād dīptimattaraḥ
yenāham abhisaṃtapto na naktaṃ na divā œaye
12 ayaṃ ca pārtho bībhatsur variṣṭho jyāvikarṣaṇe
āste paramasaṃtapto nūnaṃ siṃha ivāœaye
13 yo 'yam eko 'bhimanute sarvāṃl loke dhanurbhṛtaḥ
so 'yam ātmajam ūṣmāṇaṃ mahāhastīva yacchati
14 nakulaḥ sahadevaœ ca vṛddhā mātā ca vīrasūḥ
tavaiva priyam icchanta āsate jaḍamūkavat
15 sarve te priyam icchanti bāndhavāḥ saha sṛñjayaiḥ
aham eko 'bhisaṃtapto mātā ca prativindhyataḥ
16 priyam eva tu sarveṣāṃ yad bravīmy uta kiṃ cana
sarve hī vyasanaṃ prāptāḥ sarve yuddhābhinandinaḥ
17 netaḥ pāpīyasī kā cid āpad rājan bhaviṣyati
yan no nīcair alpabalai rājyam ācchidya bhujyate
18 œīladoṣād ghṛṇāviṣṭa ānṛœaṃsyāt paraṃtapa
kleœāṃs titikṣase rājan nānyaḥ kaœ cit praœaṃsati
19 ghṛṇī brāhmaṇarūpo 'si kathaṃ kṣatre ajāyathāḥ
asyāṃ hi yonau jāyante prāyaœaḥ krūrabuddhayaḥ
20 aœrauṣīs tvaṃ rājadharmān yathā vai manur abravīt
krūrān nikṛtisaṃyuktān vihitān aœamātmakān
21 kartavye puruṣavyāghra kim āsse pīṭhasarpavat
buddhyā vīryeṇa saṃyuktaḥ œrutenābhijanena ca
22 tṛṇānāṃ muṣṭinaikena himavantaṃ tu parvatam
channam icchasi kaunteya yo 'smān saṃvartum icchasi
23 ajñātacaryā gūḍhena pṛthivyāṃ viœrutena ca
divīva pārtha sūryeṇa na œakyā carituṃ tvayā
24 bṛhacchāla ivānūpe œākhāpuṣpapalāœavān
hastī œveta ivājñātaḥ kathaṃ jiṣṇuœ cariṣyati
25 imau ca siṃhasaṃkāœau bhrātarau sahitau œiœū
nakulaḥ sahadevaœ ca kathaṃ pārtha cariṣyataḥ
26 puṇyakīrtī rājaputrī draupadī vīrasūr iyam
viœrutā katham ajñātā kṛṣṇā pārtha cariṣyati
27 māṃ cāpi rājañ jānanti ākumāram imāḥ prajāḥ
ajñātacaryāṃ paœyāmi meror iva nigūhanam
28 tathaiva bahavo 'smābhī rāṣṭrebhyo vipravāsitāḥ
rājāno rājaputrāœ ca dhṛtarāṣṭram anuvratāḥ
29 na hi te 'py upaœāmyanti nikṛtānāṃ nirākṛtāḥ
avaœyaṃ tair nikartavyam asmākaṃ tatpriyaiṣibhiḥ
30 te 'py asmāsu prayuñjīran pracchannān subahūñ janān
ācakṣīraṃœ ca no jñātvā tan naḥ syāt sumahad bhayam
31 asmābhir uṣitāḥ samyag vane māsās trayodaœa
parimāṇena tān paœya tāvataḥ parivatsarān
32 asti māsaḥ pratinidhir yathā prāhur manīṣiṇaḥ
pūtikān iva somasya tathedaṃ kriyatām iti
33 atha vānaḍuhe rājan sādhave sādhuvāhine
sauhityadānād ekasmād enasaḥ pratimucyate
34 tasmāc chatruvadhe rājan kriyatāṃ niœcayas tvayā
kṣatriyasya tu sarvasya nānyo dharmo 'sti saṃyugāt
 
 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 37.  
 
1 vaiœaṃpāyana uvāca
1 bhīmasenavacaḥ œrutvā kuntīputro yudhiṣṭhiraḥ
niḥœvasya puruṣavyāghraḥ saṃpradadhyau paraṃtapaḥ
2 sa muhūrtam iva dhyātvā viniœcityetikṛtyatām
bhīmasenam idaṃ vākyam apadāntaram abravīt
3 evam etan mahābāho yathā vadasi bhārata
idam anyat samādhatsva vākyaṃ me vākyakovida
4 mahāpāpāni karmāṇi yāni kevalasāhasāt
ārabhyante bhīmasena vyathante tāni bhārata
5 sumantrite suvikrānte sukṛte suvicārite
sidhyanty arthā mahābāho daivaṃ cātra pradakṣiṇam
6 tvaṃ tu kevalacāpalyād baladarpocchritaḥ svayam
ārabdhavyam idaṃ karma manyase œṛṇu tatra me
7 bhūriœravāḥ œalaœ caiva jalasaṃdhaœ ca vīryavān
bhīṣmo droṇaœ ca karṇaœ ca droṇaputraœ ca vīryavān
8 dhārtarāṣṭrā durādharṣā duryodhanapurogamāḥ
sarva eva kṛtāstrāœ ca satataṃ cātatāyinaḥ
9 rājānaḥ pārthivāœ caiva ye 'smābhir upatāpitāḥ
saṃœritāḥ kauravaṃ pakṣaṃ jātasnehāœ ca sāṃpratam
10 duryodhanahite yuktā na tathāsmāsu bhārata
pūrṇakoœā balopetāḥ prayatiṣyanti rakṣaṇe
11 sarve kauravasainyasya saputrāmātyasainikāḥ
saṃvibhaktā hi mātrābhir bhogair api ca sarvaœaḥ
12 duryodhanena te vīrā mānitāœ ca viœeṣataḥ
prāṇāṃs tyakṣyanti saṃgrāme iti me niœcitā matiḥ
13 samā yady api bhīṣmasya vṛttir asmāsu teṣu ca
droṇasya ca mahābāho kṛpasya ca mahātmanaḥ
14 avaœyaṃ rājapiṇḍas tair nirveœya iti me matiḥ
tasmāt tyakṣyanti saṃgrāme prāṇān api sudustyajān
15 sarve divyāstravidvāṃsaḥ sarve dharmaparāyaṇāḥ
ajeyāœ ceti me buddhir api devaiḥ savāsavaiḥ
16 amarṣī nityasaṃhṛṣṭas tatra karṇo mahārathaḥ
sarvāstravid anādhṛṣya abhedyakavacāvṛtaḥ
17 anirjitya raṇe sarvān etān puruṣasattamān
aœakyo hy asahāyena hantuṃ duryodhanas tvayā
18 na nidrām adhigacchāmi cintayāno vṛkodara
ati sarvān dhanurgrāhān sūtaputrasya lāghavam
19 etad vacanam ājñāya bhīmaseno 'tyamarṣaṇaḥ
babhūva vimanās trasto na caivovāca kiṃ cana
20 tayoḥ saṃvadator evaṃ tadā pāṇḍavayor dvayoḥ
ājagāma mahāyogī vyāsaḥ satyavatīsutaḥ
21 so 'bhigamya yathānyāyaṃ pāṇḍavaiḥ pratipūjitaḥ
yudhiṣṭhiram idaṃ vākyam uvāca vadatāṃ varaḥ
22 yudhiṣṭhira mahābāho vedmi te hṛdi mānasam
manīṣayā tataḥ kṣipram āgato 'smi nararṣabha
23 bhīṣmād droṇāt kṛpāt karṇād droṇaputrāc ca bhārata
yat te bhayam amitraghna hṛdi saṃparivartate
24 tat te 'haṃ nāœayiṣyāmi vidhidṛṣṭena hetunā
tac chrutvā dhṛtim āsthāya karmaṇā pratipādaya
25 tata ekāntam unnīya pārāœaryo yudhiṣṭhiram
abravīd upapannārtham idaṃ vākyaviœāradaḥ
26 œreyasas te paraḥ kālaḥ prāpto bharatasattama
yenābhibhavitā œatrūn raṇe pārtho dhanaṃjayaḥ
27 gṛhāṇemāṃ mayā proktāṃ siddhiṃ mūrtimatīm iva
vidyāṃ pratismṛtiṃ nāma prapannāya bravīmi te
yām avāpya mahābāhur arjunaḥ sādhayiṣyati
28 astrahetor mahendraṃ ca rudraṃ caivābhigacchatu
varuṇaṃ ca dhaneœaṃ ca dharmarājaṃ ca pāṇḍava
œakto hy eṣa surān draṣṭuṃ tapasā vikrameṇa ca
29 ṛṣir eṣa mahātejā nārāyaṇasahāyavān
purāṇaḥ œāœvato devo viṣṇor aṃœaḥ sanātanaḥ
30 astrāṇīndrāc ca rudrāc ca lokapālebhya eva ca
samādāya mahābāhur mahat karma kariṣyati
31 vanād asmāc ca kaunteya vanam anyad vicintyatām
nivāsārthāya yad yuktaṃ bhaved vaḥ pṛthivīpate
32 ekatra ciravāso hi na prītijanano bhavet
tāpasānāṃ ca œāntānāṃ bhaved udvegakārakaḥ
33 mṛgāṇām upayogaœ ca vīrudoṣadhisaṃkṣayaḥ
bibharṣi hi bahūn viprān vedavedāṅgapāragān
34 evam uktvā prapannāya œucaye bhagavān prabhuḥ
provāca yogatattvajño yogavidyām anuttamām
35 dharmarājñe tadā dhīmān vyāsaḥ satyavatīsutaḥ
anujñāya ca kaunteyaṃ tatraivāntaradhīyata
36 yudhiṣṭhiras tu dharmātmā tad brahma manasā yataḥ
dhārayām āsa medhāvī kāle kāle samabhyasan
37 sa vyāsavākyamudito vanād dvaitavanāt tataḥ
yayau sarasvatītīre kāmyakaṃ nāma kānanam
38 tam anvayur mahārāja œikṣākṣaravidas tathā
brāhmaṇās tapasā yuktā devendram ṛṣayo yathā
39 tataḥ kāmyakam āsādya punas te bharatarṣabhāḥ
nyaviœanta mahātmānaḥ sāmātyāḥ sapadānugāḥ
40 tatra te nyavasan rājan kaṃ cit kālaṃ manasvinaḥ
dhanurvedaparā vīrāḥ œṛṇvānā vedam uttamam
41 caranto mṛgayāṃ nityaṃ œuddhair bāṇair mṛgārthinaḥ
pitṛdaivataviprebhyo nirvapanto yathāvidhi
 
 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 38.  
 
1 vaiœaṃpāyana uvāca
1 kasya cit tv atha kālasya dharmarājo yudhiṣṭhiraḥ
saṃsmṛtya munisaṃdeœam idaṃ vacanam abravīt
2 vivikte viditaprajñam arjunaṃ bharatarṣabham
sāntvapūrvaṃ smitaṃ kṛtvā pāṇinā parisaṃspṛœan
3 sa muhūrtam iva dhyātvā vanavāsam ariṃdamaḥ
dhanaṃjayaṃ dharmarājo rahasīdam uvāca ha
4 bhīṣme droṇe kṛpe karṇe droṇaputre ca bhārata
dhanurvedaœ catuṣpāda eteṣv adya pratiṣṭhitaḥ
5 brāhmaṃ daivam āsuraṃ ca saprayogacikitsitam
sarvāstrāṇāṃ prayogaṃ ca te 'bhijānanti kṛtsnaœaḥ
6 te sarve dhṛtarāṣṭrasya putreṇa parisāntvitāḥ
saṃvibhaktāœ ca tuṣṭāœ ca guruvat teṣu vartate
7 sarvayodheṣu caivāsya sadā vṛttir anuttamā
œaktiṃ na hāpayiṣyanti te kāle pratipūjitāḥ
8 adya ceyaṃ mahī kṛtsnā duryodhanavaœānugā
tvayi vyapāœrayo 'smākaṃ tvayi bhāraḥ samāhitaḥ
tatra kṛtyaṃ prapaœyāmi prāptakālam ariṃdama
9 kṛṣṇadvaipāyanāt tāta gṛhītopaniṣan mayā
tayā prayuktayā samyag jagat sarvaṃ prakāœate
tena tvaṃ brahmaṇā tāta saṃyuktaḥ susamāhitaḥ
10 devatānāṃ yathākālaṃ prasādaṃ pratipālaya
tapasā yojayātmānam ugreṇa bharatarṣabha
11 dhanuṣmān kavacī khaḍgī muniḥ sārasamanvitaḥ
na kasya cid dadan mārgaṃ gaccha tātottarāṃ diœam
indre hy astrāṇi divyāni samastāni dhanaṃjaya
12 vṛtrād bhītais tadā devair balam indre samarpitam
tāny ekasthāni sarvāṇi tatas tvaṃ pratipatsyase
13 œakram eva prapadyasva sa te 'strāṇi pradāsyati
dīkṣito 'dyaiva gaccha tvaṃ draṣṭuṃ devaṃ puraṃdaram
14 evam uktvā dharmarājas tam adhyāpayata prabhuḥ
dīkṣitaṃ vidhinā tena yatavākkāyamānasam
anujajñe tato vīraṃ bhrātā bhrātaram agrajaḥ
15 nideœād dharmarājasya draṣṭuṃ devaṃ puraṃdaram
dhanur gāṇḍīvam ādāya tathākṣayyau maheṣudhī
16 kavacī satalatrāṇo baddhagodhāṅgulitravān
hutvāgniṃ brāhmaṇān niṣkaiḥ svasti vācya mahābhujaḥ
17 prātiṣṭhata mahābāhuḥ pragṛhītaœarāsanaḥ
vadhāya dhārtarāṣṭrāṇāṃ niḥœvasyordhvam udīkṣya ca
18 taṃ dṛṣṭvā tatra kaunteyaṃ pragṛhītaœarāsanam
abruvan brāhmaṇāḥ siddhā bhūtāny antarhitāni ca
kṣipraṃ prāpnuhi kaunteya manasā yad yad icchasi
19 taṃ siṃham iva gacchantaṃ œālaskandhorum arjunam
manāṃsy ādāya sarveṣāṃ kṛṣṇā vacanam abravīt
20 yat te kuntī mahābāho jātasyaicchad dhanaṃjaya
tat te 'stu sarvaṃ kaunteya yathā ca svayam icchasi
21 māsmākaṃ kṣatriyakule janma kaœ cid avāpnuyāt
brāhmaṇebhyo namo nityaṃ yeṣāṃ yuddhe na jīvikā
22 nūnaṃ te bhrātaraḥ sarve tvatkathābhiḥ prajāgare
raṃsyante vīrakarmāṇi kīrtayantaḥ punaḥ punaḥ
23 naiva naḥ pārtha bhogeṣu na dhane nota jīvite
tuṣṭir buddhir bhavitrī vā tvayi dīrghapravāsini
24 tvayi naḥ pārtha sarveṣāṃ sukhaduḥkhe samāhite
jīvitaṃ maraṇaṃ caiva rājyam aiœvaryam eva ca
āpṛṣṭo me 'si kaunteya svasti prāpnuhi pāṇḍava
25 namo dhātre vidhātre ca svasti gaccha hy anāmayam
svasti te 'stv āntarikṣebhyaḥ pārthivebhyaœ ca bhārata
divyebhyaœ caiva bhūtebhyo ye cānye paripanthinaḥ
26 tataḥ pradakṣiṇaṃ kṛtvā bhrātṝn dhaumyaṃ ca pāṇḍavaḥ
prātiṣṭhata mahābāhuḥ pragṛhya ruciraṃ dhanuḥ
27 tasya mārgād apākrāman sarvabhūtāni gacchataḥ
yuktasyaindreṇa yogena parākrāntasya œuṣmiṇaḥ
28 so 'gacchat parvataṃ puṇyam ekāhnaiva mahāmanāḥ
manojavagatir bhūtvā yogayukto yathānilaḥ
29 himavantam atikramya gandhamādanam eva ca
atyakrāmat sa durgāṇi divārātram atandritaḥ
30 indrakīlaṃ samāsādya tato 'tiṣṭhad dhanaṃjayaḥ
antarikṣe hi œuœrāva tiṣṭheti sa vacas tadā
31 tato 'paœyat savyasācī vṛkṣamūle tapasvinam
brāhmyā œriyā dīpyamānaṃ piṅgalaṃ jaṭilaṃ kṛœam
32 so 'bravīd arjunaṃ tatra sthitaṃ dṛṣṭvā mahātapāḥ
kas tvaṃ tāteha saṃprāpto dhanuṣmān kavacī œarī
nibaddhāsitalatrāṇaḥ kṣatradharmam anuvrataḥ
33 neha œastreṇa kartavyaṃ œāntānām ayam ālayaḥ
vinītakrodhaharṣāṇāṃ brāhmaṇānāṃ tapasvinām
34 nehāsti dhanuṣā kāryaṃ na saṃgrāmeṇa karhi cit
nikṣipaitad dhanus tāta prāpto 'si paramāṃ gatim
35 ity anantaujasaṃ vīraṃ yathā cānyaṃ pṛthagjanam
tathā vācam athābhīkṣṇaṃ brāhmaṇo 'rjunam abravīt
na cainaṃ cālayām āsa dhairyāt sudṛḍhaniœcayam
36 tam uvāca tataḥ prītaḥ sa dvijaḥ prahasann iva
varaṃ vṛṇīṣva bhadraṃ te œakro 'ham arisūdana
37 evam uktaḥ pratyuvāca sahasrākṣaṃ dhanaṃjayaḥ
prāñjaliḥ praṇato bhūtvā œūraḥ kurukulodvahaḥ
38 īpsito hy eṣa me kāmo varaṃ cainaṃ prayaccha me
tvatto 'dya bhagavann astraṃ kṛtsnam icchāmi veditum
39 pratyuvāca mahendras taṃ prītātmā prahasann iva
iha prāptasya kiṃ kāryam astrais tava dhanaṃjaya
kāmān vṛṇīṣva lokāṃœ ca prāpto 'si paramāṃ gatim
40 evam uktaḥ pratyuvāca sahasrākṣaṃ dhanaṃjayaḥ
na lokān na punaḥ kāmān na devatvaṃ kutaḥ sukham
41 na ca sarvāmaraiœvaryaṃ kāmaye tridaœādhipa
bhrātṝṃs tān vipine tyaktvā vairam apratiyātya ca
akīrtiṃ sarvalokeṣu gaccheyaṃ œāœvatīḥ samāḥ
42 evam uktaḥ pratyuvāca vṛtrahā pāṇḍunandanam
sāntvayañ œlakṣṇayā vācā sarvalokanamaskṛtaḥ
43 yadā drakṣyasi bhūteœaṃ tryakṣaṃ œūladharaṃ œivam
tadā dātāsmi te tāta divyāny astrāṇi sarvaœaḥ
44 kriyatāṃ darœane yatno devasya parameṣṭhinaḥ
darœanāt tasya kaunteya saṃsiddhaḥ svargam eṣyasi
45 ity uktvā phalgunaṃ œakro jagāmādarœanaṃ tataḥ
arjuno 'py atha tatraiva tasthau yogasamanvitaḥ
 
 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 39.  
 
1 janamejaya uvāca
1 bhagavañ œrotum icchāmi pārthasyākliṣṭakarmaṇaḥ
vistareṇa kathām etāṃ yathāstrāṇy upalabdhavān
2 kathaṃ sa puruṣavyāghro dīrghabāhur dhanaṃjayaḥ
vanaṃ praviṣṭas tejasvī nirmanuṣyam abhītavat
3 kiṃ ca tena kṛtaṃ tatra vasatā brahmavittama
kathaṃ ca bhagavān sthāṇur devarājaœ ca toṣitaḥ
4 etad icchāmy ahaṃ œrotuṃ tvatprasādād dvijottama
tvaṃ hi sarvajña divyaṃ ca mānuṣaṃ caiva vettha ha
5 atyadbhutaṃ mahāprājña romaharṣaṇam arjunaḥ
bhavena saha saṃgrāmaṃ cakārāpratimaṃ kila
purā praharatāṃ œreṣṭhaḥ saṃgrāmeṣv aparājitaḥ
6 yac chrutvā narasiṃhānāṃ dainyaharṣātivismayāt
œūrāṇām api pārthānāṃ hṛdayāni cakampire
7 yad yac ca kṛtavān anyat pārthas tad akhilaṃ vada
na hy asya ninditaṃ jiṣṇoḥ susūkṣmam api lakṣaye
caritaṃ tasya œūrasya tan me sarvaṃ prakīrtaya
8 vaiœaṃpāyana uvāca
8 kathayiṣyāmi te tāta kathām etāṃ mahātmanaḥ
divyāṃ kauravaœārdūla mahatīm adbhutopamām
9 gātrasaṃsparœasaṃbandhaṃ tryambakeṇa sahānagha
pārthasya devadevena œṛṇu samyak samāgamam
10 yudhiṣṭhiraniyogāt sa jagāmāmitavikramaḥ
œakraṃ sureœvaraṃ draṣṭuṃ devadevaṃ ca œaṃkaram
11 divyaṃ tad dhanur ādāya khaḍgaṃ ca puruṣarṣabhaḥ
mahābalo mahābāhur arjunaḥ kāryasiddhaye
diœaṃ hy udīcīṃ kauravyo himavacchikharaṃ prati
12 aindriḥ sthiramanā rājan sarvalokamahārathaḥ
tvarayā parayā yuktas tapase dhṛtaniœcayaḥ
vanaṃ kaṇṭakitaṃ ghoram eka evānvapadyata
13 nānāpuṣpaphalopetaṃ nānāpakṣiniṣevitam
nānāmṛgagaṇākīrṇaṃ siddhacāraṇasevitam
14 tataḥ prayāte kaunteye vanaṃ mānuṣavarjitam
œaṅkhānāṃ paṭahānāṃ ca œabdaḥ samabhavad divi
15 puṣpavarṣaṃ ca sumahan nipapāta mahītale
meghajālaṃ ca vitataṃ chādayām āsa sarvataḥ
16 atītya vanadurgāṇi saṃnikarṣe mahāgireḥ
œuœubhe himavatpṛṣṭhe vasamāno 'rjunas tadā
17 tatrāpaœyad drumān phullān vihagair valgu nāditān
nadīœ ca bahulāvartā nīlavaiḍūryasaṃnibhāḥ
18 haṃsakāraṇḍavodgītāḥ sārasābhirutās tathā
puṃskokilarutāœ caiva krauñcabarhiṇanāditāḥ
19 manoharavanopetās tasminn atiratho 'rjunaḥ
puṇyaœītāmalajalāḥ paœyan prītamanābhavat
20 ramaṇīye vanoddeœe ramamāṇo 'rjunas tadā
tapasy ugre vartamāna ugratejā mahāmanāḥ
21 darbhacīraṃ nivasyātha daṇḍājinavibhūṣitaḥ
pūrṇe pūrṇe trirātre tu māsam ekaṃ phalāœanaḥ
dviguṇenaiva kālena dvitīyaṃ māsam atyagāt
22 tṛtīyam api māsaṃ sa pakṣeṇāhāram ācaran
œīrṇaṃ ca patitaṃ bhūmau parṇaṃ samupayuktavān
23 caturthe tv atha saṃprāpte māsi pūrṇe tataḥ param
vāyubhakṣo mahābāhur abhavat pāṇḍunandanaḥ
ūrdhvabāhur nirālambaḥ pādāṅguṣṭhāgraviṣṭhitaḥ
24 sadopasparœanāc cāsya babhūvur amitaujasaḥ
vidyudambhoruhanibhā jaṭās tasya mahātmanaḥ
25 tato maharṣayaḥ sarve jagmur devaṃ pinākinam
œitikaṇṭhaṃ mahābhāgaṃ praṇipatya prasādya ca
sarve nivedayām āsuḥ karma tat phalgunasya ha
26 eṣa pārtho mahātejā himavatpṛṣṭham āœritaḥ
ugre tapasi duṣpāre sthito dhūmāyayan diœaḥ
27 tasya deveœa na vayaṃ vidmaḥ sarve cikīrṣitam
saṃtāpayati naḥ sarvān asau sādhu nivāryatām
28 maheœvara uvāca
28 œīghraṃ gacchata saṃhṛṣṭā yathāgatam atandritāḥ
aham asya vijānāmi saṃkalpaṃ manasi sthitam
29 nāsya svargaspṛhā kā cin naiœvaryasya na cāyuṣaḥ
yat tv asya kāṅkṣitaṃ sarvaṃ tat kariṣye 'ham adya vai
30 vaiœaṃpāyana uvāca
30 te œrutva œarvavacanam ṛṣayaḥ satyavādinaḥ
prahṛṣṭamanaso jagmur yathāsvaṃ punar āœramān
 
 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 40.  
 
1 vaiœaṃpāyana uvāca
1 gateṣu teṣu sarveṣu tapasviṣu mahātmasu
pinākapāṇir bhagavān sarvapāpaharo haraḥ
2 kairātaṃ veṣam āsthāya kāñcanadrumasaṃnibham
vibhrājamāno vapuṣā girir merur ivāparaḥ
3 œrīmad dhanur upādāya œarāṃœ cāœīviṣopamān
niṣpapāta mahārciṣmān dahan kakṣam ivānalaḥ
4 devyā sahomayā œrīmān samānavrataveṣayā
nānāveṣadharair hṛṣṭair bhūtair anugatas tadā
5 kirātaveṣapracchannaḥ strībhiœ cānu sahasraœaḥ
aœobhata tadā rājan sa devo 'tīva bhārata
6 kṣaṇena tad vanaṃ sarvaṃ niḥœabdam abhavat tadā
nādaḥ prasravaṇānāṃ ca pakṣiṇāṃ cāpy upāramat
7 sa saṃnikarṣam āgamya pārthasyākliṣṭakarmaṇaḥ
mūkaṃ nāma diteḥ putraṃ dadarœādbhutadarœanam
8 vārāhaṃ rūpam āsthāya tarkayantam ivārjunam
hantuṃ paramaduṣṭātmā tam uvācātha phalgunaḥ
9 gāṇḍīvaṃ dhanur ādāya œarāṃœ cāœīviṣopamān
sajyaṃ dhanurvaraṃ kṛtvā jyāghoṣeṇa ninādayan
10 yan māṃ prārthayase hantum anāgasam ihāgatam
tasmāt tvāṃ pūrvam evāhaṃ neṣyāmi yamasādanam
11 taṃ dṛṣṭvā prahariṣyantaṃ phalgunaṃ dṛḍhadhanvinam
kirātarūpī sahasā vārayām āsa œaṃkaraḥ
12 mayaiṣa prārthitaḥ pūrvaṃ nīlameghasamaprabhaḥ
anādṛtyaiva tad vākyaṃ prajahārātha phalgunaḥ
13 kirātaœ ca samaṃ tasminn ekalakṣye mahādyutiḥ
pramumocāœaniprakhyaṃ œaram agniœikhopamam
14 tau muktau sāyakau tābhyāṃ samaṃ tatra nipetatuḥ
mūkasya gātre vistīrṇe œailasaṃhanane tadā
15 yathāœaniviniṣpeṣo vajrasyeva ca parvate
tathā tayoḥ saṃnipātaḥ œarayor abhavat tadā
16 sa viddho bahubhir bāṇair dīptāsyaiḥ pannagair iva
mamāra rākṣasaṃ rūpaṃ bhūyaḥ kṛtvā vibhīṣaṇam
17 dadarœātha tato jiṣṇuḥ puruṣaṃ kāñcanaprabham
kirātaveṣapracchannaṃ strīsahāyam amitrahā
tam abravīt prītamanāḥ kaunteyaḥ prahasann iva
18 ko bhavān aṭate œūnye vane strīgaṇasaṃvṛtaḥ
na tvam asmin vane ghore bibheṣi kanakaprabha
19 kimarthaṃ ca tvayā viddho mṛgo 'yaṃ matparigrahaḥ
mayābhipannaḥ pūrvaṃ hi rākṣaso 'yam ihāgataḥ
20 kāmāt paribhavād vāpi na me jīvan vimokṣyase
na hy eṣa mṛgayādharmo yas tvayādya kṛto mayi
tena tvāṃ bhraṃœayiṣyāmi jīvitāt parvatāœraya
21 ity uktaḥ pāṇḍaveyena kirātaḥ prahasann iva
uvāca œlakṣṇayā vācā pāṇḍavaṃ savyasācinam
22 mamaivāyaṃ lakṣyabhūtaḥ pūrvam eva parigrahaḥ
mamaiva ca prahāreṇa jīvitād vyavaropitaḥ
23 doṣān svān nārhase 'nyasmai vaktuṃ svabaladarpitaḥ
abhiṣakto 'smi mandātman na me jīvan vimokṣyase
24 sthiro bhavasva mokṣyāmi sāyakān aœanīn iva
ghaṭasva parayā œaktyā muñca tvam api sāyakān
25 tatas tau tatra saṃrabdhau garjamānau muhur muhuḥ
œarair āœīviṣākārais tatakṣāte parasparam
26 tato 'rjunaḥ œaravarṣaṃ kirāte samavāsṛjat
tat prasannena manasā pratijagrāha œaṃkaraḥ
27 muhūrtaṃ œaravarṣaṃ tat pratigṛhya pinākadhṛk
akṣatena œarīreṇa tasthau girir ivācalaḥ
28 sa dṛṣṭvā bāṇavarṣaṃ tan moghībhūtaṃ dhanaṃjayaḥ
paramaṃ vismayaṃ cakre sādhu sādhv iti cābravīt
29 aho 'yaṃ sukumārāṅgo himavacchikharālayaḥ
gāṇḍīvamuktān nārācān pratigṛhṇāty avihvalaḥ
30 ko 'yaṃ devo bhavet sākṣād rudro yakṣaḥ sureœvaraḥ
vidyate hi giriœreṣṭhe tridaœānāṃ samāgamaḥ
31 na hi madbāṇajālānām utsṛṣṭānāṃ sahasraœaḥ
œakto 'nyaḥ sahituṃ vegam ṛte devaṃ pinākinam
32 devo vā yadi vā yakṣo rudrād anyo vyavasthitaḥ
aham enaṃ œarais tīkṣṇair nayāmi yamasādanam
33 tato hṛṣṭamanā jiṣṇur nārācān marmabhedinaḥ
vyasṛjac chatadhā rājan mayūkhān iva bhāskaraḥ
34 tān prasannena manasā bhagavāṃl lokabhāvanaḥ
œūlapāṇiḥ pratyagṛhṇāc chilāvarṣam ivācalaḥ
35 kṣaṇena kṣīṇabāṇo 'tha saṃvṛttaḥ phalgunas tadā
vitrāsaṃ ca jagāmātha taṃ dṛṣṭvā œarasaṃkṣayam
36 cintayām āsa jiṣṇus tu bhagavantaṃ hutāœanam
purastād akṣayau dattau tūṇau yenāsya khāṇḍave
37 kiṃ nu mokṣyāmi dhanuṣā yan me bāṇāḥ kṣayaṃ gatāḥ
ayaṃ ca puruṣaḥ ko 'pi bāṇān grasati sarvaœaḥ
38 aham enaṃ dhanuṣkoṭyā œūlāgreṇeva kuñjaram
nayāmi daṇḍadhārasya yamasya sadanaṃ prati
39 saṃprāyudhyad dhanuṣkoṭyā kaunteyaḥ paravīrahā
tad apy asya dhanur divyaṃ jagrāsa girigocaraḥ
40 tato 'rjuno grastadhanuḥ khaḍgapāṇir atiṣṭhata
yuddhasyāntam abhīpsan vai vegenābhijagāma tam
41 tasya mūrdhni œitaṃ khaḍgam asaktaṃ parvateṣv api
mumoca bhujavīryeṇa vikramya kurunandanaḥ
tasya mūrdhānam āsādya paphālāsivaro hi saḥ
42 tato vṛkṣaiḥ œilābhiœ ca yodhayām āsa phalgunaḥ
yathā vṛkṣān mahākāyaḥ pratyagṛhṇād atho œilāḥ
43 kirātarūpī bhagavāṃs tataḥ pārtho mahābalaḥ
muṣṭibhir vajrasaṃsparœair dhūmam utpādayan mukhe
prajahāra durādharṣe kirātasamarūpiṇi
44 tataḥ œakrāœanisamair muṣṭibhir bhṛœadāruṇaiḥ
kirātarūpī bhagavān ardayām āsa phalgunam
45 tataœ caṭacaṭāœabdaḥ sughoraḥ samajāyata
pāṇḍavasya ca muṣṭīnāṃ kirātasya ca yudhyataḥ
46 sumuhūrtaṃ mahad yuddham āsīt tal lomaharṣaṇam
bhujaprahārasaṃyuktaṃ vṛtravāsavayor iva
47 jahārātha tato jiṣṇuḥ kirātam urasā balī
pāṇḍavaṃ ca viceṣṭantaṃ kirāto 'py ahanad balāt
48 tayor bhujaviniṣpeṣāt saṃgharṣeṇorasos tathā
samajāyata gātreṣu pāvako 'ṅgāradhūmavān
49 tata enaṃ mahādevaḥ pīḍya gātraiḥ supīḍitam
tejasā vyākramad roṣāc cetas tasya vimohayan
50 tato nipīḍitair gātraiḥ piṇḍīkṛta ivābabhau
phalguno gātrasaṃruddho devadevena bhārata
51 nirucchvāso 'bhavac caiva saṃniruddho mahātmanā
tataḥ papāta saṃmūḍhas tataḥ prīto 'bhavad bhavaḥ
52 bhagavān uvāca
52 bho bho phalguna tuṣṭo 'smi karmaṇāpratimena te
œauryeṇānena dhṛtyā ca kṣatriyo nāsti te samaḥ
53 samaṃ tejaœ ca vīryaṃ ca mamādya tava cānagha
prītas te 'haṃ mahābāho paœya māṃ puruṣarṣabha
54 dadāni te viœālākṣa cakṣuḥ pūrvaṛṣir bhavān
vijeṣyasi raṇe œatrūn api sarvān divaukasaḥ
55 vaiœaṃpāyana uvāca
55 tato devaṃ mahādevaṃ giriœaṃ œūlapāṇinam
dadarœa phalgunas tatra saha devyā mahādyutim
56 sa jānubhyāṃ mahīṃ gatvā œirasā praṇipatya ca
prasādayām āsa haraṃ pārthaḥ parapuraṃjayaḥ
57 arjuna uvāca
57 kapardin sarvabhūteœa bhaganetranipātana
vyatikramaṃ me bhagavan kṣantum arhasi œaṃkara
58 bhavagaddarœanākāṅkṣī prāpto 'smīmaṃ mahāgirim
dayitaṃ tava deveœa tāpasālayam uttamam
59 prasādaye tvāṃ bhagavan sarvabhūtanamaskṛta
na me syād aparādho 'yaṃ mahādevātisāhasāt
60 kṛto mayā yad ajñānād vimardo 'yaṃ tvayā saha
œaraṇaṃ saṃprapannāya tat kṣamasvādya œaṃkara
61 vaiœaṃpāyana uvāca
61 tam uvāca mahātejāḥ prahasya vṛṣabhadhvajaḥ
pragṛhya ruciraṃ bāhuṃ kṣāntam ity eva phalgunam