Náboženství
Hinduismus Mahábháráta
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 21. - 30.  
     
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 21.  
 
1 vāsudeva uvāca
1 ānartanagaraṃ muktaṃ tato 'ham agamaṃ tadā
mahākratau rājasūye nivṛtte nṛpate tava
2 apaœyaṃ dvārakāṃ cāhaṃ mahārāja hatatviṣam
niḥsvādhyāyavaṣaṭkārāṃ nirbhūṣaṇavarastriyam
3 anabhijñeyarūpāṇi dvārakopavanāni ca
dṛṣṭvā œaṅkopapanno 'ham apṛcchaṃ hṛdikātmajam
4 asvasthanaranārīkam idaṃ vṛṣṇipuraṃ bhṛṣam
kim idaṃ naraœārdūla œrotum icchāmahe vayam
5 evam uktas tu sa mayā vistareṇedam abravīt
rodhaṃ mokṣaṃ ca œālvena hārdikyo rājasattama
6 tato 'haṃ kauravaœreṣṭha œrutvā sarvam aœeṣataḥ
vināœe œālvarājasya tadaivākaravaṃ matim
7 tato 'haṃ bharataœreṣṭha samāœvāsya pure janam
rājānam āhukaṃ caiva tathaivānakadundubhim
sarvavṛṣṇipravīrāṃœ ca harṣayann abruvaṃ tadā
8 apramādaḥ sadā kāryo nagare yādavarṣabhāḥ
œālvarājavināœāya prayātaṃ māṃ nibodhata
9 nāhatvā taṃ nivartiṣye purīṃ dvāravatīṃ prati
saœālvaṃ saubhanagaraṃ hatvā draṣṭāsmi vaḥ punaḥ
trisāmā hanyatām eṣā dundubhiḥ œatrubhīṣaṇī
10 te mayāœvāsitā vīrā yathāvad bharatarṣabha
sarve mām abruvan hṛṣṭāḥ prayāhi jahi œātravān
11 taiḥ prahṛṣṭātmabhir vīrair āœīrbhir abhinanditaḥ
vācayitvā dvijaœreṣṭhān praṇamya œirasāhukam
12 sainyasugrīvayuktena rathenānādayan diœaḥ
pradhmāpya œaṅkhapravaraṃ pāñcajanyam ahaṃ nṛpa
13 prayāto 'smi naravyāghra balena mahatā vṛtaḥ
kḷptena caturaṅgeṇa balena jitakāœinā
14 samatītya bahūn deœān girīṃœ ca bahupādapān
sarāṃsi saritaœ caiva mārttikāvatam āsadam
15 tatrāœrauṣaṃ naravyāghra œālvaṃ nagaram antikāt
prayātaṃ saubham āsthāya tam ahaṃ pṛṣṭhato 'nvayām
16 tataḥ sāgaram āsādya kukṣau tasya mahormiṇaḥ
samudranābhyāṃ œālvo 'bhūt saubham āsthāya œatruhan
17 sa samālokya dūrān māṃ smayann iva yudhiṣṭhira
āhvayām āsa duṣṭātmā yuddhāyaiva muhur muhuḥ
18 tasya œārṅgavinirmuktair bahubhir marmabhedibhiḥ
puraṃ nāsādyata œarais tato māṃ roṣa āviœat
19 sa cāpi pāpaprakṛtir daiteyāpasado nṛpa
mayy avarṣata durdharṣaḥ œaradhārāḥ sahasraœaḥ
20 sainikān mama sūtaṃ ca hayāṃœ ca samavākirat
acintayantas tu œarān vayaṃ yudhyāma bhārata
21 tataḥ œatasahasrāṇi œarāṇāṃ nataparvaṇām
cikṣipuḥ samare vīrā mayi œālvapadānugāḥ
22 te hayān me rathaṃ caiva tadā dārukam eva ca
chādayām āsur asurā bāṇair marmavibhedibhiḥ
23 na hayā na ratho vīra na yantā mama dārukaḥ
adṛœyanta œaraiœ channās tathāhaṃ sainikāœ ca me
24 tato 'ham api kauravya œarāṇām ayutān bahūn
abhimantritānāṃ dhanuṣā divyena vidhinākṣipam
25 na tatra viṣayas tv āsīn mama sainyasya bhārata
khe viṣaktaṃ hi tat saubhaṃ kroœamātra ivābhavat
26 tatas te prekṣakāḥ sarve raṅgavāṭa iva sthitāḥ
harṣayām āsur uccair māṃ siṃhanādatalasvanaiḥ
27 matkārmukavinirmuktā dānavānāṃ mahāraṇe
aṅgeṣu rudhirāktās te viviœuḥ œalabhā iva
28 tato halahalāœabdaḥ saubhamadhye vyavardhata
vadhyatāṃ viœikhais tīkṣṇaiḥ patatāṃ ca mahārṇave
29 te nikṛttabhujaskandhāḥ kabandhākṛtidarœanāḥ
nadanto bhairavān nādan nipatanti sma dānavāḥ
30 tato gokṣīrakundendumṛṇālarajataprabham
jalajaṃ pāñcajanyaṃ vai prāṇenāham apūrayam
31 tān dṛṣṭvā patitāṃs tatra œālvaḥ saubhapatis tadā
māyāyuddhena mahatā yodhayām āsa māṃ yudhi
32 tato huḍahuḍāḥ prāsāḥ œaktiœūlaparaœvadhāḥ
paṭṭiœāœ ca bhuœuṇḍyaœ ca prāpatann aniœaṃ mayi
33 tān ahaṃ māyayaivāœu pratigṛhya vyanāœayam
tasyāṃ hatāyāṃ māyāyāṃ giriœṛṅgair ayodhayat
34 tato 'bhavat tama iva prabhātam iva cābhavat
durdinaṃ sudinaṃ caiva œītam uṣṇaṃ ca bhārata
35 evaṃ māyāṃ vikurvāṇo yodhayām āsa māṃ ripuḥ
vijñāya tad ahaṃ sarvaṃ māyayaiva vyanāœayam
yathākālaṃ tu yuddhena vyadhamaṃ sarvataḥ œaraiḥ
36 tato vyoma mahārāja œatasūryam ivābhavat
œatacandraṃ ca kaunteya sahasrāyutatārakam
37 tato nājñāyata tadā divārātraṃ tathā diœaḥ
tato 'haṃ moham āpannaḥ prajñāstraṃ samayojayam
tatas tad astram astreṇa vidhūtaṃ œaratūlavat
38 tathā tad abhavad yuddhaṃ tumulaṃ lomaharṣaṇam
labdhālokaœ ca rājendra punaḥ œatrum ayodhayam

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 22.  
 
1 vāsudeva uvāca
1 evaṃ sa puruṣavyāghra œālvo rājñāṃ mahāripuḥ
yudhyamāno mayā saṃkhye viyad abhyāgamat punaḥ
2 tataḥ œataghnīœ ca mahāgadāœ ca; dīptāṃœ ca œūlān musalān asīṃœ ca
cikṣepa roṣān mayi mandabuddhiḥ; œālvo mahārāja jayābhikāṅkṣī
3 tān āœugair āpatato 'ham āœu; nivārya tūrṇaṃ khagamān kha eva
dvidhā tridhā cācchinam āœu muktais; tato 'ntarikṣe ninado babhūva
4 tataḥ œatasahasreṇa œarāṇāṃ nataparvaṇām
dārukaṃ vājinaœ caiva rathaṃ ca samavākirat
5 tato mām abravīd vīra dāruko vihvalann iva
sthātavyam iti tiṣṭhāmi œālvabāṇaprapīḍitaḥ
6 iti tasya niœamyāhaṃ sāratheḥ karuṇaṃ vacaḥ
avekṣamāṇo yantāram apaœyaṃ œarapīḍitam
7 na tasyorasi no mūrdhni na kāye na bhujadvaye
antaraṃ pāṇḍavaœreṣṭha paœyāmi nahataṃ œaraiḥ
8 sa tu bāṇavarotpīḍād visravaty asṛg ulbaṇam
abhivṛṣṭo yathā meghair girir gairikadhātumān
9 abhīṣuhastaṃ taṃ dṛṣṭvā sīdantaṃ sārathiṃ raṇe
astambhayaṃ mahābāho œālvabāṇaprapīḍitam
10 atha māṃ puruṣaḥ kaœ cid dvārakānilayo 'bravīt
tvarito ratham abhyetya sauhṛdād iva bhārata
11 āhukasya vaco vīra tasyaiva paricārakaḥ
viṣaṇṇaḥ sannakaṇṭho vai tan nibodha yudhiṣṭhira
12 dvārakādhipatir vīra āha tvām āhuko vacaḥ
keœaveha vijānīṣva yat tvāṃ pitṛsakho 'bravīt
13 upayātvādya œālvena dvārakāṃ vṛṣṇinandana
viṣakte tvayi durdharṣa hataḥ œūrasuto balāt
14 tad alaṃ sādhu yuddhena nivartasva janārdana
dvārakām eva rakṣasva kāryam etan mahat tava
15 ity ahaṃ tasya vacanaṃ œrutvā paramadurmanāḥ
niœcayaṃ nādhigacchāmi kartavyasyetarasya vā
16 sātyakiṃ baladevaṃ ca pradyumnaṃ ca mahāratham
jagarhe manasā vīra tac chrutvā vipriyaṃ vacaḥ
17 ahaṃ hi dvārakāyāœ ca pituœ ca kurunandana
teṣu rakṣāṃ samādhāya prayātaḥ saubhapātane
18 baladevo mahābāhuḥ kaccij jīvati œatruhā
sātyakī raukmiṇeyaœ ca cārudeṣṇaœ ca vīryavān
sāmbaprabhṛtayaœ caivety aham āsaṃ sudurmanāḥ
19 eteṣu hi naravyāghra jīvatsu na kathaṃ cana
œakyaḥ œūrasuto hantum api vajrabhṛtā svayam
20 hataḥ œūrasuto vyaktaṃ vyaktaṃ te ca parāsavaḥ
baladevamukhāḥ sarve iti me niœcitā matiḥ
21 so 'haṃ sarvavināœaṃ taṃ cintayāno muhur muhuḥ
suvihvalo mahārāja punaḥ œālvam ayodhayam
22 tato 'paœyaṃ mahārāja prapatantam ahaṃ tadā
saubhāc chūrasutaṃ vīra tato māṃ moha āviœat
23 tasya rūpaṃ prapatataḥ pitur mama narādhipa
yayāteḥ kṣīṇapuṇyasya svargād iva mahītalam
24 viœīrṇagalitoṣṇīṣaḥ prakīrṇāmbaramūrdhajaḥ
prapatan dṛœyate ha sma kṣīṇapuṇya iva grahaḥ
25 tataḥ œārṅgaṃ dhanuḥœreṣṭhaṃ karāt prapatitaṃ mama
mohāt sannaœ ca kaunteya rathopastha upāviœam
26 tato hāhākṛtaṃ sarvaṃ sainyaṃ me gatacetanam
māṃ dṛṣṭvā rathanīḍasthaṃ gatāsum iva bhārata
27 prasārya bāhū patataḥ prasārya caraṇāv api
rūpaṃ pitur apaœyaṃ tac chakuneḥ patato yathā
28 taṃ patantaṃ mahābāho œūlapaṭṭiœapāṇayaḥ
abhighnanto bhṛœaṃ vīrā mama ceto vyakampayan
29 tato muhūrtāt pratilabhya saṃjñām; ahaṃ tadā vīra mahāvimarde
na tatra saubhaṃ na ripuṃ na œālvaṃ; paœyāmi vṛddhaṃ pitaraṃ na cāpi
30 tato mamāsīn manasi māyeyam iti niœcitam
prabuddho 'smi tato bhūyaḥ œataœo vikirañ œarān

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 23.  
 
1 vāsudeva uvāca
1 tato 'haṃ bharataœreṣṭha pragṛhya ruciraṃ dhanuḥ
œarair apātayaṃ saubhāc chirāṃsi vibudhadviṣām
2 œarāṃœ cāœīviṣākārān ūrdhvagāṃs tigmatejasaḥ
apraiṣaṃ œālvarājāya œārṅgamuktān suvāsasaḥ
3 tato nādṛœyata tadā saubhaṃ kurukulodvaha
antarhitaṃ māyayābhūt tato 'haṃ vismito 'bhavam
4 atha dānavasaṃghās te vikṛtānanamūrdhajāḥ
udakroœan mahārāja viṣṭhite mayi bhārata
5 tato 'straṃ œabdasāhaṃ vai tvaramāṇo mahāhave
ayojayaṃ tadvadhāya tataḥ œabda upāramat
6 hatās te dānavāḥ sarve yaiḥ sa œabda udīritaḥ
œarair ādityasaṃkāœair jvalitaiḥ œabdasādhanaiḥ
7 tasminn uparate œabde punar evānyato 'bhavat
œabdo 'paro mahārāja tatrāpi prāharaṃ œarān
8 evaṃ daœa diœaḥ sarvās tiryag ūrdhvaṃ ca bhārata
nādayām āsur asurās te cāpi nihatā mayā
9 tataḥ prāgjyotiṣaṃ gatvā punar eva vyadṛœyata
saubhaṃ kāmagamaṃ vīra mohayan mama cakṣuṣī
10 tato lokāntakaraṇo dānavo vānarākṛtiḥ
œilāvarṣeṇa sahasā mahatā māṃ samāvṛṇot
11 so 'haṃ parvatavarṣeṇa vadhyamānaḥ samantataḥ
valmīka iva rājendra parvatopacito 'bhavam
12 tato 'haṃ parvatacitaḥ sahayaḥ sahasārathiḥ
aprakhyātim iyāṃ rājan sadhvajaḥ parvataiœ citaḥ
13 tato vṛṣṇipravīrā ye mamāsan sainikās tadā
te bhayārtā diœaḥ sarvāḥ sahasā vipradudruvuḥ
14 tato hāhākṛtaṃ sarvam abhūt kila viœāṃ pate
dyauœ ca bhūmiœ ca khaṃ caivādṛœyamāne tathā mayi
15 tato viṣaṇṇamanaso mama rājan suhṛjjanāḥ
ruruduœ cukruœuœ caiva duḥkhaœokasamanvitāḥ
16 dviṣatāṃ ca praharṣo 'bhūd ārtiœ cādviṣatām api
evaṃ vijitavān vīra paœcād aœrauṣam acyuta
17 tato 'ham astraṃ dayitaṃ sarvapāṣāṇabhedanam
vajram udyamya tān sarvān parvatān samaœātayam
18 tataḥ parvatabhārārtā mandaprāṇaviceṣṭitāḥ
hayā mama mahārāja vepamānā ivābhavan
19 meghajālam ivākāœe vidāryābhyuditaṃ ravim
dṛṣṭvā māṃ bāndhavāḥ sarve harṣam āhārayan punaḥ
20 tato mām abravīt sūtaḥ prāñjaliḥ praṇato nṛpa
sādhu saṃpaœya vārṣṇeya œālvaṃ saubhapatiṃ sthitam
21 alaṃ kṛṣṇāvamanyainaṃ sādhu yatnaṃ samācara
mārdavaṃ sakhitāṃ caiva œālvād adya vyapāhara
22 jahi œālvaṃ mahābāho mainaṃ jīvaya keœava
sarvaiḥ parākramair vīra vadhyaḥ œatrur amitrahan
23 na œatrur avamantavyo durbalo 'pi balīyasā
yo 'pi syāt pīṭhagaḥ kaœ cit kiṃ punaḥ samare sthitaḥ
24 sa tvaṃ puruṣaœārdūla sarvayatnair imaṃ prabho
jahi vṛṣṇikulaœreṣṭha mā tvāṃ kālo 'tyagāt punaḥ
25 naiṣa mārdavasādhyo vai mato nāpi sakhā tava
yena tvaṃ yodhito vīra dvārakā cāvamarditā
26 evamādi tu kaunteya œrutvāhaṃ sārather vacaḥ
tattvam etad iti jñātvā yuddhe matim adhārayam
27 vadhāya œālvarājasya saubhasya ca nipātane
dārukaṃ cābruvaṃ vīra muhūrtaṃ sthīyatām iti
28 tato 'pratihataṃ divyam abhedyam ativīryavat
āgneyam astraṃ dayitaṃ sarvasāhaṃ mahāprabham
29 yakṣāṇāṃ rākṣasānāṃ ca dānavānāṃ ca saṃyuge
rājñāṃ ca pratilomānāṃ bhasmāntakaraṇaṃ mahat
30 kṣurāntam amalaṃ cakraṃ kālāntakayamopamam
abhimantryāham atulaṃ dviṣatāṃ ca nibarhaṇam
31 jahi saubhaṃ svavīryeṇa ye cātra ripavo mama
ity uktvā bhujavīryeṇa tasmai prāhiṇavaṃ ruṣā
32 rūpaṃ sudarœanasyāsīd ākāœe patatas tadā
dvitīyasyeva sūryasya yugānte pariviṣyataḥ
33 tat samāsādya nagaraṃ saubhaṃ vyapagatatviṣam
madhyena pāṭayām āsa krakaco dārv ivocchritam
34 dvidhā kṛtaṃ tataḥ saubhaṃ sudarœanabalād dhatam
maheœvaraœaroddhūtaṃ papāta tripuraṃ yathā
35 tasmin nipatite saubhe cakram āgāt karaṃ mama
punaœ coddhūya vegena œālvāyety aham abruvam
36 tataḥ œālvaṃ gadāṃ gurvīm āvidhyantaṃ mahāhave
dvidhā cakāra sahasā prajajvāla ca tejasā
37 tasmin nipatite vīre dānavās trastacetasaḥ
hāhābhūtā diœo jagmur arditā mama sāyakaiḥ
38 tato 'haṃ samavasthāpya rathaṃ saubhasamīpataḥ
œaṅkhaṃ pradhmāpya harṣeṇa suhṛdaḥ paryaharṣayam
39 tan meruœikharākāraṃ vidhvastāṭṭālagopuram
dahyamānam abhiprekṣya striyas tāḥ saṃpradudruvuḥ
40 evaṃ nihatya samare œālvaṃ saubhaṃ nipātya ca
ānartān punar āgamya suhṛdāṃ prītim āvaham
41 etasmāt kāraṇād rājan nāgamaṃ nāgasāhvayam
yady agāṃ paravīraghna na hi jīvet suyodhanaḥ
42 vaiœaṃpāyana uvāca
42 evam uktvā mahābāhuḥ kauravaṃ puruṣottamaḥ
āmantrya prayayau dhīmān pāṇḍavān madhusūdanaḥ
43 abhivādya mahābāhur dharmarājaṃ yudhiṣṭhiram
rājñā mūrdhany upāghrāto bhīmena ca mahābhujaḥ
44 subhadrām abhimanyuṃ ca ratham āropya kāñcanam
āruroha rathaṃ kṛṣṇaḥ pāṇḍavair abhipūjitaḥ
45 sainyasugrīvayuktena rathenādityavarcasā
dvārakāṃ prayayau kṛṣṇaḥ samāœvāsya yudhiṣṭhiram
46 tataḥ prayāte dāœārhe dhṛṣṭadyumno 'pi pārṣataḥ
draupadeyān upādāya prayayau svapuraṃ tadā
47 dhṛṣṭaketuḥ svasāraṃ ca samādāyātha cedirāṭ
jagāma pāṇḍavān dṛṣṭvā ramyāṃ œuktimatīṃ purīm
48 kekayāœ cāpy anujñātāḥ kaunteyenāmitaujasā
āmantrya pāṇḍavān sarvān prayayus te 'pi bhārata
49 brāhmaṇāœ ca viœaœ caiva tathā viṣayavāsinaḥ
visṛjyamānāḥ subhṛœaṃ na tyajanti sma pāṇḍavān
50 samavāyaḥ sa rājendra sumahādbhutadarœanaḥ
āsīn mahātmanāṃ teṣāṃ kāmyake bharatarṣabha
51 yudhiṣṭhiras tu viprāṃs tān anumānya mahāmanāḥ
œaœāsa puruṣān kāle rathān yojayateti ha

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 24.  
 
1 vaiœaṃpāyana uvāca
1 tasmin daœārhādhipatau prayāte; yudhiṣṭhiro bhīmasenārjunau ca
yamau ca kṛṣṇā ca purohitaœ ca; rathān mahārhān paramāœvayuktān
2 āsthāya vīrāḥ sahitā vanāya; pratasthire bhūtapatiprakāœāḥ
hiraṇyaniṣkān vasanāni gāœ ca; pradāya œikṣākṣaramantravidbhyaḥ
3 preṣyāḥ puro viṃœatir āttaœastrā; dhanūṃṣi varmāṇi œarāṃœ ca pītān
maurvīœ ca yantrāṇi ca sāyakāṃœ ca; sarve samādāya jaghanyam īyuḥ
4 tatas tu vāsāṃsi ca rājaputryā; dhātryaœ ca dāsyaœ ca vibhūṣaṇaṃ ca
tad indrasenas tvaritaṃ pragṛhya; jaghanyam evopayayau rathena
5 tataḥ kuruœreṣṭham upetya paurāḥ; pradakṣiṇaṃ cakrur adīnasattvāḥ
taṃ brāhmaṇāœ cābhyavadan prasannā; mukhyāœ ca sarve kurujāṅgalānām
6 sa cāpi tān abhyavadat prasannaḥ; sahaiva tair bhrātṛbhir dharmarājaḥ
tasthau ca tatrādhipatir mahātmā; dṛṣṭvā janaughaṃ kurujāṅgalānām
7 piteva putreṣu sa teṣu bhāvaṃ; cakre kurūṇām ṛṣabho mahātmā
te cāpi tasmin bharataprabarhe; tadā babhūvuḥ pitarīva putrāḥ
8 tataḥ samāsādya mahājanaughāḥ; kurupravīraṃ parivārya tasthuḥ
hā nātha hā dharma iti bruvanto; hriyā ca sarve 'œrumukhā babhūvuḥ
9 varaḥ kurūṇām adhipaḥ prajānāṃ; piteva putrān apahāya cāsmān
paurān imāñ jānapadāṃœ ca sarvān; hitvā prayātaḥ kva nu dharmarājaḥ
10 dhig dhārtarāṣṭraṃ sunṛœaṃsabuddhiṃ; sasaubalaṃ pāpamatiṃ ca karṇam
anartham icchanti narendra pāpā; ye dharmanityasya satas tavogrāḥ
11 svayaṃ niveœyāpratimaṃ mahātmā; puraṃ mahad devapuraprakāœam
œatakratuprastham amoghakarmā; hitvā prayātaḥ kva nu dharmarājaḥ
12 cakāra yām apratimāṃ mahātmā; sabhāṃ mayo devasabhāprakāœām
tāṃ devaguptām iva devamāyāṃ; hitvā prayātaḥ kva nu dharmarājaḥ
13 tān dharmakāmārthavid uttamaujā; bībhatsur uccaiḥ sahitān uvāca
ādāsyate vāsam imaṃ niruṣya; vaneṣu rājā dviṣatāṃ yaœāṃsi
14 dvijātimukhyāḥ sahitāḥ pṛthak ca; bhavadbhir āsādya tapasvinaœ ca
prasādya dharmārthavidaœ ca vācyā; yathārthasiddhiḥ paramā bhaven naḥ
15 ity evam ukte vacane 'rjunena; te brāhmaṇāḥ sarvavarṇāœ ca rājan
mudābhyanandan sahitāœ ca cakruḥ; pradakṣiṇaṃ dharmabhṛtāṃ variṣṭham
16 āmantrya pārthaṃ ca vṛkodaraṃ ca; dhanaṃjayaṃ yājñasenīṃ yamau ca
pratasthire rāṣṭram apetaharṣā; yudhiṣṭhireṇānumatā yathāsvam

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 25.  
 
1 vaiœaṃpāyana uvāca
1 tatas teṣu prayāteṣu kaunteyaḥ satyasaṃgaraḥ
abhyabhāṣata dharmātmā bhrātṝn sarvān yudhiṣṭhiraḥ
2 dvādaœemāḥ samāsmābhir vastavyaṃ nirjane vane
samīkṣadhvaṃ mahāraṇye deœaṃ bahumṛgadvijam
3 bahupuṣpaphalaṃ ramyaṃ œivaṃ puṇyajanocitam
yatremāḥ œaradaḥ sarvāḥ sukhaṃ prativasemahi
4 evam ukte pratyuvāca dharmarājaṃ dhanaṃjayaḥ
guruvan mānavaguruṃ mānayitvā manasvinam
5 arjuna uvāca
5 bhavān eva maharṣīṇāṃ vṛddhānāṃ paryupāsitā
ajñātaṃ mānuṣe loke bhavato nāsti kiṃ cana
6 tvayā hy upāsitā nityaṃ brāhmaṇā bharatarṣabha
dvaipāyanaprabhṛtayo nāradaœ ca mahātapāḥ
7 yaḥ sarvalokadvārāṇi nityaṃ saṃcarate vaœī
devalokād brahmalokaṃ gandharvāpsarasām api
8 sarvā gatīr vijānāsi brāhmaṇānāṃ na saṃœayaḥ
prabhāvāṃœ caiva vettha tvaṃ sarveṣām eva pārthiva
9 tvam eva rājañ jānāsi œreyaḥkāraṇam eva ca
yatrecchasi mahārāja nivāsaṃ tatra kurmahe
10 idaṃ dvaitavanaṃ nāma saraḥ puṇyajanocitam
bahupuṣpaphalaṃ ramyaṃ nānādvijaniṣevitam
11 atremā dvādaœa samā viharemeti rocaye
yadi te 'numataṃ rājan kiṃ vānyan manyate bhavān
12 yudhiṣṭhira uvāca
12 mamāpy etan mataṃ pārtha tvayā yat samudāhṛtam
gacchāma puṇyaṃ vikhyātaṃ mahad dvaitavanaṃ saraḥ
13 vaiœaṃpāyana uvāca
13 tatas te prayayuḥ sarve pāṇḍavā dharmacāriṇaḥ
brāhmaṇair bahubhiḥ sārdhaṃ puṇyaṃ dvaitavanaṃ saraḥ
14 brāhmaṇāḥ sāgnihotrāœ ca tathaiva ca niragnayaḥ
svādhyāyino bhikṣavaœ ca sajapā vanavāsinaḥ
15 bahavo brāhmaṇās tatra parivavrur yudhiṣṭhiram
tapasvinaḥ satyaœīlāḥ œataœaḥ saṃœitavratāḥ
16 te yātvā pāṇḍavās tatra bahubhir brāhmaṇaiḥ saha
puṇyaṃ dvaitavanaṃ ramyaṃ viviœur bharatarṣabhāḥ
17 tac chālatālāmramadhūkanīpa; kadambasarjārjunakarṇikāraiḥ
tapātyaye puṣpadharair upetaṃ; mahāvanaṃ rāṣṭrapatir dadarœa
18 mahādrumāṇāṃ œikhareṣu tasthur; manoramāṃ vācam udīrayantaḥ
mayūradātyūhacakorasaṃghās; tasmin vane kānanakokilāœ ca
19 kareṇuyūthaiḥ saha yūthapānāṃ; madotkaṭānām acalaprabhāṇām
mahānti yūthāni mahādvipānāṃ; tasmin vane rāṣṭrapatir dadarœa
20 manoramāṃ bhogavatīm upetya; dhṛtātmanāṃ cīrajaṭādharāṇām
tasmin vane dharmabhṛtāṃ nivāse; dadarœa siddharṣigaṇān anekān
21 tataḥ sa yānād avaruhya rājā; sabhrātṛkaḥ sajanaḥ kānanaṃ tat
viveœa dharmātmavatāṃ variṣṭhas; triviṣṭapaṃ œakra ivāmitaujāḥ
22 taṃ satyasaṃdhaṃ sahitābhipetur; didṛkṣavaœ cāraṇasiddhasaṃghāḥ
vanaukasaœ cāpi narendrasiṃhaṃ; manasvinaṃ saṃparivārya tasthuḥ
23 sa tatra siddhān abhivādya sarvān; pratyarcito rājavad devavac ca
viveœa sarvaiḥ sahito dvijāgryaiḥ; kṛtāñjalir dharmabhṛtāṃ variṣṭhaḥ
24 sa puṇyaœīlaḥ pitṛvan mahātmā; tapasvibhir dharmaparair upetya
pratyarcitaḥ puṣpadharasya mūle; mahādrumasyopaviveœa rājā
25 bhīmaœ ca kṛṣṇā ca dhanaṃjayaœ ca; yamau ca te cānucarā narendram
vimucya vāhān avaruhya sarve; tatropatasthur bharataprabarhāḥ
26 latāvatānāvanataḥ sa pāṇḍavair; mahādrumaḥ pañcabhir ugradhanvibhiḥ
babhau nivāsopagatair mahātmabhir; mahāgirir vāraṇayūthapair iva

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 26.  
 
1 vaiœaṃpāyana uvāca
1 tat kānanaṃ prāpya narendraputrāḥ; sukhocitā vāsam upetya kṛcchram
vijahrur indrapratimāḥ œiveṣu; sarasvatīœālavaneṣu teṣu
2 yatīṃœ ca sarvān sa munīṃœ ca rājā; tasmin vane mūlaphalair udagraiḥ
dvijātimukhyān ṛṣabhaḥ kurūṇāṃ; saṃtarpayām āsa mahānubhāvaḥ
3 iṣṭīœ ca pitryāṇi tathāgriyāṇi; mahāvane vasatāṃ pāṇḍavānām
purohitaḥ sarvasamṛddhatejāœ; cakāra dhaumyaḥ pitṛvat kurūṇām
4 apetya rāṣṭrād vasatāṃ tu teṣām; ṛṣiḥ purāṇo 'tithir ājagāma
tam āœramaṃ tīvrasamṛddhatejā; mārkaṇḍeyaḥ œrīmatāṃ pāṇḍavānām
5 sa sarvavid draupadīṃ prekṣya kṛṣṇāṃ; yudhiṣṭhiraṃ bhīmasenārjunau ca
saṃsmṛtya rāmaṃ manasā mahātmā; tapasvimadhye 'smayatāmitaujāḥ
6 taṃ dharmarājo vimanā ivābravīt; sarve hriyā santi tapasvino 'mī
bhavān idaṃ kiṃ smayatīva hṛṣṭas; tapasvināṃ paœyatāṃ mām udīkṣya
7 mārkaṇḍeya uvāca
7 na tāta hṛṣyāmi na ca smayāmi; praharṣajo māṃ bhajate na darpaḥ
tavāpadaṃ tv adya samīkṣya rāmaṃ; satyavrataṃ dāœarathiṃ smarāmi
8 sa cāpi rājā saha lakṣmaṇena; vane nivāsaṃ pitur eva œāsanāt
dhanvī caran pārtha purā mayaiva; dṛṣṭo girer ṛṣyamūkasya sānau
9 sahasranetrapratimo mahātmā; mayasya jeta namuceœ ca hantā
pitur nideœād anaghaḥ svadharmaṃ; vane vāsaṃ dāœarathiœ cakāra
10 sa cāpi œakrasya samaprabhāvo; mahānubhāvaḥ samareṣv ajeyaḥ
vihāya bhogān acarad vaneṣu; neœe balasyeti cared adharmam
11 nṛpāœ ca nābhāgabhagīrathādayo; mahīm imāṃ sāgarāntāṃ vijitya
satyena te 'py ajayaṃs tāta lokān; neœe balasyeti cared adharmam
12 alarkam āhur naravarya santaṃ; satyavrataṃ kāœikarūṣarājam
vihāya rāṣṭrāṇi vasūni caiva; neœe balasyeti cared adharmam
13 dhātrā vidhir yo vihitaḥ purāṇas; taṃ pūjayanto naravarya santaḥ
saptarṣayaḥ pārtha divi prabhānti; neœe balasyeti cared adharmam
14 mahābalān parvatakūṭamātrān; viṣāṇinaḥ paœya gajān narendra
sthitān nideœe naravarya dhātur; neœe balasyeti cared adharmam
15 sarvāṇi bhūtāni narendra paœya; yathā yathāvad vihitaṃ vidhātrā
svayonitas tat kurute prabhāvān; neœe balasyeti cared adharmam
16 satyena dharmeṇa yathārhavṛttyā; hriyā tathā sarvabhūtāny atītya
yaœaœ ca tejaœ ca tavāpi dīptaṃ; vibhāvasor bhāskarasyeva pārtha
17 yathāpratijñaṃ ca mahānubhāva; kṛcchraṃ vane vāsam imaṃ niruṣya
tataḥ œriyaṃ tejasā svena dīptām; ādāsyase pārthiva kauravebhyaḥ
18 vaiœaṃpāyana uvāca
18 tam evam uktvā vacanaṃ maharṣis; tapasvimadhye sahitaṃ suhṛdbhiḥ
āmantrya dhaumyaṃ sahitāṃœ ca pārthāṃs; tataḥ pratasthe diœam uttarāṃ saḥ

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 27.  
 
1 vaiœaṃpāyana uvāca
1 vasatsv atha dvaitavane pāṇḍaveṣu mahātmasu
anukīrṇaṃ mahāraṇyaṃ brāhmaṇaiḥ samapadyata
2 īryamāṇena satataṃ brahmaghoṣeṇa sarvataḥ
brahmalokasamaṃ puṇyam āsīd dvaitavanaṃ saraḥ
3 yajuṣām ṛcāṃ ca sāmnāṃ ca gadyānāṃ caiva sarvaœaḥ
āsīd uccāryamāṇānāṃ nisvano hṛdayaṃgamaḥ
4 jyāghoṣaḥ pāṇḍaveyānāṃ brahmaghoṣaœ ca dhīmatām
saṃsṛṣṭaṃ brahmaṇā kṣatraṃ bhūya eva vyarocata
5 athābravīd bako dālbhyo dharmarājaṃ yudhiṣṭhiram
saṃdhyāṃ kaunteyam āsīnam ṛṣibhiḥ parivāritam
6 paœya dvaitavane pārtha brāhmaṇānāṃ tapasvinām
homavelāṃ kuruœreṣṭha saṃprajvalitapāvakām
7 caranti dharmaṃ puṇye 'smiṃs tvayā guptā dhṛtavratāḥ
bhṛgavo 'ṅgirasaœ caiva vāsiṣṭhāḥ kāœyapaiḥ saha
8 āgastyāœ ca mahābhāgā ātreyāœ cottamavratāḥ
sarvasya jagataḥ œreṣṭhā brāhmaṇāḥ saṃgatās tvayā
9 idaṃ tu vacanaṃ pārtha œṛṇv ekāgramanā mama
bhrātṛbhiḥ saha kaunteya yat tvāṃ vakṣyāmi kaurava
10 brahma kṣatreṇa saṃsṛṣṭaṃ kṣatraṃ ca brahmaṇā saha
udīrṇau dahataḥ œatrūn vanānīvāgnimārutau
11 nābrāhmaṇas tāta ciraṃ bubhūṣed; icchann imaṃ lokam amuṃ ca jetum
vinītadharmārtham apetamohaṃ; labdhvā dvijaṃ nudati nṛpaḥ sapatnān
12 caran naiḥœreyasaṃ dharmaṃ prajāpālanakāritam
nādhyagacchad balir loke tīrtham anyatra vai dvijāt
13 anūnam āsīd asurasya kāmair; vairocaneḥ œrīr api cākṣayāsīt
labdhvā mahīṃ brāhmaṇasaṃprayogāt; teṣv ācaran duṣṭam ato vyanaœyat
14 nābrāhmaṇaṃ bhūmir iyaṃ sabhūtir; varṇaṃ dvitīyaṃ bhajate cirāya
samudranemir namate tu tasmai; yaṃ brāhmaṇaḥ œāsti nayair vinītaḥ
15 kuñjarasyeva saṃgrāme 'parigṛhyāṅkuœagraham
brāhmaṇair viprahīṇasya kṣatrasya kṣīyate balam
16 brahmaṇy anupamā dṛṣṭiḥ kṣātram apratimaṃ balam
tau yadā carataḥ sārdham atha lokaḥ prasīdati
17 yathā hi sumahān agniḥ kakṣaṃ dahati sānilaḥ
tathā dahati rājanyo brāhmaṇena samaṃ ripūn
18 brāhmaṇebhyo 'tha medhāvī buddhiparyeṣaṇaṃ caret
alabdhasya ca lābhāya labdhasya ca vivṛddhaye
19 alabdhalābhāya ca labdhavṛddhaye; yathārhatīrthapratipādanāya
yaœasvinaṃ vedavidaṃ vipaœcitaṃ; bahuœrutaṃ brāhmaṇam eva vāsaya
20 brāhmaṇeṣūttamā vṛttis tava nityaṃ yudhiṣṭhira
tena te sarvalokeṣu dīpyate prathitaṃ yaœaḥ
21 tatas te brāhmaṇāḥ sarve bakaṃ dālbhyam apūjayan
yudhiṣṭhire stūyamāne bhūyaḥ sumanaso 'bhavan
22 dvaipāyano nāradaœ ca jāmadagnyaḥ pṛthuœravāḥ
indradyumno bhālukiœ ca kṛtacetāḥ sahasrapāt
23 karṇaœravāœ ca muñjaœ ca lavaṇāœvaœ ca kāœyapaḥ
hārītaḥ sthūṇakarṇaœ ca agniveœyo 'tha œaunakaḥ
24 ṛtavāk ca suvāk caiva bṛhadaœva ṛtāvasuḥ
ūrdhvaretā vṛṣāmitraḥ suhotro hotravāhanaḥ
25 ete cānye ca bahavo brāhmaṇāḥ saṃœitavratāḥ
ajātaœatrum ānarcuḥ puraṃdaram ivarṣayaḥ

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 28.  
 
1 vaiœaṃpāyana uvāca
1 tato vanagatāḥ pārthāḥ sāyāhne saha kṛṣṇayā
upaviṣṭāḥ kathāœ cakrur duḥkhaœokaparāyaṇāḥ
2 priyā ca darœanīyā ca paṇḍitā ca pativratā
tataḥ kṛṣṇā dharmarājam idaṃ vacanam abravīt
3 na nūnaṃ tasya pāpasya duḥkham asmāsu kiṃ cana
vidyate dhārtarāṣṭrasya nṛœaṃsasya durātmanaḥ
4 yas tvāṃ rājan mayā sārdham ajinaiḥ prativāsitam
bhrātṛbhiœ ca tathā sarvair nābhyabhāṣata kiṃ cana
vanaṃ prasthāpya duṣṭātmā nānvatapyata durmatiḥ
5 āyasaṃ hṛdayaṃ nūnaṃ tasya duṣkṛtakarmaṇaḥ
yas tvāṃ dharmaparaṃ œreṣṭhaṃ rūkṣāṇy aœrāvayat tadā
6 sukhocitam aduḥkhārhaṃ durātmā sasuhṛdgaṇaḥ
īdṛœaṃ duḥkham ānīya modate pāpapūruṣaḥ
7 caturṇām eva pāpānām aœru vai nāpatat tadā
tvayi bhārata niṣkrānte vanāyājinavāsasi
8 duryodhanasya karṇasya œakuneœ ca durātmanaḥ
durbhrātus tasya cograsya tathā duḥœāsanasya ca
9 itareṣāṃ tu sarveṣāṃ kurūṇāṃ kurusattama
duḥkhenābhiparītānāṃ netrebhyaḥ prāpataj jalam
10 idaṃ ca œayanaṃ dṛṣṭvā yac cāsīt te purātanam
œocāmi tvāṃ mahārāja duḥkhānarhaṃ sukhocitam
11 dāntaṃ yac ca sabhāmadhye āsanaṃ ratnabhūṣitam
dṛṣṭvā kuœabṛsīṃ cemāṃ œoko māṃ rundhayaty ayam
12 yad apaœyaṃ sabhāyāṃ tvāṃ rājabhiḥ parivāritam
tac ca rājann apaœyantyāḥ kā œāntir hṛdayasya me
13 yā tvāhaṃ candanādigdham apaœyaṃ sūryavarcasam
sā tvā paṅkamalādigdhaṃ dṛṣṭvā muhyāmi bhārata
14 yā vai tvā kauœikair vastraiḥ œubhrair bahudhanaiḥ purā
dṛṣṭavaty asmi rājendra sā tvāṃ paœyāmi cīriṇam
15 yac ca tad rukmapātrībhir brāhmaṇebhyaḥ sahasraœaḥ
hriyate te gṛhād annaṃ saṃskṛtaṃ sārvakāmikam
16 yatīnām agṛhāṇāṃ te tathaiva gṛhamedhinām
dīyate bhojanaṃ rājann atīva guṇavat prabho
tac ca rājann apaœyantyāḥ kā œāntir hṛdayasya me
17 yāṃs te bhrātṝn mahārāja yuvāno mṛṣṭakuṇḍalāḥ
abhojayanta mṛṣṭānnaiḥ sūdāḥ paramasaṃskṛtaiḥ
18 sarvāṃs tān adya paœyāmi vane vanyena jīvataḥ
aduḥkhārhān manuṣyendra nopaœāmyati me manaḥ
19 bhīmasenam imaṃ cāpi duḥkhitaṃ vanavāsinam
dhyāyantaṃ kiṃ na manyus te prāpte kāle vivardhate
20 bhīmasenaṃ hi karmāṇi svayaṃ kurvāṇam acyuta
sukhārhaṃ duḥkhitaṃ dṛṣṭvā kasmān manyur na vardhate
21 satkṛtaṃ vividhair yānair vastrair uccāvacais tathā
taṃ te vanagataṃ dṛṣṭvā kasmān manyur na vardhate
22 kurūn api hi yaḥ sarvān hantum utsahate prabhuḥ
tvatprasādaṃ pratīkṣaṃs tu sahate 'yaṃ vṛkodaraḥ
23 yo 'rjunenārjunas tulyo dvibāhur bahubāhunā
œarātisarge œīghratvāt kālāntakayamopamaḥ
24 yasya œastrapratāpena praṇatāḥ sarvapārthivāḥ
yajñe tava mahārāja brāhmaṇān upatasthire
25 tam imaṃ puruṣavyāghraṃ pūjitaṃ devadānavaiḥ
dhyāyantam arjunaṃ dṛṣṭvā kasmān manyur na vardhate
26 dṛṣṭvā vanagataṃ pārtham aduḥkhārhaṃ sukhocitam
na ca te vardhate manyus tena muhyāmi bhārata
27 yo devāṃœ ca manuṣyāṃœ ca sarpāṃœ caikaratho 'jayat
taṃ te vanagataṃ dṛṣṭvā kasmān manyur na vardhate
28 yo yānair adbhutākārair hayair nāgaiœ ca saṃvṛtaḥ
prasahya vittāny ādatta pārthivebhyaḥ paraṃtapaḥ
29 kṣipaty ekena vegena pañca bāṇaœatāni yaḥ
taṃ te vanagataṃ dṛṣṭvā kasmān manyur na vardhate
30 œyāmaṃ bṛhantaṃ taruṇaṃ carmiṇām uttamaṃ raṇe
nakulaṃ te vane dṛṣṭvā kasmān manyur na vardhate
31 darœanīyaṃ ca œūraṃ ca mādrīputraṃ yudhiṣṭhira
sahadevaṃ vane dṛṣṭvā kasmān manyur na vardhate
32 drupadasya kule jātāṃ snuṣāṃ pāṇḍor mahātmanaḥ
māṃ te vanagatāṃ dṛṣṭvā kasmān manyur na vardhate
33 nūnaṃ ca tava naivāsti manyur bharatasattama
yat te bhrātṝṃœ ca māṃ caiva dṛṣṭvā na vyathate manaḥ
34 na nirmanyuḥ kṣatriyo 'sti loke nirvacanaṃ smṛtam
tad adya tvayi paœyāmi kṣatriye viparītavat
35 yo na darœayate tejaḥ kṣatriyaḥ kāla āgate
sarvabhūtāni taṃ pārtha sadā paribhavanty uta
36 tat tvayā na kṣamā kāryā œatrūn prati kathaṃ cana
tejasaiva hi te œakyā nihantuṃ nātra saṃœayaḥ
37 tathaiva yaḥ kṣamākāle kṣatriyo nopaœāmyati
apriyaḥ sarvabhūtānāṃ so 'mutreha ca naœyati

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 29.  
 
1 draupady uvāca
1 atrāpy udāharantīmam itihāsaṃ purātanam
prahlādasya ca saṃvādaṃ baler vairocanasya ca
2 asurendraṃ mahāprājñaṃ dharmāṇām āgatāgamam
baliḥ papraccha daityendraṃ prahlādaṃ pitaraṃ pituḥ
3 kṣamā svic chreyasī tāta utāho teja ity uta
etan me saṃœayaṃ tāta yathāvad brūhi pṛcchate
4 œreyo yad atra dharmajña brūhi me tad asaṃœayam
kariṣyāmi hi tat sarvaṃ yathāvad anuœāsanam
5 tasmai provāca tat sarvam evaṃ pṛṣṭaḥ pitāmahaḥ
sarvaniœcayavit prājñaḥ saṃœayaṃ paripṛcchate
6 prahlāda uvāca
6 na œreyaḥ satataṃ tejo na nityaṃ œreyasī kṣamā
iti tāta vijānīhi dvayam etad asaṃœayam
7 yo nityaṃ kṣamate tāta bahūn doṣān sa vindati
bhṛtyāḥ paribhavanty enam udāsīnās tathaiva ca
8 sarvabhūtāni cāpy asya na namante kadā cana
tasmān nityaṃ kṣamā tāta paṇḍitair apavāditā
9 avajñāya hi taṃ bhṛtyā bhajante bahudoṣatām
ādātuṃ cāsya vittāni prārthayante 'lpacetasaḥ
10 yānaṃ vastrāṇy alaṃkārāñ œayanāny āsanāni ca
bhojanāny atha pānāni sarvopakaraṇāni ca
11 ādadīrann adhikṛtā yathākāmam acetasaḥ
pradiṣṭāni ca deyāni na dadyur bhartṛœāsanāt
12 na cainaṃ bhartṛpūjābhiḥ pūjayanti kadā cana
avajñānaṃ hi loke 'smin maraṇād api garhitam
13 kṣamiṇaṃ tādṛœaṃ tāta bruvanti kaṭukāny api
preṣyāḥ putrāœ ca bhṛtyāœ ca tathodāsīnavṛttayaḥ
14 apy asya dārān icchanti paribhūya kṣamāvataḥ
dārāœ cāsya pravartante yathākāmam acetasaḥ
15 tathā ca nityam uditā yadi svalpam apīœvarāt
daṇḍam arhanti duṣyanti duṣṭāœ cāpy apakurvate
16 ete cānye ca bahavo nityaṃ doṣāḥ kṣamāvatām
atha vairocane doṣān imān viddhy akṣamāvatām
17 asthāne yadi vā sthāne satataṃ rajasāvṛtaḥ
kruddho daṇḍān praṇayati vividhān svena tejasā
18 mitraiḥ saha virodhaṃ ca prāpnute tejasāvṛtaḥ
prāpnoti dveṣyatāṃ caiva lokāt svajanatas tathā
19 so 'vamānād arthahānim upālambham anādaram
saṃtāpadveṣalobhāṃœ ca œatrūṃœ ca labhate naraḥ
20 krodhād daṇḍān manuṣyeṣu vividhān puruṣo nayan
bhraœyate œīghram aiœvaryāt prāṇebhyaḥ svajanād api
21 yo 'pakartṝṃœ ca kartṝṃœ ca tejasaivopagacchati
tasmād udvijate lokaḥ sarpād veœmagatād iva
22 yasmād udvijate lokaḥ kathaṃ tasya bhavo bhavet
antaraṃ hy asya dṛṣṭvaiva loko vikurute dhruvam
tasmān nātyutsṛjet tejo na ca nityaṃ mṛdur bhavet
23 kāle mṛdur yo bhavati kāle bhavati dāruṇaḥ
sa vai sukham avāpnoti loke 'muṣminn ihaiva ca
24 kṣamākālāṃs tu vakṣyāmi œṛṇu me vistareṇa tān
ye te nityam asaṃtyājyā yathā prāhur manīṣiṇaḥ
25 pūrvopakārī yas tu syād aparādhe 'garīyasi
upakāreṇa tat tasya kṣantavyam aparādhinaḥ
26 abuddhim āœritānāṃ ca kṣantavyam aparādhinām
na hi sarvatra pāṇḍityaṃ sulabhaṃ puruṣeṇa vai
27 atha ced buddhijaṃ kṛtvā brūyus te tad abuddhijam
pāpān svalpe 'pi tān hanyād aparādhe tathānṛjūn
28 sarvasyaiko 'parādhas te kṣantavyaḥ prāṇino bhavet
dvitīye sati vadhyas tu svalpe 'py apakṛte bhavet
29 ajānatā bhavet kaœ cid aparādhaḥ kṛto yadi
kṣantavyam eva tasyāhuḥ suparīkṣya parīkṣayā
30 mṛdunā mārdavaṃ hanti mṛdunā hanti dāruṇam
nāsādhyaṃ mṛdunā kiṃ cit tasmāt tīkṣṇataro mṛduḥ
31 deœakālau tu saṃprekṣya balābalam athātmanaḥ
nādeœakāle kiṃ cit syād deœaḥ kālaḥ pratīkṣyate
tathā lokabhayāc caiva kṣantavyam aparādhinaḥ
32 eta evaṃvidhāḥ kālāḥ kṣamāyāḥ parikīrtitāḥ
ato 'nyathānuvartatsu tejasaḥ kāla ucyate
33 draupady uvāca
33 tad ahaṃ tejasaḥ kālaṃ tava manye narādhipa
dhārtarāṣṭreṣu lubdheṣu satataṃ cāpakāriṣu
34 na hi kaœ cit kṣamākālo vidyate 'dya kurūn prati
tejasaœ cāgate kāle teja utsraṣṭum arhasi
35 mṛdur bhavaty avajñātas tīkṣṇād udvijate janaḥ
kāle prāpte dvayaṃ hy etad yo veda sa mahīpatiḥ

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 30.  
 
1 yudhiṣṭhira uvāca
1 krodho hantā manuṣyāṇāṃ krodho bhāvayitā punaḥ
iti viddhi mahāprājñe krodhamūlau bhavābhavau
2 yo hi saṃharate krodhaṃ bhāvas tasya suœobhane
yaḥ punaḥ puruṣaḥ krodhaṃ nityaṃ na sahate œubhe
tasyābhāvāya bhavati krodhaḥ paramadāruṇaḥ
3 krodhamūlo vināœo hi prajānām iha dṛœyate
tat kathaṃ mādṛœaḥ krodham utsṛjel lokanāœanam
4 kruddhaḥ pāpaṃ naraḥ kuryāt kruddho hanyād gurūn api
kruddhaḥ paruṣayā vācā œreyaso 'py avamanyate
5 vācyāvācye hi kupito na prajānāti karhi cit
nākāryam asti kruddhasya nāvācyaṃ vidyate tathā
6 hiṃsyāt krodhād avadhyāṃœ ca vadhyān saṃpūjayed api
ātmānam api ca kruddhaḥ preṣayed yamasādanam
7 etān doṣān prapaœyadbhir jitaḥ krodho manīṣibhiḥ
icchadbhiḥ paramaṃ œreya iha cāmutra cottamam
8 taṃ krodhaṃ varjitaṃ dhīraiḥ katham asmadvidhaœ caret
etad draupadi saṃdhāya na me manyuḥ pravardhate
9 ātmānaṃ ca paraṃ caiva trāyate mahato bhayāt
krudhyantam apratikrudhyan dvayor eṣa cikitsakaḥ
10 mūḍho yadi kliœyamānaḥ krudhyate 'œaktimān naraḥ
balīyasāṃ manuṣyāṇāṃ tyajaty ātmānam antataḥ
11 tasyātmānaṃ saṃtyajato lokā naœyanty anātmanaḥ
tasmād draupady aœaktasya manyor niyamanaṃ smṛtam
12 vidvāṃs tathaiva yaḥ œaktaḥ kliœyamāno na kupyati
sa nāœayitvā kleṣṭāraṃ paraloke ca nandati
13 tasmād balavatā caiva durbalena ca nityadā
kṣantavyaṃ puruṣeṇāhur āpatsv api vijānatā
14 manyor hi vijayaṃ kṛṣṇe praœaṃsantīha sādhavaḥ
kṣamāvato jayo nityaṃ sādhor iha satāṃ matam
15 satyaṃ cānṛtataḥ œreyo nṛœaṃsāc cānṛœaṃsatā
tam evaṃ bahudoṣaṃ tu krodhaṃ sādhuvivarjitam
mādṛœaḥ prasṛjet kasmāt suyodhanavadhād api
16 tejasvīti yam āhur vai paṇḍitā dīrghadarœinaḥ
na krodho 'bhyantaras tasya bhavatīti viniœcitam
17 yas tu krodhaṃ samutpannaṃ prajñayā pratibādhate
tejasvinaṃ taṃ vidvāṃso manyante tattvadarœinaḥ
18 kruddho hi kāryaṃ suœroṇi na yathāvat prapaœyati
na kāryaṃ na ca maryādāṃ naraḥ kruddho 'nupaœyati
19 hanty avadhyān api kruddho gurūn rūkṣais tudaty api
tasmāt tejasi kartavye krodho dūrāt pratiṣṭhitaḥ
20 dākṣyaṃ hy amarṣaḥ œauryaṃ ca œīghratvam iti tejasaḥ
guṇāḥ krodhābhibhūtena na œakyāḥ prāptum añjasā
21 krodhaṃ tyaktvā tu puruṣaḥ samyak tejo 'bhipadyate
kālayuktaṃ mahāprājñe kruddhais tejaḥ suduḥsaham
22 krodhas tv apaṇḍitaiḥ œaœvat teja ity abhidhīyate
rajas tal lokanāœāya vihitaṃ mānuṣān prati
23 tasmāc chaœvat tyajet krodhaṃ puruṣaḥ samyag ācaran
œreyān svadharmānapago na kruddha iti niœcitam
24 yadi sarvam abuddhīnām atikrāntam amedhasām
atikramo madvidhasya kathaṃ svit syād anindite
25 yadi na syur manuṣyeṣu kṣamiṇaḥ pṛthivīsamāḥ
na syāt saṃdhir manuṣyāṇāṃ krodhamūlo hi vigrahaḥ
26 abhiṣakto hy abhiṣajed āhanyād guruṇā hataḥ
evaṃ vināœo bhūtānām adharmaḥ prathito bhavet
27 ākruṣṭaḥ puruṣaḥ sarvaḥ pratyākroœed anantaram
pratihanyād dhataœ caiva tathā hiṃsyāc ca hiṃsitaḥ
28 hanyur hi pitaraḥ putrān putrāœ cāpi tathā pitṝn
hanyuœ ca patayo bhāryāḥ patīn bhāryās tathaiva ca
29 evaṃ saṃkupite loke janma kṛṣṇe na vidyate
prajānāṃ saṃdhimūlaṃ hi janma viddhi œubhānane
30 tāḥ kṣīyeran prajāḥ sarvāḥ kṣipraṃ draupadi tādṛœe
tasmān manyur vināœāya prajānām abhavāya ca
31 yasmāt tu loke dṛœyante kṣamiṇaḥ pṛthivīsamāḥ
tasmāj janma ca bhūtānāṃ bhavaœ ca pratipadyate
32 kṣantavyaṃ puruṣeṇeha sarvāsv āpatsu œobhane
kṣamā bhavo hi bhūtānāṃ janma caiva prakīrtitam
33 ākruṣṭas tāḍitaḥ kruddhaḥ kṣamate yo balīyasā
yaœ ca nityaṃ jitakrodho vidvān uttamapūruṣaḥ
34 prabhāvavān api naras tasya lokāḥ sanātanāḥ
krodhanas tv alpavijñānaḥ pretya ceha ca naœyati
35 atrāpy udāharantīmā gāthā nityaṃ kṣamāvatām
gītāḥ kṣamāvatā kṛṣṇe kāœyapena mahātmanā
36 kṣamā dharmaḥ kṣamā yajñaḥ kṣamā vedāḥ kṣamā œrutam
yas tām evaṃ vijānāti sa sarvaṃ kṣantum arhati
37 kṣamā brahma kṣamā satyaṃ kṣamā bhūtaṃ ca bhāvi ca
kṣamā tapaḥ kṣamā œaucaṃ kṣamayā coddhṛtaṃ jagat
38 ati brahmavidāṃ lokān ati cāpi tapasvinām
ati yajñavidāṃ caiva kṣamiṇaḥ prāpnuvanti tān
39 kṣamā tejasvināṃ tejaḥ kṣamā brahma tapasvinām
kṣamā satyaṃ satyavatāṃ kṣamā dānaṃ kṣamā yaœaḥ
40 tāṃ kṣamām īdṛœīṃ kṛṣṇe katham asmadvidhas tyajet
yasyāṃ brahma ca satyaṃ ca yajñā lokāœ ca viṣṭhitāḥ
bhujyante yajvanāṃ lokāḥ kṣamiṇām apare tathā
41 kṣantavyam eva satataṃ puruṣeṇa vijānatā
yadā hi kṣamate sarvaṃ brahma saṃpadyate tadā
42 kṣamāvatām ayaṃ lokaḥ paraœ caiva kṣamāvatām
iha saṃmānam ṛcchanti paratra ca œubhāṃ gatim
43 yeṣāṃ manyur manuṣyāṇāṃ kṣamayā nihataḥ sadā
teṣāṃ paratare lokās tasmāt kṣāntiḥ parā matā
44 iti gītāḥ kāœyapena gāthā nityaṃ kṣamāvatām
œrutvā gāthāḥ kṣamāyās tvaṃ tuṣya draupadi mā krudhaḥ
45 pitāmahaḥ œāṃtanavaḥ œamaṃ saṃpūjayiṣyati
ācāryo viduraḥ kṣattā œamam eva vadiṣyataḥ
kṛpaœ ca saṃjayaœ caiva œamam eva vadiṣyataḥ
46 somadatto yuyutsuœ ca droṇaputras tathaiva ca
pitāmahaœ ca no vyāsaḥ œamaṃ vadati nityaœaḥ
47 etair hi rājā niyataṃ codyamānaḥ œamaṃ prati
rājyaṃ dāteti me buddhir na cel lobhān naœiṣyati
48 kālo 'yaṃ dāruṇaḥ prāpto bharatānām abhūtaye
niœcitaṃ me sadaivaitat purastād api bhāmini
49 suyodhano nārhatīti kṣamām evaṃ na vindati
arhas tasyāham ity eva tasmān māṃ vindate kṣamā
50 etad ātmavatāṃ vṛttam eṣa dharmaḥ sanātanaḥ
kṣamā caivānṛœaṃsyaṃ ca tat kartāsmy aham añjasā