Náboženství
Hinduismus Mahábháráta
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 11. - 20.  
     
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 11.  
 
1 dhṛtarāṣṭra uvāca
1 evam etan mahāprājña yathā vadasi no mune
ahaṃ caiva vijānāmi sarve ceme narādhipāḥ
2 bhavāṃs tu manyate sādhu yat kurūṇāṃ sukhodayam
tad eva viduro 'py āha bhīṣmo droṇaœ ca māṃ mune
3 yadi tv aham anugrāhyaḥ kauraveṣu dayā yadi
anuœādhi durātmānaṃ putraṃ duryodhanaṃ mama
4 vyāsa uvāca
4 ayam āyāti vai rājan maitreyo bhagavān ṛṣiḥ
anvīya pāṇḍavān bhrātṝn ihaivāsmad didṛkṣayā
5 eṣa duryodhanaṃ putraṃ tava rājan mahān ṛṣiḥ
anuœāstā yathānyāyaṃ œamāyāsya kulasya te
6 brūyād yad eṣa rājendra tat kāryam aviœaṅkayā
akriyāyāṃ hi kāryasya putraṃ te œapsyate ruṣā
7 vaiœaṃpāyana uvāca
7 evam uktvā yayau vyāso maitreyaḥ pratyadṛœyata
pūjayā pratijagrāha saputras taṃ narādhipaḥ
8 dattvārghyādyāḥ kriyāḥ sarvā viœrāntaṃ munipuṃgavam
praœrayeṇābravīd rājā dhṛtarāṣṭro 'mbikāsutaḥ
9 sukhenāgamanaṃ kaccid bhagavan kurujāṅgale
kaccit kuœalino vīrā bhrātaraḥ pañca pāṇḍavāḥ
10 samaye sthātum icchanti kaccic ca puruṣarṣabhāḥ
kaccit kurūṇāṃ saubhrātram avyucchinnaṃ bhaviṣyati
11 maitreya uvāca
11 tīrthayātrām anukrāman prāpto 'smi kurujāṅgalam
yadṛcchayā dharmarājaṃ dṛṣṭavān kāmyake vane
12 taṃ jaṭājinasaṃvītaṃ tapovananivāsinam
samājagmur mahātmānaṃ draṣṭuṃ munigaṇāḥ prabho
13 tatrāœrauṣaṃ mahārāja putrāṇāṃ tava vibhramam
anayaṃ dyūtarūpeṇa mahāpāyam upasthitam
14 tato 'haṃ tvām anuprāptaḥ kauravāṇām avekṣayā
sadā hy abhyadhikaḥ snehaḥ prītiœ ca tvayi me prabho
15 naitad aupayikaṃ rājaṃs tvayi bhīṣme ca jīvati
yad anyonyena te putrā virudhyante narādhipa
16 meḍhībhūtaḥ svayaṃ rājan nigrahe pragrahe bhavān
kimartham anayaṃ ghoram utpatantam upekṣase
17 dasyūnām iva yadvṛttaṃ sabhāyāṃ kurunandana
tena na bhrājase rājaṃs tāpasānāṃ samāgame
18 vaiœaṃpāyana uvāca
18 tato vyāvṛtya rājānaṃ duryodhanam amarṣaṇam
uvāca œlakṣṇayā vācā maitreyo bhagavān ṛṣiḥ
19 duryodhana mahābāho nibodha vadatāṃ vara
vacanaṃ me mahāprājña bruvato yad dhitaṃ tava
20 mā druhaḥ pāṇḍavān rājan kuruṣva hitam ātmanaḥ
pāṇḍavānāṃ kurūṇāṃ ca lokasya ca nararṣabha
21 te hi sarve naravyāghrāḥ œūrā vikrāntayodhinaḥ
sarve nāgāyutaprāṇā vajrasaṃhananā dṛḍhāḥ
22 satyavrataparāḥ sarve sarve puruṣamāninaḥ
hantāro devaœatrūṇāṃ rakṣasāṃ kāmarūpiṇām
hiḍimbabakamukhyānāṃ kirmīrasya ca rakṣasaḥ
23 itaḥ pracyavatāṃ rātrau yaḥ sa teṣāṃ mahātmanām
āvṛtya mārgaṃ raudrātmā tasthau girir ivācalaḥ
24 taṃ bhīmaḥ samaraœlāghī balena balināṃ varaḥ
jaghāna paœumāreṇa vyāghraḥ kṣudramṛgaṃ yathā
25 paœya digvijaye rājan yathā bhīmena pātitaḥ
jarāsaṃdho maheṣvāso nāgāyutabalo yudhi
26 saṃbandhī vāsudevaœ ca yeṣāṃ œyālaœ ca pārṣataḥ
kas tān yudhi samāsīta jarāmaraṇavān naraḥ
27 tasya te œama evāstu pāṇḍavair bharatarṣabha
kuru me vacanaṃ rājan mā mṛtyuvaœam anvagāḥ
28 evaṃ tu bruvatas tasya maitreyasya viœāṃ pate
ūruṃ gajakarākāraṃ kareṇābhijaghāna saḥ
29 duryodhanaḥ smitaṃ kṛtvā caraṇenālikhan mahīm
na kiṃ cid uktvā durmedhās tasthau kiṃ cid avāṅmukhaḥ
30 tam aœuœrūṣamāṇaṃ tu vilikhantaṃ vasuṃdharām
dṛṣṭvā duryodhanaṃ rājan maitreyaṃ kopa āviœat
31 sa kopavaœam āpanno maitreyo munisattamaḥ
vidhinā saṃprayuktaœ ca œāpāyāsya mano dadhe
32 tataḥ sa vāry upaspṛœya kopasaṃraktalocanaḥ
maitreyo dhārtarāṣṭraṃ tam aœapad duṣṭacetasam
33 yasmāt tvaṃ mām anādṛtya nemāṃ vācaṃ cikīrṣasi
tasmād asyābhimānasya sadyaḥ phalam avāpnuhi
34 tvadabhidrohasaṃyuktaṃ yuddham utpatsyate mahat
yatra bhīmo gadāpātais tavoruṃ bhetsyate balī
35 ity evam ukte vacane dhṛtarāṣṭro mahīpatiḥ
prasādayām āsa muniṃ naitad evaṃ bhaved iti
36 maitreya uvāca
36 œamaṃ yāsyati cet putras tava rājan yathā tathā
œāpo na bhavitā tāta viparīte bhaviṣyati
37 vaiœaṃpāyana uvāca
37 sa vilakṣas tu rājendra duryodhanapitā tadā
maitreyaṃ prāha kirmīraḥ kathaṃ bhīmena pātitaḥ
38 maitreya uvāca
38 nāhaṃ vakṣyāmy asūyā te na te œuœrūṣate sutaḥ
eṣa te viduraḥ sarvam ākhyāsyati gate mayi
39 vaiœaṃpāyana uvāca
39 ity evam uktvā maitreyaḥ prātiṣṭhata yathāgatam
kirmīravadhasaṃvigno bahir duryodhano 'gamat

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 12.  
 
1 dhṛtarāṣṭra uvāca
1 kirmīrasya vadhaṃ kṣattaḥ œrotum icchāmi kathyatām
rakṣasā bhīmasenasya katham āsīt samāgamaḥ
2 vidura uvāca
2 œṛṇu bhīmasya karmedam atimānuṣakarmaṇaḥ
œrutapūrvaṃ mayā teṣāṃ kathānteṣu punaḥ punaḥ
3 itaḥ prayātā rājendra pāṇḍavā dyūtanirjitāḥ
jagmus tribhir ahorātraiḥ kāmyakaṃ nāma tad vanam
4 rātrau niœīthe svābhīle gate 'rdhasamaye nṛpa
pracāre puruṣādānāṃ rakṣasāṃ bhīmakarmaṇām
5 tad vanaṃ tāpasā nityaṃ œeṣāœ ca vanacāriṇaḥ
dūrāt pariharanti sma puruṣādabhayāt kila
6 teṣāṃ praviœatāṃ tatra mārgam āvṛtya bhārata
dīptākṣaṃ bhīṣaṇaṃ rakṣaḥ solmukaṃ pratyadṛœyata
7 bāhū mahāntau kṛtvā tu tathāsyaṃ ca bhayānakam
sthitam āvṛtya panthānaṃ yena yānti kurūdvahāḥ
8 daṣṭoṣṭhadaṃṣṭraṃ tāmrākṣaṃ pradīptordhvaœiroruham
sārkaraœmitaḍiccakraṃ sabalākam ivāmbudam
9 sṛjantaṃ rākṣasīṃ māyāṃ mahārāvavirāviṇam
muñcantaṃ vipulaṃ nādaṃ satoyam iva toyadam
10 tasya nādena saṃtrastāḥ pakṣiṇaḥ sarvatodiœam
vimuktanādāḥ saṃpetuḥ sthalajā jalajaiḥ saha
11 saṃpradrutamṛgadvīpimahiṣarkṣasamākulam
tad vanaṃ tasya nādena saṃprasthitam ivābhavat
12 tasyoruvātābhihatā tāmrapallavabāhavaḥ
vidūrajātāœ ca latāḥ samāœliṣyanta pādapān
13 tasmin kṣaṇe 'tha pravavau māruto bhṛœadāruṇaḥ
rajasā saṃvṛtaṃ tena naṣṭarṣkam abhavan nabhaḥ
14 pañcānāṃ pāṇḍuputrāṇām avijñāto mahāripuḥ
pañcānām indriyāṇāṃ tu œokavega ivātulaḥ
15 sa dṛṣṭvā pāṇḍavān dūrāt kṛṣṇājinasamāvṛtān
āvṛṇot tad vanadvāraṃ maināka iva parvataḥ
16 taṃ samāsādya vitrastā kṛṣṇā kamalalocanā
adṛṣṭapūrvaṃ saṃtrāsān nyamīlayata locane
17 duḥœāsanakarotsṛṣṭaviprakīrṇaœiroruhā
pañcaparvatamadhyasthā nadīvākulatāṃ gatā
18 momuhyamānāṃ tāṃ tatra jagṛhuḥ pañca pāṇḍavāḥ
indriyāṇi prasaktāni viṣayeṣu yathā ratim
19 atha tāṃ rākṣasīṃ māyām utthitāṃ ghoradarœanām
rakṣoghnair vividhair mantrair dhaumyaḥ samyakprayojitaiḥ
paœyatāṃ pāṇḍuputrāṇāṃ nāœayām āsa vīryavān
20 sa naṣṭamāyo 'tibalaḥ krodhavisphāritekṣaṇaḥ
kāmamūrtidharaḥ kṣudraḥ kālakalpo vyadṛœyata
21 tam uvāca tato rājā dīrghaprajño yudhiṣṭhiraḥ
ko bhavān kasya vā kiṃ te kriyatāṃ kāryam ucyatām
22 pratyuvācātha tad rakṣo dharmarājaṃ yudhiṣṭhiram
ahaṃ bakasya vai bhrātā kirmīra iti viœrutaḥ
23 vane 'smin kāmyake œūnye nivasāmi gatajvaraḥ
yudhi nirjitya puruṣān āhāraṃ nityam ācaran
24 ke yūyam iha saṃprāptā bhakṣyabhūtā mamāntikam
yudhi nirjitya vaḥ sarvān bhakṣayiṣye gatajvaraḥ
25 yudhiṣṭhiras tu tac chrutvā vacas tasya durātmanaḥ
ācacakṣe tataḥ sarvaṃ gotranāmādi bhārata
26 pāṇḍavo dharmarājo 'haṃ yadi te œrotram āgataḥ
sahito bhrātṛbhiḥ sarvair bhīmasenārjunādibhiḥ
27 hṛtarājyo vane vāsaṃ vastuṃ kṛtamatis tataḥ
vanam abhyāgato ghoram idaṃ tava parigraham
28 kirmīras tv abravīd enaṃ diṣṭyā devair idaṃ mama
upapāditam adyeha cirakālān manogatam
29 bhīmasenavadhārthaṃ hi nityam abhyudyatāyudhaḥ
carāmi pṛthivīṃ kṛtsnāṃ nainam āsādayāmy aham
30 so 'yam āsādito diṣṭyā bhrātṛhā kāṅkṣitaœ ciram
anena hi mama bhrātā bako vinihataḥ priyaḥ
31 vetrakīyagṛhe rājan brāhmaṇacchadmarūpiṇā
vidyābalam upāœritya na hy asty asyaurasaṃ balam
32 hiḍimbaœ ca sakhā mahyaṃ dayito vanagocaraḥ
hato durātmanānena svasā cāsya hṛtā purā
33 so 'yam abhyāgato mūḍho mamedaṃ gahanaṃ vanam
pracārasamaye 'smākam ardharātre samāsthite
34 adyāsya yātayiṣyāmi tad vairaṃ cirasaṃbhṛtam
tarpayiṣyāmi ca bakaṃ rudhireṇāsya bhūriṇā
35 adyāham anṛṇo bhūtvā bhrātuḥ sakhyus tathaiva ca
œāntiṃ labdhāsmi paramāṃ hatva rākṣasakaṇṭakam
36 yadi tena purā mukto bhīmaseno bakena vai
adyainaṃ bhakṣayiṣyāmi paœyatas te yudhiṣṭhira
37 enaṃ hi vipulaprāṇam adya hatvā vṛkodaram
saṃbhakṣya jarayiṣyāmi yathāgastyo mahāsuram
38 evam uktas tu dharmātmā satyasaṃdho yudhiṣṭhiraḥ
naitad astīti sakrodho bhartsayām āsa rākṣasam
39 tato bhīmo mahābāhur ārujya tarasā druma
daœavyāmam ivodviddhaṃ niṣpatram akarot tadā
40 cakāra sajyaṃ gāṇḍīvaṃ vajraniṣpeṣagauravam
nimeṣāntaramātreṇa tathaiva vijayo 'rjunaḥ
41 nivārya bhīmo jiṣṇuṃ tu tad rakṣo ghoradarœanam
abhidrutyābravīd vākyaṃ tiṣṭha tiṣṭheti bhārata
42 ity uktvainam abhikruddhaḥ kakṣyām utpīḍya pāṇḍavaḥ
niṣpiṣya pāṇinā pāṇiṃ saṃdaṣṭoṣṭhapuṭo balī
tam abhyadhāvad vegena bhīmo vṛkṣāyudhas tadā
43 yamadaṇḍapratīkāœaṃ tatas taṃ tasya mūrdhani
pātayām āsa vegena kuliœaṃ maghavān iva
44 asaṃbhrāntaṃ tu tad rakṣaḥ samare pratyadṛœyata
cikṣepa colmukaṃ dīptam aœaniṃ jvalitām iva
45 tad udastam alātaṃ tu bhīmaḥ praharatāṃ varaḥ
padā savyena cikṣepa tad rakṣaḥ punar āvrajat
46 kirmīraœ cāpi sahasā vṛkṣam utpāṭya pāṇḍavam
daṇḍapāṇir iva kruddhaḥ samare pratyayudhyata
47 tad vṛkṣayuddham abhavan mahīruhavināœanam
vālisugrīvayor bhrātror yathā œrīkāṅkṣiṇoḥ purā
48 œīrṣayoḥ patitā vṛkṣā bibhidur naikadhā tayoḥ
yathaivotpalapadmāni mattayor dvipayos tathā
49 muñjavaj jarjarībhūtā bahavas tatra pādapāḥ
cīrāṇīva vyudastāni rejus tatra mahāvane
50 tad vṛkṣayuddham abhavat sumuhūrtaṃ viœāṃ pate
rākṣasānāṃ ca mukhyasya narāṇām uttamasya ca
51 tataḥ œilāṃ samutkṣipya bhīmasya yudhi tiṣṭhataḥ
prāhiṇod rākṣasaḥ kruddho bhīmasenaœ cacāla ha
52 taṃ œilātāḍanajaḍaṃ paryadhāvat sa rākṣasaḥ
bāhuvikṣiptakiraṇaḥ svarbhānur iva bhāskaram
53 tāv anyonyaṃ samāœliṣya prakarṣantau parasparam
ubhāv api cakāœete prayuddhau vṛṣabhāv iva
54 tayor āsīt sutumulaḥ saṃprahāraḥ sudāruṇaḥ
nakhadaṃṣṭrāyudhavator vyāghrayor iva dṛptayoḥ
55 duryodhananikārāc ca bāhuvīryāc ca darpitaḥ
kṛṣṇānayanadṛṣṭaœ ca vyavardhata vṛkodaraḥ
56 abhipatyātha bāhubhyāṃ pratyagṛhṇād amarṣitaḥ
mātaṅga iva mātaṅgaṃ prabhinnakaraṭāmukhaḥ
57 taṃ cāpy ātha tato rakṣaḥ pratijagrāha vīryavān
tam ākṣipad bhīmaseno balena balināṃ varaḥ
58 tayor bhujaviniṣpeṣād ubhayor balinos tadā
œabdaḥ samabhavad ghoro veṇusphoṭasamo yudhi
59 athainam ākṣipya balād gṛhya madhye vṛkodaraḥ
dhūnayām āsa vegena vāyuœ caṇḍa iva drumam
60 sa bhīmena parāmṛṣṭo durbalo balinā raṇe
vyaspandata yathāprāṇaṃ vicakarṣa ca pāṇḍavam
61 tata enaṃ pariœrāntam upalabhya vṛkodaraḥ
yoktrayām āsa bāhubhyāṃ paœuṃ raœanayā yathā
62 vinadantaṃ mahānādaṃ bhinnabherīsamasvanam
bhrāmayām āsa suciraṃ visphurantam acetasam
63 taṃ viṣīdantam ājñāya rākṣasaṃ pāṇḍunandanaḥ
pragṛhya tarasā dorbhyāṃ paœumāram amārayat
64 ākramya sa kaṭīdeœe jānunā rākṣasādhamam
apīḍayata bāhubhyāṃ kaṇṭhaṃ tasya vṛkodaraḥ
65 atha taṃ jaḍasarvāṅgaṃ vyāvṛttanayanolbaṇam
bhūtale pātayām āsa vākyaṃ cedam uvāca ha
66 hiḍimbabakayoḥ pāpa na tvam aœrupramārjanam
kariṣyasi gataœ cāsi yamasya sadanaṃ prati
67 ity evam uktvā puruṣapravīras; taṃ rākṣasaṃ krodhavivṛttanetraḥ
prasrastavastrābharaṇaṃ sphurantam; udbhrāntacittaṃ vyasum utsasarja
68 tasmin hate toyadatulyarūpe; kṛṣṇāṃ puraskṛtya narendraputrāḥ
bhīmaṃ praœasyātha guṇair anekair; hṛṣṭās tato dvaitavanāya jagmuḥ
69 evaṃ vinihataḥ saṃkhye kirmīro manujādhipa
bhīmena vacanāt tasya dharmarājasya kaurava
70 tato niṣkaṇṭakaṃ kṛtvā vanaṃ tad aparājitaḥ
draupadyā saha dharmajño vasatiṃ tām uvāsa ha
71 samāœvāsya ca te sarve draupadīṃ bharatarṣabhāḥ
prahṛṣṭamanasaḥ prītyā praœaœaṃsur vṛkodaram
72 bhīmabāhubalotpiṣṭe vinaṣṭe rākṣase tataḥ
viviœus tad vanaṃ vīrāḥ kṣemaṃ nihatakaṇṭakam
73 sa mayā gacchatā mārge vinikīrṇo bhayāvahaḥ
vane mahati duṣṭātmā dṛṣṭo bhīmabalād dhataḥ
74 tatrāœrauṣam ahaṃ caitat karma bhīmasya bhārata
brāhmaṇānāṃ kathayatāṃ ye tatrāsan samāgatāḥ
75 vaiœaṃpāyana uvāca
75 evaṃ vinihataṃ saṃkhye kirmīraṃ rākṣasottamam
œrutvā dhyānaparo rājā niœaœvāsārtavat tadā

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 13.  
 
1 vaiœaṃpāyana uvāca
1 bhojāḥ pravrajitāñ œrutvā vṛṣṇayaœ cāndhakaiḥ saha
pāṇḍavān duḥkhasaṃtaptān samājagmur mahāvane
2 pāñcālasya ca dāyādā dhṛṣṭaketuœ ca cedipaḥ
kekayāœ ca mahāvīryā bhrātaro lokaviœrutāḥ
3 vane te 'bhiyayuḥ pārthān krodhāmarœasamanvitāḥ
garhayanto dhārtarāṣṭrān kiṃ kurma iti cābruvan
4 vāsudevaṃ puraskṛtya sarve te kṣatriyarṣabhāḥ
parivāryopaviviœur dharmarājaṃ yudhiṣṭhiram
5 vāsudeva uvāca
5 duryodhanasya karṇasya œakuneœ ca durātmanaḥ
duḥœāsanacaturthānāṃ bhūmiḥ pāsyati œoṇitam
6 tataḥ sarve 'bhiṣiñcāmo dharmarājaṃ yudhiṣṭhiram
nikṛtyopacaran vadhya eṣa dharmaḥ sanātanaḥ
7 vaiœaṃpāyana uvāca
7 pārthānām abhiṣaṅgeṇa tathā kruddhaṃ janārdanam
arjunaḥ œamayām āsā didhakṣantam iva prajāḥ
8 saṃkruddhaṃ keœavaṃ dṛṣṭvā pūrvadeheṣu phalgunaḥ
kīrtayām āsa karmāṇi satyakīrter mahātmanaḥ
9 puruṣasyāprameyasya satyasyāmitatejasaḥ
prajāpatipater viṣṇor lokanāthasya dhīmataḥ
10 arjuna uvāca
10 daœa varṣasahasrāṇi yatrasāyaṃgṛho muniḥ
vyacaras tvaṃ purā kṛṣṇa parvate gandhamādane
11 daœa varṣasahasrāṇi daœa varṣaœatāni ca
puṣkareṣv avasaḥ kṛṣṇa tvam apo bhakṣayan purā
12 ūrdhvabāhur viœālāyāṃ badaryāṃ madhusūdana
atiṣṭha ekapādena vāyubhakṣaḥ œataṃ samāḥ
13 apakṛṣṭottarāsaṅgaḥ kṛœo dhamanisaṃtataḥ
āsīḥ kṛṣṇa sarasvatyāṃ satre dvādaœavārṣike
14 prabhāsaṃ cāpy athāsādya tīrthaṃ puṇyajanocitam
tathā kṛṣṇa mahātejā divyaṃ varṣasahasrakam
ātiṣṭhas tapa ekena pādena niyame sthitaḥ
15 kṣetrajñaḥ sarvabhūtānām ādir antaœ ca keœava
nidhānaṃ tapasāṃ kṛṣṇa yajñas tvaṃ ca sanātanaḥ
16 nihatya narakaṃ bhaumam āhṛtya maṇikuṇḍale
prathamotpāditaṃ kṛṣṇa medhyam aœvam avāsṛjaḥ
17 kṛtvā tat karma lokānām ṛṣabhaḥ sarvalokajit
avadhīs tvaṃ raṇe sarvān sametān daityadānavān
18 tataḥ sarveœvaratvaṃ ca saṃpradāya œacīpateḥ
mānuṣeṣu mahābāho prādurbhūto 'si keœava
19 sa tvaṃ nārāyaṇo bhūtvā harir āsīḥ paraṃtapa
brahmā somaœ ca sūryaœ ca dharmo dhātā yamo 'nalaḥ
20 vāyur vaiœravaṇo rudraḥ kālaḥ khaṃ pṛthivī diœaḥ
ajaœ carācaraguruḥ sraṣṭā tvaṃ puruṣottama
21 turāyaṇādibhir deva kratubhir bhūridakṣiṇaiḥ
ayajo bhūritejā vai kṛṣṇa caitrarathe vane
22 œataṃ œatasahasrāṇi suvarṇasya janārdana
ekaikasmiṃs tadā yajñe paripūrṇāni bhāgaœaḥ
23 aditer api putratvam etya yādavanandana
tvaṃ viṣṇur iti vikhyāta indrād avarajo bhuvi
24 œiœur bhūtvā divaṃ khaṃ ca pṛthivīṃ ca paraṃtapa
tribhir vikramaṇaiḥ kṛṣṇa krāntavān asi tejasā
25 saṃprāpya divam ākāœam ādityasadane sthitaḥ
atyarocaœ ca bhūtātman bhāskaraṃ svena tejasā
26 sāditā mauravāḥ pāœā nisundanarakau hatau
kṛtaḥ kṣemaḥ punaḥ panthāḥ puraṃ prāgjyotiṣaṃ prati
27 jārūthyām āhutiḥ krāthaḥ œiœupālo janaiḥ saha
bhīmasenaœ ca œaibyaœ ca œatadhanvā ca nirjitaḥ
28 tathā parjanyaghoṣeṇa rathenādityavarcasā
avākṣīr mahiṣīṃ bhojyāṃ raṇe nirjitya rukmiṇam
29 indradyumno hataḥ kopād yavanaœ ca kaœerumān
hataḥ saubhapatiḥ œālvas tvayā saubhaṃ ca pātitam
30 irāvatyāṃ tathā bhojaḥ kārtavīryasamo yudhi
gopatis tālaketuœ ca tvayā vinihatāv ubhau
31 tāṃ ca bhogavatīṃ puṇyām ṛṣikāntāṃ janārdana
dvārakām ātmasāt kṛtvā samudraṃ gamayiṣyasi
32 na krodho na ca mātsaryaṃ nānṛtaṃ madhusūdana
tvayi tiṣṭhati dāœārha na nṛœaṃsyaṃ kuto 'nṛju
33 āsīnaṃ cittamadhye tvāṃ dīpyamānaṃ svatejasā
āgamya ṛṣayaḥ sarve 'yācantābhayam acyuta
34 yugānte sarvabhūtāni saṃkṣipya madhusūdana
ātmany evātmasāt kṛtvā jagad āsse paraṃtapa
35 naivaṃ pūrve nāpare vā kariṣyanti kṛtāni te
karmāṇi yāni deva tvaṃ bāla eva mahādyute
36 kṛtavān puṇḍarīkākṣa baladevasahāyavān
vairājabhavane cāpi brahmaṇā nyavasaḥ saha
37 vaiœaṃpāyana uvāca
37 evam uktvā tadātmānam ātmā kṛṣṇasya pāṇḍavaḥ
tūṣṇīm āsīt tataḥ pārtham ity uvāca janārdanaḥ
38 mamaiva tvaṃ tavaivāhaṃ ye madīyās tavaiva te
yas tvāṃ dveṣṭi sa māṃ dveṣṭi yas tvām anu sa mām anu
39 naras tvam asi durdharṣa harir nārāyaṇo hy aham
lokāl lokam imaṃ prāptau naranārāyaṇāv ṛṣī
40 ananyaḥ pārtha mattas tvam ahaṃ tvattaœ ca bhārata
nāvayor antaraṃ œakyaṃ vedituṃ bharatarṣabha
41 tasmin vīrasamāvāye saṃrabdheṣv atha rājasu
dhṛṣṭadyumnamukhair vīrair bhrātṛbhiḥ parivāritā
42 pāñcālī puṇḍarīkākṣam āsīnaṃ yādavaiḥ saha
abhigamyābravīt kṛṣṇā œaraṇyaṃ œaraṇaiṣiṇī
43 pūrve prajānisarge tvām āhur ekaṃ prajāpatim
sraṣṭāraṃ sarvabhūtānām asito devalo 'bravīt
44 viṣṇus tvam asi durdharṣa tvaṃ yajño madhusūdana
yaṣṭā tvam asi yaṣṭavyo jāmadagnyo yathābravīt
45 ṛṣayas tvāṃ kṣamām āhuḥ satyaṃ ca puruṣottama
satyād yajño 'si saṃbhūtaḥ kaœyapas tvāṃ yathābravīt
46 sādhyānām api devānāṃ vasūnām īœvareœvaraḥ
lokabhāvana lokeœa yathā tvāṃ nārado 'bravīt
47 divaṃ te œirasā vyāptaṃ padbhyāṃ ca pṛthivī vibho
jaṭharaṃ te ime lokāḥ puruṣo 'si sanātanaḥ
48 vidyātapo 'bhitaptānāṃ tapasā bhāvitātmanām
ātmadarœanasiddhānām ṛṣīṇām ṛṣisattama
49 rājarṣīṇāṃ puṇyakṛtām āhaveṣv anivartinām
sarvadharmopapannānāṃ tvaṃ gatiḥ puruṣottama
50 tvaṃ prabhus tvaṃ vibhus tvaṃ bhūr ātmabhūs tvaṃ sanātanaḥ
lokapālāœ ca lokāœ ca nakṣatrāṇi diœo daœa
nabhaœ candraœ ca sūryaœ ca tvayi sarvaṃ pratiṣṭhitam
51 martyatā caiva bhūtānām amaratvaṃ divaukasām
tvayi sarvaṃ mahābāho lokakāryaṃ pratiṣṭhitam
52 sā te 'haṃ duḥkham ākhyāsye praṇayān madhusūdana
īœas tvaṃ sarvabhūtānāṃ ye divyā ye ca mānuṣāḥ
53 kathaṃ nu bhāryā pārthānāṃ tava kṛṣṇa sakhī vibho
dhṛṣṭadyumnasya bhaginī sabhāṃ kṛṣyeta mādṛœī
54 strīdharmiṇī vepamānā rudhireṇa samukṣitā
ekavastrā vikṛṣṭāsmi duḥkhitā kurusaṃsadi
55 rājamadhye sabhāyāṃ tu rajasābhisamīritām
dṛṣṭvā ca māṃ dhārtarāṣṭrāḥ prāhasan pāpacetasaḥ
56 dāsībhāvena bhoktuṃ mām īṣus te madhusūdana
jīvatsu pāṇḍuputreṣu pāñcāleṣv atha vṛṣṇiṣu
57 nanv ahaṃ kṛṣṇa bhīṣmasya dhṛtarāṣṭrasya cobhayoḥ
snuṣā bhavāmi dharmeṇa sāhaṃ dāsīkṛtā balāt
58 garhaye pāṇḍavāṃs tv eva yudhi œreṣṭhān mahābalān
ye kliœyamānāṃ prekṣante dharmapatnīṃ yaœasvinīm
59 dhig balaṃ bhīmasenasya dhik pārthasya dhanuṣmatām
yau māṃ viprakṛtāṃ kṣudrair marṣayetāṃ janārdana
60 œāœvato 'yaṃ dharmapathaḥ sadbhir ācaritaḥ sadā
yad bhāryāṃ parirakṣanti bhartāro 'lpabalā api
61 bhāryāyāṃ rakṣyamāṇāyāṃ prajā bhavati rakṣitā
prajāyāṃ rakṣyamāṇāyām ātmā bhavati rakṣitaḥ
62 ātmā hi jāyate tasyāṃ tasmāj jāyā bhavaty uta
bhartā ca bhāryayā rakṣyaḥ kathaṃ jāyān mamodare
63 nanv ime œaraṇaṃ prāptān na tyajanti kadā cana
te māṃ œaraṇam āpannāṃ nānvapadyanta pāṇḍavāḥ
64 pañceme pañcabhir jātāḥ kumārāœ cāmitaujasaḥ
eteṣām apy avekṣārthaṃ trātavyāsmi janārdana
65 prativindhyo yudhiṣṭhirāt sutasomo vṛkodarāt
arjunāc chrutakīrtis tu œatānīkas tu nākuliḥ
66 kaniṣṭhāc chrutakarmā tu sarve satyaparākramāḥ
pradyumno yādṛœaḥ kṛṣṇa tādṛœās te mahārathāḥ
67 nanv ime dhanuṣi œreṣṭhā ajeyā yudhi œātravaiḥ
kimarthaṃ dhārtarāṣṭrāṇāṃ sahante durbalīyasām
68 adharmeṇa hṛtaṃ rājyaṃ sarve dāsāḥ kṛtās tathā
sabhāyāṃ parikṛṣṭāham ekavastrā rajasvalā
69 nādhijyam api yac chakyaṃ kartum anyena gāṇḍivam
anyatrārjunabhīmābhyāṃ tvayā vā madhusūdana
70 dhig bhīmasenasya balaṃ dhik pārthasya ca gāṇḍivam
yatra duryodhanaḥ kṛṣṇa muhūrtam api jīvati
71 ya etān ākṣipad rāṣṭrāt saha mātrāvihiṃsakān
adhīyānān purā bālān vratasthān madhusūdana
72 bhojane bhīmasenasya pāpaḥ prākṣepayad viṣam
kālakūṭaṃ navaṃ tīkṣṇaṃ saṃbhṛtaṃ lomaharṣaṇam
73 taj jīrṇam avikāreṇa sahānnena janārdana
saœeṣatvān mahābāho bhīmasya puruṣottama
74 pramāṇakoṭyāṃ viœvastaṃ tathā suptaṃ vṛkodaram
baddhvainaṃ kṛṣṇa gaṅgāyāṃ prakṣipya punar āvrajat
75 yadā vibuddhaḥ kaunteyas tadā saṃchidya bandhanam
udatiṣṭhan mahābāhur bhīmaseno mahābalaḥ
76 āœīviṣaiḥ kṛṣṇasarpaiḥ suptaṃ cainam adaṃœayat
sarveṣv evāṅgadeœeṣu na mamāra ca œatruhā
77 pratibuddhas tu kaunteyaḥ sarvān sarpān apothayat
sārathiṃ cāsya dayitam apahastena jaghnivān
78 punaḥ suptān upādhākṣīd bālakān vāraṇāvate
œayānān āryayā sārdhaṃ ko nu tat kartum arhati
79 yatrāryā rudatī bhītā pāṇḍavān idam abravīt
mahad vyasanam āpannā œikhinā parivāritā
80 hā hatāsmi kuto nv adya bhavec chāntir ihānalāt
anāthā vinaœiṣyāmi bālakaiḥ putrakaiḥ saha
81 tatra bhīmo mahābāhur vāyuvegaparākramaḥ
āryām āœvāsayām āsa bhrātṝṃœ cāpi vṛkodaraḥ
82 vainateyo yathā pakṣī garuḍaḥ patatāṃ varaḥ
tathaivābhipatiṣyāmi bhayaṃ vo neha vidyate
83 āryām aṅkena vāmena rājānaṃ dakṣiṇena ca
aṃsayoœ ca yamau kṛtvā pṛṣṭhe bībhatsum eva ca
84 sahasotpatya vegena sarvān ādāya vīryavān
bhrātṝn āryāṃ ca balavān mokṣayām āsa pāvakāt
85 te rātrau prasthitāḥ sarve mātrā saha yaœasvinaḥ
abhyagacchan mahāraṇyaṃ hiḍimbavanam antikāt
86 œrāntāḥ prasuptās tatreme mātrā saha suduḥkhitāḥ
suptāṃœ cainān abhyagacchad dhiḍimbā nāma rākṣasī
87 bhīmasya pādau kṛtvā tu sva utsaṅge tato balāt
paryamardata saṃhṛṣṭā kalyāṇī mṛdupāṇinā
88 tām abudhyad ameyātmā balavān satyavikramaḥ
paryapṛcchac ca tāṃ bhīmaḥ kim ihecchasy anindite
89 tayoḥ œrutvā tu kathitam āgacchad rākṣasādhamaḥ
bhīmarūpo mahānādān visṛjan bhīmadarœanaḥ
90 kena sārdhaṃ kathayasi ānayainaṃ mamāntikam
hiḍimbe bhakṣayiṣyāvo na ciraṃ kartum arhasi
91 sā kṛpāsaṃgṛhītena hṛdayena manasvinī
nainam aicchat tadākhyātum anukroœād aninditā
92 sa nādān vinadan ghorān rākṣasaḥ puruṣādakaḥ
abhyadravata vegena bhīmasenaṃ tadā kila
93 tam abhidrutya saṃkruddho vegena mahatā balī
agṛhṇāt pāṇinā pāṇiṃ bhīmasenasya rākṣasaḥ
94 indrāœanisamasparœaṃ vajrasaṃhananaṃ dṛḍham
saṃhatya bhīmasenāya vyākṣipat sahasā karam
95 gṛhītaṃ pāṇinā pāṇiṃ bhīmaseno 'tha rakṣasā
nāmṛṣyata mahābāhus tatrākrudhyad vṛkodaraḥ
96 tatrāsīt tumulaṃ yuddhaṃ bhīmasenahiḍimbayoḥ
sarvāstraviduṣor ghoraṃ vṛtravāsavayor iva
97 hatvā hiḍimbaṃ bhīmo 'tha prasthito bhrātṛbhiḥ saha
hiḍimbām agrataḥ kṛtvā yasyāṃ jāto ghaṭotkacaḥ
98 tataœ ca prādravan sarve saha mātrā yaœasvinaḥ
ekacakrām abhimukhāḥ saṃvṛtā brāhmaṇavrajaiḥ
99 prasthāne vyāsa eṣāṃ ca mantrī priyahito 'bhavat
tato 'gacchann ekacakrāṃ pāṇḍavāḥ saṃœitavratāḥ
100 tatrāpy āsādayām āsur bakaṃ nāma mahābalam
puruṣādaṃ pratibhayaṃ hiḍimbenaiva saṃmitam
101 taṃ cāpi vinihatyograṃ bhīmaḥ praharatāṃ varaḥ
sahito bhrātṛbhiḥ sarvair drupadasya puraṃ yayau
102 labdhāham api tatraiva vasatā savyasācinā
yathā tvayā jitā kṛṣṇa rukmiṇī bhīṣmakātmajā
103 evaṃ suyuddhe pārthena jitāhaṃ madhusūdana
svayaṃvare mahat karma kṛtvā nasukaraṃ paraiḥ
104 evaṃ kleœaiḥ subahubhiḥ kliœyamānāḥ suduḥkhitāḥ
nivasāmāryayā hīnāḥ kṛṣṇa dhaumyapuraḥsarāḥ
105 ta ime siṃhavikrāntā vīryeṇābhyadhikāḥ paraiḥ
vihīnaiḥ parikliœyantīṃ samupekṣanta māṃ katham
106 etādṛœāni duḥkhāni sahante durbalīyasām
dīrghakālaṃ pradīptāni pāpānāṃ kṣudrakarmaṇām
107 kule mahati jātāsmi divyena vidhinā kila
pāṇḍavānāṃ priyā bhāryā snuṣā pāṇḍor mahātmanaḥ
108 kacagraham anuprāptā sāsmi kṛṣṇa varā satī
pañcānām indrakalpānāṃ prekṣatāṃ madhusūdana
109 ity uktvā prārudat kṛṣṇā mukhaṃ pracchādya pāṇinā
padmakoœaprakāœena mṛdunā mṛdubhāṣiṇī
110 stanāv apatitau pīnau sujātau œubhalakṣaṇau
abhyavarṣata pāñcālī duḥkhajair aœrubindubhiḥ
111 cakṣuṣī parimārjantī niḥœvasantī punaḥ punaḥ
bāṣpapūrṇena kaṇṭhena kruddhā vacanam abravīt
112 naiva me patayaḥ santi na putrā madhusūdana
na bhrātaro na ca pitā naiva tvaṃ na ca bāndhavāḥ
113 ye māṃ viprakṛtāṃ kṣudrair upekṣadhvaṃ viœokavat
na hi me œāmyate duḥkhaṃ karṇo yat prāhasat tadā
114 athainām abravīt kṛṣṇas tasmin vīrasamāgame
rodiṣyanti striyo hy evaṃ yeṣāṃ kruddhāsi bhāmini
115 bībhatsuœarasaṃchannāñ œoṇitaughapariplutān
nihatāñ jīvitaṃ tyaktvā œayānān vasudhātale
116 yat samarthaṃ pāṇḍavānāṃ tat kariṣyāmi mā œucaḥ
satyaṃ te pratijānāmi rājñāṃ rājñī bhaviṣyasi
117 pated dyaur himavāñ œīryet pṛthivī œakalībhavet
œuṣyet toyanidhiḥ kṛṣṇe na me moghaṃ vaco bhavet
118 dhṛṣṭadyumna uvāca
118 ahaṃ droṇaṃ haniṣyāmi œikhaṇḍī tu pitāmaham
duryodhanaṃ bhīmasenaḥ karṇaṃ hantā dhanaṃjayaḥ
119 rāmakṛṣṇau vyapāœritya ajeyāḥ sma œucismite
api vṛtrahaṇā yuddhe kiṃ punar dhṛtarāṣṭrajaiḥ
120 vaiœaṃpāyana uvāca
120 ity ukte 'bhimukhā vīrā vāsudevam upasthitā
teṣāṃ madhye mahābāhuḥ keœavo vākyam abravīt

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 14.  
 
1 vāsudeva uvāca
1 nedaṃ kṛcchram anuprāpto bhavān syād vasudhādhipa
yady ahaṃ dvārakāyāṃ syāṃ rājan saṃnihitaḥ purā
2 āgaccheyam ahaṃ dyūtam anāhūto 'pi kauravaiḥ
āmbikeyena durdharṣa rājñā duryodhanena ca
3 vārayeyam ahaṃ dyūtaṃ bahūn doṣān pradarœayan
bhīṣmadroṇau samānāyya kṛpaṃ bāhlīkam eva ca
4 vaicitravīryaṃ rājānam alaṃ dyūtena kaurava
putrāṇāṃ tava rājendra tvannimittam iti prabho
5 tatra vakṣyāmy ahaṃ doṣān yair bhavān avaropitaḥ
vīrasenasuto yaiœ ca rājyāt prabhraṃœitaḥ purā
6 abhakṣitavināœaṃ ca devanena viœāṃ pate
sātatyaṃ ca prasaṅgasya varṇayeyaṃ yathātatham
7 striyo 'kṣā mṛgayā pānam etat kāmasamutthitam
vyasanaṃ catuṣṭayaṃ proktaṃ yai rājan bhraœyate œriyaḥ
8 tatra sarvatra vaktavyaṃ manyante œāstrakovidāḥ
viœeṣataœ ca vaktavyaṃ dyūte paœyanti tadvidaḥ
9 ekāhnā dravyanāœo 'tra dhruvaṃ vyasanam eva ca
abhuktanāœaœ cārthānāṃ vākpāruṣyaṃ ca kevalam
10 etac cānyac ca kauravya prasaṅgi kaṭukodayam
dyūte brūyāṃ mahābāho samāsādyāmbikāsutam
11 evam ukto yadi mayā gṛhṇīyād vacanaṃ mama
anāmayaṃ syād dharmasya kurūṇāṃ kurunandana
12 na cet sa mama rājendra gṛhṇīyān madhuraṃ vacaḥ
pathyaṃ ca bharataœreṣṭha nigṛhṇīyāṃ balena tam
13 athainān abhinīyaivaṃ suhṛdo nāma durhṛdaḥ
sabhāsadaœ ca tān sarvān bhedayeyaṃ durodarān
14 asāṃnidhyaṃ tu kauravya mamānarteṣv abhūt tadā
yenedaṃ vyasanaṃ prāptā bhavanto dyūtakāritam
15 so 'ham etya kuruœreṣṭha dvārakāṃ pāṇḍunandana
aœrauṣaṃ tvāṃ vyasaninaṃ yuyudhānād yathātatham
16 œrutvaiva cāhaṃ rājendra paramodvignamānasaḥ
tūrṇam abhyāgato 'smi tvāṃ draṣṭukāmo viœāṃ pate
17 aho kṛcchram anuprāptāḥ sarve sma bharatarṣabha
ye vayaṃ tvāṃ vyasaninaṃ paœyāmaḥ saha sodaraiḥ

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 15.  
 
1 yudhiṣṭhira uvāca
1 asāṃnidhyaṃ kathaṃ kṛṣṇa tavāsīd vṛṣṇinandana
kva cāsīd vipravāsas te kiṃ vākārṣīḥ pravāsakaḥ
2 kṛṣṇa uvāca
2 œālvasya nagaraṃ saubhaṃ gato 'haṃ bharatarṣabha
vinihantuṃ naraœreṣṭha tatra me œṛṇu kāraṇam
3 mahātejā mahābāhur yaḥ sa rājā mahāyaœāḥ
damaghoṣātmajo vīraḥ œiœupālo mayā hataḥ
4 yajñe te bharataœreṣṭha rājasūye 'rhaṇāṃ prati
sa roṣavaœasaṃprāpto nāmṛṣyata durātmavān
5 œrutvā taṃ nihataṃ œālvas tīvraroṣasamanvitaḥ
upāyād dvārakāṃ œūnyām ihasthe mayi bhārata
6 sa tatra yodhito rājan bālakair vṛṣṇipuṃgavaiḥ
āgataḥ kāmagaṃ saubham āruhyaiva nṛœaṃsakṛt
7 tato vṛṣṇipravīrāṃs tān bālān hatvā bahūṃs tadā
purodyānāni sarvāṇi bhedayām āsa durmatiḥ
8 uktavāṃœ ca mahābāho kvāsau vṛṣṇikulādhamaḥ
vāsudevaḥ sumandātmā vasudevasuto gataḥ
9 tasya yuddhārthino darpaṃ yuddhe nāœayitāsmy aham
ānartāḥ satyam ākhyāta tatra gantāsmi yatra saḥ
10 taṃ hatvā vinivartiṣye kaṃsakeœiniṣūdanam
ahatvā na nivartiṣye satyenāyudham ālabhe
11 kvāsau kvāsāv iti punas tatra tatra vidhāvati
mayā kila raṇe yuddhaṃ kāṅkṣamāṇaḥ sa saubharāṭ
12 adya taṃ pāpakarmāṇaṃ kṣudraṃ viœvāsaghātinam
œiœupālavadhāmarṣād gamayiṣye yamakṣayam
13 mama pāpasvabhāvena bhrātā yena nipātitaḥ
œiœupālo mahīpālas taṃ vadhiṣye mahītale
14 bhrātā bālaœ ca rājā ca na ca saṃgrāmamūrdhani
pramattaœ ca hato vīras taṃ haniṣye janārdanam
15 evamādi mahārāja vilapya divam āsthitaḥ
kāmagena sa saubhena kṣiptvā māṃ kurunandana
16 tam aœrauṣam ahaṃ gatvā yathā vṛttaḥ sudurmatiḥ
mayi kauravya duṣṭātmā mārttikāvatako nṛpaḥ
17 tato 'ham api kauravya roṣavyākulalocanaḥ
niœcitya manasā rājan vadhāyāsya mano dadhe
18 ānarteṣu vimardaṃ ca kṣepaṃ cātmani kaurava
pravṛddham avalepaṃ ca tasya duṣkṛtakarmaṇaḥ
19 tataḥ saubhavadhāyāhaṃ pratasthe pṛthivīpate
sa mayā sāgarāvarte dṛṣṭa āsīt parīpsatā
20 tataḥ pradhmāpya jalajaṃ pāñcajanyam ahaṃ nṛpa
āhūya œālvaṃ samare yuddhāya samavasthitaḥ
21 sumuhūrtam abhūd yuddhaṃ tatra me dānavaiḥ saha
vaœībhūtāœ ca me sarve bhūtale ca nipātitāḥ
22 etat kāryaṃ mahābāho yenāhaṃ nāgamaṃ tadā
œrutvaiva hāstinapuraṃ dyūtaṃ cāvinayotthitam

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 16.  
 
1 yudhiṣṭhira uvāca
1 vāsudeva mahābāho vistareṇa mahāmate
saubhasya vadham ācakṣva na hi tṛpyāmi kathyataḥ
2 vāsudeva uvāca
2 hataṃ œrutvā mahābāho mayā œrautaœravaṃ nṛpam
upāyād bharataœreṣṭha œālvo dvāravatīṃ purīm
3 arundhat tāṃ suduṣṭātmā sarvataḥ pāṇḍunandana
œālvo vaihāyasaṃ cāpi tat puraṃ vyūhya viṣṭhitaḥ
4 tatrastho 'tha mahīpālo yodhayām āsa tāṃ purīm
abhisāreṇa sarveṇa tatra yuddham avartata
5 purī samantād vihitā sapatākā satoraṇā
sacakrā sahuḍā caiva sayantrakhanakā tathā
6 sopatalpapratolīkā sāṭṭāṭṭālakagopurā
sakacagrahaṇī caiva solkālātāvapothikā
7 soṣṭrikā bharataœreṣṭha sabherīpaṇavānakā
samittṛṇakuœā rājan saœataghnīkalāṅgalā
8 sabhuœuṇḍyaœmalaguḍā sāyudhā saparaœvadhā
lohacarmavatī cāpi sāgniḥ sahuḍaœṛṅgikā
9 œāstradṛṣṭena vidhinā saṃyuktā bharatarṣabha
dravyair anekair vividhair gadasāmboddhavādibhiḥ
10 puruṣaiḥ kuruœārdūla samarthaiḥ pratibādhane
abhikhyātakulair vīrair dṛṣṭavīryaiœ ca saṃyuge
11 madhyamena ca gulmena rakṣitā sārasaṃjñitā
utkṣiptagulmaiœ ca tathā hayaiœ caiva padātibhiḥ
12 āghoṣitaṃ ca nagare na pātavyā sureti ha
pramādaṃ parirakṣadbhir ugrasenoddhavādibhiḥ
13 pramatteṣv abhighātaṃ hi kuryāc chālvo narādhipaḥ
iti kṛtvāpramattās te sarve vṛṣṇyandhakāḥ sthitāḥ
14 ānartāœ ca tathā sarve naṭanartakagāyanāḥ
bahir vivāsitāḥ sarve rakṣadbhir vittasaṃcayān
15 saṃkramā bheditāḥ sarve nāvaœ ca pratiṣedhitāḥ
parikhāœ cāpi kauravya kīlaiḥ sunicitāḥ kṛtāḥ
16 udapānāḥ kuruœreṣṭha tathaivāpy ambarīṣakāḥ
samantāt kroœamātraṃ ca kāritā viṣamā ca bhūḥ
17 prakṛtyā viṣamaṃ durgaṃ prakṛtyā ca surakṣitam
prakṛtyā cāyudhopetaṃ viœeṣeṇa tadānagha
18 surakṣitaṃ suguptaṃ ca sarvāyudhasamanvitam
tat puraṃ bharataœreṣṭha yathendrabhavanaṃ tathā
19 na cāmudro 'bhiniryāti na cāmudraḥ praveœyate
vṛṣṇyandhakapure rājaṃs tadā saubhasamāgame
20 anu rathyāsu sarvāsu catvareṣu ca kaurava
balaṃ babhūva rājendra prabhūtagajavājimat
21 dattavetanabhaktaṃ ca dattāyudhaparicchadam
kṛtāpadānaṃ ca tadā balam āsīn mahābhuja
22 na kupyavetanī kaœ cin na cātikrāntavetanī
nānugrahabhṛtaḥ kaœ cin na cādṛṣṭaparākramaḥ
23 evaṃ suvihitā rājan dvārakā bhūridakṣiṇaiḥ
āhukena suguptā ca rājñā rājīvalocana

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 17.  
 
1 vāsudeva uvāca
1 tāṃ tūpayātvā rājendra œālvaḥ saubhapatis tadā
prabhūtanaranāgena balenopaviveœa ha
2 same niviṣṭā sā senā prabhūtasalilāœaye
caturaṅgabalopetā œālvarājābhipālitā
3 varjayitvā œmaœānāni devatāyatanāni ca
valmīkāṃœ caiva caityāṃœ ca tanniviṣṭam abhūd balam
4 anīkānāṃ vibhāgena panthānaḥ ṣaṭ kṛtābhavan
pravaṇā nava caivāsañ œālvasya œibire nṛpa
5 sarvāyudhasamopetaṃ sarvaœastraviœāradam
rathanāgāœvakalilaṃ padātidhvajasaṃkulam
6 tuṣṭapuṣṭajanopetaṃ vīralakṣaṇalakṣitam
vicitradhvajasaṃnāhaṃ vicitrarathakārmukam
7 saṃniveœya ca kauravya dvārakāyāṃ nararṣabha
abhisārayām āsa tadā vegena patagendravat
8 tadāpatantaṃ saṃdṛœya balaṃ œālvapates tadā
niryāya yodhayām āsuḥ kumārā vṛṣṇinandanāḥ
9 asahanto 'bhiyānaṃ tac chālvarājasya kaurava
cārudeṣṇaœ ca sāmbaœ ca pradyumnaœ ca mahārathaḥ
10 te rathair daṃœitāḥ sarve vicitrābharaṇadhvajāḥ
saṃsaktāḥ œālvarājasya bahubhir yodhapuṃgavaiḥ
11 gṛhītvā tu dhanuḥ sāmbaḥ œālvasya sacivaṃ raṇe
yodhayām āsa saṃhṛṣṭaḥ kṣemavṛddhiṃ camūpatim
12 tasya bāṇamayaṃ varṣaṃ jāmbavatyāḥ suto mahat
mumoca bharataœreṣṭha yathā varṣaṃ sahasradṛk
13 tad bāṇavarṣaṃ tumulaṃ viṣehe sa camūpatiḥ
kṣemavṛddhir mahārāja himavān iva niœcalaḥ
14 tataḥ sāmbāya rājendra kṣemavṛddhir api sma ha
mumoca māyāvihitaṃ œarajālaṃ mahattaram
15 tato māyāmayaṃ jālaṃ māyayaiva vidārya saḥ
sāmbaḥ œarasahasreṇa ratham asyābhyavarṣata
16 tataḥ sa viddhaḥ sāmbena kṣemavṛddhiœ camūpatiḥ
apāyāj javanair aœvaiḥ sāmbabāṇaprapīḍitaḥ
17 tasmin vipradrute krūre œālvasyātha camūpatau
vegavān nāma daiteyaḥ sutaṃ me 'bhyadravad balī
18 abhipannas tu rājendra sāmbo vṛṣṇikulodvahaḥ
vegaṃ vegavato rājaṃs tasthau vīro vidhārayan
19 sa vegavati kaunteya sāmbo vegavatīṃ gadām
cikṣepa tarasā vīro vyāvidhya satyavikramaḥ
20 tayā tv abhihato rājan vegavān apatad bhuvi
vātarugṇa iva kṣuṇṇo jīrṇamūlo vanaspatiḥ
21 tasmin nipatite vīre gadānunne mahāsure
praviœya mahatīṃ senāṃ yodhayām āsa me sutaḥ
22 cārudeṣṇena saṃsakto vivindhyo nāma dānavaḥ
mahārathaḥ samājñāto mahārāja mahādhanuḥ
23 tataḥ sutumulaṃ yuddhaṃ cārudeṣṇavivindhyayoḥ
vṛtravāsavayo rājan yathā pūrvaṃ tathābhavat
24 anyonyasyābhisaṃkruddhāv anyonyaṃ jaghnatuḥ œaraiḥ
vinadantau mahārāja siṃhāv iva mahābalau
25 raukmiṇeyas tato bāṇam agnyarkopamavarcasam
abhimantrya mahāstreṇa saṃdadhe œatrunāœanam
26 sa vivindhyāya sakrodhaḥ samāhūya mahārathaḥ
cikṣepa me suto rājan sa gatāsur athāpatat
27 vivindhyaṃ nihataṃ dṛṣṭvā tāṃ ca vikṣobhitāṃ camūm
kāmagena sa saubhena œālvaḥ punar upāgamat
28 tato vyākulitaṃ sarvaṃ dvārakāvāsi tad balam
dṛṣṭvā œālvaṃ mahābāho saubhasthaṃ pṛthivīgatam
29 tato niryāya kaunteya vyavasthāpya ca tad balam
ānartānāṃ mahārāja pradyumno vākyam abravīt
30 sarve bhavantas tiṣṭhantu sarve paœyantu māṃ yudhi
nivārayantaṃ saṃgrāme balāt saubhaṃ sarājakam
31 ahaṃ saubhapateḥ senām āyasair bhujagair iva
dhanurbhujavinirmuktair nāœayāmy adya yādavāḥ
32 āœvasadhvaṃ na bhīḥ kāryā saubharāḍ adya naœyati
mayābhipanno duṣṭātmā sasaubho vinaœiṣyati
33 evaṃ bruvati saṃhṛṣṭe pradyumne pāṇḍunandana
viṣṭhitaṃ tad balaṃ vīra yuyudhe ca yathāsukham

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 18.  
 
1 vāsudeva uvāca
1 evam uktvā raukmiṇeyo yādavān bharatarṣabha
daṃœitair haribhir yuktaṃ ratham āsthāya kāñcanam
2 ucchritya makaraṃ ketuṃ vyāttānanam alaṃkṛtam
utpatadbhir ivākāœaṃ tair hayair anvayāt parān
3 vikṣipan nādayaṃœ cāpi dhanuḥœreṣṭhaṃ mahābalaḥ
tūṇakhaḍgadharaḥ œūro baddhagodhāṅgulitravān
4 sa vidyuccalitaṃ cāpaṃ viharan vai talāt talam
mohayām āsa daiteyān sarvān saubhanivāsinaḥ
5 nāsya vikṣipataœ cāpaṃ saṃdadhānasya cāsakṛt
antaraṃ dadṛœe kaœ cin nighnataḥ œātravān raṇe
6 mukhasya varṇo na vikalpate 'sya; celuœ ca gātrāṇi na cāpi tasya
siṃhonnataṃ cāpy abhigarjato 'sya; œuœrāva loko 'dbhutarūpam agryam
7 jalecaraḥ kāñcanayaṣṭisaṃstho; vyāttānanaḥ sarvatimipramāthī
vitrāsayan rājati vāhamukhye; œālvasya senāpramukhe dhvajāgryaḥ
8 tataḥ sa tūrṇaṃ niṣpatya pradyumnaḥ œatrukarœanaḥ
œālvam evābhidudrāva vidhāsyan kalahaṃ nṛpa
9 abhiyānaṃ tu vīreṇa pradyumnena mahāhave
nāmarṣayata saṃkruddhaḥ œālvaḥ kurukulodvaha
10 sa roṣamadamatto vai kāmagād avaruhya ca
pradyumnaṃ yodhayām āsa œālvaḥ parapuraṃjayaḥ
11 tayoḥ sutumulaṃ yuddhaṃ œālvavṛṣṇipravīrayoḥ
sametā dadṛœur lokā balivāsavayor iva
12 tasya māyāmayo vīra ratho hemapariṣkṛtaḥ
sadhvajaḥ sapatākaœ ca sānukarṣaḥ satūṇavān
13 sa taṃ rathavaraṃ œrīmān samāruhya kila prabho
mumoca bāṇān kauravya pradyumnāya mahābalaḥ
14 tato bāṇamayaṃ varṣaṃ vyasṛjat tarasā raṇe
pradyumno bhujavegena œālvaṃ saṃmohayann iva
15 sa tair abhihataḥ saṃkhye nāmarṣayata saubharāṭ
œarān dīptāgnisaṃkāœān mumoca tanaye mama
16 sa œālvabāṇai rājendra viddho rukmiṇinandanaḥ
mumoca bāṇaṃ tvarito marmabhedinam āhave
17 tasya varma vibhidyāœu sa bāṇo matsuteritaḥ
bibheda hṛdayaṃ patrī sa papāta mumoha ca
18 tasmin nipatite vīre œālvarāje vicetasi
saṃprādravan dānavendrā dārayanto vasuṃdharām
19 hāhākṛtam abhūt sainyaṃ œālvasya pṛthivīpate
naṣṭasaṃjñe nipatite tadā saubhapatau nṛpa
20 tata utthāya kauravya pratilabhya ca cetanām
mumoca bāṇaṃ tarasā pradyumnāya mahābalaḥ
21 tena viddho mahābāhuḥ pradyumnaḥ samare sthitaḥ
jatrudeœe bhṛœaṃ vīro vyavāsīdad rathe tadā
22 taṃ sa viddhvā mahārāja œālvo rukmiṇinandanam
nanāda siṃhanādaṃ vai nādenāpūrayan mahīm
23 tato mohaṃ samāpanne tanaye mama bhārata
mumoca bāṇāṃs tvaritaḥ punar anyān durāsadān
24 sa tair abhihato bāṇair bahubhis tena mohitaḥ
niœceṣṭaḥ kauravaœreṣṭha pradyumno 'bhūd raṇājire

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 19.  
 
1 vāsudeva uvāca
1 œālvabāṇārdite tasmin pradyumne balināṃ vare
vṛṣṇayo bhagnasaṃkalpā vivyathuḥ pṛtanāgatāḥ
2 hāhākṛtam abhūt sārvaṃ vṛṣṇyandhakabalaṃ tadā
pradyumne patite rājan pare ca muditābhavan
3 taṃ tathā mohitaṃ dṛṣṭvā sārathir javanair hayaiḥ
raṇād apāharat tūrṇaṃ œikṣito dārukis tataḥ
4 nātidūrāpayāte tu rathe rathavarapraṇut
dhanur gṛhītvā yantāraṃ labdhasaṃjño 'bravīd idam
5 saute kiṃ te vyavasitaṃ kasmād yāsi parāṅmukhaḥ
naiṣa vṛṣṇipravīrāṇām āhave dharma ucyate
6 kaccit saute na te mohaḥ œālvaṃ dṛṣṭvā mahāhave
viṣādo vā raṇaṃ dṛṣṭvā brūhi me tvaṃ yathātatham
7 sūta uvāca
7 jānārdane na me moho nāpi me bhayam āviœat
atibhāraṃ tu te manye œālvaṃ keœavanandana
8 so 'payāmi œanair vīra balavān eṣa pāpakṛt
mohitaœ ca raṇe œūro rakṣyaḥ sārathinā rathī
9 āyuṣmaṃs tvaṃ mayā nityaṃ rakṣitavyas tvayāpy aham
rakṣitavyo rathī nityam iti kṛtvāpayāmy aham
10 ekaœ cāsi mahābāho bahavaœ cāpi dānavāḥ
nasamaṃ raukmiṇeyāhaṃ raṇaṃ matvāpayāmy aham
11 vāsudeva uvāca
11 evaṃ bruvati sūte tu tadā makaraketumān
uvāca sūtaṃ kauravya nivartaya rathaṃ punaḥ
12 dārukātmaja maivaṃ tvaṃ punaḥ kārṣīḥ kathaṃ cana
vyapayānaṃ raṇāt saute jīvato mama karhi cit
13 na sa vṛṣṇikule jāto yo vai tyajati saṃgaram
yo vā nipatitaṃ hanti tavāsmīti ca vādinam
14 tathā striyaṃ vai yo hanti vṛddhaṃ bālaṃ tathaiva ca
virathaṃ viprakīrṇaṃ ca bhagnaœastrāyudhaṃ tathā
15 tvaṃ ca sūtakule jāto vinītaḥ sūtakarmaṇi
dharmajñaœ cāsi vṛṣṇīnām āhaveṣv api dāruke
16 sa jānaṃœ caritaṃ kṛtsnaṃ vṛṣṇīnāṃ pṛtanāmukhe
apayānaṃ punaḥ saute maivaṃ kārṣīḥ kathaṃ cana
17 apayātaṃ hataṃ pṛṣṭhe bhītaṃ raṇapalāyinam
gadāgrajo durādharṣaḥ kiṃ māṃ vakṣyati mādhavaḥ
18 keœavasyāgrajo vāpi nīlavāsā madotkaṭaḥ
kiṃ vakṣyati mahābāhur baladevaḥ samāgataḥ
19 kiṃ vakṣyati œiner naptā narasiṃho mahādhanuḥ
apayātaṃ raṇāt saute sāmbaœ ca samitiṃjayaḥ
20 cārudeṣṇaœ ca durdharṣas tathaiva gadasāraṇau
akrūraœ ca mahābāhuḥ kiṃ māṃ vakṣyati sārathe
21 œūraṃ saṃbhāvitaṃ santaṃ nityaṃ puruṣamāninam
striyaœ ca vṛṣṇīvīrāṇāṃ kiṃ māṃ vakṣyanti saṃgatāḥ
22 pradyumno 'yam upāyāti bhītas tyaktvā mahāhavam
dhig enam iti vakṣyanti na tu vakṣyanti sādhv iti
23 dhig vācā parihāso 'pi mama vā madvidhasya vā
mṛtyunābhyadhikaḥ saute sa tvaṃ mā vyapayāḥ punaḥ
24 bhāraṃ hi mayi saṃnyasya yāto madhunihā hariḥ
yajñaṃ bharatasiṃhasya pārthasyāmitatejasaḥ
25 kṛtavarmā mayā vīro niryāsyann eva vāritaḥ
œālvaṃ nivārayiṣye 'haṃ tiṣṭha tvam iti sūtaja
26 sa ca saṃbhāvayan māṃ vai nivṛtto hṛdikātmajaḥ
taṃ sametya raṇaṃ tyaktvā kiṃ vakṣyāmi mahāratham
27 upayātaṃ durādharṣaṃ œaṅkhacakragadādharam
puruṣaṃ puṇḍarīkākṣaṃ kiṃ vakṣyāmi mahābhujam
28 sātyakiṃ baladevaṃ ca ye cānye 'ndhakavṛṣṇayaḥ
mayā spardhanti satataṃ kiṃ nu vakṣyāmi tān aham
29 tyaktvā raṇam imaṃ saute pṛṣṭhato 'bhyāhataḥ œaraiḥ
tvayāpanīto vivaœo na jīveyaṃ kathaṃ cana
30 sa nivarta rathenāœu punar dārukanandana
na caitad evaṃ kartavyam athāpatsu kathaṃ cana
31 na jīvitam ahaṃ saute bahu manye kadā cana
apayāto raṇād bhītaḥ pṛṣṭhato 'bhyāhataḥ œaraiḥ
32 kadā vā sūtaputra tvaṃ jānīṣe māṃ bhayārditam
apayātaṃ raṇaṃ hitvā yathā kāpuruṣaṃ tathā
33 na yuktaṃ bhavatā tyaktuṃ saṃgrāmaṃ dārukātmaja
mayi yuddhārthini bhṛœaṃ sa tvaṃ yāhi yato raṇam

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 20.  
 
1 vāsudeva uvāca
1 evam uktas tu kaunteya sūtaputras tadā mṛdhe
pradyumnam abravīc chlakṣṇaṃ madhuraṃ vākyam añjasā
2 na me bhayaṃ raukmiṇeya saṃgrāme yacchato hayān
yuddhajñaœ cāsmi vṛṣṇīnāṃ nātra kiṃ cid ato 'nyathā
3 āyuṣmann upadeœas tu sārathye vartatāṃ smṛtaḥ
sarvārtheṣu rathī rakṣyas tvaṃ cāpi bhṛœapīḍitaḥ
4 tvaṃ hi œālvaprayuktena patriṇābhihato bhṛœam
kaœmalābhihato vīra tato 'ham apayātavān
5 sa tvaṃ sātvatamukhyādya labdhasaṃjño yadṛcchayā
paœya me hayasaṃyāne œikṣāṃ keœavanandana
6 dārukeṇāham utpanno yathāvac caiva œikṣitaḥ
vītabhīḥ praviœāmy etāṃ œālvasya mahatīṃ camūm
7 evam uktvā tato vīra hayān saṃcodya saṃgare
raœmibhiœ ca samudyamya javenābhyapatat tadā
8 maṇḍalāni vicitrāṇi yamakānītarāṇi ca
savyāni ca vicitrāṇi dakṣiṇāni ca sarvaœaḥ
9 pratodenāhatā rājan raœmibhiœ ca samudyatāḥ
utpatanta ivākāœaṃ vibabhus te hayottamāḥ
10 te hastalāghavopetaṃ vijñāya nṛpa dārukim
dahyamānā iva tadā paspṛœuœ caraṇair mahīm
11 so 'pasavyāṃ camūṃ tasya œālvasya bharatarṣabha
cakāra nātiyatnena tad adbhutam ivābhavat
12 amṛṣyamāṇo 'pasavyaṃ pradyumnena sa saubharāṭ
yantāram asya sahasā tribhir bāṇaiḥ samarpayat
13 dārukasya sutas taṃ tu bāṇavegam acintayan
bhūya eva mahābāho prayayau hayasaṃmataḥ
14 tato bāṇān bahuvidhān punar eva sa saubharāṭ
mumoca tanaye vīre mama rukmiṇinandane
15 tān aprāptāñ œitair bāṇaiœ ciccheda paravīrahā
raukmiṇeyaḥ smitaṃ kṛtvā darœayan hastalāghavam
16 chinnān dṛṣṭvā tu tān bāṇān pradyumnena sa saubharāṭ
āsurīṃ dāruṇīṃ māyām āsthāya vyasṛjac charān
17 prayujyamānam ājñāya daiteyāstraṃ mahābalaḥ
brahmāstreṇāntarā chittvā mumocānyān patatriṇaḥ
18 te tad astraṃ vidhūyāœu vivyadhū rudhirāœanāḥ
œirasy urasi vaktre ca sa mumoha papāta ca
19 tasmin nipatite kṣudre œālve bāṇaprapīḍite
raukmiṇeyo 'paraṃ bāṇaṃ saṃdadhe œatrunāœanam
20 tam arcitaṃ sarvadāœārhapūgair; āœīrbhir arkajvalanaprakāœam
dṛṣṭvā œaraṃ jyām abhinīyamānaṃ; babhūva hāhākṛtam antarikṣam
21 tato devagaṇāḥ sarve sendrāḥ saha dhaneœvarāḥ
nāradaṃ preṣayām āsuḥ œvasanaṃ ca mahābalam
22 tau raukmiṇeyam āgamya vaco 'brūtāṃ divaukasām
naiṣa vadhyas tvayā vīra œālvarājaḥ kathaṃ cana
23 saṃharasva punar bāṇam avadhyo 'yaṃ tvayā raṇe
etasya hi œarasyājau nāvadhyo 'sti pumān kva cit
24 mṛtyur asya mahābāho raṇe devakinandanaḥ
kṛṣṇaḥ saṃkalpito dhātrā tan na mithyā bhaved iti
25 tataḥ paramasaṃhṛṣṭaḥ pradyumnaḥ œaram uttamam
saṃjahāra dhanuḥœreṣṭhāt tūṇe caiva nyaveœayat
26 tata utthāya rājendra œālvaḥ paramadurmanāḥ
vyapāyāt sabalas tūrṇaṃ pradyumnaœarapīḍitaḥ
27 sa dvārakāṃ parityajya krūro vṛṣṇibhir arditaḥ
saubham āsthāya rājendra divam ācakrame tadā