Náboženství
Hinduismus Mahábháráta
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 1. - 10.  
     
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 1.  
 
1 janamejaya uvāca
1 evaṃ dyūtajitāḥ pārthāḥ kopitāœ ca durātmabhiḥ
dhārtarāṣṭraiḥ sahāmātyair nikṛtyā dvijasattama
2 œrāvitāḥ paruṣā vācaḥ sṛjadbhir vairam uttamam
kim akurvanta kauravyā mama pūrvapitāmahāḥ
3 kathaṃ caiœvaryavibhraṣṭāḥ sahasā duḥkham eyuṣaḥ
vane vijahrire pārthāḥ œakrapratimatejasaḥ
4 ke cainān anvavartanta prāptān vyasanam uttamam
kimāhārāḥ kimācārāḥ kva ca vāso mahātmanām
5 kathaṃ dvādaœa varṣāṇi vane teṣāṃ mahātmanām
vyatīyur brāhmaṇaœreṣṭha œūrāṇām arighātinām
6 kathaṃ ca rājaputrī sā pravarā sarvayoṣitām
pativratā mahābhāgā satataṃ satyavādinī
vanavāsam aduḥkhārhā dāruṇaṃ pratyapadyata
7 etad ācakṣva me sarvaṃ vistareṇa tapodhana
œrotum icchāmi caritaṃ bhūridraviṇatejasām
kathyamānaṃ tvayā vipra paraṃ kautūhalaṃ hi me
8 vaiœaṃpāyana uvāca
8 evaṃ dyūtajitāḥ pārthāḥ kopitāœ ca durātmabhiḥ
dhārtarāṣṭraiḥ sahāmātyair niryayur gajasāhvayāt
9 vardhamānapuradvāreṇābhiniṣkramya te tadā
udaṅmukhāḥ œastrabhṛtaḥ prayayuḥ saha kṛṣṇayā
10 indrasenādayaœ cainān bhṛtyāḥ paricaturdaœa
rathair anuyayuḥ œīghraiḥ striya ādāya sarvaœaḥ
11 vrajatas tān viditvā tu paurāḥ œokābhipīḍitāḥ
garhayanto 'sakṛd bhīṣmaviduradroṇagautamān
ūcur vigatasaṃtrāsāḥ samāgamya parasparam
12 nedam asti kulaṃ sarvaṃ na vayaṃ na ca no gṛhāḥ
yatra duryodhanaḥ pāpaḥ saubaleyena pālitaḥ
karṇaduḥœāsanābhyāṃ ca rājyam etac cikīrṣati
13 no cet kulaṃ na cācāro na dharmo 'rthaḥ kutaḥ sukham
yatra pāpasahāyo 'yaṃ pāpo rājyaṃ bubhūṣate
14 duryodhano gurudveṣī tyaktācārasuhṛjjanaḥ
arthalubdho 'bhimānī ca nīcaḥ prakṛtinirghṛṇaḥ
15 neyam asti mahī kṛtsnā yatra duryodhano nṛpaḥ
sādhu gacchāmahe sarve yatra gacchanti pāṇḍavāḥ
16 sānukroœā mahātmāno vijitendriyaœatravaḥ
hrīmantaḥ kīrtimantaœ ca dharmācāraparāyaṇāḥ
17 evam uktvānujagmus tān pāṇḍavāṃs te sametya ca
ūcuḥ prāñjalayaḥ sarve tān kuntīmādrinandanān
18 kva gamiṣyatha bhadraṃ vas tyaktvāsmān duḥkhabhāginaḥ
vayam apy anuyāsyāmo yatra yūyaṃ gamiṣyatha
19 adharmeṇa jitāñ œrutvā yuṣmāṃs tyaktaghṛṇaiḥ paraiḥ
udvignāḥ sma bhṛœaṃ sarve nāsmān hātum ihārhatha
20 bhaktānuraktāḥ suhṛdaḥ sadā priyahite ratān
kurājādhiṣṭhite rājye na vinaœyema sarvaœaḥ
21 œrūyatāṃ cābhidhāsyāmo guṇadoṣān nararṣabhāḥ
œubhāœubhādhivāsena saṃsargaṃ kurute yathā
22 vastram āpas tilān bhūmiṃ gandho vāsayate yathā
puṣpāṇām adhivāsena tathā saṃsargajā guṇāḥ
23 mohajālasya yonir hi mūḍhair eva samāgamaḥ
ahany ahani dharmasya yoniḥ sādhusamāgamaḥ
24 tasmāt prājñaiœ ca vṛddhaiœ ca susvabhāvais tapasvibhiḥ
sadbhiœ ca saha saṃsargaḥ kāryaḥ œamaparāyaṇaiḥ
25 yeṣāṃ trīṇy avadātāni yonir vidyā ca karma ca
tān sevet taiḥ samāsyā hi œāstrebhyo 'pi garīyasī
26 nirārambhā hy api vayaṃ puṇyaœīleṣu sādhuṣu
puṇyam evāpnuyāmeha pāpaṃ pāpopasevanāt
27 asatāṃ darœanāt sparœāt saṃjalpanasahāsanāt
dharmācārāḥ prahīyante na ca sidhyanti mānavāḥ
28 buddhiœ ca hīyate puṃsāṃ nīcaiḥ saha samāgamāt
madhyamair madhyatāṃ yāti œreṣṭhatāṃ yāti cottamaiḥ
29 ye guṇāḥ kīrtitā loke dharmakāmārthasaṃbhavāḥ
lokācārātmasaṃbhūtā vedoktāḥ œiṣṭasaṃmatāḥ
30 te yuṣmāsu samastāœ ca vyastāœ caiveha sadguṇāḥ
icchāmo guṇavan madhye vastuṃ œreyo 'bhikāṅkṣiṇaḥ
31 yudhiṣṭhira uvāca
31 dhanyā vayaṃ yad asmākaṃ snehakāruṇyayantritāḥ
asato 'pi guṇān āhur brāhmaṇapramukhāḥ prajāḥ
32 tad ahaṃ bhrātṛsahitaḥ sarvān vijñāpayāmi vaḥ
nānyathā tad dhi kartavyam asmatsnehānukampayā
33 bhīṣmaḥ pitāmaho rājā viduro jananī ca me
suhṛjjanaœ ca prāyo me nagare nāgasāhvaye
34 te tv asmaddhitakāmārthaṃ pālanīyāḥ prayatnataḥ
yuṣmābhiḥ sahitaiḥ sarvaiḥ œokasaṃtāpavihvalāḥ
35 nivartatāgatā dūraṃ samāgamanaœāpitāḥ
svajane nyāsabhūte me kāryā snehānvitā matiḥ
36 etad dhi mama kāryāṇāṃ paramaṃ hṛdi saṃsthitam
sukṛtānena me tuṣṭiḥ satkāraœ ca bhaviṣyati
37 vaiœaṃpāyana uvāca
37 tathānumantritās tena dharmarājena tāḥ prajāḥ
cakrur ārtasvaraṃ ghoraṃ hā rājann iti duḥkhitāḥ
38 guṇān pārthasya saṃsmṛtya duḥkhārtāḥ paramāturāḥ
akāmāḥ saṃnyavartanta samāgamyātha pāṇḍavān
39 nivṛtteṣu tu paureṣu rathān āsthāya pāṇḍavāḥ
prajagmur jāhnavītīre pramāṇākhyaṃ mahāvaṭam
40 taṃ te divasaœeṣeṇa vaṭaṃ gatvā tu pāṇḍavāḥ
ūṣus tāṃ rajanīṃ vīrāḥ saṃspṛœya salilaṃ œuci
udakenaiva tāṃ rātrim ūṣus te duḥkhakarœitāḥ
41 anujagmuœ ca tatraitān snehāt ke cid dvijātayaḥ
sāgnayo 'nagnayaœ caiva saœiṣyagaṇabāndhavāḥ
sa taiḥ parivṛto rājā œuœubhe brahmavādibhiḥ
42 teṣāṃ prāduṣkṛtāgnīnāṃ muhūrte ramyadāruṇe
brahmaghoṣapuraskāraḥ saṃjalpaḥ samajāyata
43 rājānaṃ tu kuruœreṣṭhaṃ te haṃsamadhurasvarāḥ
āœvāsayanto viprāgryāḥ kṣapāṃ sarvāṃ vyanodayan

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 2.  
 
1 vaiœaṃpāyana uvāca
1 prabhātāyāṃ tu œarvaryāṃ teṣām akliṣṭakarmaṇām
vanaṃ yiyāsatāṃ viprās tasthur bhikṣābhujo 'grataḥ
tān uvāca tato rājā kuntīputro yudhiṣṭhiraḥ
2 vayaṃ hi hṛtasarvasvā hṛtarājyā hṛtaœriyaḥ
phalamūlāmiṣāhārā vanaṃ yāsyāma duḥkhitāḥ
3 vanaṃ ca doṣabahulaṃ bahuvyālasarīsṛpam
parikleœaœ ca vo manye dhruvaṃ tatra bhaviṣyati
4 brāhmaṇānāṃ parikleœo daivatāny api sādayet
kiṃ punar mām ito viprā nivartadhvaṃ yatheṣṭataḥ
5 brāhmaṇā ūcuḥ
5 gatir yā bhavatāṃ rājaṃs tāṃ vayaṃ gantum udyatāḥ
nārhathāsmān parityaktuṃ bhaktān saddharmadarœinaḥ
6 anukampāṃ hi bhakteṣu daivatāny api kurvate
viœeṣato brāhmaṇeṣu sadācārāvalambiṣu
7 yudhiṣṭhira uvāca
7 mamāpi paramā bhaktir brāhmaṇeṣu sadā dvijāḥ
sahāyaviparibhraṃœas tv ayaṃ sādayatīva mām
8 āhareyur hi me ye 'pi phalamūlamṛgāṃs tathā
ta ime œokajair duḥkhair bhrātaro me vimohitāḥ
9 draupadyā viprakarṣeṇa rājyāpaharaṇena ca
duḥkhānvitān imān kleœair nāhaṃ yoktum ihotsahe
10 brāhmaṇā ūcuḥ
10 asmatpoṣaṇajā cintā mā bhūt te hṛdi pārthiva
svayam āhṛtya vanyāni anuyāsyāmahe vayam
11 anudhyānena japyena vidhāsyāmaḥ œivaṃ tava
kathābhiœ cānukūlābhiḥ saha raṃsyāmahe vane
12 yudhiṣṭhira uvāca
12 evam etan na saṃdeho rameyaṃ brāhmaṇaiḥ saha
nyūnabhāvāt tu paœyāmi pratyādeœam ivātmanaḥ
13 kathaṃ drakṣyāmi vaḥ sarvān svayam āhṛtabhojanān
madbhaktyā kliœyato 'narhān dhik pāpān dhṛtarāṣṭrajān
14 vaiœaṃpāyana uvāca
14 ity uktvā sa nṛpaḥ œocan niṣasāda mahītale
tam adhyātmaratir vidvāñ œaunako nāma vai dvijaḥ
yoge sāṃkhye ca kuœalo rājānam idam abravīt
15 œokasthānasahasrāṇi bhayasthānaœatāni ca
divase divase mūḍham āviœanti na paṇḍitam
16 na hi jñānaviruddheṣu bahudoṣeṣu karmasu
œreyoghātiṣu sajjante buddhimanto bhavadvidhāḥ
17 aṣṭāṅgāṃ buddhim āhur yāṃ sarvāœreyovighātinīm
œrutismṛtisamāyuktāṃ sā rājaṃs tvayy avasthitā
18 arthakṛcchreṣu durgeṣu vyāpatsu svajanasya ca
œārīramānasair duḥkhair na sīdanti bhavadvidhāḥ
19 œrūyatāṃ cābhidhāsyāmi janakena yathā purā
ātmavyavasthānakarā gītāḥ œlokā mahātmanā
20 manodehasamutthābhyāṃ duḥkhābhyām arditaṃ jagat
tayor vyāsasamāsābhyāṃ œamopāyam imaṃ œṛṇu
21 vyādher aniṣṭasaṃsparœāc chramād iṣṭavivarjanāt
duḥkhaṃ caturbhiḥ œārīraṃ kāraṇaiḥ saṃpravartate
22 tad āœupratikārāc ca satataṃ cāvicintanāt
ādhivyādhipraœamanaṃ kriyāyogadvayena tu
23 matimanto hy ato vaidyāḥ œamaṃ prāg eva kurvate
mānasasya priyākhyānaiḥ saṃbhogopanayair nṛṇām
24 mānasena hi duḥkhena œarīram upatapyate
ayaḥpiṇḍena taptena kumbhasaṃstham ivodakam
25 mānasaṃ œamayet tasmāj jñānenāgnim ivāmbunā
praœānte mānase duḥkhe œārīram upaœāmyati
26 manaso duḥkhamūlaṃ tu sneha ity upalabhyate
snehāt tu sajjate jantur duḥkhayogam upaiti ca
27 snehamūlāni duḥkhāni snehajāni bhayāni ca
œokaharṣau tathāyāsaḥ sarvaṃ snehāt pravartate
28 snehāt karaṇarāgaœ ca prajajñe vaiṣayas tathā
aœreyaskāv ubhāv etau pūrvas tatra guruḥ smṛtaḥ
29 koṭarāgnir yathāœeṣaṃ samūlaṃ pādapaṃ dahet
dharmārthinaṃ tathālpo 'pi rāgadoṣo vināœayet
30 viprayoge na tu tyāgī doṣadarœī samāgamāt
virāgaṃ bhajate jantur nirvairo niṣparigrahaḥ
31 tasmāt snehaṃ svapakṣebhyo mitrebhyo dhanasaṃcayāt
svaœarīrasamutthaṃ tu jñānena vinivartayet
32 jñānānviteṣu mukhyeṣu œāstrajñeṣu kṛtātmasu
na teṣu sajjate snehaḥ padmapatreṣv ivodakam
33 rāgābhibhūtaḥ puruṣaḥ kāmena parikṛṣyate
icchā saṃjāyate tasya tatas tṛṣṇā pravartate
34 tṛṣṇā hi sarvapāpiṣṭhā nityodvegakarī nṛṇām
adharmabahulā caiva ghorā pāpānubandhinī
35 yā dustyajā durmatibhir yā na jīryati jīryataḥ
yo 'sau prāṇāntiko rogas tāṃ tṛṣṇāṃ tyajataḥ sukham
36 anādyantā tu sā tṛṣṇā antardehagatā nṛṇām
vināœayati saṃbhūtā ayonija ivānalaḥ
37 yathaidhaḥ svasamutthena vahninā nāœam ṛcchati
tathākṛtātmā lobhena sahajena vinaœyati
38 rājataḥ salilād agneœ corataḥ svajanād api
bhayam arthavatāṃ nityaṃ mṛtyoḥ prāṇabhṛtām iva
39 yathā hy āmiṣam ākāœe pakṣibhiḥ œvāpadair bhuvi
bhakṣyate salile matsyais tathā sarveṇa vittavān
40 artha eva hi keṣāṃ cid anartho bhavitā nṛṇām
arthaœreyasi cāsakto na œreyo vindate naraḥ
tasmād arthāgamāḥ sarve manomohavivardhanāḥ
41 kārpaṇyaṃ darpamānau ca bhayam udvega eva ca
arthajāni viduḥ prājñā duḥkhāny etāni dehinām
42 arthasyopārjane duḥkhaṃ pālane ca kṣaye tathā
nāœe duḥkhaṃ vyaye duḥkhaṃ ghnanti caivārthakāraṇāt
43 arthā duḥkhaṃ parityaktuṃ pālitāœ cāpi te 'sukhāḥ
duḥkhena cādhigamyante teṣāṃ nāœaṃ na cintayet
44 asaṃtoṣaparā mūḍhāḥ saṃtoṣaṃ yānti paṇḍitāḥ
anto nāsti pipāsāyāḥ saṃtoṣaḥ paramaṃ sukham
45 tasmāt saṃtoṣam eveha dhanaṃ paœyanti paṇḍitāḥ
anityaṃ yauvanaṃ rūpaṃ jīvitaṃ dravyasaṃcayaḥ
aiœvaryaṃ priyasaṃvāso gṛdhyed eṣu na paṇḍitaḥ
46 tyajeta saṃcayāṃs tasmāt tajjaṃ kleœaṃ saheta kaḥ
na hi saṃcayavān kaœ cid dṛœyate nirupadravaḥ
47 ataœ ca dharmibhiḥ pumbhir anīhārthaḥ praœasyate
prakṣālanād dhi paṅkasya dūrād asparœanaṃ varam
48 yudhiṣṭhiraivam artheṣu na spṛhāṃ kartum arhasi
dharmeṇa yadi te kāryaṃ vimukteccho bhavārthataḥ
49 yudhiṣṭhira uvāca
49 nārthopabhogalipsārtham iyam arthepsutā mama
bharaṇārthaṃ tu viprāṇāṃ brahman kāṅkṣe na lobhataḥ
50 kathaṃ hy asmadvidho brahman vartamāno gṛhāœrame
bharaṇaṃ pālanaṃ cāpi na kuryād anuyāyinām
51 saṃvibhāgo hi bhūtānāṃ sarveṣām eva œiṣyate
tathaivāpacamānebhyaḥ pradeyaṃ gṛhamedhinā
52 tṛṇāni bhūmir udakaṃ vāk caturthī ca sūnṛtā
satām etāni geheṣu nocchidyante kadā cana
53 deyam ārtasya œayanaṃ sthitaœrāntasya cāsanam
tṛṣitasya ca pānīyaṃ kṣudhitasya ca bhojanam
54 cakṣur dadyān mano dadyād vācaṃ dadyāc ca sūnṛtām
pratyudgamyābhigamanaṃ kuryān nyāyena cārcanam
55 aghihotram anaḍvāṃœ ca jñātayo 'tithibāndhavāḥ
putradārabhṛtāœ caiva nirdaheyur apūjitāḥ
56 nātmārthaṃ pācayed annaṃ na vṛthā ghātayet paœūn
na ca tat svayam aœnīyād vidhivad yan na nirvapet
57 œvabhyaœ ca œvapacebhyaœ ca vayobhyaœ cāvaped bhuvi
vaiœvadevaṃ hi nāmaitat sāyaṃprātar vidhīyate
58 vighasāœī bhavet tasmān nityaṃ cāmṛtabhojanaḥ
vighasaṃ bhṛtyaœeṣaṃ tu yajñaœeṣaṃ tathāmṛtam
59 etāṃ yo vartate vṛttiṃ vartamāno gṛhāœrame
tasya dharmaṃ paraṃ prāhuḥ kathaṃ vā vipra manyase
60 œaunaka uvāca
60 aho bata mahat kaṣṭaṃ viparītam idaṃ jagat
yenāpatrapate sādhur asādhus tena tuṣyati
61 œiœnodarakṛte 'prājñaḥ karoti vighasaṃ bahu
moharāgasamākrānta indriyārthavaœānugaḥ
62 hriyate budhyamāno 'pi naro hāribhir indriyaiḥ
vimūḍhasaṃjño duṣṭāœvair udbhrāntair iva sārathiḥ
63 ṣaḍindriyāṇi viṣayaṃ samāgacchanti vai yadā
tadā prādurbhavaty eṣāṃ pūrvasaṃkalpajaṃ manaḥ
64 mano yasyendriyagrāmaviṣayaṃ prati coditam
tasyautsukyaṃ saṃbhavati pravṛttiœ copajāyate
65 tataḥ saṃkalpavīryeṇa kāmena viṣayeṣubhiḥ
viddhaḥ patati lobhāgnau jyotir lobhāt pataṃgavat
66 tato vihārair āhārair mohitaœ ca viœāṃ pate
mahāmohamukhe magno nātmānam avabudhyate
67 evaṃ patati saṃsāre tāsu tāsv iha yoniṣu
avidyākarmatṛṣṇābhir bhrāmyamāṇo 'tha cakravat
68 brahmādiṣu tṛṇānteṣu hūteṣu parivartate
jale bhuvi tathākāœe jāyamānaḥ punaḥ punaḥ
69 abudhānāṃ gatis tv eṣā budhānām api me œṛṇu
ye dharme œreyasi ratā vimokṣaratayo janāḥ
70 yad idaṃ vedavacanaṃ kuru karma tyajeti ca
tasmād dharmān imān sarvān nābhimānāt samācaret
71 ijyādhyayanadānāni tapaḥ satyaṃ kṣamā damaḥ
alobha iti mārgo 'yaṃ dharmasyāṣṭavidhaḥ smṛtaḥ
72 tatra pūrvaœ caturvargaḥ pitṛyānapathe sthitaḥ
kartavyam iti yat kāryaṃ nābhimānāt samācaret
73 uttaro devayānas tu sadbhir ācaritaḥ sadā
aṣṭāṅgenaiva mārgeṇa viœuddhātmā samācaret
74 samyak saṃkalpasaṃbandhāt samyak cendriyanigrahāt
samyag vrataviœeṣāc ca samyak ca gurusevanāt
75 samyag āhārayogāc ca samyak cādhyayanāgamāt
samyak karmopasaṃnyāsāt samyak cittanirodhanāt
evaṃ karmāṇi kurvanti saṃsāravijigīṣavaḥ
76 rāgadveṣavinirmuktā aiœvaryaṃ devatā gatāḥ
rudrāḥ sādhyās tathādityā vasavo 'thāœvināv api
yogaiœvaryeṇa saṃyuktā dhārayanti prajā imāḥ
77 tathā tvam api kaunteya œamam āsthāya puṣkalam
tapasā siddhim anviccha yogasiddhiṃ ca bhārata
78 pitṛmātṛmayī siddhiḥ prāptā karmamayī ca te
tapasā siddhim anviccha dvijānāṃ bharaṇāya vai
79 siddhā hi yad yad icchanti kurvate tad anugrahāt
tasmāt tapaḥ samāsthāya kuruṣvātmamanoratham

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 3.  
 
1 vaiœaṃpāyana uvāca
1 œaunakenaivam uktas tu kuntīputro yudhiṣṭhiraḥ
purohitam upāgamya bhrātṛmadhye 'bravīd idam
2 prasthitaṃ mānuyāntīme brāhmaṇā vedapāragāḥ
na cāsmi pālane œakto bahuduḥkhasamanvitaḥ
3 parityaktuṃ na œaknomi dānaœaktiœ ca nāsti me
katham atra mayā kāryaṃ bhagavāṃs tad bravītu me
4 muhūrtam iva sa dhyātvā dharmeṇānviṣya tāṃ gatim
yudhiṣṭhiram uvācedaṃ dhaumyo dharmabhṛtāṃ varaḥ
5 purā sṛṣṭāni bhūtāni pīḍyante kṣudhayā bhṛœam
tato 'nukampayā teṣāṃ savitā svapitā iva
6 gatvottarāyaṇaṃ tejorasān uddhṛtya raœmibhiḥ
dakṣiṇāyanam āvṛtto mahīṃ niviœate raviḥ
7 kṣetrabhūte tatas tasminn oṣadhīr oṣadhīpatiḥ
divas tejaḥ samuddhṛtya janayām āsa vāriṇā
8 niṣiktaœ candratejobhiḥ sūyate bhūgato raviḥ
oṣadhyaḥ ṣaḍrasā medhyās tadannaṃ prāṇināṃ bhuvi
9 evaṃ bhānumayaṃ hy annaṃ bhūtānāṃ prāṇadhāraṇam
pitaiṣa sarvabhūtānāṃ tasmāt taṃ œaraṇaṃ vraja
10 rājāno hi mahātmāno yonikarmaviœodhitāḥ
uddharanti prajāḥ sarvās tapa āsthāya puṣkalam
11 bhīmena kārtavīryeṇa vainyena nahuṣeṇa ca
tapoyogasamādhisthair uddhṛtā hy āpadaḥ prajāḥ
12 tathā tvam api dharmātman karmaṇā ca viœodhitaḥ
tapa āsthāya dharmeṇa dvijātīn bhara bhārata
13 evam uktas tu dhaumyena tat kālasadṛœaṃ vacaḥ
dharmarājo viœuddhātmā tapa ātiṣṭhad uttamam
14 puṣpopahārair balibhir arcayitvā divākaram
yogam āsthāya dharmātmā vāyubhakṣo jitendriyaḥ
gāṅgeyaṃ vāry upaspṛṣya prāṇāyāmena tasthivān
15 janamejaya uvāca
15 kathaṃ kurūṇām ṛṣabhaḥ sa tu rājā yudhiṣṭhiraḥ
viprārtham ārādhitavān sūryam adbhutavikramam
16 vaiœaṃpāyana uvāca
16 œṛṇuṣvāvahito rājañ œucir bhūtvā samāhitaḥ
kṣaṇaṃ ca kuru rājendra sarvaṃ vakṣyāmy aœeṣataḥ
17 dhaumyena tu yatha proktaṃ pārthāya sumahātmane
nāmnām aṣṭaœataṃ puṇyaṃ tac chṛṇuṣva mahāmate
18 sūryo 'ryamā bhagas tvaṣṭā pūṣārkaḥ savitā raviḥ
gabhastimān ajaḥ kālo mṛtyur dhātā prabhākaraḥ
19 pṛthivy āpaœ ca tejaœ ca khaṃ vāyuœ ca parāyaṇam
somo bṛhaspatiḥ œukro budho 'ṅgāraka eva ca
20 indro vivasvān dīptāṃœuḥ œuciḥ œauriḥ œanaiœcaraḥ
brahmā viṣṇuœ ca rudraœ ca skando vaiœravaṇo yamaḥ
21 vaidyuto jāṭharaœ cāgnir aindhanas tejasāṃ patiḥ
dharmadhvajo vedakartā vedāṅgo vedavāhanaḥ
22 kṛtaṃ tretā dvāparaœ ca kaliḥ sarvāmarāœrayaḥ
kalā kāṣṭhā muhūrtāœ ca pakṣā māsā ṛtus tathā
23 saṃvatsarakaro 'œvatthaḥ kālacakro vibhāvasuḥ
puruṣaḥ œāœvato yogī vyaktāvyaktaḥ sanātanaḥ
24 lokādhyakṣaḥ prajādhyakṣo viœvakarmā tamonudaḥ
varuṇaḥ sāgaro 'ṃœuœ ca jīmūto jīvano 'rihā
25 bhūtāœrayo bhūtapatiḥ sarvabhūtaniṣevitaḥ
maṇiḥ suvarṇo bhūtādiḥ kāmadaḥ sarvatomukhaḥ
26 jayo viœālo varadaḥ œīghragaḥ prāṇadhāraṇaḥ
dhanvantarir dhūmaketur ādidevo 'diteḥ sutaḥ
27 dvādaœātmāravindākṣaḥ pitā mātā pitāmahaḥ
svargadvāraṃ prajādvāraṃ mokṣadvāraṃ triviṣṭapam
28 dehakartā praœāntātmā viœvātmā viœvatomukhaḥ
carācarātmā sūkṣmātmā maitreṇa vapuṣānvitaḥ
29 etad vai kīrtanīyasya sūryasyaiva mahātmanaḥ
nāmnām aṣṭaœataṃ puṇyaṃ œakreṇoktaṃ mahātmanā
30 œakrāc ca nāradaḥ prāpto dhaumyaœ ca tadanantaram
dhaumyād yudhiṣṭhiraḥ prāpya sarvān kāmān avāptavān
31 surapitṛgaṇayakṣasevitaṃ; hy asuraniœācarasiddhavanditam
varakanakahutāœanaprabhaṃ; tvam api manasy abhidhehi bhāskaram
32 sūryodaye yas tu samāhitaḥ paṭhet; sa putralābhaṃ dhanaratnasaṃcayān
labheta jātismaratāṃ sadā naraḥ; smṛtiṃ ca medhāṃ ca sa vindate parām
33 imaṃ stavaṃ devavarasya yo naraḥ; prakīrtayec chucisumanāḥ samāhitaḥ
sa mucyate œokadavāgnisāgarāl; labheta kāmān manasā yathepsitān

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 4.  
 
1 vaiœaṃpāyana uvāca
1 tato divākaraḥ prīto darœayām āsa pāṇḍavam
dīpyamānaḥ svavapuṣā jvalann iva hutāœanaḥ
2 yat te 'bhilaṣitaṃ rājan sarvam etad avāpsyasi
aham annaṃ pradāsyāmi sapta pañca ca te samāḥ
3 phalamūlāmiṣaṃ œākaṃ saṃskṛtaṃ yan mahānase
caturvidhaṃ tadannādyam akṣayyaṃ te bhaviṣyati
dhanaṃ ca vividhaṃ tubhyam ity uktvāntaradhīyata
4 labdhvā varaṃ tu kaunteyo jalād uttīrya dharmavit
jagrāha pādau dhaumyasya bhrātṝṃœ cāsvajatācyutaḥ
5 draupadyā saha saṃgamya paœyamāno 'bhyayāt prabhuḥ
mahānase tadānnaṃ tu sādhayām āsa pāṇḍavaḥ
6 saṃskṛtaṃ prasavaṃ yāti vanyam annaṃ caturvidham
akṣayyaṃ vardhate cānnaṃ tena bhojayate dvijān
7 bhuktavatsu ca vipreṣu bhojayitvānujān api
œeṣaṃ vighasasaṃjñaṃ tu paœcād bhuṅkte yudhiṣṭhiraḥ
yudhiṣṭhiraṃ bhojayitvā œeṣam aœnāti pārṣatī
8 evaṃ divākarāt prāpya divākarasamadyutiḥ
kāmān mano 'bhilaṣitān brāhmaṇebhyo dadau prabhuḥ
9 purohitapurogāœ ca tithinakṣatraparvasu
yajñiyārthāḥ pravartante vidhimantrapramāṇataḥ
10 tataḥ kṛtasvastyayanā dhaumyena saha pāṇḍavāḥ
dvijasaṃghaiḥ parivṛtāḥ prayayuḥ kāmyakaṃ vanam

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 5.  
 
1 vaiœaṃpāyana uvāca
1 vanaṃ praviṣṭeṣv atha pāṇḍaveṣu; prajñācakṣus tapyamāno 'mbikeyaḥ
dharmātmānaṃ viduram agādhabuddhiṃ; sukhāsīno vākyam uvāca rājā
2 prajñā ca te bhārgavasyeva œuddhā; dharmaṃ ca tvaṃ paramaṃ vettha sūkṣmam
samaœ ca tvaṃ saṃmataḥ kauravāṇāṃ; pathyaṃ caiṣāṃ mama caiva bravīhi
3 evaṃ gate vidura yad adya kāryaṃ; paurāœ ceme katham asmān bhajeran
te cāpy asmān noddhareyuḥ samūlān; na kāmaye tāṃœ ca vinaœyamānān
4 vidura uvāca
4 trivargo 'yaṃ dharmamūlo narendra; rājyaṃ cedaṃ dharmamūlaṃ vadanti
dharme rājan vartamānaḥ svaœaktyā; putrān sarvān pāhi kuntīsutāṃœ ca
5 sa vai dharmo vipraluptaḥ sabhāyāṃ; pāpātmabhiḥ saubaleyapradhānaiḥ
āhūya kuntīsutam akṣavatyāṃ; parājaiṣīt satyasaṃdhaṃ sutas te
6 etasya te duṣpraṇītasya rājañ; œeṣasyāhaṃ paripaœyāmy upāyam
yathā putras tava kauravya pāpān; mukto loke pratitiṣṭheta sādhu
7 tad vai sarvaṃ pāṇḍuputrā labhantāṃ; yat tad rājann atisṛṣṭaṃ tvayāsīt
eṣa dharmaḥ paramo yat svakena; rājā tuṣyen na parasveṣu gṛdhyet
8 etat kāryaṃ tava sarvapradhānaṃ; teṣāṃ tuṣṭiḥ œakuneœ cāvamānaḥ
evaṃ œeṣaṃ yadi putreṣu te syād; etad rājaṃs tvaramāṇaḥ kuruṣva
9 athaitad evaṃ na karoṣi rājan; dhruvaṃ kurūṇāṃ bhavitā vināœaḥ
na hi kruddho bhīmaseno 'rjuno vā; œeṣaṃ kuryāc chātravāṇām anīke
10 yeṣāṃ yoddhā savyasācī kṛtāstro; dhanur yeṣāṃ gāṇḍivaṃ lokasāram
yeṣāṃ bhīmo bāhuœālī ca yoddhā; teṣāṃ loke kiṃ nu na prāpyam asti
11 uktaṃ pūrvaṃ jātamātre sute te; mayā yat te hitam āsīt tadānīm
putraṃ tyajemam ahitaṃ kulasyety; etad rājan na ca tat tvaṃ cakartha
idānīṃ te hitam uktaṃ na cet tvaṃ; kartāsi rājan paritaptāsi paœcāt
12 yady etad evam anumantā sutas te; saṃprīyamāṇaḥ pāṇḍavair ekarājyam
tāpo na te vai bhavitā prītiyogāt; tvaṃ cen na gṛhṇāsi sutaṃ sahāyaiḥ
athāparo bhavati hi taṃ nigṛhya; pāṇḍoḥ putraṃ prakuruṣvādhipatye
13 ajātaœatrur hi vimuktarāgo; dharmeṇemāṃ pṛthivīṃ œāstu rājan
tato rājan pārthivāḥ sarva eva; vaiœyā ivāsmān upatiṣṭhantu sadyaḥ
14 duryodhanaḥ œakuniḥ sūtaputraḥ; prītyā rājan pāṇḍuputrān bhajantām
duḥœāsano yācatu bhīmasenaṃ; sabhāmadhye drupadasyātmajāṃ ca
15 yudhiṣṭhiraṃ tvaṃ parisāntvayasva; rājye cainaṃ sthāpayasvābhipūjya
tvayā pṛṣṭaḥ kim aham anyad vadeyam; etat kṛtvā kṛtakṛtyo 'si rājan
16 dhṛtarāṣṭra uvāca
16 etad vākyaṃ vidura yat te sabhāyām; iha proktaṃ pāṇḍavān prāpya māṃ ca
hitaṃ teṣām ahitaṃ māmakānām; etat sarvaṃ mama nopaiti cetaḥ
17 idaṃ tv idānīṃ kuta eva niœcitaṃ; teṣām arthe pāṇḍavānāṃ yad āttha
tenādya manye nāsi hito mameti; kathaṃ hi putraṃ pāṇḍavārthe tyajeyam
18 asaṃœayaṃ te 'pi mamaiva putrā; duryodhanas tu mama dehāt prasūtaḥ
svaṃ vai dehaṃ parahetos tyajeti; ko nu brūyāt samatām anvavekṣan
19 sa mā jihmaṃ vidura sarvaṃ bravīṣi; mānaṃ ca te 'ham adhikaṃ dhārayāmi
yathecchakaṃ gaccha vā tiṣṭha vā tvaṃ; susāntvyamānāpy asatī strī jahāti
20 vaiœaṃpāyana uvāca
20 etāvad uktvā dhṛtarāṣṭro 'nvapadyad; antarveœma sahasotthāya rājan
nedam astīty atha viduro bhāṣamāṇaḥ; saṃprādravad yatra pārthā babhūvuḥ

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 6.  
 
1 vaiœaṃpāyana uvāca
1 pāṇḍavās tu vane vāsam uddiœya bharatarṣabhāḥ
prayayur jāhnavīkūlāt kurukṣetraṃ sahānugāḥ
2 sarasvatīdṛṣadvatyau yamunāṃ ca niṣevya te
yayur vanenaiva vanaṃ satataṃ paœcimāṃ diœam
3 tataḥ sarasvatīkūle sameṣu marudhanvasu
kāmyakaṃ nāma dadṛœur vanaṃ munijanapriyam
4 tatra te nyavasan vīrā vane bahumṛgadvije
anvāsyamānā munibhiḥ sāntvyamānāœ ca bhārata
5 viduras tv api pāṇḍūnāṃ tadā darœanalālasaḥ
jagāmaikarathenaiva kāmyakaṃ vanam ṛddhimat
6 tato yātvā viduraḥ kānanaṃ tac; chīghrair aœvair vāhinā syandanena
dadarœāsīnaṃ dharmarājaṃ vivikte; sārdhaṃ draupadyā bhrātṛbhir brāhmaṇaiœ ca
7 tato 'paœyad viduraṃ tūrṇam ārād; abhyāyāntaṃ satyasaṃdhaḥ sa rājā
athābravīd bhrātaraṃ bhīmasenaṃ; kiṃ nu kṣattā vakṣyati naḥ sametya
8 kaccin nāyaṃ vacanāt saubalasya; samāhvātā devanāyopayāti
kaccit kṣudraḥ œakunir nāyudhāni; jeṣyaty asmān punar evākṣavatyām
9 samāhūtaḥ kena cid ādraveti; nāhaṃ œakto bhīmasenāpayātum
gāṇḍīve vā saṃœayite kathaṃ cid; rājyaprāptiḥ saṃœayitā bhaven naḥ
10 tata utthāya viduraṃ pāṇḍaveyāḥ; pratyagṛhṇan nṛpate sarva eva
taiḥ satkṛtaḥ sa ca tān ājamīḍho; yathocitaṃ pāṇḍuputrān sameyāt
11 samāœvastaṃ viduraṃ te nararṣabhās; tato 'pṛcchann āgamanāya hetum
sa cāpi tebhyo vistarataḥ œaœaṃsa; yathāvṛtto dhṛtarāṣṭro 'mbikeyaḥ
12 vidura uvāca
12 avocan māṃ dhṛtarāṣṭro 'nuguptam; ajātaœatro parigṛhyābhipūjya
evaṃ gate samatām abhyupetya; pathyaṃ teṣāṃ mama caiva bravīhi
13 mayāpy uktaṃ yat kṣamaṃ kauravāṇāṃ; hitaṃ pathyaṃ dhṛtarāṣṭrasya caiva
tad vai pathyaṃ tan mano nābhyupaiti; tataœ cāhaṃ kṣamam anyan na manye
14 paraṃ œreyaḥ pāṇḍaveyā mayoktaṃ; na me tac ca œrutavān āmbikeyaḥ
yathāturasyeva hi pathyam annaṃ; na rocate smāsya tad ucyamānam
15 na œreyase nīyate 'jātaœatro; strī œrotriyasyeva gṛhe praduṣṭā
bruvan na rucyai bharatarṣabhasya; patiḥ kumāryā iva ṣaṣṭivarṣaḥ
16 dhruvaṃ vināœo nṛpa kauravāṇāṃ; na vai œreyo dhṛtarāṣṭraḥ paraiti
yathā parṇe puṣkarasyeva siktaṃ; jalaṃ na tiṣṭhet pathyam uktaṃ tathāsmin
17 tataḥ kruddho dhṛtarāṣṭro 'bravīn māṃ; yatra œraddhā bhārata tatra yāhi
nāhaṃ bhūyaḥ kāmaye tvāṃ sahāyaṃ; mahīm imāṃ pālayituṃ puraṃ vā
18 so 'haṃ tyakto dhṛtarāṣṭreṇa rājaṃs; tvāṃ œāsitum upayātas tvarāvān
tad vai sarvaṃ yan mayoktaṃ sabhāyāṃ; tad dhāryatāṃ yat pravakṣyāmi bhūyaḥ
19 kleœais tīvrair yujyamānaḥ sapatnaiḥ; kṣamāṃ kurvan kālam upāsate yaḥ
saṃ vardhayan stokam ivāgnim ātmavān; sa vai bhuṅkte pṛthivīm eka eva
20 yasyāvibhaktaṃ vasu rājan sahāyais; tasya duḥkhe 'py aṃœabhājaḥ sahāyāḥ
sahāyānām eṣa saṃgrahaṇe 'bhyupāyaḥ; sahāyāptau pṛthivīprāptim āhuḥ
21 satyaṃ œreṣṭhaṃ pāṇḍava niṣpralāpaṃ; tulyaṃ cānnaṃ saha bhojyaṃ sahāyaiḥ
ātmā caiṣām agrato nātivarted; evaṃvṛttir vardhate bhūmipālaḥ
22 yudhiṣṭhira uvāca
22 evaṃ kariṣyāmi yathā bravīṣi; parāṃ buddhim upagamyāpramattaḥ
yac cāpy anyad deœakālopapannaṃ; tad vai vācyaṃ tat kariṣyāmi kṛtsnam

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 7.  
 
1 vaiœaṃpāyana uvāca
1 gate tu vidure rājann āœramaṃ pāṇḍavān prati
dhṛtarāṣṭro mahāprājñaḥ paryatapyata bhārata
2 sa sabhādvāram āgamya vidurasmāramohitaḥ
samakṣaṃ pārthivendrāṇāṃ papātāviṣṭacetanaḥ
3 sa tu labdhvā punaḥ saṃjñāṃ samutthāya mahītalāt
samīpopasthitaṃ rājā saṃjayaṃ vākyam abravīt
4 bhrātā mama suhṛc caiva sākṣād dharma ivāparaḥ
tasya smṛtvādya subhṛœaṃ hṛdayaṃ dīryatīva me
5 tam ānayasva dharmajñaṃ mama bhrātaram āœu vai
iti bruvan sa nṛpatiḥ karuṇaṃ paryadevayat
6 paœcāttāpābhisaṃtapto vidurasmārakarœitaḥ
bhrātṛsnehād idaṃ rājan saṃjayaṃ vākyam abravīt
7 gaccha saṃjaya jānīhi bhrātaraṃ viduraṃ mama
yadi jīvati roṣeṇa mayā pāpena nirdhutaḥ
8 na hi tena mama bhrātrā susūkṣmam api kiṃ cana
vyalīkaṃ kṛtapūrvaṃ me prājñenāmitabuddhinā
9 sa vyalīkaṃ kathaṃ prāpto mattaḥ paramabuddhimān
na jahyāj jīvitaṃ prājñas taṃ gacchānaya saṃjaya
10 tasya tad vacanaṃ œrutvā rājñas tam anumānya ca
saṃjayo bāḍham ity uktvā prādravat kāmyakaṃ vanam
11 so 'cireṇa samāsādya tad vanaṃ yatra pāṇḍavāḥ
rauravājinasaṃvītaṃ dadarœātha yudhiṣṭhiram
12 vidureṇa sahāsīnaṃ brāhmaṇaiœ ca sahasraœaḥ
bhrātṛbhiœ cābhisaṃguptaṃ devair iva œatakratum
13 yudhiṣṭhiram athābhyetya pūjayām āsa saṃjayaḥ
bhīmārjunayamāṃœ cāpi tadarhaṃ pratyapadyata
14 rājñā pṛṣṭaḥ sa kuœalaṃ sukhāsīnaœ ca saṃjayaḥ
œaœaṃsāgamane hetum idaṃ caivābravīd vacaḥ
15 rājā smarati te kṣattar dhṛtarāṣṭro 'mbikāsutaḥ
taṃ paœya gatvā tvaṃ kṣipraṃ saṃjīvaya ca pārthivam
16 so 'numānya naraœreṣṭhān pāṇḍavān kurunandanān
niyogād rājasiṃhasya gantum arhasi mānada
17 evam uktas tu viduro dhīmān svajanavatsalaḥ
yudhiṣṭhirasyānumate punar āyād gajāhvayam
18 tam abravīn mahāprājñaṃ dhṛtarāṣṭraḥ pratāpavān
diṣṭyā prāpto 'si dharmajña diṣṭyā smarasi me 'nagha
19 adya rātrau divā cāhaṃ tvatkṛte bharatarṣabha
prajāgare prapaœyāmi vicitraṃ deham ātmanaḥ
20 so 'ṅkam ādāya viduraṃ mūrdhny upāghrāya caiva ha
kṣamyatām iti covāca yad ukto 'si mayā ruṣā
21 vidura uvāca
21 kṣāntam eva mayā rājan gurur naḥ paramo bhavān
tathā hy asmy āgataḥ kṣipraṃ tvaddarœanaparāyaṇaḥ
22 bhavanti hi naravyāghra puruṣā dharmacetasaḥ
dīnābhipātino rājan nātra kāryā vicāraṇā
23 pāṇḍoḥ sutā yādṛœā me tādṛœā me sutās tava
dīnā iti hi me buddhir abhipannādya tān prati
24 vaiœaṃpāyana uvāca
24 anyonyam anunīyaivaṃ bhrātarau tau mahādyutī
viduro dhṛtarāṣṭraœ ca lebhāte paramāṃ mudam

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 8.  
 
1 vaiœaṃpāyana uvāca
1 œrutvā ca viduraṃ prāptaṃ rājñā ca parisāntvitam
dhṛtarāṣṭrātmajo rājā paryatapyata durmatiḥ
2 sa saubalaṃ samānāyya karṇaduḥœāsanāv api
abravīd vacanaṃ rājā praviœyābuddhijaṃ tamaḥ
3 eṣa pratyāgato mantrī dhṛtarāṣṭrasya saṃmataḥ
viduraḥ pāṇḍuputrāṇāṃ suhṛd vidvān hite rataḥ
4 yāvad asya punar buddhiṃ viduro nāpakarṣati
pāṇḍavānayane tāvan mantrayadhvaṃ hitaṃ mama
5 atha paœyāmy ahaṃ pārthān prāptān iha kathaṃ cana
punaḥ œoṣaṃ gamiṣyāmi nirāsur niravagrahaḥ
6 viṣam udbandhanaṃ vāpi œastram agnipraveœanam
kariṣye na hi tān ṛddhān punar draṣṭum ihotsahe
7 œakunir uvāca
7 kiṃ bāliṣāṃ matiṃ rājann āsthito 'si viœāṃ pate
gatās te samayaṃ kṛtvā naitad evaṃ bhaviṣyati
8 satyavākye sthitāḥ sarve pāṇḍavā bharatarṣabha
pitus te vacanaṃ tāta na grahīṣyanti karhi cit
9 atha vā te grahīṣyanti punar eṣyanti vā puram
nirasya samayaṃ bhūyaḥ paṇo 'smākaṃ bhaviṣyati
10 sarve bhavāmo madhyasthā rājñaœ chandānuvartinaḥ
chidraṃ bahu prapaœyantaḥ pāṇḍavānāṃ susaṃvṛtāḥ
11 duḥœāsana uvāca
11 evam etan mahāprājña yathā vadasi mātula
nityaṃ hi me kathayatas tava buddhir hi rocate
12 karṇa uvāca
12 kāmam īkṣāmahe sarve duryodhana tavepsitam
aikamatyaṃ hi no rājan sarveṣām eva lakṣyate
13 vaiœaṃpāyana uvāca
13 evam uktas tu karṇena rājā duryodhanas tadā
nātihṛṣṭamanāḥ kṣipram abhavat sa parāṅmukhaḥ
14 upalabhya tataḥ karṇo vivṛtya nayane œubhe
roṣād duḥœāsanaṃ caiva saubaleyaṃ ca tāv ubhau
15 uvāca paramakruddha udyamyātmānam ātmanā
aho mama mataṃ yat tan nibodhata narādhipāḥ
16 priyaṃ sarve cikīrṣāmo rājñaḥ kiṃkarapāṇayaḥ
na cāsya œaknumaḥ sarve priye sthātum atandritāḥ
17 vayaṃ tu œastrāṇy ādāya rathān āsthāya daṃœitāḥ
gacchāmaḥ sahitā hantuṃ pāṇḍavān vanagocarān
18 teṣu sarveṣu œānteṣu gateṣv aviditāṃ gatim
nirvivādā bhaviṣyanti dhārtarāṣṭrās tathā vayam
19 yāvad eva paridyūnā yāvac chokaparāyaṇāḥ
yāvan mitravihīnāœ ca tāvac chakyā mataṃ mama
20 tasya tad vacanaṃ œrutvā pūjayantaḥ punaḥ punaḥ
bāḍham ity eva te sarve pratyūcuḥ sūtajaṃ tadā
21 evam uktvā tu saṃkruddhā rathaiḥ sarve pṛthak pṛthak
niryayuḥ pāṇḍavān hantuṃ saṃghaœaḥ kṛtaniœcayāḥ
22 tān prasthitān parijñāya kṛṣṇadvaipāyanas tadā
ājagāma viœuddhātmā dṛṣṭvā divyena cakṣuṣā
23 pratiṣidhyātha tān sarvān bhagavāṃl lokapūjitaḥ
prajñācakṣuṣam āsīnam uvācābhyetya satvaraḥ

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 9.  
 
1 vyāsa uvāca
1 dhṛtarāṣṭra mahāprājña nibodha vacanaṃ mama
vakṣyāmi tvā kauravāṇāṃ sarveṣāṃ hitam uttamam
2 na me priyaṃ mahābāho yad gatāḥ pāṇḍavā vanam
nikṛtyā nirjitāœ caiva duryodhanavaœānugaiḥ
3 te smarantaḥ parikleœān varṣe pūrṇe trayodaœe
vimokṣyanti viṣaṃ kruddhāḥ karaveyeṣu bhārata
4 tad ayaṃ kiṃ nu pāpātmā tava putraḥ sumandadhīḥ
pāṇḍavān nityasaṃkruddho rājyahetor jighāṃsati
5 vāryatāṃ sādhv ayaṃ mūḍhaḥ œamaṃ gacchatu te sutaḥ
vanasthāṃs tān ayaṃ hantum icchan prāṇair vimokṣyate
6 yathāha viduraḥ prājño yathā bhīṣmo yathā vayam
yathā kṛpaœ ca droṇaœ ca tathā sādhu vidhīyatām
7 vigraho hi mahāprājña svajanena vigarhitaḥ
adharmyam ayaœasyaṃ ca mā rājan pratipadyathāḥ
8 samīkṣā yādṛœī hy asya pāṇḍavān prati bhārata
upekṣyamāṇā sā rājan mahāntam anayaṃ spṛœet
9 atha vāyaṃ sumandātmā vanaṃ gacchatu te sutaḥ
pāṇḍavaiḥ sahito rājann eka evāsahāyavān
10 tataḥ saṃsargajaḥ snehaḥ putrasya tava pāṇḍavaiḥ
yadi syāt kṛtakāryo 'dya bhaves tvaṃ manujeœvara
11 atha vā jāyamānasya yac chīlam anujāyate
œrūyate tan mahārāja nāmṛtasyāpasarpati
12 kathaṃ vā manyate bhīṣmo droṇo vā viduro 'pi vā
bhavān vātra kṣamaṃ kāryaṃ purā cārtho 'tivartate

 

 
  < zpìt Kniha 3  -  Āraṇyakaparvan kapitola 10.  
 
1 dhṛtarāṣṭra uvāca
1 bhagavan nāham apy etad rocaye dyūtasaṃstavam
manye tad vidhinākramya kārito 'smīti vai mune
2 naitad rocayate bhīṣmo na droṇo viduro na ca
gāndhārī necchati dyūtaṃ tac ca mohāt pravartitam
3 parityaktuṃ na œaknomi duryodhanam acetanam
putrasnehena bhagavañ jānann api yatavrata
4 vyāsa uvāca
4 vaicitravīrya nṛpate satyam āha yathā bhavān
dṛḍhaṃ vedmi paraṃ putraṃ paraṃ putrān na vidyate
5 indro 'py aœrunipātena surabhyā pratibodhitaḥ
anyaiḥ samṛddhair apy arthair na sutād vidyate param
6 atra te vartayiṣyāmi mahad ākhyānam uttamam
surabhyāœ caiva saṃvādam indrasya ca viœāṃ pate
7 triviṣṭapagatā rājan surabhiḥ prārudat kila
gavāṃ māta purā tāta tām indro 'nvakṛpāyata
8 indra uvāca
8 kim idaṃ rodiṣi œubhe kaccit kṣemaṃ divaukasām
mānuṣeṣv atha vā goṣu naitad alpaṃ bhaviṣyati
9 surabhir uvāca
9 vinipāto na vaḥ kaœ cid dṛœyate tridaœādhipa
ahaṃ tu putraṃ œocāmi tena rodimi kauœika
10 paœyainaṃ karṣakaṃ raudraṃ durbalaṃ mama putrakam
pratodenābhinighnantaṃ lāṅgalena nipīḍitam
11 etaṃ dṛṣṭvā bhṛœaṃ œrantaṃ vadhyamānaṃ surādhipa
kṛpāviṣṭāsmi devendra manaœ codvijate mama
12 ekas tatra balopeto dhuram udvahate 'dhikām
aparo 'lpabalaprāṇaḥ kṛœo dhamanisaṃtataḥ
kṛcchrād udvahate bhāraṃ taṃ vai œocāmi vāsava
13 vadhyamānaḥ pratodena tudyamānaḥ punaḥ punaḥ
naiva œaknoti taṃ bhāram udvoḍhuṃ paœya vāsava
14 tato 'haṃ tasya duḥkhārtā viraumi bhṛœaduḥkhitā
aœrūṇy āvartayantī ca netrābhyāṃ karuṇāyatī
15 indra uvāca
15 tava putrasahasreṣu pīḍyamāneṣu œobhane
kiṃ kṛpāyitam asty atra putra eko 'tra pīḍyate
16 surabhir uvāca
16 yadi putrasahasraṃ me sarvatra samam eva me
dīnasya tu sataḥ œakra putrasyābhyadhikā kṛpā
17 vyāsa uvāca
17 tad indraḥ surabhīvākyaṃ niœamya bhṛœavismitaḥ
jīvitenāpi kauravya mene 'bhyadhikam ātmajam
18 pravavarṣa ca tatraiva sahasā toyam ulbaṇam
karṣakasyācaran vighnaṃ bhagavān pākaœāsanaḥ
19 tad yathā surabhiḥ prāha samam evāstu te tathā
suteṣu rājan sarveṣu dīneṣv abhyadhikā kṛpā
20 yādṛœo me sutaḥ paṇḍus tādṛœo me 'si putraka
viduraœ ca mahāprājñaḥ snehād etad bravīmy aham
21 cirāya tava putrāṇāṃ œatam ekaœ ca pārthiva
pāṇḍoḥ pañcaiva lakṣyante te 'pi mandāḥ suduḥkhitāḥ
22 kathaṃ jīveyur atyantaṃ kathaṃ vardheyur ity api
iti dīneṣu pārtheṣu mano me paritapyate
23 yadi pārthiva kauravyāñ jīvamānān ihecchasi
duryodhanas tava sutaḥ œamaṃ gacchatu pāṇḍavaiḥ