Náboženství
Hinduismus Mahábháráta
  < zpìt Kniha 2  -  Sabhāparvan kapitola 71. - 72.  
     
  < zpìt Kniha 2  -  Sabhāparvan kapitola 71.  
 
1 dhṛtarāṣṭra uvāca
1 kathaṃ gacchati kaunteyo dharmarājo yudhiṣṭhiraḥ
bhīmasenaḥ savyasācī mādrīputrau ca tāv ubhau
2 dhaumyaœ caiva kathaṃ kṣattar draupadī vā tapasvinī
œrotum icchāmy ahaṃ sarvaṃ teṣām aṅgaviceṣṭitam
3 vidura uvāca
3 vastreṇa saṃvṛtya mukhaṃ kuntīputro yudhiṣṭhiraḥ
bāhū viœālau kṛtvā tu bhīmo gacchati pāṇḍavaḥ
4 sikatā vapan savyasācī rājānam anugacchati
mādrīputraḥ sahadevo mukham ālipya gacchati
5 pāṃsūpaliptasarvāṅgo nakulaœ cittavihvalaḥ
darœanīyatamo loke rājānam anugacchati
6 kṛṣṇā keœaiḥ praticchādya mukham āyatalocanā
darœanīyā prarudatī rājānam anugacchati
7 dhaumyo yāmyāni sāmāni raudrāṇi ca viœāṃ pate
gāyan gacchati mārgeṣu kuœān ādāya pāṇinā
8 dhṛtarāṣṭra uvāca
8 vividhānīha rūpāṇi kṛtvā gacchanti pāṇḍavāḥ
tan mamācakṣva vidura kasmād evaṃ vrajanti te
9 vidura uvāca
9 nikṛtasyāpi te putrair hṛte rājye dhaneṣu ca
na dharmāc calate buddhir dharmarājasya dhīmataḥ
10 yo 'sau rājā ghṛṇī nityaṃ dhārtarāṣṭreṣu bhārata
nikṛtyā krodhasaṃtapto nonmīlayati locane
11 nāhaṃ janaṃ nirdaheyaṃ dṛṣṭvā ghoreṇa cakṣuṣā
sa pidhāya mukhaṃ rājā tasmād gacchati pāṇḍavaḥ
12 yathā ca bhīmo vrajati tan me nigadataḥ œṛṇu
bāhvor bale nāsti samo mameti bharatarṣabha
13 bāhū viœālau kṛtvā tu tena bhīmo 'pi gacchati
bāhū darœayamāno hi bāhudraviṇadarpitaḥ
cikīrṣan karma œatrubhyo bāhudravyānurūpataḥ
14 pradiœañ œarasaṃpātān kuntīputro 'rjunas tadā
sikatā vapan savyasācī rājānam anugacchati
15 asaktāḥ sikatās tasya yathā saṃprati bhārata
asaktaṃ œaravarṣāṇi tathā mokṣyati œatruṣu
16 na me kaœ cid vijānīyān mukham adyeti bhārata
mukham ālipya tenāsau sahadevo 'pi gacchati
17 nāhaṃ manāṃsy ādadeyaṃ mārge strīṇām iti prabho
pāṃsūpacitasarvāṅgo nakulas tena gacchati
18 ekavastrā tu rudatī muktakeœī rajasvalā
œoṇitāktārdravasanā draupadī vākyam abravīt
19 yatkṛte 'ham imāṃ prāptā teṣāṃ varṣe caturdaœe
hatapatyo hatasutā hatabandhujanapriyāḥ
20 bandhuœoṇitadigdhāṅgyo muktakeœyo rajasvalāḥ
evaṃ kṛtodakā nāryaḥ pravekṣyanti gajāhvayam
21 kṛtvā tu nairṛtān darbhān dhīro dhaumyaḥ purohitaḥ
sāmāni gāyan yāmyāni purato yāti bhārata
22 hateṣu bhārateṣv ājau kurūṇāṃ guravas tadā
evaṃ sāmāni gāsyantīty uktvā dhaumyo 'pi gacchati
23 hā hā gacchanti no nāthāḥ samavekṣadhvam īdṛœam
iti paurāḥ suduḥkhārtāḥ kroœanti sma samantataḥ
24 evam ākāraliṅgais te vyavasāyaṃ manogatam
kathayantaḥ sma kaunteyā vanaṃ jagmur manasvinaḥ
25 evaṃ teṣu narāgryeṣu niryatsu gajasāhvayāt
anabhre vidyutaœ cāsan bhūmiœ ca samakampata
26 rāhur agrasad ādityam aparvaṇi viœāṃ pate
ulkā cāpy apasavyaṃ tu puraṃ kṛtvā vyaœīryata
27 pravyāharanti kravyādā gṛdhragomāyuvāyasāḥ
devāyatanacaityeṣu prākārāṭṭālakeṣu ca
28 evam ete mahotpātā vanaṃ gacchati pāṇḍave
bhāratānām abhāvāya rājan durmantrite tava
29 nāradaœ ca sabhāmadhye kurūṇām agrataḥ sthitaḥ
maharṣibhiḥ parivṛto raudraṃ vākyam uvāca ha
30 itaœ caturdaœe varṣe vinaṅkṣyantīha kauravāḥ
duryodhanāparādhena bhīmārjunabalena ca
31 ity uktvā divam ākramya kṣipram antaradhīyata
brāhmīṃ œriyaṃ suvipulāṃ bibhrad devarṣisattamaḥ
32 tato duryodhanaḥ karṇaḥ œakuniœ cāpi saubalaḥ
droṇaṃ dvīpam amanyanta rājyaṃ cāsmai nyavedayan
33 athābravīt tato droṇo duryodhanam amarṣaṇam
duḥœāsanaṃ ca karṇaṃ ca sarvān eva ca bhāratān
34 avadhyān pāṇḍavān āhur devaputrān dvijātayaḥ
ahaṃ tu œaraṇaṃ prāptān vartamāno yathābalam
35 gatān sarvātmanā bhaktyā dhārtarāṣṭrān sarājakān
notsahe samabhityaktuṃ daivamūlam ataḥ param
36 dharmataḥ pāṇḍuputrā vai vanaṃ gacchanti nirjitāḥ
te ca dvādaœa varṣāṇi vane vatsyanti kauravāḥ
37 caritabrahmacaryāœ ca krodhāmarṣavaœānugāḥ
vairaṃ pratyānayiṣyanti mama duḥkhāya pāṇḍavāḥ
38 mayā tu bhraṃœito rājyād drupadaḥ sakhivigrahe
putrārtham ayajat krodhād vadhāya mama bhārata
39 yājopayājatapasā putraṃ lebhe sa pāvakāt
dhṛṣṭadyumnaṃ draupadīṃ ca vedīmadhyāt sumadhyamām
40 jvālāvarṇo devadatto dhanuṣmān kavacī œarī
martyadharmatayā tasmād iti māṃ bhayam āviœat
41 gato hi pakṣatāṃ teṣāṃ pārṣataḥ puruṣarṣabhaḥ
sṛṣṭaprāṇo bhṛœataraṃ tasmād yotsye tavāribhiḥ
42 madvadhāya œruto hy eṣa loke cāpy ativiœrutaḥ
nūnaṃ so 'yam anuprāptas tvatkṛte kālaparyayaḥ
43 tvaritāḥ kuruta œreyo naitad etāvatā kṛtam
muhūrtaṃ sukham evaitat tālacchāyeva haimanī
44 yajadhvaṃ ca mahāyajñair bhogān aœnīta datta ca
itaœ caturdaœe varṣe mahat prāpsyatha vaiœasam
45 duryodhana niœamyaitat pratipadya yathecchasi
sāma vā pāṇḍaveyeṣu prayuṅkṣva yadi manyase
46 vaiœaṃpāyana uvāca
46 droṇasya vacanaṃ œrutvā dhṛtarāṣṭro 'bravīd idam
samyag āha guruḥ kṣattar upāvartaya pāṇḍavān
47 yadi vā na nivartante satkṛtā yāntu pāṇḍavāḥ
saœastrarathapādātā bhogavantaœ ca putrakāḥ

 

 
  < zpìt Kniha 2  -  Sabhāparvan kapitola 72.  
 
1 vaiœaṃpāyana uvāca
1 vanaṃ gateṣu pārtheṣu nirjiteṣu durodare
dhṛtarāṣṭraṃ mahārāja tadā cintā samāviœat
2 taṃ cintayānam āsīnaṃ dhṛtarāṣṭraṃ janeœvaram
niḥœvasantam anekāgram iti hovāca saṃjayaḥ
3 avāpya vasusaṃpūrṇāṃ vasudhāṃ vasudhādhipa
pravrājya pāṇḍavān rājyād rājan kim anuœocasi
4 dhṛtarāṣṭra uvāca
4 aœocyaṃ tu kutas teṣāṃ yeṣāṃ vairaṃ bhaviṣyati
pāṇḍavair yuddhaœauṇḍair hi mitravadbhir mahārathaiḥ
5 saṃjaya uvāca
5 tavedaṃ sukṛtaṃ rājan mahad vairaṃ bhaviṣyati
vināœaḥ sarvalokasya sānubandho bhaviṣyati
6 vāryamāṇo 'pi bhīṣmeṇa droṇena vidureṇa ca
pāṇḍavānāṃ priyāṃ bhāryāṃ draupadīṃ dharmacāriṇīm
7 prāhiṇod ānayeheti putro duryodhanas tava
sūtaputraṃ sumandātmā nirlajjaḥ prātikāminam
8 dhṛtarāṣṭra uvāca
8 yasmai devāḥ prayacchanti puruṣāya parābhavam
buddhiṃ tasyāpakarṣanti so 'pācīnāni paœyati
9 buddhau kaluṣabhūtāyāṃ vināœe pratyupasthite
anayo nayasaṃkāœo hṛdayān nāpasarpati
10 anarthāœ cārtharūpeṇa arthāœ cānartharūpiṇaḥ
uttiṣṭhanti vināœānte naraṃ tac cāsya rocate
11 na kālo daṇḍam udyamya œiraḥ kṛntati kasya cit
kālasya balam etāvad viparītārthadarœanam
12 āsāditam idaṃ ghoraṃ tumulaṃ lomaharṣaṇam
pāñcālīm apakarṣadbhiḥ sabhāmadhye tapasvinīm
13 ayonijāṃ rūpavatīṃ kule jātāṃ vibhāvarīm
ko nu tāṃ sarvadharmajñāṃ paribhūya yaœasvinīm
14 paryānayet sabhāmadhyam ṛte durdyūtadevinam
strīdharmiṇīṃ varārohāṃ œoṇitena samukṣitām
15 ekavastrāṃ ca pāñcālīṃ pāṇḍavān abhyavekṣatīm
hṛtasvān bhraṣṭacittāṃs tān hṛtadārān hṛtaœriyaḥ
16 vihīnān sarvakāmebhyo dāsabhāvavaœaṃ gatān
dharmapāœaparikṣiptān aœaktān iva vikrame
17 kruddhām amarṣitāṃ kṛṣṇāṃ duḥkhitāṃ kurusaṃsadi
duryodhanaœ ca karṇaœ ca kaṭukāny abhyabhāṣatām
18 tasyāḥ kṛpaṇacakṣurbhyāṃ pradahyetāpi medinī
api œeṣaṃ bhaved adya putrāṇāṃ mama saṃjaya
19 bhāratānāṃ striyaḥ sarvā gāndhāryā saha saṃgatāḥ
prākroœan bhairavaṃ tatra dṛṣṭvā kṛṣṇāṃ sabhāgatām
20 agnihotrāṇi sāyāhne na cāhūyanta sarvaœaḥ
brāhmaṇāḥ kupitāœ cāsan draupadyāḥ parikarṣaṇe
21 āsīn niṣṭānako ghoro nirghātaœ ca mahān abhūt
divolkāœ cāpatan ghorā rāhuœ cārkam upāgrasat
aparvaṇi mahāghoraṃ prajānāṃ janayan bhayam
22 tathaiva rathaœālāsu prādurāsīd dhutāœanaḥ
dhvajāœ ca vyavaœīryanta bharatānām abhūtaye
23 duryodhanasyāgnihotre prākroœan bhairavaṃ œivāḥ
tās tadā pratyabhāṣanta rāsabhāḥ sarvatodiœam
24 prātiṣṭhata tato bhīṣmo droṇena saha saṃjaya
kṛpaœ ca somadattaœ ca bāhlīkaœ ca mahārathaḥ
25 tato 'ham abruvaṃ tatra vidureṇa pracoditaḥ
varaṃ dadāni kṛṣṇāyai kāṅkṣitaṃ yad yad icchati
26 avṛṇot tatra pāñcālī pāṇḍavān amitaujasaḥ
sarathān sadhanuṣkāṃœ cāpy anujñāsiṣam apy aham
27 athābravīn mahāprājño viduraḥ sarvadharmavit
etadantāḥ stha bharatā yad vaḥ kṛṣṇā sabhāṃ gatā
28 eṣā pāñcālarājasya sutaiṣā œrīr anuttamā
pāñcālī pāṇḍavān etān daivasṛṣṭopasarpati
29 tasyāḥ pārthāḥ parikleœaṃ na kṣaṃsyante 'tyamarṣaṇāḥ
vṛṣṇayo vā maheṣvāsāḥ pāñcālā vā mahaujasaḥ
30 tena satyābhisaṃdhena vāsudevena rakṣitāḥ
āgamiṣyati bībhatsuḥ pāñcālair abhirakṣitaḥ
31 teṣāṃ madhye maheṣvāso bhīmaseno mahābalaḥ
āgamiṣyati dhunvāno gadāṃ daṇḍam ivāntakaḥ
32 tato gāṇḍīvanirghoṣaṃ œrutvā pārthasya dhīmataḥ
gadāvegaṃ ca bhīmasya nālaṃ soḍhuṃ narādhipāḥ
33 tatra me rocate nityaṃ pārthaiḥ sārdhaṃ na vigrahaḥ
kurubhyo hi sadā manye pāṇḍavāñ œaktimattarān
34 tathā hi balavān rājā jarāsaṃdho mahādyutiḥ
bāhupraharaṇenaiva bhīmena nihato yudhi
35 tasya te œama evāstu pāṇḍavair bharatarṣabha
ubhayoḥ pakṣayor yuktaṃ kriyatām aviœaṅkayā
36 evaṃ gāvalgaṇe kṣattā dharmārthasahitaṃ vacaḥ
uktavān na gṛhītaṃ ca mayā putrahitepsayā