Náboženství
Hinduismus Mahábháráta
  < zpìt Kniha 2  -  Sabhāparvan kapitola 61. - 70.  
     
  < zpìt Kniha 2  -  Sabhāparvan kapitola 61.  
 
1 bhīma uvāca
1 bhavanti deœe bandhakyaḥ kitavānāṃ yudhiṣṭhira
na tābhir uta dīvyanti dayā caivāsti tāsv api
2 kāœyo yad balim āhārṣīd dravyaṃ yac cānyad uttamam
tathānye pṛthivīpālā yāni ratnāny upāharan
3 vāhanāni dhanaṃ caiva kavacāny āyudhāni ca
rājyam ātmā vayaṃ caiva kaitavena hṛtaṃ paraiḥ
4 na ca me tatra kopo 'bhūt sarvasyeœo hi no bhavān
idaṃ tv atikṛtaṃ manye draupadī yatra paṇyate
5 eṣā hy anarhatī bālā pāṇḍavān prāpya kauravaiḥ
tvatkṛte kliœyate kṣudrair nṛœaṃsair nikṛtipriyaiḥ
6 asyāḥ kṛte manyur ayaṃ tvayi rājan nipātyate
bāhū te saṃpradhakṣyāmi sahadevāgnim ānaya
7 arjuna uvāca
7 na purā bhīmasena tvam īdṛœīr vaditā giraḥ
parais te nāœitaṃ nūnaṃ nṛœaṃsair dharmagauravam
8 na sakāmāḥ pare kāryā dharmam evācarottamam
bhrātaraṃ dhārmikaṃ jyeṣṭhaṃ nātikramitum arhati
9 āhūto hi parai rājā kṣātradharmam anusmaran
dīvyate parakāmena tan naḥ kīrtikaraṃ mahat
10 bhīmasena uvāca
10 evam asmikṛtaṃ vidyāṃ yady asyāhaṃ dhanaṃjaya
dīpte 'gnau sahitau bāhū nirdaheyaṃ balād iva
11 vaiœaṃpāyana uvāca
11 tathā tān duḥkhitān dṛṣṭvā pāṇḍavān dhṛtarāṣṭrajaḥ
kliœyamānāṃ ca pāñcālīṃ vikarṇa idam abravīt
12 yājñasenyā yad uktaṃ tad vākyaṃ vibrūta pārthivāḥ
avivekena vākyasya narakaḥ sadya eva naḥ
13 bhīṣmaœ ca dhṛtarāṣṭraœ ca kuruvṛddhatamāv ubhau
sametya nāhatuḥ kiṃ cid viduraœ ca mahāmatiḥ
14 bhāradvājo 'pi sarveṣām ācāryaḥ kṛpa eva ca
ata etāv api praœnaṃ nāhatur dvijasattamau
15 ye tv anye pṛthivīpālāḥ sametāḥ sarvato diœaḥ
kāmakrodhau samutsṛjya te bruvantu yathāmati
16 yad idaṃ draupadī vākyam uktavaty asakṛc chubhā
vimṛœya kasya kaḥ pakṣaḥ pārthivā vadatottaram
17 evaṃ sa bahuœaḥ sarvān uktavāṃs tān sabhāsadaḥ
na ca te pṛthivīpālās tam ūcuḥ sādhv asādhu vā
18 uktvā tathāsakṛt sarvān vikarṇaḥ pṛthivīpatīn
pāṇiṃ pāṇau viniṣpiṣya niḥœvasann idam abravīt
19 vibrūta pṛthivīpālā vākyaṃ mā vā kathaṃ cana
manye nyāyyaṃ yad atrāhaṃ tad dhi vakṣyāmi kauravāḥ
20 catvāry āhur naraœreṣṭhā vyasanāni mahīkṣitām
mṛgayāṃ pānam akṣāṃœ ca grāmye caivātisaktatām
21 eteṣu hi naraḥ sakto dharmam utsṛjya vartate
tathāyuktena ca kṛtāṃ kriyāṃ loko na manyate
22 tad ayaṃ pāṇḍuputreṇa vyasane vartatā bhṛœam
samāhūtena kitavair āsthito draupadīpaṇaḥ
23 sādhāraṇī ca sarveṣāṃ pāṇḍavānām aninditā
jitena pūrvaṃ cānena pāṇḍavena kṛtaḥ paṇaḥ
24 iyaṃ ca kīrtitā kṛṣṇā saubalena paṇārthinā
etat sarvaṃ vicāryāhaṃ manye na vijitām imām
25 etac chrutvā mahān nādaḥ sabhyānām udatiṣṭhata
vikarṇaṃ œaṃsamānānāṃ saubalaṃ ca vinindatām
26 tasminn uparate œabde rādheyaḥ krodhamūrchitaḥ
pragṛhya ruciraṃ bāhum idaṃ vacanam abravīt
27 dṛœyante vai vikarṇe hi vaikṛtāni bahūny api
tajjas tasya vināœāya yathāgnir araṇiprajaḥ
28 ete na kiṃ cid apy āhuœ codyamānāpi kṛṣṇayā
dharmeṇa vijitāṃ manye manyante drupadātmajām
29 tvaṃ tu kevalabālyena dhārtarāṣṭra vidīryase
yad bravīṣi sabhāmadhye bālaḥ sthavirabhāṣitam
30 na ca dharmaṃ yathātattvaṃ vetsi duryodhanāvara
yad bravīṣi jitāṃ kṛṣṇām ajiteti sumandadhīḥ
31 kathaṃ hy avijitāṃ kṛṣṇāṃ manyase dhṛtarāṣṭraja
yadā sabhāyāṃ sarvasvaṃ nyastavān pāṇḍavāgrajaḥ
32 abhyantarā ca sarvasve draupadī bharatarṣabha
evaṃ dharmajitāṃ kṛṣṇāṃ manyase na jitāṃ katham
33 kīrtitā draupadī vācā anujñātā ca pāṇḍavaiḥ
bhavaty avijitā kena hetunaiṣā matā tava
34 manyase vā sabhām etām ānītām ekavāsasam
adharmeṇeti tatrāpi œṛṇu me vākyam uttaram
35 eko bhartā striyā devair vihitaḥ kurunandana
iyaṃ tv anekavaœagā bandhakīti viniœcitā
36 asyāḥ sabhām ānayanaṃ na citram iti me matiḥ
ekāmbaradharatvaṃ vāpy atha vāpi vivastratā
37 yac caiṣāṃ draviṇaṃ kiṃ cid yā caiṣā ye ca pāṇḍavāḥ
saubaleneha tat sarvaṃ dharmeṇa vijitaṃ vasu
38 duḥœāsana subālo 'yaṃ vikarṇaḥ prājñavādikaḥ
pāṇḍavānāṃ ca vāsāṃsi draupadyāœ cāpy upāhara
39 tac chrutvā pāṇḍavāḥ sarve svāni vāsāṃsi bhārata
avakīryottarīyāṇi sabhāyāṃ samupāviœan
40 tato duḥœāsano rājan draupadyā vasanaṃ balāt
sabhāmadhye samākṣipya vyapakraṣṭuṃ pracakrame
41 ākṛṣyamāṇe vasane draupadyās tu viœāṃ pate
tadrūpam aparaṃ vastraṃ prādurāsīd anekaœaḥ
42 tato halahalāœabdas tatrāsīd ghoranisvanaḥ
tad adbhutatamaṃ loke vīkṣya sarvamahīkṣitām
43 œaœāpa tatra bhīmas tu rājamadhye mahāsvanaḥ
krodhād visphuramāṇoṣṭho viniṣpiṣya kare karam
44 idaṃ me vākyam ādaddhvaṃ kṣatriyā lokavāsinaḥ
noktapūrvaṃ narair anyair na cānyo yad vadiṣyati
45 yady etad evam uktvā tu na kuryāṃ pṛthivīœvarāḥ
pitāmahānāṃ sarveṣāṃ nāhaṃ gatim avāpnuyām
46 asya pāpasya durjāter bhāratāpasadasya ca
na pibeyaṃ balād vakṣo bhittvā ced rudhiraṃ yudhi
47 tasya te vacanaṃ œrutvā sarvalokapraharṣaṇam
pracakrur bahulāṃ pūjāṃ kutsanto dhṛtarāṣṭrajam
48 yadā tu vāsasāṃ rāœiḥ sabhāmadhye samācitaḥ
tato duḥœāsanaḥ œrānto vrīḍitaḥ samupāviœat
49 dhikœabdas tu tatas tatra samabhūl lomaharṣaṇaḥ
sabhyānāṃ naradevānāṃ dṛṣṭvā kuntīsutāṃs tadā
50 na vibruvanti kauravyāḥ praœnam etam iti sma ha
sa janaḥ kroœati smātra dhṛtarāṣṭraṃ vigarhayan
51 tato bāhū samucchritya nivārya ca sabhāsadaḥ
viduraḥ sarvadharmajña idaṃ vacanam abravīt
52 vidura uvāca
52 draupadī praœnam uktvaivaṃ roravīti hy anāthavat
na ca vibrūta taṃ praœnaṃ sabhyā dharmo 'tra pīḍyate
53 sabhāṃ prapadyate hy ārtaḥ prajvalann iva havyavāṭ
taṃ vai satyena dharmeṇa sabhyāḥ praœamayanty uta
54 dharmapraœnam atho brūyād ārtaḥ sabhyeṣu mānavaḥ
vibrūyus tatra te praœnaṃ kāmakrodhavaœātigāḥ
55 vikarṇena yathāprajñam uktaḥ praœno narādhipāḥ
bhavanto 'pi hi taṃ praœnaṃ vibruvantu yathāmati
56 yo hi praœnaṃ na vibrūyād dharmadarœī sabhāṃ gataḥ
anṛte yā phalāvāptis tasyāḥ so 'rdhaṃ samaœnute
57 yaḥ punar vitathaṃ brūyād dharmadarœī sabhāṃ gataḥ
anṛtasya phalaṃ kṛtsnaṃ saṃprāpnotīti niœcayaḥ
58 atrāpy udāharantīmam itihāsaṃ purātanam
prahlādasya ca saṃvādaṃ muner āṅgirasasya ca
59 prahlādo nāma daityendras tasya putro virocanaḥ
kanyāhetor āṅgirasaṃ sudhanvānam upādravat
60 ahaṃ jyāyān ahaṃ jyāyān iti kanyepsayā tadā
tayor devanam atrāsīt prāṇayor iti naḥ œrutam
61 tayoḥ praœnavivādo 'bhūt prahlādaṃ tāv apṛcchatām
jyāyān ka āvayor ekaḥ praœnaṃ prabrūhi mā mṛṣā
62 sa vai vivadanād bhītaḥ sudhanvānaṃ vyalokayat
taṃ sudhanvābravīt kruddho brahmadaṇḍa iva jvalan
63 yadi vai vakṣyasi mṛṣā prahlādātha na vakṣyasi
œatadhā te œiro vajrī vajreṇa prahariṣyati
64 sudhanvanā tathoktaḥ san vyathito 'œvatthaparṇavat
jagāma kaœyapaṃ daityaḥ paripraṣṭuṃ mahaujasam
65 prahlāda uvāca
65 tvaṃ vai dharmasya vijñātā daivasyehāsurasya ca
brāhmaṇasya mahāprājña dharmakṛcchram idaṃ œṛṇu
66 yo vai praœnaṃ na vibrūyād vitathaṃ vāpi nirdiœet
ke vai tasya pare lokās tan mamācakṣva pṛcchataḥ
67 kaœyapa uvāca
67 jānan na vibruvan praœnaṃ kāmāt krodhāt tathā bhayāt
sahasraṃ vāruṇān pāœān ātmani pratimuñcati
68 tasya saṃvatsare pūrṇe pāœa ekaḥ pramucyate
tasmāt satyaṃ tu vaktavyaṃ jānatā satyam añjasā
69 viddho dharmo hy adharmeṇa sabhāṃ yatra prapadyate
na cāsya œalyaṃ kṛntanti viddhās tatra sabhāsadaḥ
70 ardhaṃ harati vai œreṣṭhaḥ pādo bhavati kartṛṣu
pādaœ caiva sabhāsatsu ye na nindanti ninditam
71 anenā bhavati œreṣṭho mucyante ca sabhāsadaḥ
eno gacchati kartāraṃ nindārho yatra nindyate
72 vitathaṃ tu vadeyur ye dharmaṃ prahlāda pṛcchate
iṣṭāpūrtaṃ ca te ghnanti sapta caiva parāvarān
73 hṛtasvasya hi yad duḥkhaṃ hataputrasya cāpi yat
ṛṇinaṃ prati yac caiva rājñā grastasya cāpi yat
74 striyāḥ patyā vihīnāyāḥ sārthād bhraṣṭasya caiva yat
adhyūḍhāyāœ ca yad duḥkhaṃ sākṣibhir vihatasya ca
75 etāni vai samāny āhur duḥkhāni tridaœeœvarāḥ
tāni sarvāṇi duḥkhāni prāpnoti vitathaṃ bruvan
76 samakṣadarœanāt sākṣyaṃ œravaṇāc ceti dhāraṇāt
tasmāt satyaṃ bruvan sākṣī dharmārthābhyāṃ na hīyate
77 vidura uvāca
77 kaœyapasya vacaḥ œrutvā prahlādaḥ putram abravīt
œreyān sudhanvā tvatto vai mattaḥ œreyāṃs tathāṅgirāḥ
78 mātā sudhanvanaœ cāpi œreyasī mātṛtas tava
virocana sudhanvāyaṃ prāṇānām īœvaras tava
79 sudhanvovāca
79 putrasnehaṃ parityajya yas tvaṃ dharme pratiṣṭhitaḥ
anujānāmi te putraṃ jīvatv eṣa œataṃ samāḥ
80 vidura uvāca
80 evaṃ vai paramaṃ dharmaṃ œrutvā sarve sabhāsadaḥ
yathāpraœnaṃ tu kṛṣṇāyā manyadhvaṃ tatra kiṃ param
81 vaiœaṃpāyana uvāca
81 vidurasya vacaḥ œrutvā nocuḥ kiṃ cana pārthivāḥ
karṇo duḥœāsanaṃ tv āha kṛṣṇāṃ dāsīṃ gṛhān naya
82 tāṃ vepamānāṃ savrīḍāṃ pralapantīṃ sma pāṇḍavān
duḥœāsanaḥ sabhāmadhye vicakarṣa tapasvinīm

 

 
  < zpìt Kniha 2  -  Sabhāparvan kapitola 62.  
 
1 draupady uvāca
1 purastāt karaṇīyaṃ me na kṛtaṃ kāryam uttaram
vihvalāsmi kṛtānena karṣatā balinā balāt
2 abhivādaṃ karomy eṣāṃ gurūṇāṃ kurusaṃsadi
na me syād aparādho 'yaṃ yad idaṃ na kṛtaṃ mayā
3 vaiœaṃpāyana uvāca
3 sā tena ca samuddhūtā duḥkhena ca tapasvinī
patitā vilalāpedaṃ sabhāyām atathocitā
4 draupady uvāca
4 svayaṃvare yāsmi nṛpair dṛṣṭā raṅge samāgataiḥ
na dṛṣṭapūrvā cānyatra sāham adya sabhāṃ gatā
5 yāṃ na vāyur na cādityo dṛṣṭavantau purā gṛhe
sāham adya sabhāmadhye dṛœyāmi kurusaṃsadi
6 yāṃ na mṛṣyanti vātena spṛœyamānāṃ purā gṛhe
spṛœyamānāṃ sahante 'dya pāṇḍavās tāṃ durātmanā
7 mṛṣyante kuravaœ ceme manye kālasya paryayam
snuṣāṃ duhitaraṃ caiva kliœyamānām anarhatīm
8 kiṃ tv ataḥ kṛpaṇaṃ bhūyo yad ahaṃ strī satī œubhā
sabhāmadhyaṃ vigāhe 'dya kva nu dharmo mahīkṣitām
9 dharmyāḥ striyaḥ sabhāṃ pūrvaṃ na nayantīti naḥ œrutam
sa naṣṭaḥ kauraveyeṣu pūrvo dharmaḥ sanātanaḥ
10 kathaṃ hi bhāryā pāṇḍūnāṃ pārṣatasya svasā satī
vāsudevasya ca sakhī pārthivānāṃ sabhām iyām
11 tām imāṃ dharmarājasya bhāryāṃ sadṛœavarṇajām
brūta dāsīm adāsīṃ vā tat kariṣyāmi kauravāḥ
12 ayaṃ hi māṃ dṛḍhaṃ kṣudraḥ kauravāṇāṃ yaœoharaḥ
kliœnāti nāhaṃ tat soḍhuṃ ciraṃ œakṣyāmi kauravāḥ
13 jitāṃ vāpy ajitāṃ vāpi manyadhvaṃ vā yathā nṛpāḥ
tathā pratyuktam icchāmi tat kariṣyāmi kauravāḥ
14 bhīṣma uvāca
14 uktavān asmi kalyāṇi dharmasya tu parāṃ gatim
loke na œakyate gantum api viprair mahātmabhiḥ
15 balavāṃs tu yathā dharmaṃ loke paœyati pūruṣaḥ
sa dharmo dharmavelāyāṃ bhavaty abhihitaḥ paraiḥ
16 na vivektuṃ ca te praœnam etaṃ œaknomi niœcayāt
sūkṣmatvād gahanatvāc ca kāryasyāsya ca gauravāt
17 nūnam antaḥ kulasyāsya bhavitā nacirād iva
tathā hi kuravaḥ sarve lobhamohaparāyaṇāḥ
18 kuleṣu jātāḥ kalyāṇi vyasanābhyāhatā bhṛœam
dharmyān mārgān na cyavante yathā nas tvaṃ vadhūḥ sthitā
19 upapannaṃ ca pāñcāli tavedaṃ vṛttam īdṛœam
yat kṛcchram api saṃprāptā dharmam evānvavekṣase
20 ete droṇādayaœ caiva vṛddhā dharmavido janāḥ
œūnyaiḥ œarīrais tiṣṭhanti gatāsava ivānatāḥ
21 yudhiṣṭhiras tu praœne 'smin pramāṇam iti me matiḥ
ajitāṃ vā jitāṃ vāpi svayaṃ vyāhartum arhati
22 vaiœaṃpāyana uvāca
22 tathā tu dṛṣṭvā bahu tat tad evaṃ; rorūyamāṇāṃ kurarīm ivārtām
nocur vacaḥ sādhv atha vāpy asādhu; mahīkṣito dhārtarāṣṭrasya bhītāḥ
23 dṛṣṭvā tu tān pārthivaputrapautrāṃs; tūṣṇīṃbhūtān dhṛtarāṣṭrasya putraḥ
smayann ivedaṃ vacanaṃ babhāṣe; pāñcālarājasya sutāṃ tadānīm
24 tiṣṭhatv ayaṃ praœna udārasattve; bhīme 'rjune sahadeve tathaiva
patyau ca te nakule yājñaseni; vadantv ete vacanaṃ tvatprasūtam
25 anīœvaraṃ vibruvantv āryamadhye; yudhiṣṭhiraṃ tava pāñcāli hetoḥ
kurvantu sarve cānṛtaṃ dharmarājaṃ; pāñcāli tvaṃ mokṣyase dāsabhāvāt
26 dharme sthito dharmarājo mahātmā; svayaṃ cedaṃ kathayatv indrakalpaḥ
īœo vā te yady anīœo 'tha vaiṣa; vākyād asya kṣipram ekaṃ bhajasva
27 sarve hīme kauraveyāḥ sabhāyāṃ; duḥkhāntare vartamānās tavaiva
na vibruvanty āryasattvā yathāvat; patīṃœ ca te samavekṣyālpabhāgyān
28 tataḥ sabhyāḥ kururājasya tatra; vākyaṃ sarve praœaœaṃsus tadoccaiḥ
celāvedhāṃœ cāpi cakrur nadanto; hā hety āsīd api caivātra nādaḥ
sarve cāsan pārthivāḥ prītimantaḥ; kuruœreṣṭhaṃ dhārmikaṃ pūjayantaḥ
29 yudhiṣṭhiraṃ ca te sarve samudaikṣanta pārthivāḥ
kiṃ nu vakṣyati dharmajña iti sācīkṛtānanāḥ
30 kiṃ nu vakṣyati bībhatsur ajito yudhi pāṇḍavaḥ
bhīmaseno yamau ceti bhṛœaṃ kautūhalānvitāḥ
31 tasminn uparate œabde bhīmaseno 'bravīd idam
pragṛhya vipulaṃ vṛttaṃ bhujaṃ candanarūṣitam
32 yady eṣa gurur asmākaṃ dharmarājo yudhiṣṭhiraḥ
na prabhuḥ syāt kulasyāsya na vayaṃ marṣayemahi
33 īœo naḥ puṇyatapasāṃ prāṇānām api ceœvaraḥ
manyate jitam ātmānaṃ yady eṣa vijitā vayam
34 na hi mucyeta jīvan me padā bhūmim upaspṛœan
martyadharmā parāmṛœya pāñcālyā mūrdhajān imān
35 paœyadhvam āyatau vṛttau bhujau me parighāv iva
naitayor antaraṃ prāpya mucyetāpi œatakratuḥ
36 dharmapāœasitas tv evaṃ nādhigacchāmi saṃkaṭam
gauraveṇa niruddhaœ ca nigrahād arjunasya ca
37 dharmarājanisṛṣṭas tu siṃhaḥ kṣudramṛgān iva
dhārtarāṣṭrān imān pāpān niṣpiṣeyaṃ talāsibhiḥ
38 tam uvāca tadā bhīṣmo droṇo vidura eva ca
kṣamyatām evam ity evaṃ sarvaṃ saṃbhavati tvayi

 

 
  < zpìt Kniha 2  -  Sabhāparvan kapitola 63.  
 
1 karṇa uvāca
1 trayaḥ kileme adhanā bhavanti; dāsaḥ œiṣyaœ cāsvatantrā ca nārī
dāsasya patnī tvaṃ dhanam asya bhadre; hīneœvarā dāsadhanaṃ ca dāsī
2 praviœya sā naḥ paricārair bhajasva; tat te kāryaṃ œiṣṭam āveœya veœma
īœāḥ sma sarve tava rājaputri; bhavanti te dhārtarāṣṭrā na pārthāḥ
3 anyaṃ vṛṇīṣva patim āœu bhāmini; yasmād dāsyaṃ na labhase devanena
anavadyā vai patiṣu kāmavṛttir; nityaṃ dāsye viditaṃ vai tavāstu
4 parājito nakulo bhīmaseno; yudhiṣṭhiraḥ sahadevo 'rjunaœ ca
dāsībhūtā praviœa yājñaseni; parājitās te patayo na santi
5 prayojanaṃ cātmani kiṃ nu manyate; parākramaṃ pauruṣaṃ ceha pārthaḥ
pāñcālyasya drupadasyātmajām imāṃ; sabhāmadhye yo 'tidevīd glaheṣu
6 vaiœaṃpāyana uvāca
6 tad vai œrutvā bhīmaseno 'tyamarṣī; bhṛœaṃ niœaœvāsa tadārtarūpaḥ
rājānugo dharmapāœānubaddho; dahann ivainaṃ kopaviraktadṛṣṭiḥ
7 bhīma uvāca
7 nāhaṃ kupye sūtaputrasya rājann; eṣa satyaṃ dāsadharmaḥ praviṣṭaḥ
kiṃ vidviṣo vādya māṃ dhārayeyur; nādevīs tvaṃ yady anayā narendra
8 vaiœaṃpāyana uvāca
8 rādheyasya vacaḥ œrutvā rājā duryodhanas tadā
yudhiṣṭhiram uvācedaṃ tūṣṇīṃbhūtam acetasam
9 bhīmārjunau yamau caiva sthitau te nṛpa œāsane
praœnaṃ prabrūhi kṛṣṇāṃ tvam ajitāṃ yadi manyase
10 evam uktvā sa kaunteyam apohya vasanaṃ svakam
smayann ivaikṣat pāñcālīm aiœvaryamadamohitaḥ
11 kadalīdaṇḍasadṛœaṃ sarvalakṣaṇapūjitam
gajahastapratīkāœaṃ vajrapratimagauravam
12 abhyutsmayitvā rādheyaṃ bhīmam ādharṣayann iva
draupadyāḥ prekṣamāṇāyāḥ savyam ūrum adarœayat
13 vṛkodaras tad ālokya netre utphālya lohite
provāca rājamadhye taṃ sabhāṃ viœrāvayann iva
14 pitṛbhiḥ saha sālokyaṃ mā sma gacched vṛkodaraḥ
yady etam ūruṃ gadayā na bhindyāṃ te mahāhave
15 kruddhasya tasya srotobhyaḥ sarvebhyaḥ pāvakārciṣaḥ
vṛkṣasyeva viniœceruḥ koṭarebhyaḥ pradahyataḥ
16 vidura uvāca
16 paraṃ bhayaṃ paœyata bhīmasenād; budhyadhvaṃ rājño varuṇasyeva pāœāt
daiverito nūnam ayaṃ purastāt; paro 'nayo bharateṣūdapādi
17 atidyūtaṃ kṛtam idaṃ dhārtarāṣṭrā; ye 'syāṃ striyaṃ vivadadhvaṃ sabhāyām
yogakṣemo dṛœyate vo mahābhayaḥ; pāpān mantrān kuravo mantrayanti
18 imaṃ dharmaṃ kuravo jānatāœu; durdṛṣṭe 'smin pariṣat saṃpraduṣyet
imāṃ cet pūrvaṃ kitavo 'glahīṣyad; īœo 'bhaviṣyad aparājitātmā
19 svapne yathaitad dhi dhanaṃ jitaṃ syāt; tad evaṃ manye yasya dīvyaty anīœaḥ
gāndhāriputrasya vaco niœamya; dharmād asmāt kuravo māpayāta
20 duryodhana uvāca
20 bhīmasya vākye tadvad evārjunasya; sthito 'haṃ vai yamayoœ caivam eva
yudhiṣṭhiraṃ cet pravadanty anīœam; atho dāsyān mokṣyase yājñaseni
21 arjuna uvāca
21 īœo rājā pūrvam āsīd glahe naḥ; kuntīputro dharmarājo mahātmā
īœas tv ayaṃ kasya parājitātmā; taj jānīdhvaṃ kuravaḥ sarva eva
22 vaiœaṃpāyana uvāca
22 tato rājño dhṛtarāṣṭrasya gehe; gomāyur uccair vyāharad agnihotre
taṃ rāsabhāḥ pratyabhāṣanta rājan; samantataḥ pakṣiṇaœ caiva raudrāḥ
23 taṃ ca œabdaṃ viduras tattvavedī; œuœrāva ghoraṃ subalātmajā ca
bhīṣmadroṇau gautamaœ cāpi vidvān; svasti svastīty api caivāhur uccaiḥ
24 tato gāndhārī viduraœ caiva vidvāṃs; tam utpātaṃ ghoram ālakṣya rājñe
nivedayām āsatur ārtavat tadā; tato rājā vākyam idaṃ babhāṣe
25 hato 'si duryodhana mandabuddhe; yas tvaṃ sabhāyāṃ kurupuṃgavānām
striyaṃ samābhāṣasi durvinīta; viœeṣato draupadīṃ dharmapatnīm
26 evam uktvā dhṛtarāṣṭro manīṣī; hitānveṣī bāndhavānām apāyāt
kṛṣṇāṃ pāñcālīm abravīt sāntvapūrvaṃ; vimṛœyaitat prajñayā tattvabuddhiḥ
27 dhṛtarāṣṭra uvāca
27 varaṃ vṛṇīṣva pāñcāli matto yad abhikāṅkṣasi
vadhūnāṃ hi viœiṣṭā me tvaṃ dharmaparamā satī
28 draupady uvāca
28 dadāsi ced varaṃ mahyaṃ vṛṇomi bharatarṣabha
sarvadharmānugaḥ œrīmān adāso 'stu yudhiṣṭhiraḥ
29 manasvinam ajānanto mā vai brūyuḥ kumārakāḥ
eṣa vai dāsaputreti prativindhyaṃ tam āgatam
30 rājaputraḥ purā bhūtvā yathā nānyaḥ pumān kva cit
lālito dāsaputratvaṃ paœyan naœyed dhi bhārata
31 dhṛtarāṣṭra uvāca
31 dvitīyaṃ te varaṃ bhadre dadāmi varayasva mām
mano hi me vitarati naikaṃ tvaṃ varam arhasi
32 draupady uvāca
32 sarathau sadhanuṣkau ca bhīmasenadhanaṃjayau
nakulaṃ sahadevaṃ ca dvitīyaṃ varaye varam
33 dhṛtarāṣṭra uvāca
33 tṛtīyaṃ varayāsmatto nāsi dvābhyāṃ susatkṛtā
tvaṃ hi sarvasnuṣāṇāṃ me œreyasī dharmacāriṇī
34 draupady uvāca
34 lobho dharmasya nāœāya bhagavan nāham utsahe
anarhā varam ādātuṃ tṛtīyaṃ rājasattama
35 ekam āhur vaiœyavaraṃ dvau tu kṣatrastriyā varau
trayas tu rājño rājendra brāhmaṇasya œataṃ varāḥ
36 pāpīyāṃsa ime bhūtvā saṃtīrṇāḥ patayo mama
vetsyanti caiva bhadrāṇi rājan puṇyena karmaṇā

 

 
  < zpìt Kniha 2  -  Sabhāparvan kapitola 64.  
 
1 karṇa uvāca
1 yā naḥ œrutā manuṣyeṣu striyo rūpeṇa saṃmatāḥ
tāsām etādṛœaṃ karma na kasyāṃ cana œuœrumaḥ
2 krodhāviṣṭeṣu pārtheṣu dhārtarāṣṭreṣu cāpy ati
draupadī pāṇḍuputrāṇāṃ kṛṣṇā œāntir ihābhavat
3 aplave 'mbhasi magnānām apratiṣṭhe nimajjatām
pāñcālī pāṇḍuputrāṇāṃ naur eṣā pāragābhavat
4 vaiœaṃpāyana uvāca
4 tad vai œrutvā bhīmasenaḥ kurumadhye 'tyamarṣaṇaḥ
strī gatiḥ pāṇḍuputrāṇām ity uvāca sudurmanāḥ
5 trīṇi jyotīṃṣi puruṣa iti vai devalo 'bravīt
apatyaṃ karma vidyā ca yataḥ sṛṣṭāḥ prajās tataḥ
6 amedhye vai gataprāṇe œūnye jñātibhir ujjhite
dehe tritayam evaitat puruṣasyopajāyate
7 tan no jyotir abhihataṃ dārāṇām abhimarœanāt
dhanaṃjaya kathaṃ svit syād apatyam abhimṛṣṭajam
8 arjuna uvāca
8 na caivoktā na cānuktā hīnataḥ paruṣā giraḥ
bhāratāḥ pratijalpanti sadā tūttamapūruṣāḥ
9 smaranti sukṛtāny eva na vairāṇi kṛtāni ca
santaḥ prativijānanto labdhvā pratyayam ātmanaḥ
10 bhīma uvāca
10 ihaivaitāṃs turā sarvān hanmi œatrūn samāgatān
atha niṣkramya rājendra samūlān kṛndhi bhārata
11 kiṃ no vivaditeneha kiṃ naḥ kleœena bhārata
adyaivaitān nihanmīha praœādhi vasudhām imām
12 vaiœaṃpāyana uvāca
12 ity uktvā bhīmasenas tu kaniṣṭhair bhrātṛbhir vṛtaḥ
mṛgamadhye yathā siṃho muhuḥ parigham aikṣata
13 sāntvyamāno vījyamānaḥ pārthenākliṣṭakarmaṇā
svidyate ca mahābāhur antardāhena vīryavān
14 kruddhasya tasya srotobhyaḥ karṇādibhyo narādhipa
sadhūmaḥ sasphuliṅgārciḥ pāvakaḥ samajāyata
15 bhrukuṭīpuṭaduṣprekṣyam abhavat tasya tan mukham
yugāntakāle saṃprāpte kṛtāntasyeva rūpiṇaḥ
16 yudhiṣṭhiras tam āvārya bāhunā bāhuœālinam
maivam ity abravīc cainaṃ joṣam āssveti bhārata
17 nivārya taṃ mahābāhuṃ kopasaṃraktalocanam
pitaraṃ samupātiṣṭhad dhṛtarāṣṭraṃ kṛtāñjaliḥ

 

 
  < zpìt Kniha 2  -  Sabhāparvan kapitola 65.  
 
1 yudhiṣṭhira uvāca
1 rājan kiṃ karavāmas te praœādhy asmāṃs tvam īœvaraḥ
nityaṃ hi sthātum icchāmas tava bhārata œāsane
2 dhṛtarāṣṭra uvāca
2 ajātaœatro bhadraṃ te ariṣṭaṃ svasti gacchata
anujñātāḥ sahadhanāḥ svarājyam anuœāsata
3 idaṃ tv evāvaboddhavyaṃ vṛddhasya mama œāsanam
dhiyā nigaditaṃ kṛtsnaṃ pathyaṃ niḥœreyasaṃ param
4 vettha tvaṃ tāta dharmāṇāṃ gatiṃ sūkṣmāṃ yudhiṣṭhira
vinīto 'si mahāprājña vṛddhānāṃ paryupāsitā
5 yato buddhis tataḥ œāntiḥ praœamaṃ gaccha bhārata
nādārau kramate œastraṃ dārau œastraṃ nipātyate
6 na vairāṇy abhijānanti guṇān paœyanti nāguṇān
virodhaṃ nādhigacchanti ye ta uttamapūruṣāḥ
7 saṃvāde paruṣāṇy āhur yudhiṣṭhira narādhamāḥ
pratyāhur madhyamās tv etān uktāḥ paruṣam uttaram
8 naivoktā naiva cānuktā ahitāḥ paruṣā giraḥ
pratijalpanti vai dhīrāḥ sadā uttamapūruṣāḥ
9 smaranti sukṛtāny eva na vairāṇi kṛtāny api
santaḥ prativijānanto labdhvā pratyayam ātmanaḥ
10 tathācaritam āryeṇa tvayāsmin satsamāgame
duryodhanasya pāruṣyaṃ tat tāta hṛdi mā kṛthāḥ
11 mātaraṃ caiva gāndhārīṃ māṃ ca tvadguṇakāṅkṣiṇam
upasthitaṃ vṛddham andhaṃ pitaraṃ paœya bhārata
12 prekṣāpūrvaṃ mayā dyūtam idam āsīd upekṣitam
mitrāṇi draṣṭukāmena putrāṇāṃ ca balābalam
13 aœocyāḥ kuravo rājan yeṣāṃ tvam anuœāsitā
mantrī ca viduro dhīmān sarvaœāstraviœāradaḥ
14 tvayi dharmo 'rjune vīryaṃ bhīmasene parākramaḥ
œraddhā ca guruœuœrūṣā yamayoḥ puruṣāgryayoḥ
15 ajātaœatro bhadraṃ te khāṇḍavaprastham āviœa
bhrātṛbhis te 'stu saubhrātraṃ dharme te dhīyatāṃ manaḥ
16 vaiœaṃpāyana uvāca
16 ity ukto bharataœreṣṭho dharmarājo yudhiṣṭhiraḥ
kṛtvāryasamayaṃ sarvaṃ pratasthe bhrātṛbhiḥ saha
17 te rathān meghasaṃkāœān āsthāya saha kṛṣṇayā
prayayur hṛṣṭamanasa indraprasthaṃ purottamam

 

 
  < zpìt Kniha 2  -  Sabhāparvan kapitola 66.  
 
1 janamejaya uvāca
1 anujñātāṃs tān viditvā saratnadhanasaṃcayān
pāṇḍavān dhārtarāṣṭrāṇāṃ katham āsīn manas tadā
2 vaiœaṃpāyana uvāca
2 anujñātāṃs tān viditvā dhṛtarāṣṭreṇa dhīmatā
rājan duḥœāsanaḥ kṣipraṃ jagāma bhrātaraṃ prati
3 duryodhanaṃ samāsādya sāmātyaṃ bharatarṣabha
duḥkhārto bharataœreṣṭha idaṃ vacanam abravīt
4 duḥkhenaitat samānītaṃ sthaviro nāœayaty asau
œatrusād gamayad dravyaṃ tad budhyadhvaṃ mahārathāḥ
5 atha duryodhanaḥ karṇaḥ œakuniœ cāpi saubalaḥ
mithaḥ saṃgamya sahitāḥ pāṇḍavān prati māninaḥ
6 vaicitravīryaṃ rājānaṃ dhṛtarāṣṭraṃ manīṣiṇam
abhigamya tvarāyuktāḥ œlakṣṇaṃ vacanam abruvan
7 duryodhana uvāca
7 na tvayedaṃ œrutaṃ rājan yaj jagāda bṛhaspatiḥ
œakrasya nītiṃ pravadan vidvān devapurohitaḥ
8 sarvopāyair nihantavyāḥ œatravaḥ œatrukarṣaṇa
purā yuddhād balād vāpi prakurvanti tavāhitam
9 te vayaṃ pāṇḍavadhanaiḥ sarvān saṃpūjya pārthivān
yadi tān yodhayiṣyāmaḥ kiṃ vā naḥ parihāsyati
10 ahīn āœīviṣān kruddhān daṃœāya samupasthitān
kṛtvā kaṇṭhe ca pṛṣṭhe ca kaḥ samutsraṣṭum arhati
11 āttaœastrā rathagatāḥ kupitās tāta pāṇḍavāḥ
niḥœeṣaṃ naḥ kariṣyanti kruddhā hy āœīviṣā yathā
12 saṃnaddho hy arjuno yāti vivṛtya parameṣudhī
gāṇḍīvaṃ muhur ādatte niḥœvasaṃœ ca nirīkṣate
13 gadāṃ gurvīṃ samudyamya tvaritaœ ca vṛkodaraḥ
svarathaṃ yojayitvāœu niryāta iti naḥ œrutam
14 nakulaḥ khaḍgam ādāya carma cāpy aṣṭacandrakam
sahadevaœ ca rājā ca cakrur ākāram iṅgitaiḥ
15 te tv āsthāya rathān sarve bahuœastraparicchadān
abhighnanto rathavrātān senāyogāya niryayuḥ
16 na kṣaṃsyante tathāsmābhir jātu viprakṛtā hi te
draupadyāœ ca parikleœaṃ kas teṣāṃ kṣantum arhati
17 punar dīvyāma bhadraṃ te vanavāsāya pāṇḍavaiḥ
evam etān vaœe kartuṃ œakṣyāmo bharatarṣabha
18 te vā dvādaœa varṣāṇi vayaṃ vā dyūtanirjitāḥ
praviœema mahāraṇyam ajinaiḥ prativāsitāḥ
19 trayodaœaṃ ca sajane ajñātāḥ parivatsaram
jñātāœ ca punar anyāni vane varṣāṇi dvādaœa
20 nivasema vayaṃ te vā tathā dyūtaṃ pravartatām
akṣān uptvā punardyūtam idaṃ dīvyantu pāṇḍavāḥ
21 etat kṛtyatamaṃ rājann asmākaṃ bharatarṣabha
ayaṃ hi œakunir veda savidyām akṣasaṃpadam
22 dṛḍhamūlā vayaṃ rājye mitrāṇi parigṛhya ca
sāravad vipulaṃ sainyaṃ satkṛtya ca durāsadam
23 te ca trayodaœe varṣe pārayiṣyanti ced vratam
jeṣyāmas tān vayaṃ rājan rocatāṃ te paraṃtapa
24 dhṛtarāṣṭra uvāca
24 tūrṇaṃ pratyānayasvaitān kāmaṃ vyadhvagatān api
āgacchantu punardyūtam idaṃ kurvantu pāṇḍavāḥ
25 vaiœaṃpāyana uvāca
25 tato droṇaḥ somadatto bāhlīkaœ ca mahārathaḥ
viduro droṇaputraœ ca vaiœyāputraœ ca vīryavān
26 bhūriœravāḥ œāṃtanavo vikarṇaœ ca mahārathaḥ
mā dyūtam ity abhāṣanta œamo 'stv iti ca sarvaœaḥ
27 akāmānāṃ ca sarveṣāṃ suhṛdām arthadarœinām
akarot pāṇḍavāhvānaṃ dhṛtarāṣṭraḥ sutapriyaḥ
28 athābravīn mahārāja dhṛtarāṣṭraṃ janeœvaram
putrahārdād dharmayuktaṃ gāndhārī œokakarœitā
29 jāte duryodhane kṣattā mahāmatir abhāṣata
nīyatāṃ paralokāya sādhv ayaṃ kulapāṃsanaḥ
30 vyanadaj jātamātro hi gomāyur iva bhārata
anto nūnaṃ kulasyāsya kuravas tan nibodhata
31 mā bālānām aœiṣṭānām abhimaṃsthā matiṃ prabho
mā kulasya kṣaye ghore kāraṇaṃ tvaṃ bhaviṣyasi
32 baddhaṃ setuṃ ko nu bhindyād dhamec chāntaṃ ca pāvakam
œame dhṛtān punaḥ pārthān kopayet ko nu bhārata
33 smarantaṃ tvām ājamīḍha smārayiṣyāmy ahaṃ punaḥ
œāstraṃ na œāsti durbuddhiṃ œreyase vetarāya vā
34 na vai vṛddho bālamatir bhaved rājan kathaṃ cana
tvannetrāḥ santu te putrā mā tvāṃ dīrṇāḥ prahāsiṣuḥ
35 œamena dharmeṇa parasya buddhyā; jātā buddhiḥ sāstu te mā pratīpā
pradhvaṃsinī krūrasamāhitā œrīr; mṛduprauḍhā gacchati putrapautrān
36 athābravīn mahārājo gāndhārīṃ dharmadarœinīm
antaḥ kāmaṃ kulasyāstu na œakṣyāmi nivāritum
37 yathecchanti tathaivāstu pratyāgacchantu pāṇḍavāḥ
punardyūtaṃ prakurvantu māmakāḥ pāṇḍavaiḥ saha

 

 
  < zpìt Kniha 2  -  Sabhāparvan kapitola 67.  
 
1 vaiœaṃpāyana uvāca
1 tato vyadhvagataṃ pārthaṃ prātikāmī yudhiṣṭhiram
uvāca vacanād rājño dhṛtarāṣṭrasya dhīmataḥ
2 upastīrṇā sabhā rājann akṣān uptvā yudhiṣṭhira
ehi pāṇḍava dīvyeti pitā tvām āha bhārata
3 yudhiṣṭhira uvāca
3 dhātur niyogād bhūtāni prāpnuvanti œubhāœubham
na nivṛttis tayor asti devitavyaṃ punar yadi
4 akṣadyūte samāhvānaṃ niyogāt sthavirasya ca
jānann api kṣayakaraṃ nātikramitum utsahe
5 vaiœaṃpāyana uvāca
5 iti bruvan nivavṛte bhrātṛbhiḥ saha pāṇḍavaḥ
jānaṃœ ca œakuner māyāṃ pārtho dyūtam iyāt punaḥ
6 viviœus te sabhāṃ tāṃ tu punar eva mahārathāḥ
vyathayanti sma cetāṃsi suhṛdāṃ bharatarṣabhāḥ
7 yathopajoṣam āsīnāḥ punardyūtapravṛttaye
sarvalokavināœāya daivenopanipīḍitāḥ
8 œakunir uvāca
8 amuñcat sthaviro yad vo dhanaṃ pūjitam eva tat
mahādhanaṃ glahaṃ tv ekaṃ œṛṇu me bharatarṣabha
9 vayaṃ dvādaœa varṣāṇi yuṣmābhir dyūtanirjitāḥ
praviœema mahāraṇyaṃ rauravājinavāsasaḥ
10 trayodaœaṃ ca sajane ajñātāḥ parivatsaram
jñātāœ ca punar anyāni vane varṣāṇi dvādaœa
11 asmābhir vā jitā yūyaṃ vane varṣāṇi dvādaœa
vasadhvaṃ kṛṣṇayā sārdham ajinaiḥ prativāsitāḥ
12 trayodaœe ca nirvṛtte punar eva yathocitam
svarājyaṃ pratipattavyam itarair atha vetaraiḥ
13 anena vyavasāyena sahāsmābhir yudhiṣṭhira
akṣān uptvā punardyūtam ehi dīvyasva bhārata
14 sabhāsada ūcuḥ
14 aho dhig bāndhavā nainaṃ bodhayanti mahad bhayam
buddhyā bodhyaṃ na budhyante svayaṃ ca bharatarṣabhāḥ
15 vaiœaṃpāyana uvāca
15 janapravādān subahūn iti œṛṇvan narādhipaḥ
hriyā ca dharmasaṅgāc ca pārtho dyūtam iyāt punaḥ
16 jānann api mahābuddhiḥ punardyūtam avartayat
apy ayaṃ na vināœaḥ syāt kurūṇām iti cintayan
17 yudhiṣṭhira uvāca
17 kathaṃ vai madvidho rājā svadharmam anupālayan
āhūto vinivarteta dīvyāmi œakune tvayā
18 œakunir uvāca
18 gavāœvaṃ bahudhenūkam aparyantam ajāvikam
gajāḥ koœo hiraṇyaṃ ca dāsīdāsaṃ ca sarvaœaḥ
19 eṣa no glaha evaiko vanavāsāya pāṇḍavāḥ
yūyaṃ vayaṃ vā vijitā vasema vanam āœritāḥ
20 anena vyavasāyena dīvyāma bharatarṣabha
samutkṣepeṇa caikena vanavāsāya bhārata
21 vaiœaṃpāyana uvāca
21 pratijagrāha taṃ pārtho glahaṃ jagrāha saubalaḥ
jitam ity eva œakunir yudhiṣṭhiram abhāṣata

 

 
  < zpìt Kniha 2  -  Sabhāparvan kapitola 68.  
 
1 vaiœaṃpāyana uvāca
1 vanavāsāya cakrus te matiṃ pārthāḥ parājitāḥ
ajināny uttarīyāṇi jagṛhuœ ca yathākramam
2 ajinaiḥ saṃvṛtān dṛṣṭvā hṛtarājyān ariṃdamān
prasthitān vanavāsāya tato duḥœāsano 'bravīt
3 pravṛttaṃ dhārtarāṣṭrasya cakraṃ rājño mahātmanaḥ
parābhūtāḥ pāṇḍuputrā vipattiṃ paramāṃ gatāḥ
4 adya devāḥ saṃprayātāḥ samair vartmabhir asthalaiḥ
guṇajyeṣṭhās tathā jyeṣṭhā bhūyāṃso yad vayaṃ paraiḥ
5 narakaṃ pātitāḥ pārthā dīrghakālam anantakam
sukhāc ca hīnā rājyāc ca vinaṣṭāḥ œāœvatīḥ samāḥ
6 balena mattā ye te sma dhārtarāṣṭrān prahāsiṣuḥ
te nirjitā hṛtadhanā vanam eṣyanti pāṇḍavāḥ
7 citrān saṃnāhān avamuñcantu caiṣāṃ; vāsāṃsi divyāni ca bhānumanti
nivāsyantāṃ rurucarmāṇi sarve; yathā glahaṃ saubalasyābhyupetāḥ
8 na santi lokeṣu pumāṃsa īdṛœā; ity eva ye bhāvitabuddhayaḥ sadā
jñāsyanti te 'tmānam ime 'dya pāṇḍavā; viparyaye ṣaṇḍhatilā ivāphalāḥ
9 ayaṃ hi vāsodaya īdṛœānāṃ; manasvināṃ kaurava mā bhaved vaḥ
adīkṣitānām ajināni yadvad; balīyasāṃ paœyata pāṇḍavānām
10 mahāprājñaḥ somako yajñasenaḥ; kanyāṃ pāñcālīṃ pāṇḍavebhyaḥ pradāya
akārṣīd vai duṣkṛtaṃ neha santi; klībāḥ pārthāḥ patayo yājñasenyāḥ
11 sūkṣmān prāvārān ajināni coditān; dṛṣṭvāraṇye nirdhanān apratiṣṭhān
kāṃ tvaṃ prītiṃ lapsyase yājñaseni; patiṃ vṛṇīṣva yam ihānyam icchasi
12 ete hi sarve kuravaḥ sametāḥ; kṣāntā dāntāḥ sudraviṇopapannāḥ
eṣāṃ vṛṇīṣvaikatamaṃ patitve; na tvāṃ tapet kālaviparyayo 'yam
13 yathāphalāḥ ṣaṇḍhatilā yathā carmamayā mṛgāḥ
tathaiva pāṇḍavāḥ sarve yathā kākayavā api
14 kiṃ pāṇḍavāṃs tvaṃ patitān upāsse; moghaḥ œramaḥ ṣaṇḍhatilān upāsya
evaṃ nṛœaṃsaḥ paruṣāṇi pārthān; aœrāvayad dhṛtarāṣṭrasya putraḥ
15 tad vai œrutvā bhīmaseno 'tyamarṣī; nirbhartsyoccais taṃ nigṛhyaiva roṣāt
uvācedaṃ sahasaivopagamya; siṃho yathā haimavataḥ œṛgālam
16 bhīmasena uvāca
16 krūra pāpajanair juṣṭam akṛtārthaṃ prabhāṣase
gāndhāravidyayā hi tvaṃ rājamadhye vikatthase
17 yathā tudasi marmāṇi vākœarair iha no bhṛœam
tathā smārayitā te 'haṃ kṛntan marmāṇi saṃyuge
18 ye ca tvām anuvartante kāmalobhavaœānugāḥ
goptāraḥ sānubandhāṃs tān neṣyāmi yamasādanam
19 vaiœaṃpāyana uvāca
19 evaṃ bruvāṇam ajinair vivāsitaṃ; duḥkhābhibhūtaṃ parinṛtyati sma
madhye kurūṇāṃ dharmanibaddhamārgaṃ; gaur gaur iti smāhvayan muktalajjaḥ
20 bhīmasena uvāca
20 nṛœaṃsaṃ paruṣaṃ krūraṃ œakyaṃ duḥœāsana tvayā
nikṛtyā hi dhanaṃ labdhvā ko vikatthitum arhati
21 mā ha sma sukṛtāṃl lokān gacchet pārtho vṛkodaraḥ
yadi vakṣasi bhittvā te na pibec choṇitaṃ raṇe
22 dhārtarāṣṭrān raṇe hatvā miṣatāṃ sarvadhanvinām
œamaṃ gantāsmi nacirāt satyam etad bravīmi vaḥ
23 vaiœaṃpāyana uvāca
23 tasya rājā siṃhagateḥ sakhelaṃ; duryodhano bhīmasenasya harṣāt
gatiṃ svagatyānucakāra mando; nirgacchatāṃ pāṇḍavānāṃ sabhāyāḥ
24 naitāvatā kṛtam ity abravīt taṃ; vṛkodaraḥ saṃnivṛttārdhakāyaḥ
œīghraṃ hi tvā nihataṃ sānubandhaṃ; saṃsmāryāhaṃ prativakṣyāmi mūḍha
25 etat samīkṣyātmani cāvamānaṃ; niyamya manyuṃ balavān sa mānī
rājānugaḥ saṃsadi kauravāṇāṃ; viniṣkraman vākyam uvāca bhīmaḥ
26 ahaṃ duryodhanaṃ hantā karṇaṃ hantā dhanaṃjayaḥ
œakuniṃ cākṣakitavaṃ sahadevo haniṣyati
27 idaṃ ca bhūyo vakṣyāmi sabhāmadhye bṛhad vacaḥ
satyaṃ devāḥ kariṣyanti yan no yuddhaṃ bhaviṣyati
28 suyodhanam imaṃ pāpaṃ hantāsmi gadayā yudhi
œiraḥ pādena cāsyāham adhiṣṭhāsyāmi bhūtale
29 vākyaœūrasya caivāsya paruṣasya durātmanaḥ
duḥœāsanasya rudhiraṃ pātāsmi mṛgarāḍ iva
30 arjuna uvāca
30 naiva vācā vyavasitaṃ bhīma vijñāyate satām
itaœ caturdaœe varṣe draṣṭāro yad bhaviṣyati
31 duryodhanasya karṇasya œakuneœ ca durātmanaḥ
duḥœāsanacaturthānāṃ bhūmiḥ pāsyati œoṇitam
32 asūyitāraṃ vaktāraṃ prasraṣṭāraṃ durātmanām
bhīmasena niyogāt te hantāhaṃ karṇam āhave
33 arjunaḥ pratijānīte bhīmasya priyakāmyayā
karṇaṃ karṇānugāṃœ caiva raṇe hantāsmi patribhiḥ
34 ye cānye pratiyotsyanti buddhimohena māṃ nṛpāḥ
tāṃœ ca sarvāñ œitair bāṇair netāsmi yamasādanam
35 caled dhi himavān sthānān niṣprabhaḥ syād divākaraḥ
œaityaṃ somāt praṇaœyeta matsatyaṃ vicaled yadi
36 na pradāsyati ced rājyam ito varṣe caturdaœe
duryodhano hi satkṛtya satyam etad bhaviṣyati
37 vaiœaṃpāyana uvāca
37 ity uktavati pārthe tu œrīmān mādravatīsutaḥ
pragṛhya vipulaṃ bāhuṃ sahadevaḥ pratāpavān
38 saubalasya vadhaṃ prepsur idaṃ vacanam abravīt
krodhasaṃraktanayano niḥœvasann iva pannagaḥ
39 akṣān yān manyase mūḍha gāndhārāṇāṃ yaœohara
naite 'kṣā niœitā bāṇās tvayaite samare vṛtāḥ
40 yathā caivoktavān bhīmas tvām uddiœya sabāndhavam
kartāhaṃ karmaṇas tasya kuru kāryāṇi sarvaœaḥ
41 hantāsmi tarasā yuddhe tvāṃ vikramya sabāndhavam
yadi sthāsyasi saṃgrāme kṣatradharmeṇa saubala
42 sahadevavacaḥ œrutvā nakulo 'pi viœāṃ pate
darœanīyatamo nṝṇām idaṃ vacanam abravīt
43 suteyaṃ yajñasenasya dyūte 'smin dhṛtarāṣṭrajaiḥ
yair vācaḥ œrāvitā rūkṣāḥ sthitair duryodhanapriye
44 tān dhārtarāṣṭrān durvṛttān mumūrṣūn kālacoditān
darœayiṣyāmi bhūyiṣṭham ahaṃ vaivasvatakṣayam
45 nideœād dharmarājasya draupadyāḥ padavīṃ caran
nirdhārtarāṣṭrāṃ pṛthivīṃ kartāsmi nacirād iva
46 evaṃ te puruṣavyāghrāḥ sarve vyāyatabāhavaḥ
pratijñā bahulāḥ kṛtvā dhṛtarāṣṭram upāgaman

 

 
  < zpìt Kniha 2  -  Sabhāparvan kapitola 69.  
 
1 yudhiṣṭhira uvāca
1 āmantrayāmi bharatāṃs tathā vṛddhaṃ pitāmaham
rājānaṃ somadattaṃ ca mahārājaṃ ca bāhlikam
2 droṇaṃ kṛpaṃ nṛpāṃœ cānyān aœvatthāmānam eva ca
viduraṃ dhṛtarāṣṭraṃ ca dhārtarāṣṭrāṃœ ca sarvaœaḥ
3 yuyutsuṃ saṃjayaṃ caiva tathaivānyān sabhāsadaḥ
sarvān āmantrya gacchāmi draṣṭāsmi punar etya vaḥ
4 vaiœaṃpāyana uvāca
4 na ca kiṃ cit tadocus te hriyā santo yudhiṣṭhiram
manobhir eva kalyāṇaṃ dadhyus te tasya dhīmataḥ
5 vidura uvāca
5 āryā pṛthā rājaputrī nāraṇyaṃ gantum arhati
sukumārī ca vṛddhā ca nityaṃ caiva sukhocitā
6 iha vatsyati kalyāṇī satkṛtā mama veœmani
iti pārthā vijānīdhvam agadaṃ vo 'stu sarvaœaḥ
7 yudhiṣṭhira vijānīhi mamedaṃ bharatarṣabha
nādharmeṇa jitaḥ kaœ cid vyathate vai parājayāt
8 tvaṃ vai dharmān vijānīṣe yudhāṃ vettā dhanaṃjayaḥ
hantārīṇāṃ bhīmaseno nakulas tv arthasaṃgrahī
9 saṃyantā sahadevas tu dhaumyo brahmaviduttamaḥ
dharmārthakuœalā caiva draupadī dharmacāriṇī
10 anyonyasya priyāḥ sarve tathaiva priyavādinaḥ
parair abhedyāḥ saṃtuṣṭāḥ ko vo na spṛhayed iha
11 eṣa vai sarvakalyāṇaḥ samādhis tava bhārata
nainaṃ œatrur viṣahate œakreṇāpi samo 'cyuta
12 himavaty anuœiṣṭo 'si merusāvarṇinā purā
dvaipāyanena kṛṣṇena nagare vāraṇāvate
13 bhṛgutuṅge ca rāmeṇa dṛṣadvatyāṃ ca œaṃbhunā
aœrauṣīr asitasyāpi maharṣer añjanaṃ prati
14 draṣṭā sadā nāradasya dhaumyas te 'yaṃ purohitaḥ
mā hārṣīḥ sāṃparāye tvaṃ buddhiṃ tām ṛṣipūjitām
15 purūravasam ailaṃ tvaṃ buddhyā jayasi pāṇḍava
œaktyā jayasi rājño 'nyān ṛṣīn dharmopasevayā
16 aindre jaye dhṛtamanā yāmye kopavidhāraṇe
visarge caiva kaubere vāruṇe caiva saṃyame
17 ātmapradānaṃ saumyatvam adbhyaœ caivopajīvanam
bhūmeḥ kṣamā ca tejaœ ca samagraṃ sūryamaṇḍalāt
18 vāyor balaṃ viddhi sa tvaṃ bhūtebhyaœ cātmasaṃbhavam
agadaṃ vo 'stu bhadraṃ vo drakṣyāmi punarāgatān
19 āpaddharmārthakṛcchreṣu sarvakāryeṣu vā punaḥ
yathāvat pratipadyethāḥ kāle kāle yudhiṣṭhira
20 āpṛṣṭo 'sīha kaunteya svasti prāpnuhi bhārata
kṛtārthaṃ svastimantaṃ tvāṃ drakṣyāmaḥ punarāgatam
21 vaiœaṃpāyana uvāca
21 evam uktas tathety uktvā pāṇḍavaḥ satyavikramaḥ
bhīṣmadroṇau namaskṛtya prātiṣṭhata yudhiṣṭhiraḥ

 

 
  < zpìt Kniha 2  -  Sabhāparvan kapitola 70.  
 
1 vaiœaṃpāyana uvāca
1 tasmin saṃprasthite kṛṣṇā pṛthāṃ prāpya yaœasvinīm
āpṛcchad bhṛœaduḥkhārtā yāœ cānyās tatra yoṣitaḥ
2 yathārhaṃ vandanāœleṣān kṛtvā gantum iyeṣa sā
tato ninādaḥ sumahān pāṇḍavāntaḥpure 'bhavat
3 kuntī ca bhṛœasaṃtaptā draupadīṃ prekṣya gacchatīm
œokavihvalayā vācā kṛcchrād vacanam abravīt
4 vatse œoko na te kāryaḥ prāpyedaṃ vyasanaṃ mahat
strīdharmāṇām abhijñāsi œīlācāravatī tathā
5 na tvāṃ saṃdeṣṭum arhāmi bhartṝn prati œucismite
sādhvīguṇasamādhānair bhūṣitaṃ te kuladvayam
6 sabhāgyāḥ kuravaœ ceme ye na dagdhās tvayānaghe
ariṣṭaṃ vraja panthānaṃ madanudhyānabṛṃhitā
7 bhāviny arthe hi satstrīṇāṃ vaiklavyaṃ nopajāyate
gurudharmābhiguptā ca œreyaḥ kṣipram avāpsyasi
8 sahadevaœ ca me putraḥ sadāvekṣyo vane vasan
yathedaṃ vyasanaṃ prāpya nāsya sīden mahan manaḥ
9 tathety uktvā tu sā devī sravannetrajalāvilā
œoṇitāktaikavasanā muktakeœy abhiniryayau
10 tāṃ kroœantīṃ pṛthā duḥkhād anuvavrāja gacchatīm
athāpaœyat sutān sarvān hṛtābharaṇavāsasaḥ
11 rurucarmāvṛtatanūn hriyā kiṃ cid avāṅmukhān
paraiḥ parītān saṃhṛṣṭaiḥ suhṛdbhiœ cānuœocitān
12 tadavasthān sutān sarvān upasṛtyātivatsalā
sasvajānāvadac chokāt tat tad vilapatī bahu
13 kathaṃ saddharmacāritravṛttasthitivibhūṣitān
akṣudrān dṛḍhabhaktāṃœ ca daivatejyāparān sadā
14 vyasanaṃ vaḥ samabhyāgāt ko 'yaṃ vidhiviparyayaḥ
kasyāpadhyānajaṃ cedam āgaḥ paœyāmi vo dhiyā
15 syāt tu madbhāgyadoṣo 'yaṃ yāhaṃ yuṣmān ajījanam
duḥkhāyāsabhujo 'tyarthaṃ yuktān apy uttamair guṇaiḥ
16 kathaṃ vatsyatha durgeṣu vaneṣv ṛddhivinākṛtāḥ
vīryasattvabalotsāhatejobhir akṛœāḥ kṛœāḥ
17 yady etad aham ajñāsyaṃ vanavāso hi vo dhruvam
œataœṛṅgān mṛte pāṇḍau nāgamiṣyaṃ gajāhvayam
18 dhanyaṃ vaḥ pitaraṃ manye tapomedhānvitaṃ tathā
yaḥ putrādhim asaṃprāpya svargecchām akarot priyām
19 dhanyāṃ cātīndriyajñānām imāṃ prāptāṃ parāṃ gatim
manye 'dya mādrīṃ dharmajñāṃ kalyāṇīṃ sarvathaiva hi
20 ratyā matyā ca gatyā ca yayāham abhisaṃdhitā
jīvitapriyatāṃ mahyaṃ dhig imāṃ kleœabhāginīm
21 evaṃ vilapatīṃ kuntīm abhisāntvya praṇamya ca
pāṇḍavā vigatānandā vanāyaiva pravavrajuḥ
22 vidurādayaœ ca tām ārtāṃ kuntīm āœvāsya hetubhiḥ
prāveœayan gṛhaṃ kṣattuḥ svayam ārtatarāḥ œanaiḥ
23 rājā ca dhṛtarāṣṭraḥ sa œokākulitacetanaḥ
kṣattuḥ saṃpreṣayām āsa œīghram āgamyatām iti
24 tato jagāma viduro dhṛtarāṣṭraniveœanam
taṃ paryapṛcchat saṃvigno dhṛtarāṣṭro narādhipaḥ