Náboženství
Hinduismus Mahábháráta
  < zpìt Kniha 2  -  Sabhāparvan kapitola 41. - 50.  
     
  < zpìt Kniha 2  -  Sabhāparvan kapitola 41.  
 
1 bhīṣma uvāca
1 naiṣā cedipater buddhir yayā tvāhvayate 'cyutam
nūnam eṣa jagadbhartuḥ kṛṣṇasyaiva viniœcayaḥ
2 ko hi māṃ bhīmasenādya kṣitāv arhati pārthivaḥ
kṣeptuṃ daivaparītātmā yathaiṣa kulapāṃsanaḥ
3 eṣa hy asya mahābāho tejoṃœaœ ca harer dhruvam
tam eva punar ādātum icchat pṛthuyaœā hariḥ
4 yenaiṣa kuruœārdūla œārdūla iva cedirāṭ
garjaty atīva durbuddhiḥ sarvān asmān acintayan
5 vaiœaṃpāyana uvāca
5 tato na mamṛṣe caidyas tad bhīṣmavacanaṃ tadā
uvāca cainaṃ saṃkruddhaḥ punar bhīṣmam athottaram
6 œiœupāla uvāca
6 dviṣatāṃ no 'stu bhīṣmaiṣa prabhāvaḥ keœavasya yaḥ
yasya saṃstavavaktā tvaṃ bandivat satatotthitaḥ
7 saṃstavāya mano bhīṣma pareṣāṃ ramate sadā
yadi saṃstauṣi rājñas tvam imaṃ hitvā janārdanam
8 daradaṃ stuhi bāhlīkam imaṃ pārthivasattamam
jāyamānena yeneyam abhavad dāritā mahī
9 vaṅgāṅgaviṣayādhyakṣaṃ sahasrākṣasamaṃ bale
stuhi karṇam imaṃ bhīṣma mahācāpavikarṣaṇam
10 droṇaṃ drauṇiṃ ca sādhu tvaṃ pitāputrau mahārathau
stuhi stutyāv imau bhīṣma satataṃ dvijasattamau
11 yayor anyataro bhīṣma saṃkruddhaḥ sacarācarām
imāṃ vasumatīṃ kuryād aœeṣām iti me matiḥ
12 droṇasya hi samaṃ yuddhe na paœyāmi narādhipam
aœvatthāmnas tathā bhīṣma na caitau stotum icchasi
13 œalyādīn api kasmāt tvaṃ na stauṣi vasudhādhipān
stavāya yadi te buddhir vartate bhīṣma sarvadā
14 kiṃ hi œakyaṃ mayā kartuṃ yad vṛddhānāṃ tvayā nṛpa
purā kathayatāṃ nūnaṃ na œrutaṃ dharmavādinām
15 ātmanindātmapūjā ca paranindā parastavaḥ
anācaritam āryāṇāṃ vṛttam etac caturvidham
16 yad astavyam imaṃ œaœvan mohāt saṃstauṣi bhaktitaḥ
keœavaṃ tac ca te bhīṣma na kaœ cid anumanyate
17 kathaṃ bhojasya puruṣe vargapāle durātmani
samāveœayase sarvaṃ jagat kevalakāmyayā
18 atha vaiṣā na te bhaktiḥ pakṛtiṃ yāti bhārata
mayaiva kathitaṃ pūrvaṃ bhūliṅgaœakunir yathā
19 bhūliṅgaœakunir nāma pārœve himavataḥ pare
bhīṣma tasyāḥ sadā vācaḥ œrūyante 'rthavigarhitāḥ
20 mā sāhasam itīdaṃ sā satataṃ vāœate kila
sāhasaṃ cātmanātīva carantī nāvabudhyate
21 sā hi māṃsārgalaṃ bhīṣma mukhāt siṃhasya khādataḥ
dantāntaravilagnaṃ yat tad ādatte 'lpacetanā
22 icchataḥ sā hi siṃhasya bhīṣma jīvaty asaṃœayam
tadvat tvam apy adharmajña sadā vācaḥ prabhāṣase
23 icchatāṃ pārthivendrāṇāṃ bhīṣma jīvasy asaṃœayam
lokavidviṣṭakarmā hi nānyo 'sti bhavatā samaḥ
24 vaiœaṃpāyana uvāca
24 tataœ cedipateḥ œrutvā bhīṣmaḥ sa kaṭukaṃ vacaḥ
uvācedaṃ vaco rājaṃœ cedirājasya œṛṇvataḥ
25 icchatāṃ kila nāmāhaṃ jīvāmy eṣāṃ mahīkṣitām
yo 'haṃ na gaṇayāmy etāṃs tṛṇānīva narādhipān
26 evam ukte tu bhīṣmeṇa tataḥ saṃcukrudhur nṛpāḥ
ke cij jahṛṣire tatra ke cid bhīṣmaṃ jagarhire
27 ke cid ūcur maheṣvāsāḥ œrutvā bhīṣmasya tad vacaḥ
pāpo 'valipto vṛddhaœ ca nāyaṃ bhīṣmo 'rhati kṣamām
28 hanyatāṃ durmatir bhīṣmaḥ paœuvat sādhv ayaṃ nṛpaiḥ
sarvaiḥ sametya saṃrabdhair dahyatāṃ vā kaṭāgninā
29 iti teṣāṃ vacaḥ œrutvā tataḥ kurupitāmahaḥ
uvāca matimān bhīṣmas tān eva vasudhādhipān
30 uktasyoktasya nehāntam ahaṃ samupalakṣaye
yat tu vakṣyāmi tat sarvaṃ œṛṇudhvaṃ vasudhādhipāḥ
31 paœuvad ghātanaṃ vā me dahanaṃ vā kaṭāgninā
kriyatāṃ mūrdhni vo nyastaṃ mayedaṃ sakalaṃ padam
32 eṣa tiṣṭhati govindaḥ pūjito 'smābhir acyutaḥ
yasya vas tvarate buddhir maraṇāya sa mādhavam
33 kṛṣṇam āhvayatām adya yuddhe œārṅgagadādharam
yāvad asyaiva devasya dehaṃ viœatu pātitaḥ

 

 
  < zpìt Kniha 2  -  Sabhāparvan kapitola 42.  
 
1 vaiœaṃpāyana uvāca
1 tataḥ œrutvaiva bhīṣmasya cedirāḍ uruvikramaḥ
yuyutsur vāsudevena vāsudevam uvāca ha
2 āhvaye tvāṃ raṇaṃ gaccha mayā sārdhaṃ janārdana
yāvad adya nihanmi tvāṃ sahitaṃ sarvapāṇḍavaiḥ
3 saha tvayā hi me vadhyāḥ pāṇḍavāḥ kṛṣṇa sarvathā
nṛpatīn samatikramya yair arājā tvam arcitaḥ
4 ye tvāṃ dāsam arājānaṃ bālyād arcanti durmatim
anarham arhavat kṛṣṇa vadhyās ta iti me matiḥ
ity uktvā rājaœārdūlas tasthau garjann amarṣaṇaḥ
5 evam ukte tataḥ kṛṣṇo mṛdupūrvam idaṃ vacaḥ
uvāca pārthivān sarvāṃs tatsamakṣaṃ ca pāṇḍavān
6 eṣa naḥ œatrur atyantaṃ pārthivāḥ sātvatīsutaḥ
sātvatānāṃ nṛœaṃsātmā na hito 'napakāriṇām
7 prāgjyotiṣapuraṃ yātān asmāñ jñātvā nṛœaṃsakṛt
adahad dvārakām eṣa svasrīyaḥ san narādhipāḥ
8 krīḍato bhojarājanyān eṣa raivatake girau
hatvā baddhvā ca tān sarvān upāyāt svapuraṃ purā
9 aœvamedhe hayaṃ medhyam utsṛṣṭaṃ rakṣibhir vṛtam
pitur me yajñavighnārtham aharat pāpaniœcayaḥ
10 sauvīrān pratipattau ca babhror eṣa yaœasvinaḥ
bhāryām abhyaharan mohād akāmāṃ tām ito gatām
11 eṣa māyāpraticchannaḥ karūṣārthe tapasvinīm
jahāra bhadrāṃ vaiœālīṃ mātulasya nṛœaṃsakṛt
12 pitṛṣvasuḥ kṛte duḥkhaṃ sumahan marṣayāmy aham
diṣṭyā tv idaṃ sarvarājñāṃ saṃnidhāv adya vartate
13 paœyanti hi bhavanto 'dya mayy atīva vyatikramam
kṛtāni tu parokṣaṃ me yāni tāni nibodhata
14 imaṃ tv asya na œakṣyāmi kṣantum adya vyatikramam
avalepād vadhārhasya samagre rājamaṇḍale
15 rukmiṇyām asya mūḍhasya prārthanāsīn mumūrṣataḥ
na ca tāṃ prāptavān mūḍhaḥ œūdro vedaœrutiṃ yathā
16 evamādi tataḥ sarve sahitās te narādhipāḥ
vāsudevavacaḥ œrutvā cedirājaṃ vyagarhayan
17 tatas tad vacanaṃ œrutvā œiœupālaḥ pratāpavān
jahāsa svanavad dhāsaṃ prahasyedam uvāca ha
18 matpūrvāṃ rukmiṇīṃ kṛṣṇa saṃsatsu parikīrtayan
viœeṣataḥ pārthiveṣu vrīḍāṃ na kuruṣe katham
19 manyamāno hi kaḥ satsu puruṣaḥ parikīrtayet
anyapūrvāṃ striyaṃ jātu tvad anyo madhusūdana
20 kṣama vā yadi te œraddhā mā vā kṛṣṇa mama kṣama
kruddhād vāpi prasannād vā kiṃ me tvatto bhaviṣyati
21 tathā bruvata evāsya bhagavān madhusūdanaḥ
vyapāharac chiraḥ kruddhaœ cakreṇāmitrakarṣaṇaḥ
sa papāta mahābāhur vajrāhata ivācalaḥ
22 tataœ cedipater dehāt tejo 'gryaṃ dadṛœur nṛpāḥ
utpatantaṃ mahārāja gaganād iva bhāskaram
23 tataḥ kamalapatrākṣaṃ kṛṣṇaṃ lokanamaskṛtam
vavande tat tadā tejo viveœa ca narādhipa
24 tad adbhutam amanyanta dṛṣṭvā sarve mahīkṣitaḥ
yad viveœa mahābāhuṃ tat tejaḥ puruṣottamam
25 anabhre pravavarṣa dyauḥ papāta jvalitāœaniḥ
kṛṣṇena nihate caidye cacāla ca vasuṃdharā
26 tataḥ ke cin mahīpālā nābruvaṃs tatra kiṃ cana
atītavākpathe kāle prekṣamāṇā janārdanam
27 hastair hastāgram apare pratyapīṣann amarṣitāḥ
apare daœanair oṣṭhān adaœan krodhamūrchitāḥ
28 rahas tu ke cid vārṣṇeyaṃ praœaœaṃsur narādhipāḥ
ke cid eva tu saṃrabdhā madhyasthās tv apare 'bhavan
29 prahṛṣṭāḥ keœavaṃ jagmuḥ saṃstuvanto maharṣayaḥ
brāhmaṇāœ ca mahātmānaḥ pārthivāœ ca mahābalāḥ
30 pāṇḍavas tv abravīd bhrātṝn satkāreṇa mahīpatim
damaghoṣātmajaṃ vīraṃ saṃsādhayata mā ciram
tathā ca kṛtavantas te bhrātur vai œāsanaṃ tadā
31 cedīnām ādhipatye ca putram asya mahīpatim
abhyaṣiñcat tadā pārthaḥ saha tair vasudhādhipaiḥ
32 tataḥ sa kururājasya kratuḥ sarvasamṛddhimān
yūnāṃ prītikaro rājan saṃbabhau vipulaujasaḥ
33 œāntavighnaḥ sukhārambhaḥ prabhūtadhanadhānyavān
annavān bahubhakṣyaœ ca keœavena surakṣitaḥ
34 samāpayām āsa ca taṃ rājasūyaṃ mahākratum
taṃ tu yajñaṃ mahābāhur ā samāpter janārdanaḥ
rarakṣa bhagavāñ œauriḥ œārṅgacakragadādharaḥ
35 tatas tv avabhṛthasnātaṃ dharmarājaṃ yudhiṣṭhiram
samastaṃ pārthivaṃ kṣatram abhigamyedam abravīt
36 diṣṭyā vardhasi dharmajña sāmrājyaṃ prāptavān vibho
ājamīḍhājamīḍhānāṃ yaœaḥ saṃvardhitaṃ tvayā
karmaṇaitena rājendra dharmaœ ca sumahān kṛtaḥ
37 āpṛcchāmo naravyāghra sarvakāmaiḥ supūjitāḥ
svarāṣṭrāṇi gamiṣyāmas tad anujñātum arhasi
38 œrutvā tu vacanaṃ rājñāṃ dharmarājo yudhiṣṭhiraḥ
yathārhaṃ pūjya nṛpatīn bhrātṝn sarvān uvāca ha
39 rājānaḥ sarva evaite prītyāsmān samupāgatāḥ
prasthitāḥ svāni rāṣṭrāṇi mām āpṛcchya paraṃtapāḥ
te 'nuvrajata bhadraṃ vo viṣayāntaṃ nṛpottamān
40 bhrātur vacanam ājñāya pāṇḍavā dharmacāriṇaḥ
yathārhaṃ nṛpamukhyāṃs tān ekaikaṃ samanuvrajan
41 virāṭam anvayāt tūrṇaṃ dhṛṣṭadyumnaḥ pratāpavān
dhanaṃjayo yajñasenaṃ mahātmānaṃ mahārathaḥ
42 bhīṣmaṃ ca dhṛtarāṣṭraṃ ca bhīmaseno mahābalaḥ
droṇaṃ ca sasutaṃ vīraṃ sahadevo mahārathaḥ
43 nakulaḥ subalaṃ rājan sahaputraṃ samanvayāt
draupadeyāḥ sasaubhadrāḥ pārvatīyān mahīpatīn
44 anvagacchaṃs tathaivānyān kṣatriyān kṣatriyarṣabhāḥ
evaṃ saṃpūjitās te vai jagmur viprāœ ca sarvaœaḥ
45 gateṣu pārthivendreṣu sarveṣu bharatarṣabha
yudhiṣṭhiram uvācedaṃ vāsudevaḥ pratāpavān
46 āpṛcche tvāṃ gamiṣyāmi dvārakāṃ kurunandana
rājasūyaṃ kratuœreṣṭhaṃ diṣṭyā tvaṃ prāptavān asi
47 tam uvācaivam uktas tu dharmarāṇ madhusūdanam
tava prasādād govinda prāptavān asmi vai kratum
48 samastaṃ pārthivaṃ kṣatraṃ tvatprasādād vaœānugam
upādāya baliṃ mukhyaṃ mām eva samupasthitam
49 na vayaṃ tvām ṛte vīra raṃsyāmeha kathaṃ cana
avaœyaṃ cāpi gantavyā tvayā dvāravatī purī
50 evam uktaḥ sa dharmātmā yudhiṣṭhirasahāyavān
abhigamyābravīt prītaḥ pṛthāṃ pṛthuyaœā hariḥ
51 sāmrājyaṃ samanuprāptāḥ putrās te 'dya pitṛṣvasaḥ
siddhārthā vasumantaœ ca sā tvaṃ prītim avāpnuhi
52 anujñātas tvayā cāhaṃ dvārakāṃ gantum utsahe
subhadrāṃ draupadīṃ caiva sabhājayata keœavaḥ
53 niṣkramyāntaḥpurāc caiva yudhiṣṭhirasahāyavān
snātaœ ca kṛtajapyaœ ca brāhmaṇān svasti vācya ca
54 tato meghavaraprakhyaṃ syandanaṃ vai sukalpitam
yojayitvā mahārāja dārukaḥ pratyupasthitaḥ
55 upasthitaṃ rathaṃ dṛṣṭvā tārkṣyapravaraketanam
pradakṣiṇam upāvṛtya samāruhya mahāmanāḥ
prayayau puṇḍarīkākṣas tato dvāravatīṃ purīm
56 taṃ padbhyām anuvavrāja dharmarājo yudhiṣṭhiraḥ
bhrātṛbhiḥ sahitaḥ œrīmān vāsudevaṃ mahābalam
57 tato muhūrtaṃ saṃgṛhya syandanapravaraṃ hariḥ
abravīt puṇḍarīkākṣaḥ kuntīputraṃ yudhiṣṭhiram
58 apramattaḥ sthito nityaṃ prajāḥ pāhi viœāṃ pate
parjanyam iva bhūtāni mahādrumam ivāṇḍajāḥ
bāndhavās tvopajīvantu sahasrākṣam ivāmarāḥ
59 kṛtvā paraspareṇaivaṃ saṃvidaṃ kṛṣṇapāṇḍavau
anyonyaṃ samanujñāpya jagmatuḥ svagṛhān prati
60 gate dvāravatīṃ kṛṣṇe sātvatapravare nṛpa
eko duryodhano rājā œakuniœ cāpi saubalaḥ
tasyāṃ sabhāyāṃ divyāyām ūṣatus tau nararṣabhau

 

 
  < zpìt Kniha 2  -  Sabhāparvan kapitola 43.  
 
1 vaiœaṃpāyana uvāca
1 vasan duryodhanas tasyāṃ sabhāyāṃ bharatarṣabha
œanair dadarœa tāṃ sarvāṃ sabhāṃ œakuninā saha
2 tasyāṃ divyān abhiprāyān dadarœa kurunandanaḥ
na dṛṣṭapūrvā ye tena nagare nāgasāhvaye
3 sa kadā cit sabhāmadhye dhārtarāṣṭro mahīpatiḥ
sphāṭikaṃ talam āsādya jalam ity abhiœaṅkayā
4 svavastrotkarṣaṇaṃ rājā kṛtavān buddhimohitaḥ
durmanā vimukhaœ caiva paricakrāma tāṃ sabhām
5 tataḥ sphāṭikatoyāṃ vai sphāṭikāmbujaœobhitām
vāpīṃ matvā sthalam iti savāsāḥ prāpataj jale
6 jale nipatitaṃ dṛṣṭvā kiṃkarā jahasur bhṛœam
vāsāṃsi ca œubhāny asmai pradadū rājaœāsanāt
7 tathāgataṃ tu taṃ dṛṣṭvā bhīmaseno mahābalaḥ
arjunaœ ca yamau cobhau sarve te prāhasaṃs tadā
8 nāmarṣayat tatas teṣām avahāsam amarṣaṇaḥ
ākāraṃ rakṣamāṇas tu na sa tān samudaikṣata
9 punar vasanam utkṣipya pratariṣyann iva sthalam
āruroha tataḥ sarve jahasus te punar janāḥ
10 dvāraṃ ca vivṛtākāraṃ lalāṭena samāhanat
saṃvṛtaṃ ceti manvāno dvāradeœād upāramat
11 evaṃ pralambhān vividhān prāpya tatra viœāṃ pate
pāṇḍaveyābhyanujñātas tato duryodhano nṛpaḥ
12 aprahṛṣṭena manasā rājasūye mahākratau
prekṣya tām adbhutām ṛddhiṃ jagāma gajasāhvayam
13 pāṇḍavaœrīprataptasya dhyānaglānasya gacchataḥ
duryodhanasya nṛpateḥ pāpā matir ajāyata
14 pārthān sumanaso dṛṣṭvā pārthivāṃœ ca vaœānugān
kṛtsnaṃ cāpi hitaṃ lokam ākumāraṃ kurūdvaha
15 mahimānaṃ paraṃ cāpi pāṇḍavānāṃ mahātmanām
duryodhano dhārtarāṣṭro vivarṇaḥ samapadyata
16 sa tu gacchann anekāgraḥ sabhām evānucintayan
œriyaṃ ca tām anupamāṃ dharmarājasya dhīmataḥ
17 pramatto dhṛtarāṣṭrasya putro duryodhanas tadā
nābhyabhāṣat subalajaṃ bhāṣamāṇaṃ punaḥ punaḥ
18 anekāgraṃ tu taṃ dṛṣṭvā œakuniḥ pratyabhāṣata
duryodhana kutomūlaṃ niḥœvasann iva gacchasi
19 duryodhana uvāca
19 dṛṣṭvemāṃ pṛthivīṃ kṛtsnāṃ yudhiṣṭhiravaœānugām
jitām astrapratāpena œvetāœvasya mahātmanaḥ
20 taṃ ca yajñaṃ tathābhūtaṃ dṛṣṭvā pārthasya mātula
yathā œakrasya deveṣu tathābhūtaṃ mahādyute
21 amarṣeṇa susaṃpūrṇo dahyamāno divāniœam
œuciœukrāgame kāle œuṣye toyam ivālpakam
22 paœya sātvatamukhyena œiœupālaṃ nipātitam
na ca tatra pumān āsīt kaœ cit tasya padānugaḥ
23 dahyamānā hi rājānaḥ pāṇḍavotthena vahninā
kṣāntavanto 'parādhaṃ taṃ ko hi taṃ kṣantum arhati
24 vāsudevena tat karma tathāyuktaṃ mahat kṛtam
siddhaṃ ca pāṇḍaveyānāṃ pratāpena mahātmanām
25 tathā hi ratnāny ādāya vividhāni nṛpā nṛpam
upatiṣṭhanti kaunteyaṃ vaiœyā iva karapradāḥ
26 œriyaṃ tathāvidhāṃ dṛṣṭvā jvalantīm iva pāṇḍave
amarṣavaœam āpanno dahye 'ham atathocitaḥ
27 vahnim eva pravekṣyāmi bhakṣayiṣyāmi vā viṣam
apo vāpi pravekṣyāmi na hi œakṣyāmi jīvitum
28 ko hi nāma pumāṃl loke marṣayiṣyati sattvavān
sapatnān ṛdhyato dṛṣṭvā hānim ātmana eva ca
29 so 'haṃ na strī na cāpy astrī na pumān nāpumān api
yo 'haṃ tāṃ marṣayāmy adya tādṛœīṃ œriyam āgatām
30 īœvaratvaṃ pṛthivyāœ ca vasumattāṃ ca tādṛœīm
yajñaṃ ca tādṛœaṃ dṛṣṭvā mādṛœaḥ ko na saṃjvaret
31 aœaktaœ caika evāhaṃ tām āhartuṃ nṛpaœriyam
sahāyāṃœ ca na paœyāmi tena mṛtyuṃ vicintaye
32 daivam eva paraṃ manye pauruṣaṃ tu nirarthakam
dṛṣṭvā kuntīsute œubhrāṃ œriyaṃ tām āhṛtāṃ tathā
33 kṛto yatno mayā pūrvaṃ vināœe tasya saubala
tac ca sarvam atikramya sa vṛddho 'psv iva paṅkajam
34 tena daivaṃ paraṃ manye pauruṣaṃ tu nirarthakam
dhārtarāṣṭrā hi hīyante pārthā vardhanti nityaœaḥ
35 so 'haṃ œriyaṃ ca tāṃ dṛṣṭvā sabhāṃ tāṃ ca tathāvidhām
rakṣibhiœ cāvahāsaṃ taṃ paritapye yathāgninā
36 sa mām abhyanujānīhi mātulādya suduḥkhitam
amarṣaṃ ca samāviṣṭaṃ dhṛtarāṣṭre nivedaya

 

 
  < zpìt Kniha 2  -  Sabhāparvan kapitola 44.  
 
1 œakunir uvāca
1 duryodhana na te 'marṣaḥ kāryaḥ prati yudhiṣṭhiram
bhāgadheyāni hi svāni pāṇḍavā bhuñjate sadā
2 anekair abhyupāyaiœ ca tvayārabdhāḥ purāsakṛt
vimuktāœ ca naravyāghrā bhāgadheyapuraskṛtāḥ
3 tair labdhā draupadī bhāryā drupadaœ ca sutaiḥ saha
sahāyaḥ pṛthivīlābhe vāsudevaœ ca vīryavān
4 labdhaœ ca nābhibhūto 'rthaḥ pitryo 'ṃœaḥ pṛthivīpate
vivṛddhas tejasā teṣāṃ tatra kā paridevanā
5 dhanaṃjayena gāṇḍīvam akṣayyau ca maheṣudhī
labdhāny astrāṇi divyāni tarpayitvā hutāœanam
6 tena kārmukamukhyena bāhuvīryeṇa cātmanaḥ
kṛtā vaœe mahīpālās tatra kā paridevanā
7 agnidāhān mayaṃ cāpi mokṣayitvā sa dānavam
sabhāṃ tāṃ kārayām āsa savyasācī paraṃtapaḥ
8 tena caiva mayenoktāḥ kiṃkarā nāma rākṣasāḥ
vahanti tāṃ sabhāṃ bhīmās tatra kā paridevanā
9 yac cāsahāyatāṃ rājann uktavān asi bhārata
tan mithyā bhrātaro hīme sahāyās te mahārathāḥ
10 droṇas tava maheṣvāsaḥ saha putreṇa dhīmatā
sūtaputraœ ca rādheyo gautamaœ ca mahārathaḥ
11 ahaṃ ca saha sodaryaiḥ saumadattiœ ca vīryavān
etais tvaṃ sahitaḥ sarvair jaya kṛtsnāṃ vasuṃdharām
12 duryodhana uvāca
12 tvayā ca sahito rājann etaiœ cānyair mahārathaiḥ
etān eva vijeṣyāmi yadi tvam anumanyase
13 eteṣu vijiteṣv adya bhaviṣyati mahī mama
sarve ca pṛthivīpālāḥ sabhā sā ca mahādhanā
14 œakunir uvāca
14 dhanaṃjayo vāsudevo bhīmaseno yudhiṣṭhiraḥ
nakulaḥ sahadevaœ ca drupadaœ ca sahātmajaiḥ
15 naite yudhi balāj jetuṃ œakyāḥ suragaṇair api
mahārathā maheṣvāsāḥ kṛtāstrā yuddhadurmadāḥ
16 ahaṃ tu tad vijānāmi vijetuṃ yena œakyate
yudhiṣṭhiraṃ svayaṃ rājaṃs tan nibodha juṣasva ca
17 duryodhana uvāca
17 apramādena suhṛdām anyeṣāṃ ca mahātmanām
yadi œakyā vijetuṃ te tan mamācakṣva mātula
18 œakunir uvāca
18 dyūtapriyaœ ca kaunteyo na ca jānāti devitum
samāhūtaœ ca rājendro na œakṣyati nivartitum
19 devane kuœalaœ cāhaṃ na me 'sti sadṛœo bhuvi
triṣu lokeṣu kaunteyaṃ taṃ tvaṃ dyūte samāhvaya
20 tasyākṣakuœalo rājann ādāsye 'ham asaṃœayam
rājyaṃ œriyaṃ ca tāṃ dīptāṃ tvadarthaṃ puruṣarṣabha
21 idaṃ tu sarvaṃ tvaṃ rājñe duryodhana nivedaya
anujñātas tu te pitrā vijeṣye taṃ na saṃœayaḥ
22 duryodhana uvāca
22 tvam eva kurumukhyāya dhṛtarāṣṭrāya saubala
nivedaya yathānyāyaṃ nāhaṃ œakṣye niœaṃsitum

 

 
  < zpìt Kniha 2  -  Sabhāparvan kapitola 45.  
 
1 vaiœaṃpāyana uvāca
1 anubhūya tu rājñas taṃ rājasūyaṃ mahākratum
yudhiṣṭhirasya nṛpater gāndhārīputrasaṃyutaḥ
2 priyakṛn matam ājñāya pūrvaṃ duryodhanasya tat
prajñācakṣuṣam āsīnaṃ œakuniḥ saubalas tadā
3 duryodhanavacaḥ œrutvā dhṛtarāṣṭraṃ janādhipam
upagamya mahāprājñaṃ œakunir vākyam abravīt
4 duryodhano mahārāja vivarṇo hariṇaḥ kṛœaḥ
dīnaœ cintāparaœ caiva tad viddhi bharatarṣabha
5 na vai parīkṣase samyag asahyaṃ œatrusaṃbhavam
jyeṣṭhaputrasya œokaṃ tvaṃ kimarthaṃ nāvabudhyase
6 dhṛtarāṣṭra uvāca
6 duryodhana kutomūlaṃ bhṛœam ārto 'si putraka
œrotavyaœ cen mayā so 'rtho brūhi me kurunandana
7 ayaṃ tvāṃ œakuniḥ prāha vivarṇaṃ hariṇaṃ kṛœam
cintayaṃœ ca na paœyāmi œokasya tava saṃbhavam
8 aiœvaryaṃ hi mahat putra tvayi sarvaṃ samarpitam
bhrātaraḥ suhṛdaœ caiva nācaranti tavāpriyam
9 ācchādayasi prāvārān aœnāsi piœitaudanam
ājāneyā vahanti tvāṃ kenāsi hariṇaḥ kṛœaḥ
10 œayanāni mahārhāṇi yoṣitaœ ca manoramāḥ
guṇavanti ca veœmāni vihārāœ ca yathāsukham
11 devānām iva te sarvaṃ vāci baddhaṃ na saṃœayaḥ
sa dīna iva durdharṣaḥ kasmāc chocasi putraka
12 duryodhana uvāca
12 aœnāmy ācchādaye cāhaṃ yathā kupuruṣas tathā
amarṣaṃ dhāraye cograṃ titikṣan kālaparyayam
13 amarṣaṇaḥ svāḥ prakṛtīr abhibhūya pare sthitāḥ
kleœān mumukṣuḥ parajān sa vai puruṣa ucyate
14 saṃtoṣo vai œriyaṃ hanti abhimānaœ ca bhārata
anukroœabhaye cobhe yair vṛto nāœnute mahat
15 na mām avati tad bhuktaṃ œriyaṃ dṛṣṭvā yudhiṣṭhire
jvalantīm iva kaunteye vivarṇakaraṇīṃ mama
16 sapatnān ṛdhyato 'tmānaṃ hīyamānaṃ niœāmya ca
adṛœyām api kaunteye sthitāṃ paœyann ivodyatām
tasmād ahaṃ vivarṇaœ ca dīnaœ ca hariṇaḥ kṛœaḥ
17 aṣṭāœītisahasrāṇi snātakā gṛhamedhinaḥ
triṃœaddāsīka ekaiko yān bibharti yudhiṣṭhiraḥ
18 daœānyāni sahasrāṇi nityaṃ tatrānnam uttamam
bhuñjate rukmapātrībhir yudhiṣṭhiraniveœane
19 kadalīmṛgamokāni kṛṣṇaœyāmāruṇāni ca
kāmbojaḥ prāhiṇot tasmai parārdhyān api kambalān
20 rathayoṣidgavāœvasya œataœo 'tha sahasraœaḥ
triṃœataṃ coṣṭravāmīnāṃ œatāni vicaranty uta
21 pṛthagvidhāni ratnāni pārthivāḥ pṛthivīpate
āharan kratumukhye 'smin kuntīputrāya bhūriœaḥ
22 na kva cid dhi mayā dṛṣṭas tādṛœo naiva ca œrutaḥ
yādṛg dhanāgamo yajñe pāṇḍuputrasya dhīmataḥ
23 aparyantaṃ dhanaughaṃ taṃ dṛṣṭvā œatror ahaṃ nṛpa
œarma naivādhigacchāmi cintayāno 'niœaṃ vibho
24 brāhmaṇā vāṭadhānāœ ca gomantaḥ œatasaṃghaœaḥ
traikharvaṃ balim ādāya dvāri tiṣṭhanti vāritāḥ
25 kamaṇḍalūn upādāya jātarūpamayāñ œubhān
evaṃ baliṃ samādāya praveœaṃ lebhire tataḥ
26 yan naiva madhu œakrāya dhārayanty amarastriyaḥ
tad asmai kāṃsyam āhārṣīd vāruṇaṃ kalaœodadhiḥ
27 œaikyaṃ rukmasahasrasya bahuratnavibhūṣitam
dṛṣṭvā ca mama tat sarvaṃ jvararūpam ivābhavat
28 gṛhītvā tat tu gacchanti samudrau pūrvadakṣiṇau
tathaiva paœcimaṃ yānti gṛhītvā bharatarṣabha
29 uttaraṃ tu na gacchanti vinā tāta patatribhiḥ
idaṃ cādbhutam atrāsīt tan me nigadataḥ œṛṇu
30 pūrṇe œatasahasre tu viprāṇāṃ pariviṣyatām
sthāpitā tatra saṃjñābhūc chaṅkho dhmāyati nityaœaḥ
31 muhur muhuḥ praṇadatas tasya œaṅkhasya bhārata
uttamaṃ œabdam aœrauṣaṃ tato romāṇi me 'hṛṣan
32 pārthivair bahubhiḥ kīrṇam upasthānaṃ didṛkṣubhiḥ
sarvaratnāny upādāya pārthivā vai janeœvara
33 yajñe tasya mahārāja pāṇḍuputrasya dhīmataḥ
vaiœyā iva mahīpālā dvijātipariveṣakāḥ
34 na sā œrīr devarājasya yamasya varuṇasya vā
guhyakādhipater vāpi yā œrī rājan yudhiṣṭhire
35 tāṃ dṛṣṭvā pāṇḍuputrasya œriyaṃ paramikām aham
œāntiṃ na parigacchāmi dahyamānena cetasā
36 œakunir uvāca
36 yām etām uttamāṃ lakṣmīṃ dṛṣṭavān asi pāṇḍave
tasyāḥ prāptāv upāyaṃ me œṛṇu satyaparākrama
37 aham akṣeṣv abhijñātaḥ pṛthivyām api bhārata
hṛdayajñaḥ paṇajñaœ ca viœeṣajñaœ ca devane
38 dyūtapriyaœ ca kaunteyo na ca jānāti devitum
āhūtaœ caiṣyati vyaktaṃ dīvyāvety āhvayasva tam
39 vaiœaṃpāyana uvāca
39 evam uktaḥ œakuninā rājā duryodhanas tadā
dhṛtarāṣṭram idaṃ vākyam apadāntaram abravīt
40 ayam utsahate rājañ œriyam āhartum akṣavit
dyūtena pāṇḍuputrasya tad anujñātum arhasi
41 dhṛtarāṣṭra uvāca
41 kṣattā mantrī mahāprājñaḥ sthito yasyāsmi œāsane
tena saṃgamya vetsyāmi kāryasyāsya viniœcayam
42 sa hi dharmaṃ puraskṛtya dīrghadarœī paraṃ hitam
ubhayoḥ pakṣayor yuktaṃ vakṣyaty arthaviniœcayam
43 duryodhana uvāca
43 nivartayiṣyati tvāsau yadi kṣattā sameṣyati
nivṛtte tvayi rājendra mariṣye 'ham asaṃœayam
44 sa mayi tvaṃ mṛte rājan vidureṇa sukhī bhava
bhokṣyase pṛthivīṃ kṛtsnāṃ kiṃ mayā tvaṃ kariṣyasi
45 vaiœaṃpāyana uvāca
45 ārtavākyaṃ tu tat tasya praṇayoktaṃ niœamya saḥ
dhṛtarāṣṭro 'bravīt preṣyān duryodhanamate sthitaḥ
46 sthūṇāsahasrair bṛhatīṃ œatadvārāṃ sabhāṃ mama
manoramāṃ darœanīyām āœu kurvantu œilpinaḥ
47 tataḥ saṃstīrya ratnais tām akṣān āvāpya sarvaœaḥ
sukṛtāṃ supraveœāṃ ca nivedayata me œanaiḥ
48 duryodhanasya œāntyartham iti niœcitya bhūmipaḥ
dhṛtarāṣṭro mahārāja prāhiṇod vidurāya vai
49 apṛṣṭvā viduraṃ hy asya nāsīt kaœ cid viniœcayaḥ
dyūtadoṣāṃœ ca jānan sa putrasnehād akṛṣyata
50 tac chrutvā viduro dhīmān kalidvāram upasthitam
vināœamukham utpannaṃ dhṛtarāṣṭram upādravat
51 so 'bhigamya mahātmānaṃ bhrātā bhrātaram agrajam
mūrdhnā praṇamya caraṇāv idaṃ vacanam abravīt
52 nābhinandāmi te rājan vyavasāyam imaṃ prabho
putrair bhedo yathā na syād dyūtahetos tathā kuru
53 dhṛtarāṣṭra uvāca
53 kṣattaḥ putreṣu putrair me kalaho na bhaviṣyati
divi devāḥ prasādaṃ naḥ kariṣyanti na saṃœayaḥ
54 aœubhaṃ vā œubhaṃ vāpi hitaṃ vā yadi vāhitam
pravartatāṃ suhṛddyūtaṃ diṣṭam etan na saṃœayaḥ
55 mayi saṃnihite caiva bhīṣme ca bharatarṣabhe
anayo daivavihito na kathaṃ cid bhaviṣyati
56 gaccha tvaṃ ratham āsthāya hayair vātasamair jave
khāṇḍavaprastham adyaiva samānaya yudhiṣṭhiram
57 na vāryo vyavasāyo me viduraitad bravīmi te
daivam eva paraṃ manye yenaitad upapadyate
58 ity ukto viduro dhīmān naitad astīti cintayan
āpageyaṃ mahāprājñam abhyagacchat suduḥkhitaḥ

 

 
  < zpìt Kniha 2  -  Sabhāparvan kapitola 46.  
 
1 janamejaya uvāca
1 kathaṃ samabhavad dyūtaṃ bhrātṝṇāṃ tan mahātyayam
yatra tad vyasanaṃ prāptaṃ pāṇḍavair me pitāmahaiḥ
2 ke ca tatra sabhāstārā rājāno brahmavittama
ke cainam anvamodanta ke cainaṃ pratyaṣedhayan
3 vistareṇaitad icchāmi kathyamānaṃ tvayā dvija
mūlaṃ hy etad vināœasya pṛthivyā dvijasattama
4 sūta uvāca
4 evam uktas tadā rājñā vyāsaœiṣyaḥ pratāpavān
ācacakṣe yathāvṛttaṃ tat sarvaṃ sarvavedavit
5 vaiœaṃpāyana uvāca
5 œṛṇu me vistareṇemāṃ kathāṃ bharatasattama
bhūya eva mahārāja yadi te œravaṇe matiḥ
6 vidurasya mataṃ jñātvā dhṛtarāṣṭro 'mbikāsutaḥ
duryodhanam idaṃ vākyam uvāca vijane punaḥ
7 alaṃ dyūtena gāndhāre viduro na praœaṃsati
na hy asau sumahābuddhir ahitaṃ no vadiṣyati
8 hitaṃ hi paramaṃ manye viduro yat prabhāṣate
kriyatāṃ putra tat sarvam etan manye hitaṃ tava
9 devarṣir vāsavagurur devarājāya dhīmate
yat prāha œāstraṃ bhagavān bṛhaspatir udāradhīḥ
10 tad veda viduraḥ sarvaṃ sarahasyaṃ mahākaviḥ
sthitaœ ca vacane tasya sadāham api putraka
11 viduro vāpi medhāvī kurūṇāṃ pravaro mataḥ
uddhavo vā mahābuddhir vṛṣṇīnām arcito nṛpa
12 dyūtena tad alaṃ putra dyūte bhedo hi dṛœyate
bhede vināœo rājyasya tat putra parivarjaya
13 pitrā mātrā ca putrasya yad vai kāryaṃ paraṃ smṛtam
prāptas tvam asi tat tāta pitṛpaitāmahaṃ padam
14 adhītavān kṛtī œāstre lālitaḥ satataṃ gṛhe
bhrātṛjyeṣṭhaḥ sthito rājye vindase kiṃ na œobhanam
15 pṛthagjanair alabhyaṃ yad bhojanācchādanaṃ param
tat prāpto 'si mahābāho kasmāc chocasi putraka
16 sphītaṃ rāṣṭraṃ mahābāho pitṛpaitāmahaṃ mahat
nityam ājñāpayan bhāsi divi deveœvaro yathā
17 tasya te viditaprajña œokamūlam idaṃ katham
samutthitaṃ duḥkhataraṃ tan me œaṃsitum arhasi
18 duryodhana uvāca
18 aœnāmy ācchādayāmīti prapaœyan pāpapūruṣaḥ
nāmarṣaṃ kurute yas tu puruṣaḥ so 'dhamaḥ smṛtaḥ
19 na māṃ prīṇāti rājendra lakṣmīḥ sādhāraṇā vibho
jvalitām iva kaunteye œriyaṃ dṛṣṭvā ca vivyathe
20 sarvāṃ hi pṛthivīṃ dṛṣṭvā yudhiṣṭhiravaœānugām
sthiro 'smi yo 'haṃ jīvāmi duḥkhād etad bravīmi te
21 āvarjitā ivābhānti nighnāœ caitrakikaukurāḥ
kāraskarā lohajaṅghā yudhiṣṭhiraniveœane
22 himavatsāgarānūpāḥ sarvaratnākarās tathā
antyāḥ sarve paryudastā yudhiṣṭhiraniveœane
23 jyeṣṭho 'yam iti māṃ matvā œreṣṭhaœ ceti viœāṃ pate
yudhiṣṭhireṇa satkṛtya yukto ratnaparigrahe
24 upasthitānāṃ ratnānāṃ œreṣṭhānām arghahāriṇām
nādṛœyata paraḥ prānto nāparas tatra bhārata
25 na me hastaḥ samabhavad vasu tat pratigṛhṇataḥ
prātiṣṭhanta mayi œrānte gṛhya dūrāhṛtaṃ vasu
26 kṛtāṃ bindusaroratnair mayena sphāṭikacchadām
apaœyaṃ nalinīṃ pūrṇām udakasyeva bhārata
27 vastram utkarṣati mayi prāhasat sa vṛkodaraḥ
œatror ṛddhiviœeṣeṇa vimūḍhaṃ ratnavarjitam
28 tatra sma yadi œaktaḥ syāṃ pātayeyaṃ vṛkodaram
sapatnenāvahāso hi sa māṃ dahati bhārata
29 punaœ ca tādṛœīm eva vāpīṃ jalajaœālinīm
matvā œilāsamāṃ toye patito 'smi narādhipa
30 tatra māṃ prāhasat kṛṣṇaḥ pārthena saha sasvanam
draupadī ca saha strībhir vyathayantī mano mama
31 klinnavastrasya ca jale kiṃkarā rājacoditāḥ
dadur vāsāṃsi me 'nyāni tac ca duḥkhataraṃ mama
32 pralambhaṃ ca œṛṇuṣvānyaṃ gadato me narādhipa
advāreṇa vinirgacchan dvārasaṃsthānarūpiṇā
abhihatya œilāṃ bhūyo lalāṭenāsmi vikṣataḥ
33 tatra māṃ yamajau dūrād ālokya lalitau kila
bāhubhiḥ parigṛhṇītāṃ œocantau sahitāv ubhau
34 uvāca sahadevas tu tatra māṃ vismayann iva
idaṃ dvāram ito gaccha rājann iti punaḥ punaḥ
35 nāmadheyāni ratnānāṃ purastān na œrutāni me
yāni dṛṣṭāni me tasyāṃ manas tapati tac ca me

 

 
  < zpìt Kniha 2  -  Sabhāparvan kapitola 47.  
 
1 duryodhana uvāca
1 yan mayā pāṇḍavānāṃ tu dṛṣṭaṃ tac chṛṇu bhārata
āhṛtaṃ bhūmipālair hi vasu mukhyaṃ tatas tataḥ
2 na vinde dṛḍham ātmānaṃ dṛṣṭvāhaṃ tad arer dhanam
phalato bhūmito vāpi pratipadyasva bhārata
3 aiḍāṃœ cailān vārṣadaṃœāñ jātarūpapariṣkṛtān
prāvārājinamukhyāṃœ ca kāmbojaḥ pradadau vasu
4 aœvāṃs tittirikalmāṣāṃs triœataṃ œukanāsikān
uṣṭravāmīs triœataṃ ca puṣṭāḥ pīluœamīṅgudaiḥ
5 govāsanā brāhmaṇāœ ca dāsamīyāœ ca sarvaœaḥ
prītyarthaṃ te mahābhāgā dharmarājño mahātmanaḥ
trikharvaṃ balim ādāya dvāri tiṣṭhanti vāritāḥ
6 kamaṇḍalūn upādāya jātarūpamayāñ œubhān
evaṃ baliṃ pradāyātha praveœaṃ lebhire tataḥ
7 œataṃ dāsīsahasrāṇāṃ kārpāsikanivāsinām
œyāmās tanvyo dīrghakeœyo hemābharaṇabhūṣitāḥ
œūdrā viprottamārhāṇi rāṅkavāny ajināni ca
8 baliṃ ca kṛtsnam ādāya bharukacchanivāsinaḥ
upaninyur mahārāja hayān gāndhāradeœajān
9 indrakṛṣṭair vartayanti dhānyair nadīmukhaiœ ca ye
samudraniṣkuṭe jātāḥ parisindhu ca mānavāḥ
10 te vairāmāḥ pāradāœ ca vaṅgāœ ca kitavaiḥ saha
vividhaṃ balim ādāya ratnāni vividhāni ca
11 ajāvikaṃ gohiraṇyaṃ kharoṣṭraṃ phalajaṃ madhu
kambalān vividhāṃœ caiva dvāri tiṣṭhanti vāritāḥ
12 prāgjyotiṣādhipaḥ œūro mlecchānām adhipo balī
yanavaiḥ sahito rājā bhagadatto mahārathaḥ
13 ājāneyān hayāñ œīghrān ādāyānilaraṃhasaḥ
baliṃ ca kṛtsnam ādāya dvāri tiṣṭhati vāritaḥ
14 aœmasāramayaṃ bhāṇḍaṃ œuddhadantatsarūn asīn
prāgjyotiṣo 'tha tad dattvā bhagadatto 'vrajat tadā
15 dvyakṣāṃs tryakṣāṃl lalāṭākṣān nānādigbhyaḥ samāgatān
auṣṇīṣān anivāsāṃœ ca bāhukān puruṣādakān
16 ekapādāṃœ ca tatrāham apaœyaṃ dvāri vāritān
balyarthaṃ dadatas tasmai hiraṇyaṃ rajataṃ bahu
17 indragopakavarṇābhāñ œukavarṇān manojavān
tathaivendrāyudhanibhān saṃdhyābhrasadṛœān api
18 anekavarṇān āraṇyān gṛhītvāœvān manojavān
jātarūpam anarghyaṃ ca dadus tasyaikapādakāḥ
19 cīnān hūṇāñ œakān oḍrān parvatāntaravāsinaḥ
vārṣṇeyān hārahūṇāṃœ ca kṛṣṇān haimavatāṃs tathā
20 na pārayāmy abhigatān vividhān dvāri vāritān
balyarthaṃ dadatas tasya nānārūpān anekaœaḥ
21 kṛṣṇagrīvān mahākāyān rāsabhāñ œatapātinaḥ
āhārṣur daœasāhasrān vinītān dikṣu viœrutān
22 pramāṇarāgasparœāḍhyaṃ bāhlīcīnasamudbhavam
aurṇaṃ ca rāṅkavaṃ caiva kīṭajaṃ paṭṭajaṃ tathā
23 kuṭṭīkṛtaṃ tathaivānyat kamalābhaṃ sahasraœaḥ
œlakṣṇaṃ vastram akārpāsam āvikaṃ mṛdu cājinam
24 niœitāṃœ caiva dīrghāsīn ṛṣṭiœaktiparaœvadhān
aparāntasamudbhūtāṃs tathaiva paraœūñ œitān
25 rasān gandhāṃœ ca vividhān ratnāni ca sahasraœaḥ
baliṃ ca kṛtsnam ādāya dvāri tiṣṭhanti vāritāḥ
26 œakās tukhārāḥ kaṅkāœ ca romaœāḥ œṛṅgiṇo narāḥ
mahāgamān dūragamān gaṇitān arbudaṃ hayān
27 koṭiœaœ caiva bahuœaḥ suvarṇaṃ padmasaṃmitam
balim ādāya vividhaṃ dvāri tiṣṭhanti vāritāḥ
28 āsanāni mahārhāṇi yānāni œayanāni ca
maṇikāñcanacitrāṇi gajadantamayāni ca
29 rathāṃœ ca vividhākārāñ jātarūpapariṣkṛtān
hayair vinītaiḥ saṃpannān vaiyāghraparivāraṇān
30 vicitrāṃœ ca paristomān ratnāni ca sahasraœaḥ
nārācān ardhanārācāñ œastrāṇi vividhāni ca
31 etad dattvā mahad dravyaṃ pūrvadeœādhipo nṛpaḥ
praviṣṭo yajñasadanaṃ pāṇḍavasya mahātmanaḥ

 

 
  < zpìt Kniha 2  -  Sabhāparvan kapitola 48.  
 
1 duryodhana uvāca
1 dāyaṃ tu tasmai vividhaṃ œṛṇu me gadato 'nagha
yajñārthaṃ rājabhir dattaṃ mahāntaṃ dhanasaṃcayam
2 merumandarayor madhye œailodām abhito nadīm
ye te kīcakaveṇūnāṃ chāyāṃ ramyām upāsate
3 khaœā ekāœanājyohāḥ pradarā dīrghaveṇavaḥ
paœupāœ ca kuṇindāœ ca taṅgaṇāḥ parataṅgaṇāḥ
4 te vai pipīlikaṃ nāma varadattaṃ pipīlikaiḥ
jātarūpaṃ droṇameyam ahārṣuḥ puñjaœo nṛpāḥ
5 kṛṣṇāṃl lalāmāṃœ camarāñ œuklāṃœ cānyāñ œaœiprabhān
himavatpuṣpajaṃ caiva svādu kṣaudraṃ tathā bahu
6 uttarebhyaḥ kurubhyaœ cāpy apoḍhaṃ mālyam ambubhiḥ
uttarād api kailāsād oṣadhīḥ sumahābalāḥ
7 pārvatīyā baliṃ cānyam āhṛtya praṇatāḥ sthitāḥ
ajātaœatror nṛpater dvāri tiṣṭhanti vāritāḥ
8 ye parārdhe himavataḥ sūryodayagirau nṛpāḥ
vāriṣeṇasamudrānte lohityam abhitaœ ca ye
phalamūlāœanā ye ca kirātāœ carmavāsasaḥ
9 candanāgurukāṣṭhānāṃ bhārān kālīyakasya ca
carmaratnasuvarṇānāṃ gandhānāṃ caiva rāœayaḥ
10 kairātikānām ayutaṃ dāsīnāṃ ca viœāṃ pate
āhṛtya ramaṇīyārthān dūrajān mṛgapakṣiṇaḥ
11 nicitaṃ parvatebhyaœ ca hiraṇyaṃ bhūrivarcasam
baliṃ ca kṛtsnam ādāya dvāri tiṣṭhanti vāritāḥ
12 kāyavyā daradā dārvāḥ œūrā vaiyamakās tathā
audumbarā durvibhāgāḥ pāradā bāhlikaiḥ saha
13 kāœmīrāḥ kundamānāœ ca paurakā haṃsakāyanāḥ
œibitrigartayaudheyā rājanyā madrakekayāḥ
14 ambaṣṭhāḥ kaukurās tārkṣyā vastrapāḥ pahlavaiḥ saha
vasātayaḥ samauleyāḥ saha kṣudrakamālavaiḥ
15 œauṇḍikāḥ kukkurāœ caiva œakāœ caiva viœāṃ pate
aṅgā vaṅgāœ ca puṇḍrāœ ca œānavatyā gayās tathā
16 sujātayaḥ œreṇimantaḥ œreyāṃsaḥ œastrapāṇayaḥ
āhārṣuḥ kṣatriyā vittaṃ œataœo 'jātaœatrave
17 vaṅgāḥ kaliṅgapatayas tāmraliptāḥ sapuṇḍrakāḥ
dukūlaṃ kauœikaṃ caiva patrorṇaṃ prāvarān api
18 tatra sma dvārapālais te procyante rājaœāsanāt
kṛtakārāḥ subalayas tato dvāram avāpsyatha
19 īṣādantān hemakakṣān padmavarṇān kuthāvṛtān
œailābhān nityamattāṃœ ca abhitaḥ kāmyakaṃ saraḥ
20 dattvaikaiko daœaœatān kuñjarān kavacāvṛtān
kṣamāvataḥ kulīnāṃœ ca dvāreṇa prāviœaṃs tataḥ
21 ete cānye ca bahavo gaṇā digbhyaḥ samāgatāḥ
anyaiœ copāhṛtāny atra ratnānīha mahātmabhiḥ
22 rājā citraratho nāma gandharvo vāsavānugaḥ
œatāni catvāry adadad dhayānāṃ vātaraṃhasām
23 tumburus tu pramudito gandharvo vājināṃ œatam
āmrapatrasavarṇānām adadad dhemamālinām
24 kṛtī tu rājā kauravya œūkarāṇāṃ viœāṃ pate
adadad gajaratnānāṃ œatāni subahūny api
25 virāṭena tu matsyena balyarthaṃ hemamālinām
kuñjarāṇāṃ sahasre dve mattānāṃ samupāhṛte
26 pāṃœurāṣṭrād vasudāno rājā ṣaḍviṃœatiṃ gajān
aœvānāṃ ca sahasre dve rājan kāñcanamālinām
27 javasattvopapannānāṃ vayaḥsthānāṃ narādhipa
baliṃ ca kṛtsnam ādāya pāṇḍavebhyo nyavedayat
28 yajñasenena dāsīnāṃ sahasrāṇi caturdaœa
dāsānām ayutaṃ caiva sadārāṇāṃ viœāṃ pate
29 gajayuktā mahārāja rathāḥ ṣaḍviṃœatis tathā
rājyaṃ ca kṛtsnaṃ pārthebhyo yajñārthaṃ vai niveditam
30 samudrasāraṃ vaiḍūryaṃ muktāḥ œaṅkhāṃs tathaiva ca
œataœaœ ca kuthāṃs tatra siṃhalāḥ samupāharan
31 saṃvṛtā maṇicīrais tu œyāmās tāmrāntalocanāḥ
tān gṛhītvā narās tatra dvāri tiṣṭhanti vāritāḥ
32 prītyarthaṃ brāhmaṇāœ caiva kṣatriyāœ ca vinirjitāḥ
upājahrur viœaœ caiva œūdrāḥ œuœrūṣavo 'pi ca
prītyā ca bahumānāc ca abhyagacchan yudhiṣṭhiram
33 sarve mlecchāḥ sarvavarṇā ādimadhyāntajās tathā
nānādeœasamutthaiœ ca nānājātibhir āgataiḥ
paryasta iva loko 'yaṃ yudhiṣṭhiraniveœane
34 uccāvacān upagrāhān rājabhiḥ prahitān bahūn
œatrūṇāṃ paœyato duḥkhān mumūrṣā me 'dya jāyate
35 bhṛtyās tu ye pāṇḍavānāṃ tāṃs te vakṣyāmi bhārata
yeṣām āmaṃ ca pakvaṃ ca saṃvidhatte yudhiṣṭhiraḥ
36 ayutaṃ trīṇi padmāni gajārohāḥ sasādinaḥ
rathānām arbudaṃ cāpi pādātā bahavas tathā
37 pramīyamāṇam ārabdhaṃ pacyamānaṃ tathaiva ca
visṛjyamānaṃ cānyatra puṇyāhasvana eva ca
38 nābhuktavantaṃ nāhṛṣṭaṃ nāsubhikṣaṃ kathaṃ cana
apaœyaṃ sarvavarṇānāṃ yudhiṣṭhiraniveœane
39 aṣṭāœītisahasrāṇi snātakā gṛhamedhinaḥ
triṃœaddāsīka ekaiko yān bibharti yudhiṣṭhiraḥ
suprītāḥ parituṣṭāœ ca te 'py āœaṃsanty arikṣayam
40 daœānyāni sahasrāṇi yatīnām ūrdhvaretasām
bhuñjate rukmapātrīṣu yudhiṣṭhiraniveœane
41 bhuktābhuktaṃ kṛtākṛtaṃ sarvam ākubjavāmanam
abhuñjānā yājñasenī pratyavaikṣad viœāṃ pate
42 dvau karaṃ na prayacchetāṃ kuntīputrāya bhārata
vaivāhikena pāñcālāḥ sakhyenāndhakavṛṣṇayaḥ

 

 
  < zpìt Kniha 2  -  Sabhāparvan kapitola 49.  
 
1 duryodhana uvāca
1 āryās tu ye vai rājānaḥ satyasaṃdhā mahāvratāḥ
paryāptavidyā vaktāro vedāntāvabhṛthāplutāḥ
2 dhṛtimanto hrīniṣedhā dharmātmāno yaœasvinaḥ
mūrdhābhiṣiktās te cainaṃ rājānaḥ paryupāsate
3 dakṣiṇārthaṃ samānītā rājabhiḥ kāṃsyadohanāḥ
āraṇyā bahusāhasrā apaœyaṃ tatra tatra gāḥ
4 ājahrus tatra satkṛtya svayam udyamya bhārata
abhiṣekārtham avyagrā bhāṇḍam uccāvacaṃ nṛpāḥ
5 bāhlīko ratham āhārṣīj jāmbūnadapariṣkṛtam
sudakṣiṇas taṃ yuyuje œvetaiḥ kāmbojajair hayaiḥ
6 sunītho 'pratimaṃ tasya anukarṣaṃ mahāyaœāḥ
dhvajaṃ cedipatiḥ kṣipram ahārṣīt svayam udyatam
7 dākṣiṇātyaḥ saṃnahanaṃ sraguṣṇīṣe ca māgadhaḥ
vasudāno maheṣvāso gajendraṃ ṣaṣṭihāyanam
8 matsyas tv akṣān avābadhnād ekalavya upānahau
āvantyas tv abhiṣekārtham āpo bahuvidhās tathā
9 cekitāna upāsaṅgaṃ dhanuḥ kāœya upāharat
asiṃ rukmatsaruṃ œalyaḥ œaikyaṃ kāñcanabhūṣaṇam
10 abhyaṣiñcat tato dhaumyo vyāsaœ ca sumahātapāḥ
nāradaṃ vai puraskṛtya devalaṃ cāsitaṃ munim
11 prītimanta upātiṣṭhann abhiṣekaṃ maharṣayaḥ
jāmadagnyena sahitās tathānye vedapāragāḥ
12 abhijagmur mahātmānaṃ mantravad bhūridakṣiṇam
mahendram iva devendraṃ divi saptarṣayo yathā
13 adhārayac chatram asya sātyakiḥ satyavikramaḥ
dhanaṃjayaœ ca vyajane bhīmasenaœ ca pāṇḍavaḥ
14 upāgṛhṇād yam indrāya purākalpe prajāpatiḥ
tam asmai œaṅkham āhārṣīd vāruṇaṃ kalaœodadhiḥ
15 siktaṃ niṣkasahasreṇa sukṛtaṃ viœvakarmaṇā
tenābhiṣiktaḥ kṛṣṇena tatra me kaœmalo 'bhavat
16 gacchanti pūrvād aparaṃ samudraṃ cāpi dakṣiṇam
uttaraṃ tu na gacchanti vinā tāta patatribhiḥ
17 tatra sma dadhmuḥ œataœaḥ œaṅkhān maṅgalyakāraṇāt
prāṇadaṃs te samādhmātās tatra romāṇi me 'hṛṣan
18 praṇatā bhūmipāœ cāpi petur hīnāḥ svatejasā
dhṛṣṭadyumnaḥ pāṇḍavāœ ca sātyakiḥ keœavo 'ṣṭamaḥ
19 sattvasthāḥ œauryasaṃpannā anyonyapriyakāriṇaḥ
visaṃjñān bhūmipān dṛṣṭvā māṃ ca te prāhasaṃs tadā
20 tataḥ prahṛṣṭo bībhatsuḥ prādād dhemaviṣāṇinām
œatāny anaḍuhāṃ pañca dvijamukhyeṣu bhārata
21 naivaṃ œambarahantābhūd yauvanāœvo manur na ca
na ca rājā pṛthur vainyo na cāpy āsīd bhagīrathaḥ
22 yathātimātraṃ kaunteyaḥ œriyā paramayā yutaḥ
rājasūyam avāpyaivaṃ hariœcandra iva prabhuḥ
23 etāṃ dṛṣṭvā œriyaṃ pārthe hariœcandre yathā vibho
kathaṃ nu jīvitaṃ œreyo mama paœyasi bhārata
24 andheneva yugaṃ naddhaṃ viparyastaṃ narādhipa
kanīyāṃso vivardhante jyeṣṭhā hīyanti bhārata
25 evaṃ dṛṣṭvā nābhivindāmi œarma; parīkṣamāṇo 'pi kurupravīra
tenāham evaṃ kṛœatāṃ gataœ ca; vivarṇatāṃ caiva saœokatāṃ ca

 

 
  < zpìt Kniha 2  -  Sabhāparvan kapitola 50.  
 
1 dhṛtarāṣṭra uvāca
1 tvaṃ vai jyeṣṭho jyaiṣṭhineyaḥ putra mā pāṇḍavān dviṣaḥ
dveṣṭā hy asukham ādatte yathaiva nidhanaṃ tathā
2 avyutpannaṃ samānārthaṃ tulyamitraṃ yudhiṣṭhiram
adviṣantaṃ kathaṃ dviṣyāt tvādṛœo bharatarṣabha
3 tulyābhijanavīryaœ ca kathaṃ bhrātuḥ œriyaṃ nṛpa
putra kāmayase mohān maivaṃ bhūḥ œāmya sādhv iha
4 atha yajñavibhūtiṃ tāṃ kāṅkṣase bharatarṣabha
ṛtvijas tava tanvantu saptatantuṃ mahādhvaram
5 āhariṣyanti rājānas tavāpi vipulaṃ dhanam
prītyā ca bahumānāc ca ratnāny ābharaṇāni ca
6 anarthācaritaṃ tāta parasvaspṛhaṇaṃ bhṛœam
svasaṃtuṣṭaḥ svadharmastho yaḥ sa vai sukham edhate
7 avyāpāraḥ parārtheṣu nityodyogaḥ svakarmasu
udyamo rakṣaṇe sveṣām etad vaibhavalakṣaṇam
8 vipattiṣv avyatho dakṣo nityam utthānavān naraḥ
apramatto vinītātmā nityaṃ bhadrāṇi paœyati
9 antarvedyāṃ dadad vittaṃ kāmān anubhavan priyān
krīḍan strībhir nirātaṅkaḥ praœāmya bharatarṣabha
10 duryodhana uvāca
10 jānan vai mohayasi māṃ nāvi naur iva saṃyatā
svārthe kiṃ nāvadhānaṃ te utāho dveṣṭi māṃ bhavān
11 na santīme dhārtarāṣṭrā yeṣāṃ tvam anuœāsitā
bhaviṣyam artham ākhyāsi sadā tvaṃ kṛtyam ātmanaḥ
12 parapraṇeyo 'graṇīr hi yaœ ca mārgāt pramuhyati
panthānam anugaccheyuḥ kathaṃ tasya padānugāḥ
13 rājan parigataprajño vṛddhasevī jitendriyaḥ
pratipannān svakāryeṣu saṃmohayasi no bhṛœam
14 lokavṛttād rājavṛttam anyad āha bṛhaspatiḥ
tasmād rājñā prayatnena svārthaœ cintyaḥ sadaiva hi
15 kṣatriyasya mahārāja jaye vṛttiḥ samāhitā
sa vai dharmo 'stv adharmo vā svavṛttau bharatarṣabha
16 prakālayed diœaḥ sarvāḥ pratodeneva sārathiḥ
pratyamitraœriyaṃ dīptāṃ bubhūṣur bharatarṣabha
17 pracchanno vā prakāœo vā yo yogo ripubāndhanaḥ
tad vai œastraṃ œastravidāṃ na œastraṃ chedanaṃ smṛtam
18 asaṃtoṣaḥ œriyo mūlaṃ tasmāt taṃ kāmayāmy aham
samucchraye yo yatate sa rājan paramo nayī
19 mamatvaṃ hi na kartavyam aiœvarye vā dhane 'pi vā
pūrvāvāptaṃ haranty anye rājadharmaṃ hi taṃ viduḥ
20 adrohe samayaṃ kṛtvā ciccheda namuceḥ œiraḥ
œakraḥ sā hi matā tasya ripau vṛttiḥ sanātanī
21 dvāv etau grasate bhūmiḥ sarpo bilaœayān iva
rājānaṃ cāviroddhāraṃ brāhmaṇaṃ cāpravāsinam
22 nāsti vai jātitaḥ œatruḥ puruṣasya viœāṃ pate
yena sādhāraṇī vṛttiḥ sa œatrur netaro janaḥ
23 œatrupakṣaṃ samṛdhyantaṃ yo mohāt samupekṣate
vyādhir āpyāyita iva tasya mūlaṃ chinatti saḥ
24 alpo 'pi hy arir atyantaṃ vardhamānaparākramaḥ
valmīko mūlaja iva grasate vṛkṣam antikāt
25 ājamīḍha ripor lakṣmīr mā te rociṣṭa bhārata
eṣa bhāraḥ sattvavatāṃ nayaḥ œirasi dhiṣṭhitaḥ
26 janmavṛddhim ivārthānāṃ yo vṛddhim abhikāṅkṣate
edhate jñātiṣu sa vai sadyovṛddhir hi vikramaḥ
27 nāprāpya pāṇḍavaiœvaryaṃ saṃœayo me bhaviṣyati
avāpsye vā œriyaṃ tāṃ hi œeṣye vā nihato yudhi
28 atādṛœasya kiṃ me 'dya jīvitena viœāṃ pate
vardhante pāṇḍavā nityaṃ vayaṃ tu sthiravṛddhayaḥ