Náboženství
Hinduismus Mahábháráta
  < zpìt Kniha 2  -  Sabhāparvan kapitola 31. - 40.  
     
  < zpìt Kniha 2  -  Sabhāparvan kapitola 31.  
 
1 vaiœaṃpāyana uvāca
1 sa gatvā hāstinapuraṃ nakulaḥ samitiṃjayaḥ
bhīṣmam āmantrayām āsa dhṛtarāṣṭraṃ ca pāṇḍavaḥ
2 prayayuḥ prītamanaso yajñaṃ brahmapuraḥsarāḥ
saṃœrutya dharmarājasya yajñaṃ yajñavidas tadā
3 anye ca œataœas tuṣṭair manobhir manujarṣabha
draṣṭukāmāḥ sabhāṃ caiva dharmarājaṃ ca pāṇḍavam
4 digbhyaḥ sarve samāpetuḥ pārthivās tatra bhārata
samupādāya ratnāni vividhāni mahānti ca
5 dhṛtarāṣṭraœ ca bhīṣmaœ ca viduraœ ca mahāmatiḥ
duryodhanapurogāœ ca bhrātaraḥ sarva eva te
6 satkṛtyāmantritāḥ sarve ācāryapramukhā nṛpāḥ
gāndhārarājaḥ subalaḥ œakuniœ ca mahābalaḥ
7 acalo vṛṣakaœ caiva karṇaœ ca rathināṃ varaḥ
ṛtaḥ œalyo madrarājo bāhlikaœ ca mahārathaḥ
8 somadatto 'tha kauravyo bhūrir bhūriœravāḥ œalaḥ
aœvatthāmā kṛpo droṇaḥ saindhavaœ ca jayadrathaḥ
9 yajñasenaḥ saputraœ ca œālvaœ ca vasudhādhipaḥ
prāgjyotiṣaœ ca nṛpatir bhagadatto mahāyaœāḥ
10 saha sarvais tathā mlecchaiḥ sāgarānūpavāsibhiḥ
pārvatīyāœ ca rājāno rājā caiva bṛhadbalaḥ
11 pauṇḍrako vāsudevaœ ca vaṅgaḥ kāliṅgakas tathā
ākarṣaḥ kuntalaœ caiva vānavāsyāndhrakās tathā
12 draviḍāḥ siṃhalāœ caiva rājā kāœmīrakas tathā
kuntibhojo mahātejāḥ suhmaœ ca sumahābalaḥ
13 bāhlikāœ cāpare œūrā rājānaḥ sarva eva te
virāṭaḥ saha putraiœ ca mācellaœ ca mahārathaḥ
rājāno rājaputrāœ ca nānājanapadeœvarāḥ
14 œiœupālo mahāvīryaḥ saha putreṇa bhārata
āgacchat pāṇḍaveyasya yajñaṃ saṃgrāmadurmadaḥ
15 rāmaœ caivāniruddhaœ ca babhruœ ca sahasāraṇaḥ
gadapradyumnasāmbāœ ca cārudeṣṇaœ ca vīryavān
16 ulmuko niœaṭhaœ caiva vīraḥ prādyumnir eva ca
vṛṣṇayo nikhilenānye samājagmur mahārathāḥ
17 ete cānye ca bahavo rājāno madhyadeœajāḥ
ājagmuḥ pāṇḍuputrasya rājasūyaṃ mahākratum
18 dadus teṣām āvasathān dharmarājasya œāsanāt
bahukakṣyānvitān rājan dīrghikāvṛkṣaœobhitān
19 tathā dharmātmajas teṣāṃ cakre pūjām anuttamām
satkṛtāœ ca yathoddiṣṭāñ jagmur āvasathān nṛpāḥ
20 kailāsaœikharaprakhyān manojñān dravyabhūṣitān
sarvataḥ saṃvṛtān uccaiḥ prākāraiḥ sukṛtaiḥ sitaiḥ
21 suvarṇajālasaṃvītān maṇikuṭṭimaœobhitān
sukhārohaṇasopānān mahāsanaparicchadān
22 sragdāmasamavacchannān uttamāgurugandhinaḥ
haṃsāṃœuvarṇasadṛœān āyojanasudarœanān
23 asaṃbādhān samadvārān yutān uccāvacair guṇaiḥ
bahudhātupinaddhāṅgān himavacchikharān iva
24 viœrāntās te tato 'paœyan bhūmipā bhūridakṣiṇam
vṛtaṃ sadasyair bahubhir dharmarājaṃ yudhiṣṭhiram
25 tat sadaḥ pārthivaiḥ kīrṇaṃ brāhmaṇaiœ ca mahātmabhiḥ
bhrājate sma tadā rājan nākapṛṣṭham ivāmaraiḥ

 

 
  < zpìt Kniha 2  -  Sabhāparvan kapitola 32.  
 
1 vaiœaṃpāyana uvāca
1 pitāmahaṃ guruṃ caiva pratyudgamya yudhiṣṭhiraḥ
abhivādya tato rājann idaṃ vacanam abravīt
bhīṣmaṃ droṇaṃ kṛpaṃ drauṇiṃ duryodhanaviviṃœatī
2 asmin yajñe bhavanto mām anugṛhṇantu sarvaœaḥ
idaṃ vaḥ svam ahaṃ caiva yad ihāsti dhanaṃ mama
prīṇayantu bhavanto māṃ yatheṣṭam aniyantritāḥ
3 evam uktvā sa tān sarvān dīkṣitaḥ pāṇḍavāgrajaḥ
yuyoja ha yathāyogam adhikāreṣv anantaram
4 bhakṣyabhojyādhikāreṣu duḥœāsanam ayojayat
parigrahe brāhmaṇānām aœvatthāmānam uktavān
5 rājñāṃ tu pratipūjārthaṃ saṃjayaṃ saṃnyayojayat
kṛtākṛtaparijñāne bhīṣmadroṇau mahāmatī
6 hiraṇyasya suvarṇasya ratnānāṃ cānvavekṣaṇe
dakṣiṇānāṃ ca vai dāne kṛpaṃ rājā nyayojayat
tathānyān puruṣavyāghrāṃs tasmiṃs tasmin nyayojayat
7 bāhliko dhṛtarāṣṭraœ ca somadatto jayadrathaḥ
nakulena samānītāḥ svāmivat tatra remire
8 kṣattā vyayakaras tv āsīd viduraḥ sarvadharmavit
duryodhanas tv arhaṇāni pratijagrāha sarvaœaḥ
9 sarvalokaḥ samāvṛttaḥ piprīṣuḥ phalam uttamam
draṣṭukāmaḥ sabhāṃ caiva dharmarājaṃ ca pāṇḍavam
10 na kaœ cid āharat tatra sahasrāvaram arhaṇam
ratnaiœ ca bahubhis tatra dharmarājam avardhayan
11 kathaṃ nu mama kauravyo ratnadānaiḥ samāpnuyāt
yajñam ity eva rājānaḥ spardhamānā dadur dhanam
12 bhavanaiḥ savimānāgraiḥ sodarkair balasaṃvṛtaiḥ
lokarājavimānaiœ ca brāhmaṇāvasathaiḥ saha
13 kṛtair āvasathair divyair vimānapratimais tathā
vicitrai ratnavadbhiœ ca ṛddhyā paramayā yutaiḥ
14 rājabhiœ ca samāvṛttair atīvaœrīsamṛddhibhiḥ
aœobhata sado rājan kaunteyasya mahātmanaḥ
15 ṛddhyā ca varuṇaṃ devaṃ spardhamāno yudhiṣṭhiraḥ
ṣaḍagninātha yajñena so 'yajad dakṣiṇāvatā
sarvāñ janān sarvakāmaiḥ samṛddhaiḥ samatarpayat
16 annavān bahubhakṣyaœ ca bhuktavajjanasaṃvṛtaḥ
ratnopahārakarmaṇyo babhūva sa samāgamaḥ
17 iḍājyahomāhutibhir mantraœikṣāsamanvitaiḥ
tasmin hi tatṛpur devās tate yajñe maharṣibhiḥ
18 yathā devās tathā viprā dakṣiṇānnamahādhanaiḥ
tatṛpuḥ sarvavarṇāœ ca tasmin yajñe mudānvitāḥ

 

 
  < zpìt Kniha 2  -  Sabhāparvan kapitola 33.  
 
1 vaiœaṃpāyana uvāca
1 tato 'bhiṣecanīye 'hni brāhmaṇā rājabhiḥ saha
antarvedīṃ praviviœuḥ satkārārthaṃ maharṣayaḥ
2 nāradapramukhās tasyām antarvedyāṃ mahātmanaḥ
samāsīnāḥ œuœubhire saha rājarṣibhis tadā
3 sametā brahmabhavane devā devarṣayo yathā
karmāntaram upāsanto jajalpur amitaujasaḥ
4 idam evaṃ na cāpy evam evam etan na cānyathā
ity ūcur bahavas tatra vitaṇḍānāḥ parasparam
5 kṛœān arthāṃs tathā ke cid akṛœāṃs tatra kurvate
akṛœāṃœ ca kṛœāṃœ cakrur hetubhiḥ œāstraniœcitaiḥ
6 tatra medhāvinaḥ ke cid artham anyaiḥ prapūritam
vicikṣipur yathā œyenā nabhogatam ivāmiṣam
7 ke cid dharmārthasaṃyuktāḥ kathās tatra mahāvratāḥ
remire kathayantaœ ca sarvavedavidāṃ varāḥ
8 sā vedir vedasaṃpannair devadvijamaharṣibhiḥ
ābabhāse samākīrṇā nakṣatrair dyaur ivāmalā
9 na tasyāṃ saṃnidhau œūdraḥ kaœ cid āsīn na cāvrataḥ
antarvedyāṃ tadā rājan yudhiṣṭhiraniveœane
10 tāṃ tu lakṣmīvato lakṣmīṃ tadā yajñavidhānajām
tutoṣa nāradaḥ paœyan dharmarājasya dhīmataḥ
11 atha cintāṃ samāpede sa munir manujādhipa
nāradas taṃ tadā paœyan sarvakṣatrasamāgamam
12 sasmāra ca purāvṛttāṃ kathāṃ tāṃ bharatarṣabha
aṃœāvataraṇe yāsau brahmaṇo bhavane 'bhavat
13 devānāṃ saṃgamaṃ taṃ tu vijñāya kurunandana
nāradaḥ puṇḍarīkākṣaṃ sasmāra manasā harim
14 sākṣāt sa vibudhārighnaḥ kṣatre nārāyaṇo vibhuḥ
pratijñāṃ pālayan dhīmāñ jātaḥ parapuraṃjayaḥ
15 saṃdideœa purā yo 'sau vibudhān bhūtakṛt svayam
anyonyam abhinighnantaḥ punar lokān avāpsyatha
16 iti nārāyaṇaḥ œaṃbhur bhagavāñ jagataḥ prabhuḥ
ādiœya vibudhān sarvān ajāyata yadukṣaye
17 kṣitāv andhakavṛṣṇīnāṃ vaṃœe vaṃœabhṛtāṃ varaḥ
parayā œuœubhe lakṣmyā nakṣatrāṇām ivoḍurāṭ
18 yasya bāhubalaṃ sendrāḥ surāḥ sarva upāsate
so 'yaṃ mānuṣavan nāma harir āste 'rimardanaḥ
19 aho bata mahad bhūtaṃ svayaṃbhūr yad idaṃ svayam
ādāsyati punaḥ kṣatram evaṃ balasamanvitam
20 ity etāṃ nāradaœ cintāṃ cintayām āsa dharmavit
hariṃ nārāyaṇaṃ jñātvā yajñair īḍyaṃ tam īœvaram
21 tasmin dharmavidāṃ œreṣṭho dharmarājasya dhīmataḥ
mahādhvare mahābuddhis tasthau sa bahumānataḥ
22 tato bhīṣmo 'bravīd rājan dharmarājaṃ yudhiṣṭhiram
kriyatām arhaṇaṃ rājñāṃ yathārham iti bhārata
23 ācāryam ṛtvijaṃ caiva saṃyuktaṃ ca yudhiṣṭhira
snātakaṃ ca priyaṃ cāhuḥ ṣaḍ arghyārhān nṛpaṃ tathā
24 etān arhān abhigatān āhuḥ saṃvatsaroṣitān
ta ime kālapūgasya mahato 'smān upāgatāḥ
25 eṣām ekaikaœo rājann arghyam ānīyatām iti
atha caiṣāṃ variṣṭhāya samarthāyopanīyatām
26 yudhiṣṭhira uvāca
26 kasmai bhavān manyate 'rgham ekasmai kurunandana
upanīyamānaṃ yuktaṃ ca tan me brūhi pitāmaha
27 vaiœaṃpāyana uvāca
27 tato bhīṣmaḥ œāṃtanavo buddhyā niœcitya bhārata
vārṣṇeyaṃ manyate kṛṣṇam arhaṇīyatamaṃ bhuvi
28 eṣa hy eṣāṃ sametānāṃ tejobalaparākramaiḥ
madhye tapann ivābhāti jyotiṣām iva bhāskaraḥ
29 asūryam iva sūryeṇa nivātam iva vāyunā
bhāsitaṃ hlāditaṃ caiva kṛṣṇenedaṃ sado hi naḥ
30 tasmai bhīṣmābhyanujñātaḥ sahadevaḥ pratāpavān
upajahre 'tha vidhivad vārṣṇeyāyārghyam uttamam
31 pratijagrāha tat kṛṣṇaḥ œāstradṛṣṭena karmaṇā
œiœupālas tu tāṃ pūjāṃ vāsudeve na cakṣame
32 sa upālabhya bhīṣmaṃ ca dharmarājaṃ ca saṃsadi
apākṣipad vāsudevaṃ cedirājo mahābalaḥ

 

 
  < zpìt Kniha 2  -  Sabhāparvan kapitola 34.  
 
1 œiœupāla uvāca
1 nāyam arhati vārṣṇeyas tiṣṭhatsv iha mahātmasu
mahīpatiṣu kauravya rājavat pārthivārhaṇam
2 nāyaṃ yuktaḥ samācāraḥ pāṇḍaveṣu mahātmasu
yat kāmāt puṇḍarīkākṣaṃ pāṇḍavārcitavān asi
3 bālā yūyaṃ na jānīdhvaṃ dharmaḥ sūkṣmo hi pāṇḍavāḥ
ayaṃ tatrābhyatikrānta āpageyo 'lpadarœanaḥ
4 tvādṛœo dharmayukto hi kurvāṇaḥ priyakāmyayā
bhavaty abhyadhikaṃ bhīṣmo lokeṣv avamataḥ satām
5 kathaṃ hy arājā dāœārho madhye sarvamahīkṣitām
arhaṇām arhati tathā yathā yuṣmābhir arcitaḥ
6 atha vā manyase kṛṣṇaṃ sthaviraṃ bharatarṣabha
vasudeve sthite vṛddhe katham arhati tatsutaḥ
7 atha vā vāsudevo 'pi priyakāmo 'nuvṛttavān
drupade tiṣṭhati kathaṃ mādhavo 'rhati pūjanam
8 ācāryaṃ manyase kṛṣṇam atha vā kurupuṃgava
droṇe tiṣṭhati vārṣṇeyaṃ kasmād arcitavān asi
9 ṛtvijaṃ manyase kṛṣṇam atha vā kurunandana
dvaipāyane sthite vipre kathaṃ kṛṣṇo 'rcitas tvayā
10 naiva ṛtviṅ na cācāryo na rājā madhusūdanaḥ
arcitaœ ca kuruœreṣṭha kim anyat priyakāmyayā
11 atha vāpy arcanīyo 'yaṃ yuṣmākaṃ madhusūdanaḥ
kiṃ rājabhir ihānītair avamānāya bhārata
12 vayaṃ tu na bhayād asya kaunteyasya mahātmanaḥ
prayacchāmaḥ karān sarve na lobhān na ca sāntvanāt
13 asya dharmapravṛttasya pārthivatvaṃ cikīrṣataḥ
karān asmai prayacchāmaḥ so 'yam asmān na manyate
14 kim anyad avamānād dhi yad imaṃ rājasaṃsadi
aprāptalakṣaṇaṃ kṛṣṇam arghyeṇārcitavān asi
15 akasmād dharmaputrasya dharmātmeti yaœo gatam
ko hi dharmacyute pūjām evaṃ yuktāṃ prayojayet
yo 'yaṃ vṛṣṇikule jāto rājānaṃ hatavān purā
16 adya dharmātmatā caiva vyapakṛṣṭā yudhiṣṭhirāt
kṛpaṇatvaṃ niviṣṭaṃ ca kṛṣṇe 'rghyasya nivedanāt
17 yadi bhītāœ ca kaunteyāḥ kṛpaṇāœ ca tapasvinaḥ
nanu tvayāpi boddhavyaṃ yāṃ pūjāṃ mādhavo 'rhati
18 atha vā kṛpaṇair etām upanītāṃ janārdana
pūjām anarhaḥ kasmāt tvam abhyanujñātavān asi
19 ayuktām ātmanaḥ pūjāṃ tvaṃ punar bahu manyase
haviṣaḥ prāpya niṣyandaṃ prāœituṃ œveva nirjane
20 na tv ayaṃ pārthivendrāṇām avamānaḥ prayujyate
tvām eva kuravo vyaktaṃ pralambhante janārdana
21 klībe dārakriyā yādṛg andhe vā rūpadarœanam
arājño rājavat pūjā tathā te madhusūdana
22 dṛṣṭo yudhiṣṭhiro rājā dṛṣṭo bhīṣmaœ ca yādṛœaḥ
vāsudevo 'py ayaṃ dṛṣṭaḥ sarvam etad yathātatham
23 ity uktvā œiœupālas tān utthāya paramāsanāt
niryayau sadasas tasmāt sahito rājabhis tadā

 

 
  < zpìt Kniha 2  -  Sabhāparvan kapitola 35.  
 
1 vaiœaṃpāyana uvāca
1 tato yudhiṣṭhiro rājā œiœupālam upādravat
uvāca cainaṃ madhuraṃ sāntvapūrvam idaṃ vacaḥ
2 nedaṃ yuktaṃ mahīpāla yādṛœaṃ vai tvam uktavān
adharmaœ ca paro rājan pāruṣyaṃ ca nirarthakam
3 na hi dharmaṃ paraṃ jātu nāvabudhyeta pārthiva
bhīṣmaḥ œāṃtanavas tv enaṃ māvamaṃsthā ato 'nyathā
4 paœya cemān mahīpālāṃs tvatto vṛddhatamān bahūn
mṛṣyante cārhaṇāṃ kṛṣṇe tadvat tvaṃ kṣantum arhasi
5 veda tattvena kṛṣṇaṃ hi bhīṣmaœ cedipate bhṛœam
na hy enaṃ tvaṃ tathā vettha yathainaṃ veda kauravaḥ
6 bhīṣma uvāca
6 nāsmā anunayo deyo nāyam arhati sāntvanam
lokavṛddhatame kṛṣṇe yo 'rhaṇāṃ nānumanyate
7 kṣatriyaḥ kṣatriyaṃ jitvā raṇe raṇakṛtāṃ varaḥ
yo muñcati vaœe kṛtvā gurur bhavati tasya saḥ
8 asyāṃ ca samitau rājñām ekam apy ajitaṃ yudhi
na paœyāmi mahīpālaṃ sātvatīputratejasā
9 na hi kevalam asmākam ayam arcyatamo 'cyutaḥ
trayāṇām api lokānām arcanīyo janārdanaḥ
10 kṛṣṇena hi jitā yuddhe bahavaḥ kṣatriyarṣabhāḥ
jagat sarvaṃ ca vārṣṇeye nikhilena pratiṣṭhitam
11 tasmāt satsv api vṛddheṣu kṛṣṇam arcāma netarān
evaṃ vaktuṃ na cārhas tvaṃ mā bhūt te buddhir īdṛœī
12 jñānavṛddhā mayā rājan bahavaḥ paryupāsitāḥ
teṣāṃ kathayatāṃ œaurer ahaṃ guṇavato guṇān
samāgatānām aœrauṣaṃ bahūn bahumatān satām
13 karmāṇy api ca yāny asya janmaprabhṛti dhīmataḥ
bahuœaḥ kathyamānāni narair bhūyaḥ œrutāni me
14 na kevalaṃ vayaṃ kāmāc cedirāja janārdanam
na saṃbandhaṃ puraskṛtya kṛtārthaṃ vā kathaṃ cana
15 arcāmahe 'rcitaṃ sadbhir bhuvi bhaumasukhāvaham
yaœaḥ œauryaṃ jayaṃ cāsya vijñāyārcāṃ prayujmahe
16 na hi kaœ cid ihāsmābhiḥ subālo 'py aparīkṣitaḥ
guṇair vṛddhān atikramya harir arcyatamo mataḥ
17 jñānavṛddho dvijātīnāṃ kṣatriyāṇāṃ balādhikaḥ
pūjye tāv iha govinde hetū dvāv api saṃsthitau
18 vedavedāṅgavijñānaṃ balaṃ cāpy amitaṃ tathā
nṛṇāṃ hi loke kasyāsti viœiṣṭaṃ keœavād ṛte
19 dānaṃ dākṣyaṃ œrutaṃ œauryaṃ hrīḥ kīrtir buddhir uttamā
saṃnatiḥ œrīr dhṛtis tuṣṭiḥ puṣṭiœ ca niyatācyute
20 tam imaṃ sarvasaṃpannam ācāryaṃ pitaraṃ gurum
arcyam arcitam arcārhaṃ sarve saṃmantum arhatha
21 ṛtvig gurur vivāhyaœ ca snātako nṛpatiḥ priyaḥ
sarvam etad dhṛṣīkeœe tasmād abhyarcito 'cyutaḥ
22 kṛṣṇa eva hi lokānām utpattir api cāpyayaḥ
kṛṣṇasya hi kṛte bhūtam idaṃ viœvaṃ samarpitam
23 eṣa prakṛtir avyaktā kartā caiva sanātanaḥ
paraœ ca sarvabhūtebhyas tasmād vṛddhatamo 'cyutaḥ
24 buddhir mano mahān vāyus tejo 'mbhaḥ khaṃ mahī ca yā
caturvidhaṃ ca yad bhūtaṃ sarvaṃ kṛṣṇe pratiṣṭhitam
25 ādityaœ candramāœ caiva nakṣatrāṇi grahāœ ca ye
diœaœ copadiœaœ caiva sarvaṃ kṛṣṇe pratiṣṭhitam
26 ayaṃ tu puruṣo bālaḥ œiœupālo na budhyate
sarvatra sarvadā kṛṣṇaṃ tasmād evaṃ prabhāṣate
27 yo hi dharmaṃ vicinuyād utkṛṣṭaṃ matimān naraḥ
sa vai paœyed yathādharmaṃ na tathā cedirāḍ ayam
28 savṛddhabāleṣv atha vā pārthiveṣu mahātmasu
ko nārhaṃ manyate kṛṣṇaṃ ko vāpy enaṃ na pūjayet
29 athemāṃ duṣkṛtāṃ pūjāṃ œiœupālo vyavasyati
duṣkṛtāyāṃ yathānyāyaṃ tathāyaṃ kartum arhati

 

 
  < zpìt Kniha 2  -  Sabhāparvan kapitola 36.  
 
1 vaiœaṃpāyana uvāca
1 evam uktvā tato bhīṣmo virarāma mahāyaœāḥ
vyājahārottaraṃ tatra sahadevo 'rthavad vacaḥ
2 keœavaṃ keœihantāram aprameyaparākramam
pūjyamānaṃ mayā yo vaḥ kṛṣṇaṃ na sahate nṛpāḥ
3 sarveṣāṃ balināṃ mūrdhni mayedaṃ nihitaṃ padam
evam ukte mayā samyag uttaraṃ prabravītu saḥ
4 matimantas tu ye ke cid ācāryaṃ pitaraṃ gurum
arcyam arcitam arcārham anujānantu te nṛpāḥ
5 tato na vyājahāraiṣāṃ kaœ cid buddhimatāṃ satām
mānināṃ balināṃ rājñāṃ madhye saṃdarœite pade
6 tato 'patat puṣpavṛṣṭiḥ sahadevasya mūrdhani
adṛœyarūpā vācaœ cāpy abruvan sādhu sādhv iti
7 āvidhyad ajinaṃ kṛṣṇaṃ bhaviṣyadbhūtajalpakaḥ
sarvasaṃœayanirmoktā nāradaḥ sarvalokavit
8 tatrāhūtāgatāḥ sarve sunīthapramukhā gaṇāḥ
saṃprādṛœyanta saṃkruddhā vivarṇavadanās tathā
9 yudhiṣṭhirābhiṣekaṃ ca vāsudevasya cārhaṇam
abruvaṃs tatra rājāno nirvedād ātmaniœcayāt
10 suhṛdbhir vāryamāṇānāṃ teṣāṃ hi vapur ābabhau
āmiṣād apakṛṣṭānāṃ siṃhānām iva garjatām
11 taṃ balaugham aparyantaṃ rājasāgaram akṣayam
kurvāṇaṃ samayaṃ kṛṣṇo yuddhāya bubudhe tadā
12 pūjayitvā tu pūjārhaṃ brahmakṣatraṃ viœeṣataḥ
sahadevo nṛṇāṃ devaḥ samāpayata karma tat
13 tasminn abhyarcite kṛṣṇe sunīthaḥ œatrukarṣaṇaḥ
atitāmrekṣaṇaḥ kopād uvāca manujādhipān
14 sthitaḥ senāpatir vo 'haṃ manyadhvaṃ kiṃ nu sāṃpratam
yudhi tiṣṭhāma saṃnahya sametān vṛṣṇipāṇḍavān
15 iti sarvān samutsāhya rājñas tāṃœ cedipuṃgavaḥ
yajñopaghātāya tataḥ so 'mantrayata rājabhiḥ

 

 
  < zpìt Kniha 2  -  Sabhāparvan kapitola 37.  
 
1 vaiœaṃpāyana uvāca
1 tataḥ sāgarasaṃkāœaṃ dṛṣṭvā nṛpatisāgaram
roṣāt pracalitaṃ sarvam idam āha yudhiṣṭhiraḥ
2 bhīṣmaṃ matimatāṃ œreṣṭhaṃ vṛddhaṃ kurupitāmaham
bṛhaspatiṃ bṛhattejāḥ puruhūta ivārihā
3 asau roṣāt pracalito mahān nṛpatisāgaraḥ
atra yat pratipattavyaṃ tan me brūhi pitāmaha
4 yajñasya ca na vighnaḥ syāt prajānāṃ ca œivaṃ bhavet
yathā sarvatra tat sarvaṃ brūhi me 'dya pitāmaha
5 ity uktavati dharmajñe dharmarāje yudhiṣṭhire
uvācedaṃ vaco bhīṣmas tataḥ kurupitāmahaḥ
6 mā bhais tvaṃ kuruœārdūla œvā siṃhaṃ hantum arhati
œivaḥ panthāḥ sunīto 'tra mayā pūrvataraṃ vṛtaḥ
7 prasupte hi yathā siṃhe œvānas tatra samāgatāḥ
bhaṣeyuḥ sahitāḥ sarve tatheme vasudhādhipāḥ
8 vṛṣṇisiṃhasya suptasya tatheme pramukhe sthitāḥ
bhaṣante tāta saṃkruddhāḥ œvānaḥ siṃhasya saṃnidhau
9 na hi saṃbudhyate tāvat suptaḥ siṃha ivācyutaḥ
tena siṃhīkaroty etān nṛsiṃhaœ cedipuṃgavaḥ
10 pārthivān pārthivaœreṣṭha œiœupālo 'lpacetanaḥ
sarvān sarvātmanā tāta netukāmo yamakṣayam
11 nūnam etat samādātuṃ punar icchaty adhokṣajaḥ
yad asya œiœupālasthaṃ tejas tiṣṭhati bhārata
12 viplutā cāsya bhadraṃ te buddhir buddhimatāṃ vara
cedirājasya kaunteya sarveṣāṃ ca mahīkṣitām
13 ādātuṃ hi naravyāghro yaṃ yam icchaty ayaṃ yadā
tasya viplavate buddhir evaṃ cedipater yathā
14 caturvidhānāṃ bhūtānāṃ triṣu lokeṣu mādhavaḥ
prabhavaœ caiva sarveṣāṃ nidhanaṃ ca yudhiṣṭhira
15 iti tasya vacaḥ œrutvā tataœ cedipatir nṛpaḥ
bhīṣmaṃ rūkṣākṣarā vācaḥ œrāvayām āsa bhārata

 

 
  < zpìt Kniha 2  -  Sabhāparvan kapitola 38.  
 
1 œiœupāla uvāca
1 vibhīṣikābhir bahvībhir bhīṣayan sarvapārthivān
na vyapatrapase kasmād vṛddhaḥ san kulapāṃsanaḥ
2 yuktam etat tṛtīyāyāṃ prakṛtau vartatā tvayā
vaktuṃ dharmād apetārthaṃ tvaṃ hi sarvakurūttamaḥ
3 nāvi naur iva saṃbaddhā yathāndho vāndham anviyāt
tathābhūtā hi kauravyā bhīṣma yeṣāṃ tvam agraṇīḥ
4 pūtanāghātapūrvāṇi karmāṇy asya viœeṣataḥ
tvayā kīrtayatāsmākaṃ bhūyaḥ pracyāvitaṃ manaḥ
5 avaliptasya mūrkhasya keœavaṃ stotum icchataḥ
kathaṃ bhīṣma na te jihvā œatadheyaṃ vidīryate
6 yatra kutsā prayoktavyā bhīṣma bālatarair naraiḥ
tam imaṃ jñānavṛddhaḥ san gopaṃ saṃstotum icchasi
7 yady anena hatā bālye œakuniœ citram atra kim
tau vāœvavṛṣabhau bhīṣma yau na yuddhaviœāradau
8 cetanārahitaṃ kāṣṭhaṃ yady anena nipātitam
pādena œakaṭaṃ bhīṣma tatra kiṃ kṛtam adbhutam
9 valmīkamātraḥ saptāhaṃ yady anena dhṛto 'calaḥ
tadā govardhano bhīṣma na tac citraṃ mataṃ mama
10 bhuktam etena bahv annaṃ krīḍatā nagamūrdhani
iti te bhīṣma œṛṇvānāḥ paraṃ vismayam āgatāḥ
11 yasya cānena dharmajña bhuktam annaṃ balīyasaḥ
sa cānena hataḥ kaṃsa ity etan na mahādbhutam
12 na te œrutam idaṃ bhīṣma nūnaṃ kathayatāṃ satām
yad vakṣye tvām adharmajña vākyaṃ kurukulādhama
13 strīṣu goṣu na œastrāṇi pātayed brāhmaṇeṣu ca
yasya cānnāni bhuñjīta yaœ ca syāc charaṇāgataḥ
14 iti santo 'nuœāsanti sajjanā dharmiṇaḥ sadā
bhīṣma loke hi tat sarvaṃ vitathaṃ tvayi dṛœyate
15 jñānavṛddhaṃ ca vṛddhaṃ ca bhūyāṃsaṃ keœavaṃ mama
ajānata ivākhyāsi saṃstuvan kurusattama
goghnaḥ strīghnaœ ca san bhīṣma kathaṃ saṃstavam arhati
16 asau matimatāṃ œreṣṭho ya eṣa jagataḥ prabhuḥ
saṃbhāvayati yady evaṃ tvadvākyāc ca janārdanaḥ
evam etat sarvam iti sarvaṃ tad vitathaṃ dhruvam
17 na gāthā gāthinaṃ œāsti bahu ced api gāyati
prakṛtiṃ yānti bhūtāni bhūliṅgaœakunir yathā
18 nūnaṃ prakṛtir eṣā te jaghanyā nātra saṃœayaḥ
ataḥ pāpīyasī caiṣāṃ pāṇḍavānām apīṣyate
19 yeṣām arcyatamaḥ kṛṣṇas tvaṃ ca yeṣāṃ pradarœakaḥ
dharmavāk tvam adharmajñaḥ satāṃ mārgād avaplutaḥ
20 ko hi dharmiṇam ātmānaṃ jānañ jñānavatāṃ varaḥ
kuryād yathā tvayā bhīṣma kṛtaṃ dharmam avekṣatā
21 anyakāmā hi dharmajña kanyakā prājñamāninā
ambā nāmeti bhadraṃ te kathaṃ sāpahṛtā tvayā
22 yāṃ tvayāpahṛtāṃ bhīṣma kanyāṃ naiṣitavān nṛpaḥ
bhrātā vicitravīryas te satāṃ vṛttam anuṣṭhitaḥ
23 dārayor yasya cānyena miṣataḥ prājñamāninaḥ
tava jātāny apatyāni sajjanācarite pathi
24 na hi dharmo 'sti te bhīṣma brahmacaryam idaṃ vṛthā
yad dhārayasi mohād vā klībatvād vā na saṃœayaḥ
25 na tv ahaṃ tava dharmajña paœyāmy upacayaṃ kva cit
na hi te sevitā vṛddhā ya evaṃ dharmam abruvan
26 iṣṭaṃ dattam adhītaṃ ca yajñāœ ca bahudakṣiṇāḥ
sarvam etad apatyasya kalāṃ nārhati ṣoḍaœīm
27 vratopavāsair bahubhiḥ kṛtaṃ bhavati bhīṣma yat
sarvaṃ tad anapatyasya moghaṃ bhavati niœcayāt
28 so 'napatyaœ ca vṛddhaœ ca mithyādharmānuœāsanāt
haṃsavat tvam apīdānīṃ jñātibhyaḥ prāpnuyā vadham
29 evaṃ hi kathayanty anye narā jñānavidaḥ purā
bhīṣma yat tad ahaṃ samyag vakṣyāmi tava œṛṇvataḥ
30 vṛddhaḥ kila samudrānte kaœ cid dhaṃso 'bhavat purā
dharmavāg anyathāvṛttaḥ pakṣiṇaḥ so 'nuœāsti ha
31 dharmaṃ carata mādharmam iti tasya vacaḥ kila
pakṣiṇaḥ œuœruvur bhīṣma satataṃ dharmavādinaḥ
32 athāsya bhakṣyam ājahruḥ samudrajalacāriṇaḥ
aṇḍajā bhīṣma tasyānye dharmārtham iti œuœruma
33 tasya caiva samabhyāœe nikṣipyāṇḍāni sarvaœaḥ
samudrāmbhasy amodanta caranto bhīṣma pakṣiṇaḥ
34 teṣām aṇḍāni sarveṣāṃ bhakṣayām āsa pāpakṛt
sa haṃsaḥ saṃpramattānām apramattaḥ svakarmaṇi
35 tataḥ prakṣīyamāṇeṣu teṣv aṇḍeṣv aṇḍajo 'paraḥ
aœaṅkata mahāprājñas taṃ kadā cid dadarœa ha
36 tataḥ sa kathayām āsa dṛṣṭvā haṃsasya kilbiṣam
teṣāṃ paramaduḥkhārtaḥ sa pakṣī sarvapakṣiṇām
37 tataḥ pratyakṣato dṛṣṭvā pakṣiṇas te samāgatāḥ
nijaghnus taṃ tadā haṃsaṃ mithyāvṛttaṃ kurūdvaha
38 te tvāṃ haṃsasadharmāṇam apīme vasudhādhipāḥ
nihanyur bhīṣma saṃkruddhāḥ pakṣiṇas tam ivāṇḍajam
39 gāthām apy atra gāyanti ye purāṇavido janāḥ
bhīṣma yāṃ tāṃ ca te samyak kathayiṣyāmi bhārata
40 antarātmani vinihite; rauṣi patraratha vitatham
aṇḍabhakṣaṇam aœuci te; karma vācam atiœayate

 

 
  < zpìt Kniha 2  -  Sabhāparvan kapitola 39.  
 
1 œiœupāla uvāca
1 sa me bahumato rājā jarāsaṃdho mahābalaḥ
yo 'nena yuddhaṃ neyeṣa dāso 'yam iti saṃyuge
2 keœavena kṛtaṃ yat tu jarāsaṃdhavadhe tadā
bhīmasenārjunābhyāṃ ca kas tat sādhv iti manyate
3 advāreṇa praviṣṭena chadmanā brahmavādinā
dṛṣṭaḥ prabhāvaḥ kṛṣṇena jarāsaṃdhasya dhīmataḥ
4 yena dharmātmanātmānaṃ brahmaṇyam abhijānatā
naiṣitaṃ pādyam asmai tad dātum agre durātmane
5 bhujyatām iti tenoktāḥ kṛṣṇabhīmadhanaṃjayāḥ
jarāsaṃdhena kauravya kṛṣṇena vikṛtaṃ kṛtam
6 yady ayaṃ jagataḥ kartā yathainaṃ mūrkha manyase
kasmān na brāhmaṇaṃ samyag ātmānam avagacchati
7 idaṃ tv āœcaryabhūtaṃ me yad ime pāṇḍavās tvayā
apakṛṣṭāḥ satāṃ mārgān manyante tac ca sādhv iti
8 atha vā naitad āœcaryaṃ yeṣāṃ tvam asi bhārata
strīsadharmā ca vṛddhaœ ca sarvārthānāṃ pradarœakaḥ
9 vaiœaṃpāyana uvāca
9 tasya tad vacanaṃ œrutvā rūkṣaṃ rūkṣākṣaraṃ bahu
cukopa balināṃ œreṣṭho bhīmasenaḥ pratāpavān
10 tasya padmapratīkāœe svabhāvāyatavistṛte
bhūyaḥ krodhābhitāmrānte rakte netre babhūvatuḥ
11 triœikhāṃ bhrukuṭīṃ cāsya dadṛœuḥ sarvapārthivāḥ
lalāṭasthāṃ trikūṭasthāṃ gaṅgāṃ tripathagām iva
12 dantān saṃdaœatas tasya kopād dadṛœur ānanam
yugānte sarvabhūtāni kālasyeva didhakṣataḥ
13 utpatantaṃ tu vegena jagrāhainaṃ manasvinam
bhīṣma eva mahābāhur mahāsenam iveœvaraḥ
14 tasya bhīmasya bhīṣmeṇa vāryamāṇasya bhārata
guruṇā vividhair vākyaiḥ krodhaḥ praœamam āgataḥ
15 nāticakrāma bhīṣmasya sa hi vākyam ariṃdamaḥ
samuddhūto ghanāpāye velām iva mahodadhiḥ
16 œiœupālas tu saṃkruddhe bhīmasene narādhipa
nākampata tadā vīraḥ pauruṣe sve vyavasthitaḥ
17 utpatantaṃ tu vegena punaḥ punar ariṃdamaḥ
na sa taṃ cintayām āsa siṃhaḥ kṣudramṛgaṃ yathā
18 prahasaṃœ cābravīd vākyaṃ cedirājaḥ pratāpavān
bhīmasenam atikruddhaṃ dṛṣṭvā bhīmaparākramam
19 muñcainaṃ bhīṣma paœyantu yāvad enaṃ narādhipāḥ
matpratāpāgninirdagdhaṃ pataṃgam iva vahninā
20 tataœ cedipater vākyaṃ tac chrutvā kurusattamaḥ
bhīmasenam uvācedaṃ bhīṣmo matimatāṃ varaḥ

 

 
  < zpìt Kniha 2  -  Sabhāparvan kapitola 40.  
 
1 bhīṣma uvāca
1 cedirājakule jātas tryakṣa eṣa caturbhujaḥ
rāsabhārāvasadṛœaṃ rurāva ca nanāda ca
2 tenāsya mātāpitarau tresatus tau sabāndhavau
vaikṛtaṃ tac ca tau dṛṣṭvā tyāgāya kurutāṃ matim
3 tataḥ sabhāryaṃ nṛpatiṃ sāmātyaṃ sapurohitam
cintāsaṃmūḍhahṛdayaṃ vāg uvācāœarīriṇī
4 eṣa te nṛpate putraḥ œrīmāñ jāto mahābalaḥ
tasmād asmān na bhetavyam avyagraḥ pāhi vai œiœum
5 na caivaitasya mṛtyus tvaṃ na kālaḥ pratyupasthitaḥ
mṛtyur hantāsya œastreṇa sa cotpanno narādhipa
6 saṃœrutyodāhṛtaṃ vākyaṃ bhūtam antarhitaṃ tataḥ
putrasnehābhisaṃtaptā jananī vākyam abravīt
7 yenedam īritaṃ vākyaṃ mamaiva tanayaṃ prati
prāñjalis taṃ namasyāmi bravītu sa punar vacaḥ
8 œrotum icchāmi putrasya ko 'sya mṛtyur bhaviṣyati
antarhitaṃ tato bhūtam uvācedaṃ punar vacaḥ
9 yenotsaṅge gṛhītasya bhujāv abhyadhikāv ubhau
patiṣyataḥ kṣititale pañcaœīrṣāv ivoragau
10 tṛtīyam etad bālasya lalāṭasthaṃ ca locanam
nimajjiṣyati yaṃ dṛṣṭvā so 'sya mṛtyur bhaviṣyati
11 tryakṣaṃ caturbhujaṃ œrutvā tathā ca samudāhṛtam
dharaṇyāṃ pārthivāḥ sarve abhyagacchan didṛkṣavaḥ
12 tān pūjayitvā saṃprāptān yathārhaṃ sa mahīpatiḥ
ekaikasya nṛpasyāṅke putram āropayat tadā
13 evaṃ rājasahasrāṇāṃ pṛthaktvena yathākramam
œiœur aṅke samārūḍho na tat prāpa nidarœanam
14 tataœ cedipuraṃ prāptau saṃkarṣaṇajanārdanau
yādavau yādavīṃ draṣṭuṃ svasāraṃ tāṃ pitus tadā
15 abhivādya yathānyāyaṃ yathājyeṣṭhaṃ nṛpāṃœ ca tān
kuœalānāmayaṃ pṛṣṭvā niṣaṇṇau rāmakeœavau
16 abhyarcitau tadā vīrau prītyā cābhyadhikaṃ tataḥ
putraṃ dāmodarotsaṅge devī saṃnyadadhāt svayam
17 nyastamātrasya tasyāṅke bhujāv abhyadhikāv ubhau
petatus tac ca nayanaṃ nimamajja lalāṭajam
18 tad dṛṣṭvā vyathitā trastā varaṃ kṛṣṇam ayācata
dadasva me varaṃ kṛṣṇa bhayārtāyā mahābhuja
19 tvaṃ hy ārtānāṃ samāœvāso bhītānām abhayaṃkaraḥ
pitṛṣvasāraṃ mā bhaiṣīr ity uvāca janārdanaḥ
20 dadāni kaṃ varaṃ kiṃ vā karavāṇi pitṛṣvasaḥ
œakyaṃ vā yadi vāœakyaṃ kariṣyāmi vacas tava
21 evam uktā tataḥ kṛṣṇam abravīd yadunandanam
œiœupālasyāparādhān kṣamethās tvaṃ mahābala
22 kṛṣṇa uvāca
22 aparādhaœataṃ kṣāmyaṃ mayā hy asya pitṛṣvasaḥ
putrasya te vadhārhāṇāṃ mā tvaṃ œoke manaḥ kṛthāḥ
23 bhīṣma uvāca
23 evam eṣa nṛpaḥ pāpaḥ œiœupālaḥ sumandadhīḥ
tvāṃ samāhvayate vīra govindavaradarpitaḥ