Náboženství
Hinduismus Mahábháráta
  < zpìt Kniha 2  -  Sabhāparvan kapitola 21. - 30.  
     
  < zpìt Kniha 2  -  Sabhāparvan kapitola 21.  
 
1 vaiœaṃpāyana uvāca
1 tatas taṃ niœcitātmānaṃ yuddhāya yadunandanaḥ
uvāca vāgmī rājānaṃ jarāsaṃdham adhokṣajaḥ
2 trayāṇāṃ kena te rājan yoddhuṃ vitarate manaḥ
asmad anyatameneha sajjībhavatu ko yudhi
3 evam uktaḥ sa kṛṣṇena yuddhaṃ vavre mahādyutiḥ
jarāsaṃdhas tato rājan bhīmasenena māgadhaḥ
4 dhārayann agadān mukhyān nirvṛtīr vedanāni ca
upatasthe jarāsaṃdhaṃ yuyutsuṃ vai purohitaḥ
5 kṛtasvastyayano vidvān brāhmaṇena yaœasvinā
samanahyaj jarāsaṃdhaḥ kṣatradharmam anuvrataḥ
6 avamucya kirīṭaṃ sa keœān samanumṛjya ca
udatiṣṭhaj jarāsaṃdho velātiga ivārṇavaḥ
7 uvāca matimān rājā bhīmaṃ bhīmaparākramam
bhīma yotsye tvayā sārdhaṃ œreyasā nirjitaṃ varam
8 evam uktvā jarāsaṃdho bhīmasenam ariṃdamaḥ
pratyudyayau mahātejāḥ œakraṃ balir ivāsuraḥ
9 tataḥ saṃmantrya kṛṣṇena kṛtasvastyayano balī
bhīmaseno jarāsaṃdham āsasāda yuyutsayā
10 tatas tau naraœārdūlau bāhuœastrau samīyatuḥ
vīrau paramasaṃhṛṣṭāv anyonyajayakāṅkṣiṇau
11 tayor atha bhujāghātān nigrahapragrahāt tathā
āsīt subhīmasaṃhrādo vajraparvatayor iva
12 ubhau paramasaṃhṛṣṭau balenātibalāv ubhau
anyonyasyāntaraṃ prepsū parasparajayaiṣiṇau
13 tad bhīmam utsārya janaṃ yuddham āsīd upahvare
balinoḥ saṃyuge rājan vṛtravāsavayor iva
14 prakarṣaṇākarṣaṇābhyām abhyākarṣavikarṣaṇaiḥ
ākarṣetāṃ tathānyonyaṃ jānubhiœ cābhijaghnatuḥ
15 tataḥ œabdena mahatā bhartsayantau parasparam
pāṣāṇasaṃghātanibhaiḥ prahārair abhijaghnatuḥ
16 vyūḍhoraskau dīrghabhujau niyuddhakuœalāv ubhau
bāhubhiḥ samasajjetām āyasaiḥ parighair iva
17 kārttikasya tu māsasya pravṛttaṃ prathame 'hani
anārataṃ divārātram aviœrāntam avartata
18 tad vṛttaṃ tu trayodaœyāṃ samavetaṃ mahātmanoḥ
caturdaœyāṃ niœāyāṃ tu nivṛtto māgadhaḥ klamāt
19 taṃ rājānaṃ tathā klāntaṃ dṛṣṭvā rājañ janārdanaḥ
uvāca bhīmakarmāṇaṃ bhīmaṃ saṃbodhayann iva
20 klāntaḥ œatrur na kaunteya labhyaḥ pīḍayituṃ raṇe
pīḍyamāno hi kārtsnyena jahyāj jīvitam ātmanaḥ
21 tasmāt te naiva kaunteya pīḍanīyo narādhipaḥ
samam etena yudhyasva bāhubhyāṃ bharatarṣabha
22 evam uktaḥ sa kṛṣṇena pāṇḍavaḥ paravīrahā
jarāsaṃdhasya tad randhraṃ jñātvā cakre matiṃ vadhe
23 tatas tam ajitaṃ jetuṃ jarāsaṃdhaṃ vṛkodaraḥ
saṃrabhya balināṃ mukhyo jagrāha kurunandanaḥ

 

 
  < zpìt Kniha 2  -  Sabhāparvan kapitola 22.  
 
1 vaiœaṃpāyana uvāca
1 bhīmasenas tataḥ kṛṣṇam uvāca yadunandanam
buddhim āsthāya vipulāṃ jarāsaṃdhajighāṃsayā
2 nāyaṃ pāpo mayā kṛṣṇa yuktaḥ syād anurodhitum
prāṇena yaduœārdūla baddhavaṅkṣaṇavāsasā
3 evam uktas tataḥ kṛṣṇaḥ pratyuvāca vṛkodaram
tvarayan puruṣavyāghro jarāsaṃdhavadhepsayā
4 yat te daivaṃ paraṃ sattvaṃ yac ca te mātariœvanaḥ
balaṃ bhīma jarāsaṃdhe darœayāœu tad adya naḥ
5 evam uktas tadā bhīmo jarāsaṃdham ariṃdamaḥ
utkṣipya bhrāmayad rājan balavantaṃ mahābalaḥ
6 bhrāmayitvā œataguṇaṃ bhujābhyāṃ bharatarṣabha
babhañja pṛṣṭhe saṃkṣipya niṣpiṣya vinanāda ca
7 tasya niṣpiṣyamāṇasya pāṇḍavasya ca garjataḥ
abhavat tumulo nādaḥ sarvaprāṇibhayaṃkaraḥ
8 vitresur māgadhāḥ sarve strīṇāṃ garbhāœ ca susruvuḥ
bhīmasenasya nādena jarāsaṃdhasya caiva ha
9 kiṃ nu svid dhimavān bhinnaḥ kiṃ nu svid dīryate mahī
iti sma māgadhā jajñur bhīmasenasya nisvanāt
10 tato rājakuladvāri prasuptam iva taṃ nṛpam
rātrau parāsum utsṛjya niœcakramur ariṃdamāḥ
11 jarāsaṃdharathaṃ kṛṣṇo yojayitvā patākinam
āropya bhrātarau caiva mokṣayām āsa bāndhavān
12 te vai ratnabhujaṃ kṛṣṇaṃ ratnārhaṃ pṛthivīœvarāḥ
rājānaœ cakrur āsādya mokṣitā mahato bhayāt
13 akṣataḥ œastrasaṃpanno jitāriḥ saha rājabhiḥ
ratham āsthāya taṃ divyaṃ nirjagāma girivrajāt
14 yaḥ sa sodaryavān nāma dviyodhaḥ kṛṣṇasārathiḥ
abhyāsaghātī saṃdṛœyo durjayaḥ sarvarājabhiḥ
15 bhīmārjunābhyāṃ yodhābhyām āsthitaḥ kṛṣṇasārathiḥ
œuœubhe rathavaryo 'sau durjayaḥ sarvadhanvibhiḥ
16 œakraviṣṇū hi saṃgrāme ceratus tārakāmaye
rathena tena taṃ kṛṣṇa upāruhya yayau tadā
17 taptacāmīkarābheṇa kiṅkiṇījālamālinā
meghanirghoṣanādena jaitreṇāmitraghātinā
18 yena œakro dānavānāṃ jaghāna navatīr nava
taṃ prāpya samahṛṣyanta rathaṃ te puruṣarṣabhāḥ
19 tataḥ kṛṣṇaṃ mahābāhuṃ bhrātṛbhyāṃ sahitaṃ tadā
rathasthaṃ māgadhā dṛṣṭvā samapadyanta vismitāḥ
20 hayair divyaiḥ samāyukto ratho vāyusamo jave
adhiṣṭhitaḥ sa œuœubhe kṛṣṇenātīva bhārata
21 asaṅgī devavihitas tasmin rathavare dhvajaḥ
yojanād dadṛœe œrīmān indrāyudhasamaprabhaḥ
22 cintayām āsa kṛṣṇo 'tha garutmantaṃ sa cābhyayāt
kṣaṇe tasmin sa tenāsīc caityayūpa ivocchritaḥ
23 vyāditāsyair mahānādaiḥ saha bhūtair dhvajālayaiḥ
tasthau rathavare tasmin garutmān pannagāœanaḥ
24 durnirīkṣyo hi bhūtānāṃ tejasābhyadhikaṃ babhau
āditya iva madhyāhne sahasrakiraṇāvṛtaḥ
25 na sa sajjati vṛkṣeṣu œastraiœ cāpi na riṣyate
divyo dhvajavaro rājan dṛœyate devamānuṣaiḥ
26 tam āsthāya rathaṃ divyaṃ parjanyasamanisvanam
niryayau puruṣavyāghraḥ pāṇḍavābhyāṃ sahācyutaḥ
27 yaṃ lebhe vāsavād rājā vasus tasmād bṛhadrathaḥ
bṛhadrathāt krameṇaiva prāpto bārhadrathaṃ nṛpam
28 sa niryayau mahābāhuḥ puṇḍarīkekṣaṇas tataḥ
girivrajād bahis tasthau same deœe mahāyaœāḥ
29 tatrainaṃ nāgarāḥ sarve satkāreṇābhyayus tadā
brāhmaṇapramukhā rājan vidhidṛṣṭena karmaṇā
30 bandhanād vipramuktāœ ca rājāno madhusūdanam
pūjayām āsur ūcuœ ca sāntvapūrvam idaṃ vacaḥ
31 naitac citraṃ mahābāho tvayi devakinandana
bhīmārjunabalopete dharmasya paripālanam
32 jarāsaṃdhahrade ghore duḥkhapaṅke nimajjatām
rājñāṃ samabhyuddharaṇaṃ yad idaṃ kṛtam adya te
33 viṣṇo samavasannānāṃ giridurge sudāruṇe
diṣṭyā mokṣād yaœo dīptam āptaṃ te puruṣottama
34 kiṃ kurmaḥ puruṣavyāghra bravīhi puruṣarṣabha
kṛtam ity eva taj jñeyaṃ nṛpair yady api duṣkaram
35 tān uvāca hṛṣīkeœaḥ samāœvāsya mahāmanāḥ
yudhiṣṭhiro rājasūyaṃ kratum āhartum icchati
36 tasya dharmapravṛttasya pārthivatvaṃ cikīrṣataḥ
sarvair bhavadbhir yajñārthe sāhāyyaṃ dīyatām iti
37 tataḥ pratītamanasas te nṛpā bharatarṣabha
tathety evābruvan sarve pratijajñuœ ca tāṃ giram
38 ratnabhājaṃ ca dāœārhaṃ cakrus te pṛthivīœvarāḥ
kṛcchrāj jagrāha govindas teṣāṃ tadanukampayā
39 jarāsaṃdhātmajaœ caiva sahadevo mahārathaḥ
niryayau sajanāmātyaḥ puraskṛtya purohitam
40 sa nīcaiḥ praœrito bhūtvā bahuratnapurogamaḥ
sahadevo nṛṇāṃ devaṃ vāsudevam upasthitaḥ
41 bhayārtāya tatas tasmai kṛṣṇo dattvābhayaṃ tadā
abhyaṣiñcata tatraiva jarāsaṃdhātmajaṃ tadā
42 gatvaikatvaṃ ca kṛṣṇena pārthābhyāṃ caiva satkṛtaḥ
viveœa rājā matimān punar bārhadrathaṃ puram
43 kṛṣṇas tu saha pārthābhyāṃ œriyā paramayā jvalan
ratnāny ādāya bhūrīṇi prayayau puṣkarekṣaṇaḥ
44 indraprastham upāgamya pāṇḍavābhyāṃ sahācyutaḥ
sametya dharmarājānaṃ prīyamāṇo 'bhyabhāṣata
45 diṣṭyā bhīmena balavāñ jarāsaṃdho nipātitaḥ
rājāno mokṣitāœ ceme bandhanān nṛpasattama
46 diṣṭyā kuœalinau cemau bhīmasenadhanaṃjayau
punaḥ svanagaraṃ prāptāv akṣatāv iti bhārata
47 tato yudhiṣṭhiraḥ kṛṣṇaṃ pūjayitvā yathārhataḥ
bhīmasenārjunau caiva prahṛṣṭaḥ pariṣasvaje
48 tataḥ kṣīṇe jarāsaṃdhe bhrātṛbhyāṃ vihitaṃ jayam
ajātaœatrur āsādya mumude bhrātṛbhiḥ saha
49 yathāvayaḥ samāgamya rājabhis taiœ ca pāṇḍavaḥ
satkṛtya pūjayitvā ca visasarja narādhipān
50 yudhiṣṭhirābhyanujñātās te nṛpā hṛṣṭamānasāḥ
jagmuḥ svadeœāṃs tvaritā yānair uccāvacais tataḥ
51 evaṃ puruṣaœārdūlo mahābuddhir janārdanaḥ
pāṇḍavair ghātayām āsa jarāsaṃdham ariṃ tadā
52 ghātayitvā jarāsaṃdhaṃ buddhipūrvam ariṃdamaḥ
dharmarājam anujñāpya pṛthāṃ kṛṣṇāṃ ca bhārata
53 subhadrāṃ bhīmasenaṃ ca phalgunaṃ yamajau tathā
dhaumyam āmantrayitvā ca prayayau svāṃ purīṃ prati
54 tenaiva rathamukhyena taruṇādityavarcasā
dharmarājavisṛṣṭena divyenānādayan diœaḥ
55 tato yudhiṣṭhiramukhāḥ pāṇḍavā bharatarṣabha
pradakṣiṇam akurvanta kṛṣṇam akliṣṭakāriṇam
56 tato gate bhagavati kṛṣṇe devakinandane
jayaṃ labdhvā suvipulaṃ rājñām abhayadās tadā
57 saṃvardhitaujaso bhūyaḥ karmaṇā tena bhārata
draupadyāḥ pāṇḍavā rājan parāṃ prītim avardhayan
58 tasmin kāle tu yad yuktaṃ dharmakāmārthasaṃhitam
tad rājā dharmataœ cakre rājyapālanakīrtimān

 

 
  < zpìt Kniha 2  -  Sabhāparvan kapitola 23.  
 
1 vaiœaṃpāyana uvāca
1 pārthaḥ prāpya dhanuḥœreṣṭham akṣayyau ca maheṣudhī
rathaṃ dhvajaṃ sabhāṃ caiva yudhiṣṭhiram abhāṣata
2 dhanur astraṃ œarā vīryaṃ pakṣo bhūmir yaœo balam
prāptam etan mayā rājan duṣprāpaṃ yad abhīpsitam
3 tatra kṛtyam ahaṃ manye koœasyāsya vivardhanam
karam āhārayiṣyāmi rājñaḥ sarvān nṛpottama
4 vijayāya prayāsyāmi diœaṃ dhanadarakṣitām
tithāv atha muhūrte ca nakṣatre ca tathā œive
5 dhanaṃjayavacaḥ œrutvā dharmarājo yudhiṣṭhiraḥ
snigdhagambhīranādinyā taṃ girā pratyabhāṣata
6 svasti vācyārhato viprān prayāhi bharatarṣabha
durhṛdām apraharṣāya suhṛdāṃ nandanāya ca
vijayas te dhruvaṃ pārtha priyaṃ kāmam avāpnuhi
7 ity uktaḥ prayayau pārthaḥ sainyena mahatā vṛtaḥ
agnidattena divyena rathenādbhutakarmaṇā
8 tathaiva bhīmaseno 'pi yamau ca puruṣarṣabhau
sasainyāḥ prayayuḥ sarve dharmarājābhipūjitāḥ
9 diœaṃ dhanapater iṣṭām ajayat pākaœāsaniḥ
bhīmasenas tathā prācīṃ sahadevas tu dakṣiṇām
10 pratīcīṃ nakulo rājan diœaṃ vyajayad astravit
khāṇḍavaprastham adhyāste dharmarājo yudhiṣṭhiraḥ
11 janamejaya uvāca
11 diœām abhijayaṃ brahman vistareṇānukīrtaya
na hi tṛpyāmi pūrveṣāṃ œṛṇvānaœ caritaṃ mahat
12 vaiœaṃpāyana uvāca
12 dhanaṃjayasya vakṣyāmi vijayaṃ pūrvam eva te
yaugapadyena pārthair hi vijiteyaṃ vasuṃdharā
13 pūrvaṃ kuṇindaviṣaye vaœe cakre mahīpatīn
dhanaṃjayo mahābāhur nātitīvreṇa karmaṇā
14 ānartān kālakūṭāṃœ ca kuṇindāṃœ ca vijitya saḥ
sumaṇḍalaṃ pāpajitaṃ kṛtavān anusainikam
15 sa tena sahito rājan savyasācī paraṃtapaḥ
vijigye sakalaṃ dvīpaṃ prativindhyaṃ ca pārthivam
16 sakaladvīpavāsāṃœ ca saptadvīpe ca ye nṛpāḥ
arjunasya ca sainyānāṃ vigrahas tumulo 'bhavat
17 sa tān api maheṣvāso vijitya bharatarṣabha
tair eva sahitaḥ sarvaiḥ prāgjyotiṣam upādravat
18 tatra rājā mahān āsīd bhagadatto viœāṃ pate
tenāsīt sumahad yuddhaṃ pāṇḍavasya mahātmanaḥ
19 sa kirātaiœ ca cīnaiœ ca vṛtaḥ prāgjyotiṣo 'bhavat
anyaiœ ca bahubhir yodhaiḥ sāgarānūpavāsibhiḥ
20 tataḥ sa divasān aṣṭau yodhayitvā dhanaṃjayam
prahasann abravīd rājā saṃgrāme vigataklamaḥ
21 upapannaṃ mahābāho tvayi pāṇḍavanandana
pākaœāsanadāyāde vīryam āhavaœobhini
22 ahaṃ sakhā surendrasya œakrād anavamo raṇe
na ca œaknomi te tāta sthātuṃ pramukhato yudhi
23 kim īpsitaṃ pāṇḍaveya brūhi kiṃ karavāṇi te
yad vakṣyasi mahābāho tat kariṣyāmi putraka
24 arjuna uvāca
24 kurūṇām ṛṣabho rājā dharmaputro yudhiṣṭhiraḥ
tasya pārthivatām īpse karas tasmai pradīyatām
25 bhavān pitṛsakhā caiva prīyamāṇo mayāpi ca
tato nājñāpayāmi tvāṃ prītipūrvaṃ pradīyatām
26 bhagadatta uvāca
26 kuntīmātar yathā me tvaṃ tathā rājā yudhiṣṭhiraḥ
sarvam etat kariṣyāmi kiṃ cānyat karavāṇi te

 

 
  < zpìt Kniha 2  -  Sabhāparvan kapitola 24.  
 
1 vaiœaṃpāyana uvāca
1 taṃ vijitya mahābāhuḥ kuntīputro dhanaṃjayaḥ
prayayāv uttarāṃ tasmād diœaṃ dhanadapālitām
2 antargiriṃ ca kaunteyas tathaiva ca bahirgirim
tathoparigiriṃ caiva vijigye puruṣarṣabhaḥ
3 vijitya parvatān sarvān ye ca tatra narādhipāḥ
tān vaœe sthāpayitvā sa ratnāny ādāya sarvaœaḥ
4 tair eva sahitaḥ sarvair anurajya ca tān nṛpān
kulūtavāsinaṃ rājan bṛhantam upajagmivān
5 mṛdaṅgavaranādena rathanemisvanena ca
hastināṃ ca ninādena kampayan vasudhām imām
6 tato bṛhantas taruṇo balena caturaṅgiṇā
niṣkramya nagarāt tasmād yodhayām āsa pāṇḍavam
7 sumahān saṃnipāto 'bhūd dhanaṃjayabṛhantayoḥ
na œaœāka bṛhantas tu soḍhuṃ pāṇḍavavikramam
8 so 'viṣahyatamaṃ jñātvā kaunteyaṃ parvateœvaraḥ
upāvartata durmedhā ratnāny ādāya sarvaœaḥ
9 sa tad rājyam avasthāpya kulūtasahito yayau
senābindum atho rājan rājyād āœu samākṣipat
10 modāpuraṃ vāmadevaṃ sudāmānaṃ susaṃkulam
kulūtān uttarāṃœ caiva tāṃœ ca rājñaḥ samānayat
11 tatrasthaḥ puruṣair eva dharmarājasya œāsanāt
vyajayad dhanaṃjayo rājan deœān pañca pramāṇataḥ
12 sa divaḥprastham āsādya senābindoḥ puraṃ mahat
balena caturaṅgeṇa niveœam akarot prabhuḥ
13 sa taiḥ parivṛtaḥ sarvair viṣvagaœvaṃ narādhipam
abhyagacchan mahātejāḥ pauravaṃ puruṣarṣabhaḥ
14 vijitya cāhave œūrān pārvatīyān mahārathān
dhvajinyā vyajayad rājan puraṃ pauravarakṣitam
15 pauravaṃ tu vinirjitya dasyūn parvatavāsinaḥ
gaṇān utsavasaṃketān ajayat sapta pāṇḍavaḥ
16 tataḥ kāœmīrakān vīrān kṣatriyān kṣatriyarṣabhaḥ
vyajayal lohitaṃ caiva maṇḍalair daœabhiḥ saha
17 tatas trigartān kaunteyo dārvān kokanadāœ ca ye
kṣatriyā bahavo rājann upāvartanta sarvaœaḥ
18 abhisārīṃ tato ramyāṃ vijigye kurunandanaḥ
uraœāvāsinaṃ caiva rocamānaṃ raṇe 'jayat
19 tataḥ siṃhapuraṃ ramyaṃ citrāyudhasurakṣitam
prāmathad balam āsthāya pākaœāsanir āhave
20 tataḥ suhmāṃœ ca colāṃœ ca kirīṭī pāṇḍavarṣabhaḥ
sahitaḥ sarvasainyena prāmathat kurunandanaḥ
21 tataḥ paramavikrānto bāhlīkān kurunandanaḥ
mahatā parimardena vaœe cakre durāsadān
22 gṛhītvā tu balaṃ sāraṃ phalgu cotsṛjya pāṇḍavaḥ
daradān saha kāmbojair ajayat pākaœāsaniḥ
23 prāguttarāṃ diœaṃ ye ca vasanty āœritya dasyavaḥ
nivasanti vane ye ca tān sarvān ajayat prabhuḥ
24 lohān paramakāmbojān ṛṣikān uttarān api
sahitāṃs tān mahārāja vyajayat pākaœāsaniḥ
25 ṛṣikeṣu tu saṃgrāmo babhūvātibhayaṃkaraḥ
tārakāmayasaṃkāœaḥ paramarṣikapārthayoḥ
26 sa vijitya tato rājann ṛṣikān raṇamūrdhani
œukodarasamaprakhyān hayān aṣṭau samānayat
mayūrasadṛœān anyān ubhayān eva cāparān
27 sa vinirjitya saṃgrāme himavantaṃ saniṣkuṭam
œvetaparvatam āsādya nyavasat puruṣarṣabhaḥ

 

 
  < zpìt Kniha 2  -  Sabhāparvan kapitola 25.  
 
1 vaiœaṃpāyana uvāca
1 sa œvetaparvataṃ vīraḥ samatikramya bhārata
deœaṃ kiṃpuruṣāvāsaṃ drumaputreṇa rakṣitam
2 mahatā saṃnipātena kṣatriyāntakareṇa ha
vyajayat pāṇḍavaœreṣṭhaḥ kare caiva nyaveœayat
3 taṃ jitvā hāṭakaṃ nāma deœaṃ guhyakarakṣitam
pākaœāsanir avyagraḥ sahasainyaḥ samāsadat
4 tāṃs tu sāntvena nirjitya mānasaṃ sara uttamam
ṛṣikulyāœ ca tāḥ sarvā dadarœa kurunandanaḥ
5 saro mānasam āsādya hāṭakān abhitaḥ prabhuḥ
gandharvarakṣitaṃ deœaṃ vyajayat pāṇḍavas tataḥ
6 tatra tittirikalmāṣān maṇḍūkākṣān hayottamān
lebhe sa karam atyantaṃ gandharvanagarāt tadā
7 uttaraṃ harivarṣaṃ tu samāsādya sa pāṇḍavaḥ
iyeṣa jetuṃ taṃ deœaṃ pākaœāsananandanaḥ
8 tata enaṃ mahākāyā mahāvīryā mahābalāḥ
dvārapālāḥ samāsādya hṛṣṭā vacanam abruvan
9 pārtha nedaṃ tvayā œakyaṃ puraṃ jetuṃ kathaṃ cana
upāvartasva kalyāṇa paryāptam idam acyuta
10 idaṃ puraṃ yaḥ praviœed dhruvaṃ sa na bhaven naraḥ
prīyāmahe tvayā vīra paryāpto vijayas tava
11 na cāpi kiṃ cij jetavyam arjunātra pradṛœyate
uttarāḥ kuravo hy ete nātra yuddhaṃ pravartate
12 praviṣṭaœ cāpi kaunteya neha drakṣyasi kiṃ cana
na hi mānuṣadehena œakyam atrābhivīkṣitum
13 atheha puruṣavyāghra kiṃ cid anyac cikīrṣasi
tad bravīhi kariṣyāmo vacanāt tava bhārata
14 tatas tān abravīd rājann arjunaḥ pākaœāsaniḥ
pārthivatvaṃ cikīrṣāmi dharmarājasya dhīmataḥ
15 na pravekṣyāmi vo deœaṃ bādhyatvaṃ yadi mānuṣaiḥ
yudhiṣṭhirāya yat kiṃ cit karavan naḥ pradīyatām
16 tato divyāni vastrāṇi divyāny ābharaṇāni ca
mokājināni divyāni tasmai te pradaduḥ karam
17 evaṃ sa puruṣavyāghro vijigye diœam uttarām
saṃgrāmān subahūn kṛtvā kṣatriyair dasyubhis tathā
18 sa vinirjitya rājñas tān kare ca viniveœya ha
dhanāny ādāya sarvebhyo ratnāni vividhāni ca
19 hayāṃs tittirikalmāṣāñ œukapatranibhān api
mayūrasadṛœāṃœ cānyān sarvān anilaraṃhasaḥ
20 vṛtaḥ sumahatā rājan balena caturaṅgiṇā
ājagāma punar vīraḥ œakraprasthaṃ purottamam

 

 
  < zpìt Kniha 2  -  Sabhāparvan kapitola 26.  
 
1 vaiœaṃpāyana uvāca
1 etasminn eva kāle tu bhīmaseno 'pi vīryavān
dharmarājam anujñāpya yayau prācīṃ diœaṃ prati
2 mahatā balacakreṇa pararāṣṭrāvamardinā
vṛto bharataœārdūlo dviṣacchokavivardhanaḥ
3 sa gatvā rājaœārdūlaḥ pāñcālānāṃ puraṃ mahat
pāñcālān vividhopāyaiḥ sāntvayām āsa pāṇḍavaḥ
4 tataḥ sa gaṇḍakīṃ œūro videhāṃœ ca nararṣabhaḥ
vijityālpena kālena daœārṇān agamat prabhuḥ
5 tatra dāœārṇako rājā sudharmā lomaharṣaṇam
kṛtavān karma bhīmena mahad yuddhaṃ nirāyudham
6 bhīmasenas tu tad dṛṣṭvā tasya karma paraṃtapaḥ
adhisenāpatiṃ cakre sudharmāṇaṃ mahābalam
7 tataḥ prācīṃ diœaṃ bhīmo yayau bhīmaparākramaḥ
sainyena mahatā rājan kampayann iva medinīm
8 so 'œvamedheœvaraṃ rājan rocamānaṃ sahānujam
jigāya samare vīro balena balināṃ varaḥ
9 sa taṃ nirjitya kaunteyo nātitīvreṇa karmaṇā
pūrvadeœaṃ mahāvīryo vijigye kurunandanaḥ
10 tato dakṣiṇam āgamya pulindanagaraṃ mahat
sukumāraṃ vaœe cakre sumitraṃ ca narādhipam
11 tatas tu dharmarājasya œāsanād bharatarṣabhaḥ
œiœupālaṃ mahāvīryam abhyayāj janamejaya
12 cedirājo 'pi tac chrutvā pāṇḍavasya cikīrṣitam
upaniṣkramya nagarāt pratyagṛhṇāt paraṃtapaḥ
13 tau sametya mahārāja kurucedivṛṣau tadā
ubhayor ātmakulayoḥ kauœalyaṃ paryapṛcchatām
14 tato nivedya tad rāṣṭraṃ cedirājo viœāṃ pate
uvāca bhīmaṃ prahasan kim idaṃ kuruṣe 'nagha
15 tasya bhīmas tadācakhyau dharmarājacikīrṣitam
sa ca tat pratigṛhyaiva tathā cakre narādhipaḥ
16 tato bhīmas tatra rājann uṣitvā tridaœāḥ kṣapāḥ
satkṛtaḥ œiœupālena yayau sabalavāhanaḥ

 

 
  < zpìt Kniha 2  -  Sabhāparvan kapitola 27.  
 
1 vaiœaṃpāyana uvāca
1 tataḥ kumāraviṣaye œreṇimantam athājayat
kosalādhipatiṃ caiva bṛhadbalam ariṃdamaḥ
2 ayodhyāyāṃ tu dharmajñaṃ dīrghaprajñaṃ mahābalam
ajayat pāṇḍavaœreṣṭho nātitīvreṇa karmaṇā
3 tato gopālakacchaṃ ca sottamān api cottarān
mallānām adhipaṃ caiva pārthivaṃ vyajayat prabhuḥ
4 tato himavataḥ pārœve samabhyetya jaradgavam
sarvam alpena kālena deœaṃ cakre vaœe balī
5 evaṃ bahuvidhān deœān vijitya puruṣarṣabhaḥ
unnāṭam abhito jigye kukṣimantaṃ ca parvatam
pāṇḍavaḥ sumahāvīryo balena balināṃ varaḥ
6 sa kāœirājaṃ samare subandhum anivartinam
vaœe cakre mahābāhur bhīmo bhīmaparākramaḥ
7 tataḥ supārœvam abhitas tathā rājapatiṃ kratham
yudhyamānaṃ balāt saṃkhye vijigye pāṇḍavarṣabhaḥ
8 tato matsyān mahātejā malayāṃœ ca mahābalān
anavadyān gayāṃœ caiva paœubhūmiṃ ca sarvaœaḥ
9 nivṛtya ca mahābāhur madarvīkaṃ mahīdharam
sopadeœaṃ vinirjitya prayayāv uttarāmukhaḥ
vatsabhūmiṃ ca kaunteyo vijigye balavān balāt
10 bhargāṇām adhipaṃ caiva niṣādādhipatiṃ tathā
vijigye bhūmipālāṃœ ca maṇimatpramukhān bahūn
11 tato dakṣiṇamallāṃœ ca bhogavantaṃ ca pāṇḍavaḥ
tarasaivājayad bhīmo nātitīvreṇa karmaṇā
12 œarmakān varmakāṃœ caiva sāntvenaivājayat prabhuḥ
vaidehakaṃ ca rājānaṃ janakaṃ jagatīpatim
vijigye puruṣavyāghro nātitīvreṇa karmaṇā
13 vaidehasthas tu kaunteya indraparvatam antikāt
kirātānām adhipatīn vyajayat sapta pāṇḍavaḥ
14 tataḥ suhmān prācyasuhmān samakṣāṃœ caiva vīryavān
vijitya yudhi kaunteyo māgadhān upayād balī
15 daṇḍaṃ ca daṇḍadhāraṃ ca vijitya pṛthivīpatīn
tair eva sahitaḥ sarvair girivrajam upādravat
16 jārāsaṃdhiṃ sāntvayitvā kare ca viniveœya ha
tair eva sahito rājan karṇam abhyadravad balī
17 sa kampayann iva mahīṃ balena caturaṅgiṇā
yuyudhe pāṇḍavaœreṣṭhaḥ karṇenāmitraghātinā
18 sa karṇaṃ yudhi nirjitya vaœe kṛtvā ca bhārata
tato vijigye balavān rājñaḥ parvatavāsinaḥ
19 atha modāgiriṃ caiva rājānaṃ balavattaram
pāṇḍavo bāhuvīryeṇa nijaghāna mahāmṛdhe
20 tataḥ pauṇḍrādhipaṃ vīraṃ vāsudevaṃ mahābalam
kauœikīkacchanilayaṃ rājānaṃ ca mahaujasam
21 ubhau balavṛtau vīrāv ubhau tīvraparākramau
nirjityājau mahārāja vaṅgarājam upādravat
22 samudrasenaṃ nirjitya candrasenaṃ ca pārthivam
tāmraliptaṃ ca rājānaṃ kācaṃ vaṅgādhipaṃ tathā
23 suhmānām adhipaṃ caiva ye ca sāgaravāsinaḥ
sarvān mlecchagaṇāṃœ caiva vijigye bharatarṣabhaḥ
24 evaṃ bahuvidhān deœān vijitya pavanātmajaḥ
vasu tebhya upādāya lauhityam agamad balī
25 sa sarvān mlecchanṛpatīn sāgaradvīpavāsinaḥ
karam āhārayām āsa ratnāni vividhāni ca
26 candanāguruvastrāṇi maṇimuktam anuttamam
kāñcanaṃ rajataṃ vajraṃ vidrumaṃ ca mahādhanam
27 sa koṭiœatasaṃkhyena dhanena mahatā tadā
abhyavarṣad ameyātmā dhanavarṣeṇa pāṇḍavam
28 indraprastham athāgamya bhīmo bhīmaparākramaḥ
nivedayām āsa tadā dharmarājāya tad dhanam

 

 
  < zpìt Kniha 2  -  Sabhāparvan kapitola 28.  
 
1 vaiœaṃpāyana uvāca
1 tathaiva sahadevo 'pi dharmarājena pūjitaḥ
mahatyā senayā sārdhaṃ prayayau dakṣiṇāṃ diœam
2 sa œūrasenān kārtsnyena pūrvam evājayat prabhuḥ
matsyarājaṃ ca kauravyo vaœe cakre balād balī
3 adhirājādhipaṃ caiva dantavakraṃ mahāhave
jigāya karadaṃ caiva svarājye saṃnyaveœayat
4 sukumāraṃ vaœe cakre sumitraṃ ca narādhipam
tathaivāparamatsyāṃœ ca vyajayat sa paṭaccarān
5 niṣādabhūmiṃ goœṛṅgaṃ parvatapravaraṃ tathā
tarasā vyajayad dhīmāñ œreṇimantaṃ ca pārthivam
6 navarāṣṭraṃ vinirjitya kuntibhojam upādravat
prītipūrvaṃ ca tasyāsau pratijagrāha œāsanam
7 tataœ carmaṇvatīkūle jambhakasyātmajaṃ nṛpam
dadarœa vāsudevena œeṣitaṃ pūrvavairiṇā
8 cakre tatra sa saṃgrāmaṃ saha bhojena bhārata
sa tam ājau vinirjitya dakṣiṇābhimukho yayau
9 karāṃs tebhya upādāya ratnāni vividhāni ca
tatas tair eva sahito narmadām abhito yayau
10 vindānuvindāv āvantyau sainyena mahatā vṛtau
jigāya samare vīrāv āœvineyaḥ pratāpavān
11 tato ratnāny upādāya purīṃ māhiṣmatīṃ yayau
tatra nīlena rājñā sa cakre yuddhaṃ nararṣabhaḥ
12 pāṇḍavaḥ paravīraghnaḥ sahadevaḥ pratāpavān
tato 'sya sumahad yuddham āsīd bhīrubhayaṃkaram
13 sainyakṣayakaraṃ caiva prāṇānāṃ saṃœayāya ca
cakre tasya hi sāhāyyaṃ bhagavān havyavāhanaḥ
14 tato hayā rathā nāgāḥ puruṣāḥ kavacāni ca
pradīptāni vyadṛœyanta sahadevabale tadā
15 tataḥ susaṃbhrāntamanā babhūva kurunandanaḥ
nottaraṃ prativaktuṃ ca œakto 'bhūj janamejaya
16 janamejaya uvāca
16 kimarthaṃ bhagavān agniḥ pratyamitro 'bhavad yudhi
sahadevasya yajñārthaṃ ghaṭamānasya vai dvija
17 vaiœaṃpāyana uvāca
17 tatra māhiṣmatīvāsī bhagavān havyavāhanaḥ
œrūyate nigṛhīto vai purastāt pāradārikaḥ
18 nīlasya rājñaḥ pūrveṣām upanītaœ ca so 'bhavat
tadā brāhmaṇarūpeṇa caramāṇo yadṛcchayā
19 taṃ tu rājā yathāœāstram anvaœād dhārmikas tadā
prajajvāla tataḥ kopād bhagavān havyavāhanaḥ
20 taṃ dṛṣṭvā vismito rājā jagāma œirasā kavim
cakre prasādaṃ ca tadā tasya rājño vibhāvasuḥ
21 vareṇa chandayām āsa taṃ nṛpaṃ sviṣṭakṛttamaḥ
abhayaṃ ca sa jagrāha svasainye vai mahīpatiḥ
22 tataḥ prabhṛti ye ke cid ajñānāt tāṃ purīṃ nṛpāḥ
jigīṣanti balād rājaṃs te dahyantīha vahninā
23 tasyāṃ puryāṃ tadā caiva māhiṣmatyāṃ kurūdvaha
babhūvur anabhigrāhyā yoṣitaœ chandataḥ kila
24 evam agnir varaṃ prādāt strīṇām aprativāraṇe
svairiṇyas tatra nāryo hi yatheṣṭaṃ pracaranty uta
25 varjayanti ca rājānas tad rāṣṭraṃ puruṣottama
bhayād agner mahārāja tadā prabhṛti sarvadā
26 sahadevas tu dharmātmā sainyaṃ dṛṣṭvā bhayārditam
parītam agninā rājann ākampata yathā giriḥ
27 upaspṛœya œucir bhūtvā so 'bravīt pāvakaṃ tataḥ
tvadartho 'yaṃ samārambhaḥ kṛṣṇavartman namo 'stu te
28 mukhaṃ tvam asi devānāṃ yajñas tvam asi pāvaka
pāvanāt pāvakaœ cāsi vahanād dhavyavāhanaḥ
29 vedās tvadarthaṃ jātāœ ca jātavedās tato hy asi
yajñavighnam imaṃ kartuṃ nārhas tvaṃ havyavāhana
30 evam uktvā tu mādreyaḥ kuœair āstīrya medinīm
vidhivat puruṣavyāghraḥ pāvakaṃ pratyupāviœat
31 pramukhe sarvasainyasya bhītodvignasya bhārata
na cainam atyagād vahnir velām iva mahodadhiḥ
32 tam abhyetya œanair vahnir uvāca kurunandanam
sahadevaṃ nṛṇāṃ devaṃ sāntvapūrvam idaṃ vacaḥ
33 uttiṣṭhottiṣṭha kauravya jijñāseyaṃ kṛtā mayā
vedmi sarvam abhiprāyaṃ tava dharmasutasya ca
34 mayā tu rakṣitavyeyaṃ purī bharatasattama
yāvad rājño 'sya nīlasya kulavaṃœadharā iti
īpsitaṃ tu kariṣyāmi manasas tava pāṇḍava
35 tata utthāya hṛṣṭātmā prāñjaliḥ œirasānataḥ
pūjayām āsa mādreyaḥ pāvakaṃ puruṣarṣabhaḥ
36 pāvake vinivṛtte tu nīlo rājābhyayāt tadā
satkāreṇa naravyāghraṃ sahadevaṃ yudhāṃ patim
37 pratigṛhya ca tāṃ pūjāṃ kare ca viniveœya tam
mādrīsutas tataḥ prāyād vijayī dakṣiṇāṃ diœam
38 traipuraṃ sa vaœe kṛtvā rājānam amitaujasam
nijagrāha mahābāhus tarasā potaneœvaram
39 āhṛtiṃ kauœikācāryaṃ yatnena mahatā tataḥ
vaœe cakre mahābāhuḥ surāṣṭrādhipatiṃ tathā
40 surāṣṭraviṣayasthaœ ca preṣayām āsa rukmiṇe
rājñe bhojakaṭasthāya mahāmātrāya dhīmate
41 bhīṣmakāya sa dharmātmā sākṣād indrasakhāya vai
sa cāsya sasuto rājan pratijagrāha œāsanam
42 prītipūrvaṃ mahābāhur vāsudevam avekṣya ca
tataḥ sa ratnāny ādāya punaḥ prāyād yudhāṃ patiḥ
43 tataḥ œūrpārakaṃ caiva gaṇaṃ copakṛtāhvayam
vaœe cakre mahātejā daṇḍakāṃœ ca mahābalaḥ
44 sāgaradvīpavāsāṃœ ca nṛpatīn mlecchayonijān
niṣādān puruṣādāṃœ ca karṇaprāvaraṇān api
45 ye ca kālamukhā nāma narā rākṣasayonayaḥ
kṛtsnaṃ kollagiriṃ caiva muracīpattanaṃ tathā
46 dvīpaṃ tāmrāhvayaṃ caiva parvataṃ rāmakaṃ tathā
timiṃgilaṃ ca nṛpatiṃ vaœe cakre mahāmatiḥ
47 ekapādāṃœ ca puruṣān kevalān vanavāsinaḥ
nagarīṃ saṃjayantīṃ ca picchaṇḍaṃ karahāṭakam
dūtair eva vaœe cakre karaṃ cainān adāpayat
48 pāṇḍyāṃœ ca draviḍāṃœ caiva sahitāṃœ coḍrakeralaiḥ
andhrāṃs talavanāṃœ caiva kaliṅgān oṣṭrakarṇikān
49 antākhīṃ caiva romāṃ ca yavanānāṃ puraṃ tathā
dūtair eva vaœe cakre karaṃ cainān adāpayat
50 bharukacchaṃ gato dhīmān dūtān mādravatīsutaḥ
preṣayām āsa rājendra paulastyāya mahātmane
vibhīṣaṇāya dharmātmā prītipūrvam ariṃdamaḥ
51 sa cāsya pratijagrāha œāsanaṃ prītipūrvakam
tac ca kālakṛtaṃ dhīmān anvamanyata sa prabhuḥ
52 tataḥ saṃpreṣayām āsa ratnāni vividhāni ca
candanāgurumukhyāni divyāny ābharaṇāni ca
53 vāsāṃsi ca mahārhāṇi maṇīṃœ caiva mahādhanān
nyavartata tato dhīmān sahadevaḥ pratāpavān
54 evaṃ nirjitya tarasā sāntvena vijayena ca
karadān pārthivān kṛtvā pratyāgacchad ariṃdamaḥ
55 dharmarājāya tat sarvaṃ nivedya bharatarṣabha
kṛtakarmā sukhaṃ rājann uvāsa janamejaya

 

 
  < zpìt Kniha 2  -  Sabhāparvan kapitola 29.  
 
1 vaiœaṃpāyana uvāca
1 nakulasya tu vakṣyāmi karmāṇi vijayaṃ tathā
vāsudevajitām āœāṃ yathāsau vyajayat prabhuḥ
2 niryāya khāṇḍavaprasthāt pratīcīm abhito diœam
uddiœya matimān prāyān mahatyā senayā saha
3 siṃhanādena mahatā yodhānāṃ garjitena ca
rathanemininādaiœ ca kampayan vasudhām imām
4 tato bahudhanaṃ ramyaṃ gavāœvadhanadhānyavat
kārttikeyasya dayitaṃ rohītakam upādravat
5 tatra yuddhaṃ mahad vṛttaṃ œūrair mattamayūrakaiḥ
marubhūmiṃ ca kārtsnyena tathaiva bahudhānyakam
6 œairīṣakaṃ mahecchaṃ ca vaœe cakre mahādyutiḥ
œibīṃs trigartān ambaṣṭhān mālavān pañcakarpaṭān
7 tathā madhyamikāyāṃœ ca vāṭadhānān dvijān atha
punaœ ca parivṛtyātha puṣkarāraṇyavāsinaḥ
8 gaṇān utsavasaṃketān vyajayat puruṣarṣabhaḥ
sindhukūlāœritā ye ca grāmaṇeyā mahābalāḥ
9 œūdrābhīragaṇāœ caiva ye cāœritya sarasvatīm
vartayanti ca ye matsyair ye ca parvatavāsinaḥ
10 kṛtsnaṃ pañcanadaṃ caiva tathaivāparaparyaṭam
uttarajyotikaṃ caiva tathā vṛndāṭakaṃ puram
dvārapālaṃ ca tarasā vaœe cakre mahādyutiḥ
11 ramaṭhān hārahūṇāṃœ ca pratīcyāœ caiva ye nṛpāḥ
tān sarvān sa vaœe cakre œāsanād eva pāṇḍavaḥ
12 tatrasthaḥ preṣayām āsa vāsudevāya cābhibhuḥ
sa cāsya daœabhī rājyaiḥ pratijagrāha œāsanam
13 tataḥ œākalam abhyetya madrāṇāṃ puṭabhedanam
mātulaṃ prītipūrveṇa œalyaṃ cakre vaœe balī
14 sa tasmin satkṛto rājñā satkārārho viœāṃ pate
ratnāni bhūrīṇy ādāya saṃpratasthe yudhāṃ patiḥ
15 tataḥ sāgarakukṣisthān mlecchān paramadāruṇān
pahlavān barbarāṃœ caiva tān sarvān anayad vaœam
16 tato ratnāny upādāya vaœe kṛtvā ca pārthivān
nyavartata naraœreṣṭho nakulaœ citramārgavit
17 karabhāṇāṃ sahasrāṇi koœaṃ tasya mahātmanaḥ
ūhur daœa mahārāja kṛcchrād iva mahādhanam
18 indraprasthagataṃ vīram abhyetya sa yudhiṣṭhiram
tato mādrīsutaḥ œrīmān dhanaṃ tasmai nyavedayat
19 evaṃ pratīcīṃ nakulo diœaṃ varuṇapālitām
vijigye vāsudevena nirjitāṃ bharatarṣabhaḥ

 

 
  < zpìt Kniha 2  -  Sabhāparvan kapitola 30.  
 
1 vaiœaṃpāyana uvāca
1 rakṣaṇād dharmarājasya satyasya paripālanāt
œatrūṇāṃ kṣapaṇāc caiva svakarmaniratāḥ prajāḥ
2 balīnāṃ samyag ādānād dharmataœ cānuœāsanāt
nikāmavarṣī parjanyaḥ sphīto janapado 'bhavat
3 sarvārambhāḥ supravṛttā gorakṣaṃ karṣaṇaṃ vaṇik
viœeṣāt sarvam evaitat saṃjajñe rājakarmaṇaḥ
4 dasyubhyo vañcakebhyo vā rājan prati parasparam
rājavallabhataœ caiva nāœrūyanta mṛṣā giraḥ
5 avarṣaṃ cātivarṣaṃ ca vyādhipāvakamūrchanam
sarvam etat tadā nāsīd dharmanitye yudhiṣṭhire
6 priyaṃ kartum upasthātuṃ balikarma svabhāvajam
abhihartuṃ nṛpā jagmur nānyaiḥ kāryaiḥ pṛthak pṛthak
7 dharmyair dhanāgamais tasya vavṛdhe nicayo mahān
kartuṃ yasya na œakyeta kṣayo varṣaœatair api
8 svakoœasya parīmāṇaṃ koṣṭhasya ca mahīpatiḥ
vijñāya rājā kaunteyo yajñāyaiva mano dadhe
9 suhṛdaœ caiva taṃ sarve pṛthak ca saha cābruvan
yajñakālas tava vibho kriyatām atra sāṃpratam
10 athaivaṃ bruvatām eva teṣām abhyāyayau hariḥ
ṛṣiḥ purāṇo vedātmā dṛœyaœ cāpi vijānatām
11 jagatas tasthuṣāṃ œreṣṭhaḥ prabhavaœ cāpyayaœ ca ha
bhūtabhavyabhavannāthaḥ keœavaḥ keœisūdanaḥ
12 prākāraḥ sarvavṛṣṇīnām āpatsv abhayado 'rihā
balādhikāre nikṣipya saṃhatyānakadundubhim
13 uccāvacam upādāya dharmarājāya mādhavaḥ
dhanaughaṃ puruṣavyāghro balena mahatā vṛtaḥ
14 taṃ dhanaugham aparyantaṃ ratnasāgaram akṣayam
nādayan rathaghoṣeṇa praviveœa purottamam
15 asūryam iva sūryeṇa nivātam iva vāyunā
kṛṣṇena samupetena jahṛṣe bhārataṃ puram
16 taṃ mudābhisamāgamya satkṛtya ca yathāvidhi
saṃpṛṣṭvā kuœalaṃ caiva sukhāsīnaṃ yudhiṣṭhiraḥ
17 dhaumyadvaipāyanamukhair ṛtvigbhiḥ puruṣarṣabhaḥ
bhīmārjunayamaiœ cāpi sahitaḥ kṛṣṇam abravīt
18 tvatkṛte pṛthivī sarvā madvaœe kṛṣṇa vartate
dhanaṃ ca bahu vārṣṇeya tvatprasādād upārjitam
19 so 'ham icchāmi tat sarvaṃ vidhivad devakīsuta
upayoktuṃ dvijāgryeṣu havyavāhe ca mādhava
20 tad ahaṃ yaṣṭum icchāmi dāœārha sahitas tvayā
anujaiœ ca mahābāho tan mānujñātum arhasi
21 sa dīkṣāpaya govinda tvam ātmānaṃ mahābhuja
tvayīṣṭavati dāœārha vipāpmā bhavitā hy aham
22 māṃ vāpy abhyanujānīhi sahaibhir anujair vibho
anujñātas tvayā kṛṣṇa prāpnuyāṃ kratum uttamam
23 taṃ kṛṣṇaḥ pratyuvācedaṃ bahūktvā guṇavistaram
tvam eva rājaœārdūla samrāḍ arho mahākratum
saṃprāpnuhi tvayā prāpte kṛtakṛtyās tato vayam
24 yajasvābhīpsitaṃ yajñaṃ mayi œreyasy avasthite
niyuṅkṣva cāpi māṃ kṛtye sarvaṃ kartāsmi te vacaḥ
25 yudhiṣṭhira uvāca
25 saphalaḥ kṛṣṇa saṃkalpaḥ siddhiœ ca niyatā mama
yasya me tvaṃ hṛṣīkeœa yathepsitam upasthitaḥ
26 vaiœaṃpāyana uvāca
26 anujñātas tu kṛṣṇena pāṇḍavo bhrātṛbhiḥ saha
īhituṃ rājasūyāya sādhanāny upacakrame
27 tata ājñāpayām āsa pāṇḍavo 'rinibarhaṇaḥ
sahadevaṃ yudhāṃ œreṣṭhaṃ mantriṇaœ caiva sarvaœaḥ
28 asmin kratau yathoktāni yajñāṅgāni dvijātibhiḥ
tathopakaraṇaṃ sarvaṃ maṅgalāni ca sarvaœaḥ
29 adhiyajñāṃœ ca saṃbhārān dhaumyoktān kṣipram eva hi
samānayantu puruṣā yathāyogaṃ yathākramam
30 indraseno viœokaœ ca pūruœ cārjunasārathiḥ
annādyāharaṇe yuktāḥ santu matpriyakāmyayā
31 sarvakāmāœ ca kāryantāṃ rasagandhasamanvitāḥ
manoharāḥ prītikarā dvijānāṃ kurusattama
32 tad vākyasamakālaṃ tu kṛtaṃ sarvam avedayat
sahadevo yudhāṃ œreṣṭho dharmarāje mahātmani
33 tato dvaipāyano rājann ṛtvijaḥ samupānayat
vedān iva mahābhāgān sākṣān mūrtimato dvijān
34 svayaṃ brahmatvam akarot tasya satyavatīsutaḥ
dhanaṃjayānām ṛṣabhaḥ susāmā sāmago 'bhavat
35 yājñavalkyo babhūvātha brahmiṣṭho 'dhvaryusattamaḥ
pailo hotā vasoḥ putro dhaumyena sahito 'bhavat
36 eteṣāṃ œiṣyavargāœ ca putrāœ ca bharatarṣabha
babhūvur hotragāḥ sarve vedavedāṅgapāragāḥ
37 te vācayitvā puṇyāham īhayitvā ca taṃ vidhim
œāstroktaṃ yojayām āsus tad devayajanaṃ mahat
38 tatra cakrur anujñātāḥ œaraṇāny uta œilpinaḥ
ratnavanti viœālāni veœmānīva divaukasām
39 tata ājñāpayām āsa sa rājā rājasattamaḥ
sahadevaṃ tadā sadyo mantriṇaṃ kurusattamaḥ
40 āmantraṇārthaṃ dūtāṃs tvaṃ preṣayasvāœugān drutam
upaœrutya vaco rājñaḥ sa dūtān prāhiṇot tadā
41 āmantrayadhvaṃ rāṣṭreṣu brāhmaṇān bhūmipān api
viœaœ ca mānyāñ œūdrāṃœ ca sarvān ānayateti ca
42 te sarvān pṛthivīpālān pāṇḍaveyasya œāsanāt
āmantrayāṃ babhūvuœ ca preṣayām āsa cāparān
43 tatas te tu yathākālaṃ kuntīputraṃ yudhiṣṭhiram
dīkṣayāṃ cakrire viprā rājasūyāya bhārata
44 dīkṣitaḥ sa tu dharmātmā dharmarājo yudhiṣṭhiraḥ
jagāma yajñāyatanaṃ vṛto vipraiḥ sahasraœaḥ
45 bhrātṛbhir jñātibhiœ caiva suhṛdbhiḥ sacivais tathā
kṣatriyaiœ ca manuṣyendra nānādeœasamāgataiḥ
amātyaiœ ca nṛpaœreṣṭho dharmo vigrahavān iva
46 ājagmur brāhmaṇās tatra viṣayebhyas tatas tataḥ
sarvavidyāsu niṣṇātā vedavedāṅgapāragāḥ
47 teṣām āvasathāṃœ cakrur dharmarājasya œāsanāt
bahvannāñ œayanair yuktān sagaṇānāṃ pṛthak pṛthak
sarvartuguṇasaṃpannāñ œilpino 'tha sahasraœaḥ
48 teṣu te nyavasan rājan brāhmaṇā bhṛœasatkṛtāḥ
kathayantaḥ kathā bahvīḥ paœyanto naṭanartakān
49 bhuñjatāṃ caiva viprāṇāṃ vadatāṃ ca mahāsvanaḥ
aniœaṃ œrūyate smātra muditānāṃ mahātmanām
50 dīyatāṃ dīyatām eṣāṃ bhujyatāṃ bhujyatām iti
evaṃprakārāḥ saṃjalpāḥ œrūyante smātra nityaœaḥ
51 gavāṃ œatasahasrāṇi œayanānāṃ ca bhārata
rukmasya yoṣitāṃ caiva dharmarājaḥ pṛthag dadau
52 prāvartataivaṃ yajñaḥ sa pāṇḍavasya mahātmanaḥ
pṛthivyām ekavīrasya œakrasyeva triviṣṭape
53 tato yudhiṣṭhiro rājā preṣayām āsa pāṇḍavam
nakulaṃ hāstinapuraṃ bhīṣmāya bharatarṣabha
54 droṇāya dhṛtarāṣṭrāya vidurāya kṛpāya ca
bhrātṝṇāṃ caiva sarveṣāṃ ye 'nuraktā yudhiṣṭhire