Náboženství
Hinduismus Mahábháráta
  < zpìt Kniha 2  -  Sabhāparvan kapitola 11. - 20.  
     
  < zpìt Kniha 2  -  Sabhāparvan kapitola 11.  
 
1 nārada uvāca
1 purā devayuge rājann ādityo bhagavān divaḥ
āgacchan mānuṣaṃ lokaṃ didṛkṣur vigataklamaḥ
2 caran mānuṣarūpeṇa sabhāṃ dṛṣṭvā svayaṃbhuvaḥ
sabhām akathayan mahyaṃ brāhmīṃ tattvena pāṇḍava
3 aprameyaprabhāṃ divyāṃ mānasīṃ bharatarṣabha
anirdeœyāṃ prabhāvena sarvabhūtamanoramām
4 œrutvā guṇān ahaṃ tasyāḥ sabhāyāḥ pāṇḍunandana
darœanepsus tathā rājann ādityam aham abruvam
5 bhagavan draṣṭum icchāmi pitāmahasabhām aham
yena sā tapasā œakyā karmaṇā vāpi gopate
6 auṣadhair vā tathā yuktair uta vā māyayā yayā
tan mamācakṣva bhagavan paœyeyaṃ tāṃ sabhāṃ katham
7 tataḥ sa bhagavān sūryo mām upādāya vīryavān
agacchat tāṃ sabhāṃ brāhmīṃ vipāpāṃ vigataklamām
8 evaṃrūpeti sā œakyā na nirdeṣṭuṃ janādhipa
kṣaṇena hi bibharty anyad anirdeœyaṃ vapus tathā
9 na veda parimāṇaṃ vā saṃsthānaṃ vāpi bhārata
na ca rūpaṃ mayā tādṛg dṛṣṭapūrvaṃ kadā cana
10 susukhā sā sabhā rājan na œītā na ca gharmadā
na kṣutpipāse na glāniṃ prāpya tāṃ prāpnuvanty uta
11 nānārūpair iva kṛtā suvicitraiḥ subhāsvaraiḥ
stambhair na ca dhṛtā sā tu œāœvatī na ca sā kṣarā
12 ati candraṃ ca sūryaṃ ca œikhinaṃ ca svayaṃprabhā
dīpyate nākapṛṣṭhasthā bhāsayantīva bhāskaram
13 tasyāṃ sa bhagavān āste vidadhad devamāyayā
svayam eko 'niœaṃ rājaṃl lokāṃl lokapitāmahaḥ
14 upatiṣṭhanti cāpy enaṃ prajānāṃ patayaḥ prabhum
dakṣaḥ pracetāḥ pulaho marīciḥ kaœyapas tathā
15 bhṛgur atrir vasiṣṭhaœ ca gautamaœ ca tathāṅgirāḥ
mano 'ntarikṣaṃ vidyāœ ca vāyus tejo jalaṃ mahī
16 œabdaḥ sparœas tathā rūpaṃ raso gandhaœ ca bhārata
prakṛtiœ ca vikāraœ ca yac cānyat kāraṇaṃ bhuvaḥ
17 candramāḥ saha nakṣatrair ādityaœ ca gabhastimān
vāyavaḥ kratavaœ caiva saṃkalpaḥ prāṇa eva ca
18 ete cānye ca bahavaḥ svayaṃbhuvam upasthitāḥ
artho dharmaœ ca kāmaœ ca harṣo dveṣas tapo damaḥ
19 āyānti tasyāṃ sahitā gandharvāpsarasas tathā
viṃœatiḥ sapta caivānye lokapālāœ ca sarvaœaḥ
20 œukro bṛhaspatiœ caiva budho 'ṅgāraka eva ca
œanaiœcaraœ ca rāhuœ ca grahāḥ sarve tathaiva ca
21 mantro rathaṃtaraœ caiva harimān vasumān api
ādityāḥ sādhirājāno nānādvaṃdvair udāhṛtāḥ
22 maruto viœvakarmā ca vasavaœ caiva bhārata
tathā pitṛgaṇāḥ sarve sarvāṇi ca havīṃṣy atha
23 ṛgvedaḥ sāmavedaœ ca yajurvedaœ ca pāṇḍava
atharvavedaœ ca tathā parvāṇi ca viœāṃ pate
24 itihāsopavedāœ ca vedāṅgāni ca sarvaœaḥ
grahā yajñāœ ca somaœ ca daivatāni ca sarvaœaḥ
25 sāvitrī durgataraṇī vāṇī saptavidhā tathā
medhā dhṛtiḥ œrutiœ caiva prajñā buddhir yaœaḥ kṣamā
26 sāmāni stutiœastrāṇi gāthāœ ca vividhās tathā
bhāṣyāṇi tarkayuktāni dehavanti viœāṃ pate
27 kṣaṇā lavā muhūrtāœ ca divā rātris tathaiva ca
ardhamāsāœ ca māsāœ ca ṛtavaḥ ṣaṭ ca bhārata
28 saṃvatsarāḥ pañcayugam ahorātrāœ caturvidhāḥ
kālacakraṃ ca yad divyaṃ nityam akṣayam avyayam
29 aditir ditir danuœ caiva surasā vinatā irā
kālakā surabhir devī saramā cātha gautamī
30 ādityā vasavo rudrā marutaœ cāœvināv api
viœvedevāœ ca sādhyāœ ca pitaraœ ca manojavāḥ
31 rākṣasāœ ca piœācāœ ca dānavā guhyakās tathā
suparṇanāgapaœavaḥ pitāmaham upāsate
32 devo nārāyaṇas tasyāṃ tathā devarṣayaœ ca ye
ṛṣayo vālakhilyāœ ca yonijāyonijās tathā
33 yac ca kiṃ cit triloke 'smin dṛœyate sthāṇujaṅgamam
sarvaṃ tasyāṃ mayā dṛṣṭaṃ tad viddhi manujādhipa
34 aṣṭāœītisahasrāṇi yatīnām ūrdhvaretasām
prajāvatāṃ ca pañcāœad ṛṣīṇām api pāṇḍava
35 te sma tatra yathākāmaṃ dṛṣṭvā sarve divaukasaḥ
praṇamya œirasā tasmai pratiyānti yathāgatam
36 atithīn āgatān devān daityān nāgān munīṃs tathā
yakṣān suparṇān kāleyān gandharvāpsarasas tathā
37 mahābhāgān amitadhīr brahmā lokapitāmahaḥ
dayāvān sarvabhūteṣu yathārhaṃ pratipadyate
38 pratigṛhya ca viœvātmā svayaṃbhūr amitaprabhaḥ
sāntvamānārthasaṃbhogair yunakti manujādhipa
39 tathā tair upayātaiœ ca pratiyātaiœ ca bhārata
ākulā sā sabhā tāta bhavati sma sukhapradā
40 sarvatejomayī divyā brahmarṣigaṇasevitā
brāhmyā œriyā dīpyamānā œuœubhe vigataklamā
41 sā sabhā tādṛœī dṛṣṭā sarvalokeṣu durlabhā
sabheyaṃ rājaœārdūla manuṣyeṣu yathā tava
42 etā mayā dṛṣṭapūrvāḥ sabhā deveṣu pāṇḍava
taveyaṃ mānuṣe loke sarvaœreṣṭhatamā sabhā
43 yudhiṣṭhira uvāca
43 prāyaœo rājalokas te kathito vadatāṃ vara
vaivasvatasabhāyāṃ tu yathā vadasi vai prabho
44 varuṇasya sabhāyāṃ tu nāgās te kathitā vibho
daityendrāœ caiva bhūyiṣṭhāḥ saritaḥ sāgarās tathā
45 tathā dhanapater yakṣā guhyakā rākṣasās tathā
gandharvāpsarasaœ caiva bhagavāṃœ ca vṛṣadhvajaḥ
46 pitāmahasabhāyāṃ tu kathitās te maharṣayaḥ
sarvadevanikāyāœ ca sarvaœāstrāṇi caiva hi
47 œatakratusabhāyāṃ tu devāḥ saṃkīrtitā mune
uddeœataœ ca gandharvā vividhāœ ca maharṣayaḥ
48 eka eva tu rājarṣir hariœcandro mahāmune
kathitas te sabhānityo devendrasya mahātmanaḥ
49 kiṃ karma tenācaritaṃ tapo vā niyatavratam
yenāsau saha œakreṇa spardhate sma mahāyaœāḥ
50 pitṛlokagataœ cāpi tvayā vipra pitā mama
dṛṣṭaḥ pāṇḍur mahābhāgaḥ kathaṃ cāsi samāgataḥ
51 kim uktavāṃœ ca bhagavann etad icchāmi veditum
tvattaḥ œrotum ahaṃ sarvaṃ paraṃ kautūhalaṃ hi me
52 nārada uvāca
52 yan māṃ pṛcchasi rājendra hariœcandraṃ prati prabho
tat te 'haṃ saṃpravakṣyāmi māhātmyaṃ tasya dhīmataḥ
53 sa rājā balavān āsīt samrāṭ sarvamahīkṣitām
tasya sarve mahīpālāḥ œāsanāvanatāḥ sthitāḥ
54 tenaikaṃ ratham āsthāya jaitraṃ hemavibhūṣitam
œastrapratāpena jitā dvīpāḥ sapta nareœvara
55 sa vijitya mahīṃ sarvāṃ saœailavanakānanām
ājahāra mahārāja rājasūyaṃ mahākratum
56 tasya sarve mahīpālā dhanāny ājahrur ājñayā
dvijānāṃ pariveṣṭāras tasmin yajñe ca te 'bhavan
57 prādāc ca draviṇaṃ prītyā yājakānāṃ nareœvaraḥ
yathoktaṃ tatra tais tasmiṃs tataḥ pañcaguṇādhikam
58 atarpayac ca vividhair vasubhir brāhmaṇāṃs tathā
prāsarpakāle saṃprāpte nānādigbhyaḥ samāgatān
59 bhakṣyair bhojyaiœ ca vividhair yathākāmapuraskṛtaiḥ
ratnaughatarpitais tuṣṭair dvijaiœ ca samudāhṛtam
tejasvī ca yaœasvī ca nṛpebhyo 'bhyadhiko 'bhavat
60 etasmāt kāraṇāt pārtha hariœcandro virājate
tebhyo rājasahasrebhyas tad viddhi bharatarṣabha
61 samāpya ca hariœcandro mahāyajñaṃ pratāpavān
abhiṣiktaḥ sa œuœubhe sāmrājyena narādhipa
62 ye cānye 'pi mahīpālā rājasūyaṃ mahākratum
yajante te mahendreṇa modante saha bhārata
63 ye cāpi nidhanaṃ prāptāḥ saṃgrāmeṣv apalāyinaḥ
te tatsadaḥ samāsādya modante bharatarṣabha
64 tapasā ye ca tīvreṇa tyajantīha kalevaram
te 'pi tat sthānam āsādya œrīmanto bhānti nityaœaḥ
65 pitā ca tvāha kaunteya pāṇḍuḥ kauravanandanaḥ
hariœcandre œriyaṃ dṛṣṭvā nṛpatau jātavismayaḥ
66 samartho 'si mahīṃ jetuṃ bhrātaras te vaœe sthitāḥ
rājasūyaṃ kratuœreṣṭham āharasveti bhārata
67 tasya tvaṃ puruṣavyāghra saṃkalpaṃ kuru pāṇḍava
gantāras te mahendrasya pūrvaiḥ saha salokatām
68 bahuvighnaœ ca nṛpate kratur eṣa smṛto mahān
chidrāṇy atra hi vāñchanti yajñaghnā brahmarākṣasāḥ
69 yuddhaṃ ca pṛṣṭhagamanaṃ pṛthivīkṣayakārakam
kiṃ cid eva nimittaṃ ca bhavaty atra kṣayāvaham
70 etat saṃcintya rājendra yat kṣamaṃ tat samācara
apramattotthito nityaṃ cāturvarṇyasya rakṣaṇe
bhava edhasva modasva dānais tarpaya ca dvijān
71 etat te vistareṇoktaṃ yan māṃ tvaṃ paripṛcchasi
āpṛcche tvāṃ gamiṣyāmi dāœārhanagarīṃ prati
72 vaiœaṃpāyana uvāca
72 evam ākhyāya pārthebhyo nārado janamejaya
jagāma tair vṛto rājann ṛṣibhir yaiḥ samāgataḥ
73 gate tu nārade pārtho bhrātṛbhiḥ saha kaurava
rājasūyaṃ kratuœreṣṭhaṃ cintayām āsa bhārata

 

 
  < zpìt Kniha 2  -  Sabhāparvan kapitola 12.  
 
1 vaiœaṃpāyana uvāca
1 ṛṣes tad vacanaṃ œrutvā niœaœvāsa yudhiṣṭhiraḥ
cintayan rājasūyāptiṃ na lebhe œarma bhārata
2 rājarṣīṇāṃ hi taṃ œrutvā mahimānaṃ mahātmanām
yajvanāṃ karmabhiḥ puṇyair lokaprāptiṃ samīkṣya ca
3 hariœcandraṃ ca rājarṣiṃ rocamānaṃ viœeṣataḥ
yajvānaṃ yajñam āhartuṃ rājasūyam iyeṣa saḥ
4 yudhiṣṭhiras tataḥ sarvān arcayitvā sabhāsadaḥ
pratyarcitaœ ca taiḥ sarvair yajñāyaiva mano dadhe
5 sa rājasūyaṃ rājendra kurūṇām ṛṣabhaḥ kratum
āhartuṃ pravaṇaṃ cakre manaḥ saṃcintya so 'sakṛt
6 bhūyaœ cādbhutavīryaujā dharmam evānupālayan
kiṃ hitaṃ sarvalokānāṃ bhaved iti mano dadhe
7 anugṛhṇan prajāḥ sarvāḥ sarvadharmavidāṃ varaḥ
aviœeṣeṇa sarveṣāṃ hitaṃ cakre yudhiṣṭhiraḥ
8 evaṃ gate tatas tasmin pitarīvāœvasañ janāḥ
na tasya vidyate dveṣṭā tato 'syājātaœatrutā
9 sa mantriṇaḥ samānāyya bhrātṝṃœ ca vadatāṃ varaḥ
rājasūyaṃ prati tadā punaḥ punar apṛcchata
10 te pṛcchyamānāḥ sahitā vaco 'rthyaṃ mantriṇas tadā
yudhiṣṭhiraṃ mahāprājñaṃ yiyakṣum idam abruvan
11 yenābhiṣikto nṛpatir vāruṇaṃ guṇam ṛcchati
tena rājāpi san kṛtsnaṃ samrāḍguṇam abhīpsati
12 tasya samrāḍguṇārhasya bhavataḥ kurunandana
rājasūyasya samayaṃ manyante suhṛdas tava
13 tasya yajñasya samayaḥ svādhīnaḥ kṣatrasaṃpadā
sāmnā ṣaḍ agnayo yasmiṃœ cīyante saṃœitavrataiḥ
14 darvīhomān upādāya sarvān yaḥ prāpnute kratūn
abhiṣekaṃ ca yajñānte sarvajit tena cocyate
15 samartho 'si mahābāho sarve te vaœagā vayam
avicārya mahārāja rājasūye manaḥ kuru
16 ity evaṃ suhṛdaḥ sarve pṛthak ca saha cābruvan
sa dharmyaṃ pāṇḍavas teṣāṃ vacaḥ œrutvā viœāṃ pate
dhṛṣṭam iṣṭaṃ variṣṭhaṃ ca jagrāha manasārihā
17 œrutvā suhṛdvacas tac ca jānaṃœ cāpy ātmanaḥ kṣamam
punaḥ punar mano dadhre rājasūyāya bhārata
18 sa bhrātṛbhiḥ punar dhīmān ṛtvigbhiœ ca mahātmabhiḥ
dhaumyadvaipāyanādyaiœ ca mantrayām āsa mantribhiḥ
19 yudhiṣṭhira uvāca
19 iyaṃ yā rājasūyasya samrāḍarhasya sukratoḥ
œraddadhānasya vadataḥ spṛhā me sā kathaṃ bhavet
20 vaiœaṃpāyana uvāca
20 evam uktās tu te tena rājñā rājīvalocana
idam ūcur vacaḥ kāle dharmātmānaṃ yudhiṣṭhiram
arhas tvam asi dharmajña rājasūyaṃ mahākratum
21 athaivam ukte nṛpatāv ṛtvigbhir ṛṣibhis tathā
mantriṇo bhrātaraœ cāsya tad vacaḥ pratyapūjayan
22 sa tu rājā mahāprājñaḥ punar evātmanātmavān
bhūyo vimamṛœe pārtho lokānāṃ hitakāmyayā
23 sāmarthyayogaṃ saṃprekṣya deœakālau vyayāgamau
vimṛœya samyak ca dhiyā kurvan prājño na sīdati
24 na hi yajñasamārambhaḥ kevalātmavipattaye
bhavatīti samājñāya yatnataḥ kāryam udvahan
25 sa niœcayārthaṃ kāryasya kṛṣṇam eva janārdanam
sarvalokāt paraṃ matvā jagāma manasā harim
26 aprameyaṃ mahābāhuṃ kāmāj jātam ajaṃ nṛṣu
pāṇḍavas tarkayām āsa karmabhir devasaṃmitaiḥ
27 nāsya kiṃ cid avijñātaṃ nāsya kiṃ cid akarmajam
na sa kiṃ cin na viṣahed iti kṛṣṇam amanyata
28 sa tu tāṃ naiṣṭhikīṃ buddhiṃ kṛtvā pārtho yudhiṣṭhiraḥ
guruvad bhūtagurave prāhiṇod dūtam añjasā
29 œīghragena rathenāœu sa dūtaḥ prāpya yādavān
dvārakāvāsinaṃ kṛṣṇaṃ dvāravatyāṃ samāsadat
30 darœanākāṅkṣiṇaṃ pārthaṃ darœanākāṅkṣayācyutaḥ
indrasenena sahita indraprasthaṃ yayau tadā
31 vyatītya vividhān deœāṃs tvarāvān kṣipravāhanaḥ
indraprasthagataṃ pārtham abhyagacchaj janārdanaḥ
32 sa gṛhe bhrātṛvad bhrātrā dharmarājena pūjitaḥ
bhīmena ca tato 'paœyat svasāraṃ prītimān pituḥ
33 prītaḥ priyeṇa suhṛdā reme sa sahitas tadā
arjunena yamābhyāṃ ca guruvat paryupasthitaḥ
34 taṃ viœrāntaṃ œubhe deœe kṣaṇinaṃ kalyam acyutam
dharmarājaḥ samāgamya jñāpayat svaṃ prayojanam
35 yudhiṣṭhira uvāca
35 prārthito rājasūyo me na cāsau kevalepsayā
prāpyate yena tat te ha viditaṃ kṛṣṇa sarvaœaḥ
36 yasmin sarvaṃ saṃbhavati yaœ ca sarvatra pūjyate
yaœ ca sarveœvaro rājā rājasūyaṃ sa vindati
37 taṃ rājasūyaṃ suhṛdaḥ kāryam āhuḥ sametya me
tatra me niœcitatamaṃ tava kṛṣṇa girā bhavet
38 ke cid dhi sauhṛdād eva doṣaṃ na paricakṣate
arthahetos tathaivānye priyam eva vadanty uta
39 priyam eva parīpsante ke cid ātmani yad dhitam
evaṃprāyāœ ca dṛœyante janavādāḥ prayojane
40 tvaṃ tu hetūn atītyaitān kāmakrodhau vyatītya ca
paramaṃ naḥ kṣamaṃ loke yathāvad vaktum arhasi

 

 
  < zpìt Kniha 2  -  Sabhāparvan kapitola 13.  
 
1 œrīkṛṣṇa uvāca
1 sarvair guṇair mahārāja rājasūyaṃ tvam arhasi
jānatas tv eva te sarvaṃ kiṃ cid vakṣyāmi bhārata
2 jāmadagnyena rāmeṇa kṣatraṃ yad avaœeṣitam
tasmād avarajaṃ loke yad idaṃ kṣatrasaṃjñitam
3 kṛto 'yaṃ kulasaṃkalpaḥ kṣatriyair vasudhādhipa
nideœavāgbhis tat te ha viditaṃ bharatarṣabha
4 ailasyekṣvākuvaṃœasya prakṛtiṃ paricakṣate
rājānaḥ œreṇibaddhāœ ca tato 'nye kṣatriyā bhuvi
5 ailavaṃœyās tu ye rājaṃs tathaivekṣvākavo nṛpāḥ
tāni caikaœataṃ viddhi kulāni bharatarṣabha
6 yayātes tv eva bhojānāṃ vistaro 'tiguṇo mahān
bhajate ca mahārāja vistaraḥ sa caturdiœam
7 teṣāṃ tathaiva tāṃ lakṣmīṃ sarvakṣatram upāsate
so 'vanīṃ madhyamāṃ bhuktvā mithobhedeṣv amanyata
8 caturyus tv aparo rājā yasminn ekaœato 'bhavat
sa sāmrājyaṃ jarāsaṃdhaḥ prāpto bhavati yonitaḥ
9 taṃ sa rājā mahāprājña saṃœritya kila sarvaœaḥ
rājan senāpatir jātaḥ œiœupālaḥ pratāpavān
10 tam eva ca mahārāja œiṣyavat samupasthitaḥ
vakraḥ karūṣādhipatir māyāyodhī mahābalaḥ
11 aparau ca mahāvīryau mahātmānau samāœritau
jarāsaṃdhaṃ mahāvīryaṃ tau haṃsaḍibhakāv ubhau
12 dantavakraḥ karūṣaœ ca kalabho meghavāhanaḥ
mūrdhnā divyaṃ maṇiṃ bibhrad yaṃ taṃ bhūtamaṇiṃ viduḥ
13 muraṃ ca narakaṃ caiva œāsti yo yavanādhipau
aparyantabalo rājā pratīcyāṃ varuṇo yathā
14 bhagadatto mahārāja vṛddhas tava pituḥ sakhā
sa vācā praṇatas tasya karmaṇā caiva bhārata
15 snehabaddhas tu pitṛvan manasā bhaktimāṃs tvayi
pratīcyāṃ dakṣiṇaṃ cāntaṃ pṛthivyāḥ pāti yo nṛpaḥ
16 mātulo bhavataḥ œūraḥ purujit kuntivardhanaḥ
sa te saṃnatimān ekaḥ snehataḥ œatrutāpanaḥ
17 jarāsaṃdhaṃ gatas tv evaṃ purā yo na mayā hataḥ
puruṣottamavijñāto yo 'sau cediṣu durmatiḥ
18 ātmānaṃ pratijānāti loke 'smin puruṣottamam
ādatte satataṃ mohād yaḥ sa cihnaṃ ca māmakam
19 vaṅgapuṇḍrakirāteṣu rājā balasamanvitaḥ
pauṇḍrako vāsudeveti yo 'sau lokeṣu viœrutaḥ
20 caturyuḥ sa mahārāja bhoja indrasakho balī
vidyābalād yo vyajayat pāṇḍyakrathakakaiœikān
21 bhrātā yasyāhṛtiḥ œūro jāmadagnyasamo yudhi
sa bhakto māgadhaṃ rājā bhīṣmakaḥ paravīrahā
22 priyāṇy ācarataḥ prahvān sadā saṃbandhinaḥ sataḥ
bhajato na bhajaty asmān apriyeṣu vyavasthitaḥ
23 na kulaṃ na balaṃ rājann abhijānaṃs tathātmanaḥ
paœyamāno yaœo dīptaṃ jarāsaṃdham upāœritaḥ
24 udīcyabhojāœ ca tathā kulāny aṣṭādaœābhibho
jarāsaṃdhabhayād eva pratīcīṃ diœam āœritāḥ
25 œūrasenā bhadrakārā bodhāḥ œālvāḥ paṭaccarāḥ
sustharāœ ca sukuṭṭāœ ca kuṇindāḥ kuntibhiḥ saha
26 œālveyānāṃ ca rājānaḥ sodaryānucaraiḥ saha
dakṣiṇā ye ca pāñcālāḥ pūrvāḥ kuntiṣu koœalāḥ
27 tathottarāṃ diœaṃ cāpi parityajya bhayārditāḥ
matsyāḥ saṃnyastapādāœ ca dakṣiṇāṃ diœam āœritāḥ
28 tathaiva sarvapāñcālā jarāsaṃdhabhayārditāḥ
svarāṣṭraṃ saṃparityajya vidrutāḥ sarvatodiœam
29 kasya cit tv atha kālasya kaṃso nirmathya bāndhavān
bārhadrathasute devyāv upāgacchad vṛthāmatiḥ
30 astiḥ prāptiœ ca nāmnā te sahadevānuje 'bale
balena tena sa jñātīn abhibhūya vṛthāmatiḥ
31 œraiṣṭhyaṃ prāptaḥ sa tasyāsīd atīvāpanayo mahān
bhojarājanyavṛddhais tu pīḍyamānair durātmanā
32 jñātitrāṇam abhīpsadbhir asmatsaṃbhāvanā kṛtā
dattvākrūrāya sutanuṃ tām āhukasutāṃ tadā
33 saṃkarṣaṇadvitīyena jñātikāryaṃ mayā kṛtam
hatau kaṃsasunāmānau mayā rāmeṇa cāpy uta
34 bhaye tu samupakrānte jarāsaṃdhe samudyate
mantro 'yaṃ mantrito rājan kulair aṣṭādaœāvaraiḥ
35 anāramanto nighnanto mahāstraiḥ œataghātibhiḥ
na hanyāma vayaṃ tasya tribhir varṣaœatair balam
36 tasya hy amarasaṃkāœau balena balināṃ varau
nāmabhyāṃ haṃsaḍibhakāv ity āstāṃ yodhasattamau
37 tāv ubhau sahitau vīrau jarāsaṃdhaœ ca vīryavān
trayas trayāṇāṃ lokānāṃ paryāptā iti me matiḥ
38 na hi kevalam asmākaṃ yāvanto 'nye ca pārthivāḥ
tathaiva teṣām āsīc ca buddhir buddhimatāṃ vara
39 atha haṃsa iti khyātaḥ kaœ cid āsīn mahān nṛpaḥ
sa cānyaiḥ sahito rājan saṃgrāme 'ṣṭādaœāvaraiḥ
40 hato haṃsa iti proktam atha kenāpi bhārata
tac chrutvā ḍibhako rājan yamunāmbhasy amajjata
41 vinā haṃsena loke 'smin nāhaṃ jīvitum utsahe
ity etāṃ matim āsthāya ḍibhako nidhanaṃ gataḥ
42 tathā tu ḍibhakaṃ œrutvā haṃsaḥ parapuraṃjayaḥ
prapede yamunām eva so 'pi tasyāṃ nyamajjata
43 tau sa rājā jarāsaṃdhaḥ œrutvāpsu nidhanaṃ gatau
svapuraṃ œūrasenānāṃ prayayau bharatarṣabha
44 tato vayam amitraghna tasmin pratigate nṛpe
punar ānanditāḥ sarve mathurāyāṃ vasāmahe
45 yadā tv abhyetya pitaraṃ sā vai rājīvalocanā
kaṃsabhāryā jarāsaṃdhaṃ duhitā māgadhaṃ nṛpam
46 codayaty eva rājendra pativyasanaduḥkhitā
patighnaṃ me jahīty evaṃ punaḥ punar ariṃdama
47 tato vayaṃ mahārāja taṃ mantraṃ pūrvamantritam
saṃsmaranto vimanaso vyapayātā narādhipa
48 pṛthaktvena drutā rājan saṃkṣipya mahatīṃ œriyam
prapatāmo bhayāt tasya sadhanajñātibāndhavāḥ
49 iti saṃcintya sarve sma pratīcīṃ diœam āœritāḥ
kuœasthalīṃ purīṃ ramyāṃ raivatenopaœobhitām
50 punar niveœanaṃ tasyāṃ kṛtavanto vayaṃ nṛpa
tathaiva durgasaṃskāraṃ devair api durāsadam
51 striyo 'pi yasyāṃ yudhyeyuḥ kiṃ punar vṛṣṇipuṃgavāḥ
tasyāṃ vayam amitraghna nivasāmo 'kutobhayāḥ
52 ālokya girimukhyaṃ taṃ mādhavītīrtham eva ca
mādhavāḥ kuruœārdūla parāṃ mudam avāpnuvan
53 evaṃ vayaṃ jarāsaṃdhād āditaḥ kṛtakilbiṣāḥ
sāmarthyavantaḥ saṃbandhād bhavantaṃ samupāœritāḥ
54 triyojanāyataṃ sadma triskandhaṃ yojanād adhi
yojanānte œatadvāraṃ vikramakramatoraṇam
aṣṭādaœāvarair naddhaṃ kṣatriyair yuddhadurmadaiḥ
55 aṣṭādaœa sahasrāṇi vrātānāṃ santi naḥ kule
āhukasya œataṃ putrā ekaikas triœatāvaraḥ
56 cārudeṣṇaḥ saha bhrātrā cakradevo 'tha sātyakiḥ
ahaṃ ca rauhiṇeyaœ ca sāmbaḥ œaurisamo yudhi
57 evam ete rathāḥ sapta rājann anyān nibodha me
kṛtavarmā anādhṛṣṭiḥ samīkaḥ samitiṃjayaḥ
58 kahvaḥ œaṅkur nidāntaœ ca saptaivaite mahārathāḥ
putrau cāndhakabhojasya vṛddho rājā ca te daœa
59 lokasaṃhananā vīrā vīryavanto mahābalāḥ
smaranto madhyamaṃ deœaṃ vṛṣṇimadhye gatavyathāḥ
60 sa tvaṃ samrāḍguṇair yuktaḥ sadā bharatasattama
kṣatre samrājam ātmānaṃ kartum arhasi bhārata
61 na tu œakyaṃ jarāsaṃdhe jīvamāne mahābale
rājasūyas tvayā prāptum eṣā rājan matir mama
62 tena ruddhā hi rājānaḥ sarve jitvā girivraje
kandarāyāṃ girīndrasya siṃheneva mahādvipāḥ
63 so 'pi rājā jarāsaṃdho yiyakṣur vasudhādhipaiḥ
ārādhya hi mahādevaṃ nirjitās tena pārthivāḥ
64 sa hi nirjitya nirjitya pārthivān pṛtanāgatān
puram ānīya baddhvā ca cakāra puruṣavrajam
65 vayaṃ caiva mahārāja jarāsaṃdhabhayāt tadā
mathurāṃ saṃparityajya gatā dvāravatīṃ purīm
66 yadi tv enaṃ mahārāja yajñaṃ prāptum ihecchasi
yatasva teṣāṃ mokṣāya jarāsaṃdhavadhāya ca
67 samārambho hi œakyo 'yaṃ nānyathā kurunandana
rājasūyasya kārtsnyena kartuṃ matimatāṃ vara
68 ity eṣā me matī rājan yathā vā manyase 'nagha
evaṃ gate mamācakṣva svayaṃ niœcitya hetubhiḥ

 

 
  < zpìt Kniha 2  -  Sabhāparvan kapitola 14.  
 
1 yudhiṣṭhira uvāca
1 uktaṃ tvayā buddhimatā yan nānyo vaktum arhati
saṃœayānāṃ hi nirmoktā tvan nānyo vidyate bhuvi
2 gṛhe gṛhe hi rājānaḥ svasya svasya priyaṃkarāḥ
na ca sāmrājyam āptās te samrāṭœabdo hi kṛtsnabhāk
3 kathaṃ parānubhāvajñaḥ svaṃ praœaṃsitum arhati
pareṇa samavetas tu yaḥ praœastaḥ sa pūjyate
4 viœālā bahulā bhūmir bahuratnasamācitā
dūraṃ gatvā vijānāti œreyo vṛṣṇikulodvaha
5 œamam eva paraṃ manye na tu mokṣād bhavec chamaḥ
ārambhe pārameṣṭhyaṃ tu na prāpyam iti me matiḥ
6 evam evābhijānanti kule jātā manasvinaḥ
kaœ cit kadā cid eteṣāṃ bhavec chreṣṭho janārdana
7 bhīma uvāca
7 anārambhaparo rājā valmīka iva sīdati
durbalaœ cānupāyena balinaṃ yo 'dhitiṣṭhati
8 atandritas tu prāyeṇa durbalo balinaṃ ripum
jayet samyaṅ nayo rājan nītyārthān ātmano hitān
9 kṛṣṇe nayo mayi balaṃ jayaḥ pārthe dhanaṃjaye
māgadhaṃ sādhayiṣyāmo vayaṃ traya ivāgnayaḥ
10 kṛṣṇa uvāca
10 ādatte 'rthaparo bālo nānubandham avekṣate
tasmād ariṃ na mṛṣyanti bālam arthaparāyaṇam
11 hitvā karān yauvanāœvaḥ pālanāc ca bhagīrathaḥ
kārtavīryas tapoyogād balāt tu bharato vibhuḥ
ṛddhyā maruttas tān pañca samrāja iti œuœrumaḥ
12 nigrāhyalakṣaṇaṃ prāpto dharmārthanayalakṣaṇaiḥ
bārhadratho jarāsaṃdhas tad viddhi bharatarṣabha
13 na cainam anurudhyante kulāny ekaœataṃ nṛpāḥ
tasmād etad balād eva sāmrājyaṃ kurute 'dya saḥ
14 ratnabhājo hi rājāno jarāsaṃdham upāsate
na ca tuṣyati tenāpi bālyād anayam āsthitaḥ
15 mūrdhābhiṣiktaṃ nṛpatiṃ pradhānapuruṣaṃ balāt
ādatte na ca no dṛṣṭo 'bhāgaḥ puruṣataḥ kva cit
16 evaṃ sarvān vaœe cakre jarāsaṃdhaḥ œatāvarān
taṃ durbalataro rājā kathaṃ pārtha upaiṣyati
17 prokṣitānāṃ pramṛṣṭānāṃ rājñāṃ paœupater gṛhe
paœūnām iva kā prītir jīvite bharatarṣabha
18 kṣatriyaḥ œastramaraṇo yadā bhavati satkṛtaḥ
nanu sma māgadhaṃ sarve pratibādhema yad vayam
19 ṣaḍaœītiḥ samānītāḥ œeṣā rājaṃœ caturdaœa
jarāsaṃdhena rājānas tataḥ krūraṃ prapatsyate
20 prāpnuyāt sa yaœo dīptaṃ tatra yo vighnam ācaret
jayed yaœ ca jarāsaṃdhaṃ sa samrāṇ niyataṃ bhavet

 

 
  < zpìt Kniha 2  -  Sabhāparvan kapitola 15.  
 
1 yudhiṣṭhira uvāca
1 samrāḍguṇam abhīpsan vai yuṣmān svārthaparāyaṇaḥ
kathaṃ prahiṇuyāṃ bhīmaṃ balāt kevalasāhasāt
2 bhīmārjunāv ubhau netre mano manye janārdanam
manaœcakṣurvihīnasya kīdṛœaṃ jīvitaṃ bhavet
3 jarāsaṃdhabalaṃ prāpya duṣpāraṃ bhīmavikramam
œramo hi vaḥ parājayyāt kim u tatra viceṣṭitam
4 asminn arthāntare yuktam anarthaḥ pratipadyate
yathāhaṃ vimṛœāmy ekas tat tāvac chrūyatāṃ mama
5 saṃnyāsaṃ rocaye sādhu kāryasyāsya janārdana
pratihanti mano me 'dya rājasūyo durāsadaḥ
6 vaiœaṃpāyana uvāca
6 pārthaḥ prāpya dhanuḥœreṣṭham akṣayyau ca maheṣudhī
rathaṃ dhvajaṃ sabhāṃ caiva yudhiṣṭhiram abhāṣata
7 dhanur astraṃ œarā vīryaṃ pakṣo bhūmir yaœo balam
prāptam etan mayā rājan duṣprāpaṃ yad abhīpsitam
8 kule janma praœaṃsanti vaidyāḥ sādhu suniṣṭhitāḥ
balena sadṛœaṃ nāsti vīryaṃ tu mama rocate
9 kṛtavīryakule jāto nirvīryaḥ kiṃ kariṣyati
kṣatriyaḥ sarvaœo rājan yasya vṛttiḥ parājaye
10 sarvair api guṇair hīno vīryavān hi tared ripūn
sarvair api guṇair yukto nirvīryaḥ kiṃ kariṣyati
11 dravyabhūtā guṇāḥ sarve tiṣṭhanti hi parākrame
jayasya hetuḥ siddhir hi karma daivaṃ ca saṃœritam
12 saṃyukto hi balaiḥ kaœ cit pramādān nopayujyate
tena dvāreṇa œatrubhyaḥ kṣīyate sabalo ripuḥ
13 dainyaṃ yathābalavati tathā moho balānvite
tāv ubhau nāœakau hetū rājñā tyājyau jayārthinā
14 jarāsaṃdhavināœaṃ ca rājñāṃ ca parimokṣaṇam
yadi kuryāma yajñārthaṃ kiṃ tataḥ paramaṃ bhavet
15 anārambhe tu niyato bhaved aguṇaniœcayaḥ
guṇān niḥsaṃœayād rājan nairguṇyaṃ manyase katham
16 kāṣāyaṃ sulabhaṃ paœcān munīnāṃ œamam icchatām
sāmrājyaṃ tu tavecchanto vayaṃ yotsyāmahe paraiḥ

 

 
  < zpìt Kniha 2  -  Sabhāparvan kapitola 16.  
 
1 vāsudeva uvāca
1 jātasya bhārate vaṃœe tathā kuntyāḥ sutasya ca
yā vai yuktā matiḥ seyam arjunena pradarœitā
2 na mṛtyoḥ samayaṃ vidma rātrau vā yadi vā divā
na cāpi kaṃ cid amaram ayuddhenāpi œuœrumaḥ
3 etāvad eva puruṣaiḥ kāryaṃ hṛdayatoṣaṇam
nayena vidhidṛṣṭena yad upakramate parān
4 sunayasyānapāyasya saṃyuge paramaḥ kramaḥ
saṃœayo jāyate sāmye sāmyaṃ ca na bhaved dvayoḥ
5 te vayaṃ nayam āsthāya œatrudehasamīpagāḥ
katham antaṃ na gacchema vṛkṣasyeva nadīrayāḥ
pararandhre parākrāntāḥ svarandhrāvaraṇe sthitāḥ
6 vyūḍhānīkair anubalair nopeyād balavattaram
iti buddhimatāṃ nītis tan mamāpīha rocate
7 anavadyā hy asaṃbuddhāḥ praviṣṭāḥ œatrusadma tat
œatrudeham upākramya taṃ kāmaṃ prāpnuyāmahe
8 eko hy eva œriyaṃ nityaṃ bibharti puruṣarṣabha
antarātmeva bhūtānāṃ tatkṣaye vai balakṣayaḥ
9 atha cet taṃ nihatyājau œeṣeṇābhisamāgatāḥ
prāpnuyāma tataḥ svargaṃ jñātitrāṇaparāyaṇāḥ
10 yudhiṣṭhira uvāca
10 kṛṣṇa ko 'yaṃ jarāsaṃdhaḥ kiṃvīryaḥ kiṃparākramaḥ
yas tvāṃ spṛṣṭvāgnisadṛœaṃ na dagdhaḥ œalabho yathā
11 kṛṣṇa uvāca
11 œṛṇu rājañ jarāsaṃdho yadvīryo yatparākramaḥ
yathā copekṣito 'smābhir bahuœaḥ kṛtavipriyaḥ
12 akṣauhiṇīnāṃ tisṛṇām āsīt samaradarpitaḥ
rājā bṛhadratho nāma magadhādhipatiḥ patiḥ
13 rūpavān vīryasaṃpannaḥ œrīmān atulavikramaḥ
nityaṃ dīkṣākṛœatanuḥ œatakratur ivāparaḥ
14 tejasā sūryasadṛœaḥ kṣamayā pṛthivīsamaḥ
yamāntakasamaḥ kope œriyā vaiœravaṇopamaḥ
15 tasyābhijanasaṃyuktair guṇair bharatasattama
vyāpteyaṃ pṛthivī sarvā sūryasyeva gabhastibhiḥ
16 sa kāœirājasya sute yamaje bharatarṣabha
upayeme mahāvīryo rūpadraviṇasaṃmate
17 tayoœ cakāra samayaṃ mithaḥ sa puruṣarṣabhaḥ
nātivartiṣya ity evaṃ patnībhyāṃ saṃnidhau tadā
18 sa tābhyāṃ œuœubhe rājā patnībhyāṃ manujādhipa
priyābhyām anurūpābhyāṃ kareṇubhyām iva dvipaḥ
19 tayor madhyagataœ cāpi rarāja vasudhādhipaḥ
gaṅgāyamunayor madhye mūrtimān iva sāgaraḥ
20 viṣayeṣu nimagnasya tasya yauvanam atyagāt
na ca vaṃœakaraḥ putras tasyājāyata kaœ cana
21 maṅgalair bahubhir homaiḥ putrakāmābhir iṣṭibhiḥ
nāsasāda nṛpaœreṣṭhaḥ putraṃ kulavivardhanam
22 atha kākṣīvataḥ putraṃ gautamasya mahātmanaḥ
œuœrāva tapasi œrāntam udāraṃ caṇḍakauœikam
23 yadṛcchayāgataṃ taṃ tu vṛkṣamūlam upāœritam
patnībhyāṃ sahito rājā sarvaratnair atoṣayat
24 tam abravīt satyadhṛtiḥ satyavāg ṛṣisattamaḥ
parituṣṭo 'smi te rājan varaṃ varaya suvrata
25 tataḥ sabhāryaḥ praṇatas tam uvāca bṛhadrathaḥ
putradarœananairāœyād bāṣpagadgadayā girā
26 bṛhadratha uvāca
26 bhagavan rājyam utsṛjya prasthitasya tapovanam
kiṃ vareṇālpabhāgyasya kiṃ rājyenāprajasya me
27 kṛṣṇa uvāca
27 etac chrutvā munir dhyānam agamat kṣubhitendriyaḥ
tasyaiva cāmravṛkṣasya chāyāyāṃ samupāviœat
28 tasyopaviṣṭasya muner utsaṅge nipapāta ha
avātam aœukādaṣṭam ekam āmraphalaṃ kila
29 tat pragṛhya muniœreṣṭho hṛdayenābhimantrya ca
rājñe dadāv apratimaṃ putrasaṃprāptikārakam
30 uvāca ca mahāprājñas taṃ rājānaṃ mahāmuniḥ
gaccha rājan kṛtārtho 'si nivarta manujādhipa
31 yathāsamayam ājñāya tadā sa nṛpasattamaḥ
dvābhyām ekaṃ phalaṃ prādāt patnībhyāṃ bharatarṣabha
32 te tad āmraṃ dvidhā kṛtvā bhakṣayām āsatuḥ œubhe
bhāvitvād api cārthasya satyavākyāt tathā muneḥ
33 tayoḥ samabhavad garbhaḥ phalaprāœanasaṃbhavaḥ
te ca dṛṣṭvā narapatiḥ parāṃ mudam avāpa ha
34 atha kāle mahāprājña yathāsamayam āgate
prajāyetām ubhe rājañ œarīraœakale tadā
35 ekākṣibāhucaraṇe ardhodaramukhasphije
dṛṣṭvā œarīraœakale pravepāte ubhe bhṛœam
36 udvigne saha saṃmantrya te bhaginyau tadābale
sajīve prāṇiœakale tatyajāte suduḥkhite
37 tayor dhātryau susaṃvīte kṛtvā te garbhasaṃplave
nirgamyāntaḥpuradvārāt samutsṛjyāœu jagmatuḥ
38 te catuṣpathanikṣipte jarā nāmātha rākṣasī
jagrāha manujavyāghra māṃsaœoṇitabhojanā
39 kartukāmā sukhavahe œakale sā tu rākṣasī
saṃghaṭṭayām āsa tadā vidhānabalacoditā
40 te samānītamātre tu œakale puruṣarṣabha
ekamūrtikṛte vīraḥ kumāraḥ samapadyata
41 tataḥ sā rākṣasī rājan vismayotphullalocanā
na œaœāka samudvoḍhuṃ vajrasāramayaṃ œiœum
42 bālas tāmratalaṃ muṣṭiṃ kṛtvā cāsye nidhāya saḥ
prākroœad atisaṃrambhāt satoya iva toyadaḥ
43 tena œabdena saṃbhrāntaḥ sahasāntaḥpure janaḥ
nirjagāma naravyāghra rājñā saha paraṃtapa
44 te cābale pariglāne payaḥpūrṇapayodhare
nirāœe putralābhāya sahasaivābhyagacchatām
45 atha dṛṣṭvā tathābhūte rājānaṃ ceṣṭasaṃtatim
taṃ ca bālaṃ subalinaṃ cintayām āsa rākṣasī
46 nārhāmi viṣaye rājño vasantī putragṛddhinaḥ
bālaṃ putram upādātuṃ meghalekheva bhāskaram
47 sā kṛtvā mānuṣaṃ rūpam uvāca manujādhipam
bṛhadratha sutas te 'yaṃ maddattaḥ pratigṛhyatām
48 tava patnīdvaye jāto dvijātivaraœāsanāt
dhātrījanaparityakto mayāyaṃ parirakṣitaḥ
49 tatas te bharataœreṣṭha kāœirājasute œubhe
taṃ bālam abhipatyāœu prasnavair abhiṣiñcatām
50 tataḥ sa rājā saṃhṛṣṭaḥ sarvaṃ tad upalabhya ca
apṛcchan navahemābhāṃ rākṣasīṃ tām arākṣasīm
51 kā tvaṃ kamalagarbhābhe mama putrapradāyinī
kāmayā brūhi kalyāṇi devatā pratibhāsi me

 

 
  < zpìt Kniha 2  -  Sabhāparvan kapitola 17.  
 
1 rākṣasy uvāca
1 jarā nāmāsmi bhadraṃ te rākṣasī kāmarūpiṇī
tava veœmani rājendra pūjitā nyavasaṃ sukham
2 sāhaṃ pratyupakārārthaṃ cintayanty aniœaṃ nṛpa
taveme putraœakale dṛṣṭavaty asmi dhārmika
3 saṃœleṣite mayā daivāt kumāraḥ samapadyata
tava bhāgyair mahārāja hetumātram ahaṃ tv iha
4 kṛṣṇa uvāca
4 evam uktvā tu sā rājaṃs tatraivāntaradhīyata
sa gṛhya ca kumāraṃ taṃ prāviœat svagṛhaṃ nṛpaḥ
5 tasya bālasya yat kṛtyaṃ tac cakāra nṛpas tadā
ājñāpayac ca rākṣasyā māgadheṣu mahotsavam
6 tasya nāmākarot tatra prajāpatisamaḥ pitā
jarayā saṃdhito yasmāj jarāsaṃdhas tato 'bhavat
7 so 'vardhata mahātejā magadhādhipateḥ sutaḥ
pramāṇabalasaṃpanno hutāhutir ivānalaḥ
8 kasya cit tv atha kālasya punar eva mahātapāḥ
magadhān upacakrāma bhagavāṃœ caṇḍakauœikaḥ
9 tasyāgamanasaṃhṛṣṭaḥ sāmātyaḥ sapuraḥsaraḥ
sabhāryaḥ saha putreṇa nirjagāma bṛhadrathaḥ
10 pādyārghyācamanīyais tam arcayām āsa bhārata
sa nṛpo rājyasahitaṃ putraṃ cāsmai nyavedayat
11 pratigṛhya tu tāṃ pūjāṃ pārthivād bhagavān ṛṣiḥ
uvāca māgadhaṃ rājan prahṛṣṭenāntarātmanā
12 sarvam etan mayā rājan vijñātaṃ jñānacakṣuṣā
putras tu œṛṇu rājendra yādṛœo 'yaṃ bhaviṣyati
13 asya vīryavato vīryaṃ nānuyāsyanti pārthivāḥ
devair api visṛṣṭāni œastrāṇy asya mahīpate
na rujaṃ janayiṣyanti girer iva nadīrayāḥ
14 sarvamūrdhābhiṣiktānām eṣa mūrdhni jvaliṣyati
sarveṣāṃ niṣprabhakaro jyotiṣām iva bhāskaraḥ
15 enam āsādya rājānaḥ samṛddhabalavāhanāḥ
vināœam upayāsyanti œalabhā iva pāvakam
16 eṣa œriyaṃ samuditāṃ sarvarājñāṃ grahīṣyati
varṣāsv ivoddhatajalā nadīr nadanadīpatiḥ
17 eṣa dhārayitā samyak cāturvarṇyaṃ mahābalaḥ
œubhāœubham iva sphītā sarvasasyadharā dharā
18 asyājñāvaœagāḥ sarve bhaviṣyanti narādhipāḥ
sarvabhūtātmabhūtasya vāyor iva œarīriṇaḥ
19 eṣa rudraṃ mahādevaṃ tripurāntakaraṃ haram
sarvalokeṣv atibalaḥ svayaṃ drakṣyati māgadhaḥ
20 evaṃ bruvann eva muniḥ svakāryārthaṃ vicintayan
visarjayām āsa nṛpaṃ bṛhadratham athārihan
21 praviœya nagaraṃ caiva jñātisaṃbandhibhir vṛtaḥ
abhiṣicya jarāsaṃdhaṃ magadhādhipatis tadā
bṛhadratho narapatiḥ parāṃ nirvṛtim āyayau
22 abhiṣikte jarāsaṃdhe tadā rājā bṛhadrathaḥ
patnīdvayenānugatas tapovanarato 'bhavat
23 tapovanasthe pitari mātṛbhyāṃ saha bhārata
jarāsaṃdhaḥ svavīryeṇa pārthivān akarod vaœe
24 atha dīrghasya kālasya tapovanagato nṛpaḥ
sabhāryaḥ svargam agamat tapas taptvā bṛhadrathaḥ
25 tasyāstāṃ haṃsaḍibhakāv aœastranidhanāv ubhau
mantre matimatāṃ œreṣṭhau yuddhaœāstraviœāradau
26 yau tau mayā te kathitau pūrvam eva mahābalau
trayas trayāṇāṃ lokānāṃ paryāptā iti me matiḥ
27 evam eṣa tadā vīra balibhiḥ kukurāndhakaiḥ
vṛṣṇibhiœ ca mahārāja nītihetor upekṣitaḥ

 

 
  < zpìt Kniha 2  -  Sabhāparvan kapitola 18.  
 
1 vāsudeva uvāca
1 patitau haṃsaḍibhakau kaṃsāmātyau nipātitau
jarāsaṃdhasya nidhane kālo 'yaṃ samupāgataḥ
2 na sa œakyo raṇe jetuṃ sarvair api surāsuraiḥ
prāṇayuddhena jetavyaḥ sa ity upalabhāmahe
3 mayi nītir balaṃ bhīme rakṣitā cāvayorjunaḥ
sādhayiṣyāma taṃ rājan vayaṃ traya ivāgnayaḥ
4 tribhir āsādito 'smābhir vijane sa narādhipaḥ
na saṃdeho yathā yuddham ekenābhyupayāsyati
5 avamānāc ca lokasya vyāyatatvāc ca dharṣitaḥ
bhīmasenena yuddhāya dhruvam abhyupayāsyati
6 alaṃ tasya mahābāhur bhīmaseno mahābalaḥ
lokasya samudīrṇasya nidhanāyāntako yathā
7 yadi te hṛdayaṃ vetti yadi te pratyayo mayi
bhīmasenārjunau œīghraṃ nyāsabhūtau prayaccha me
8 vaiœaṃpāyana uvāca
8 evam ukto bhagavatā pratyuvāca yudhiṣṭhiraḥ
bhīmapārthau samālokya saṃprahṛṣṭamukhau sthitau
9 acyutācyuta mā maivaṃ vyāharāmitrakarṣaṇa
pāṇḍavānāṃ bhavān nātho bhavantaṃ cāœritā vayam
10 yathā vadasi govinda sarvaṃ tad upapadyate
na hi tvam agratas teṣāṃ yeṣāṃ lakṣmīḥ parāṅmukhī
11 nihataœ ca jarāsaṃdho mokṣitāœ ca mahīkṣitaḥ
rājasūyaœ ca me labdho nideœe tava tiṣṭhataḥ
12 kṣiprakārin yathā tv etat kāryaṃ samupapadyate
mama kāryaṃ jagatkāryaṃ tathā kuru narottama
13 tribhir bhavadbhir hi vinā nāhaṃ jīvitum utsahe
dharmakāmārtharahito rogārta iva durgataḥ
14 na œauriṇā vinā pārtho na œauriḥ pāṇḍavaṃ vinā
nājeyo 'sty anayor loke kṛṣṇayor iti me matiḥ
15 ayaṃ ca balināṃ œreṣṭhaḥ œrīmān api vṛkodaraḥ
yuvābhyāṃ sahito vīraḥ kiṃ na kuryān mahāyaœāḥ
16 supraṇīto balaugho hi kurute kāryam uttamam
andhaṃ jaḍaṃ balaṃ prāhuḥ praṇetavyaṃ vicakṣaṇaiḥ
17 yato hi nimnaṃ bhavati nayantīha tato jalam
yataœ chidraṃ tataœ cāpi nayante dhīdhanā balam
18 tasmān nayavidhānajñaṃ puruṣaṃ lokaviœrutam
vayam āœritya govindaṃ yatāmaḥ kāryasiddhaye
19 evaṃ prajñānayabalaṃ kriyopāyasamanvitam
puraskurvīta kāryeṣu kṛṣṇa kāryārthasiddhaye
20 evam eva yaduœreṣṭhaṃ pārthaḥ kāryārthasiddhaye
arjunaḥ kṛṣṇam anvetu bhīmo 'nvetu dhanaṃjayam
nayo jayo balaṃ caiva vikrame siddhim eṣyati
21 evam uktās tataḥ sarve bhrātaro vipulaujasaḥ
vārṣṇeyaḥ pāṇḍaveyau ca pratasthur māgadhaṃ prati
22 varcasvināṃ brāhmaṇānāṃ snātakānāṃ paricchadān
ācchādya suhṛdāṃ vākyair manojñair abhinanditāḥ
23 amarṣād abhitaptānāṃ jñātyarthaṃ mukhyavāsasām
ravisomāgnivapuṣāṃ bhīmam āsīt tadā vapuḥ
24 hataṃ mene jarāsaṃdhaṃ dṛṣṭvā bhīmapurogamau
ekakāryasamudyuktau kṛṣṇau yuddhe 'parājitau
25 īœau hi tau mahātmānau sarvakāryapravartane
dharmārthakāmakāryāṇāṃ kāryāṇām iva nigrahe
26 kurubhyaḥ prasthitās te tu madhyena kurujāṅgalam
ramyaṃ padmasaro gatvā kālakūṭam atītya ca
27 gaṇḍakīyāṃ tathā œoṇaṃ sadānīrāṃ tathaiva ca
ekaparvatake nadyaḥ krameṇaitya vrajanti te
28 saṃtīrya sarayūṃ ramyāṃ dṛṣṭvā pūrvāṃœ ca kosalān
atītya jagmur mithilāṃ mālāṃ carmaṇvatīṃ nadīm
29 uttīrya gaṅgāṃ œoṇaṃ ca sarve te prāṅmukhās trayaḥ
kuravoraœchadaṃ jagmur māgadhaṃ kṣetram acyutāḥ
30 te œaœvad godhanākīrṇam ambumantaṃ œubhadrumam
gorathaṃ girim āsādya dadṛœur māgadhaṃ puram

 

 
  < zpìt Kniha 2  -  Sabhāparvan kapitola 19.  
 
1 vāsudeva uvāca
1 eṣa pārtha mahān svāduḥ paœumān nityam ambumān
nirāmayaḥ suveœmāḍhyo niveœo māgadhaḥ œubhaḥ
2 vaihāro vipulaḥ œailo varāho vṛṣabhas tathā
tathaivarṣigiris tāta œubhāœ caityakapañcamāḥ
3 ete pañca mahāœṛṅgāḥ parvatāḥ œītaladrumāḥ
rakṣantīvābhisaṃhatya saṃhatāṅgā girivrajam
4 puṣpaveṣṭitaœākhāgrair gandhavadbhir manoramaiḥ
nigūḍhā iva lodhrāṇāṃ vanaiḥ kāmijanapriyaiḥ
5 œūdrāyāṃ gautamo yatra mahātmā saṃœitavrataḥ
auœīnaryām ajanayat kākṣīvādīn sutān ṛṣiḥ
6 gautamaḥ kṣayaṇād asmād athāsau tatra veœmani
bhajate māgadhaṃ vaṃœaṃ sa nṛpāṇām anugrahāt
7 aṅgavaṅgādayaœ caiva rājānaḥ sumahābalāḥ
gautamakṣayam abhyetya ramante sma purārjuna
8 vanarājīs tu paœyemāḥ priyālānāṃ manoramāḥ
lodhrāṇāṃ ca œubhāḥ pārtha gautamaukaḥsamīpajāḥ
9 arbudaḥ œakravāpī ca pannagau œatrutāpanau
svastikasyālayaœ cātra maṇināgasya cottamaḥ
10 aparihāryā meghānāṃ māgadheyaṃ maṇeḥ kṛte
kauœiko maṇimāṃœ caiva vavṛdhāte hy anugraham
11 arthasiddhiṃ tv anapagāṃ jarāsaṃdho 'bhimanyate
vayam āsādane tasya darpam adya nihanma hi
12 vaiœaṃpāyana uvāca
12 evam uktvā tataḥ sarve bhrātaro vipulaujasaḥ
vārṣṇeyaḥ pāṇḍaveyau ca pratasthur māgadhaṃ puram
13 tuṣṭapuṣṭajanopetaṃ cāturvarṇyajanākulam
sphītotsavam anādhṛṣyam āseduœ ca girivrajam
14 te 'tha dvāram anāsādya purasya girim ucchritam
bārhadrathaiḥ pūjyamānaṃ tathā nagaravāsibhiḥ
15 yatra māṣādam ṛṣabham āsasāda bṛhadrathaḥ
taṃ hatvā māṣanālāœ ca tisro bherīr akārayat
16 ānahya carmaṇā tena sthāpayām āsa sve pure
yatra tāḥ prāṇadan bheryo divyapuṣpāvacūrṇitāḥ
17 māgadhānāṃ suruciraṃ caityakāntaṃ samādravan
œirasīva jighāṃsanto jarāsaṃdhajighāṃsavaḥ
18 sthiraṃ suvipulaṃ œṛṅgaṃ sumahāntaṃ purātanam
arcitaṃ mālyadāmaiœ ca satataṃ supratiṣṭhitam
19 vipulair bāhubhir vīrās te 'bhihatyābhyapātayan
tatas te māgadhaṃ dṛṣṭvā puraṃ praviviœus tadā
20 etasminn eva kāle tu jarāsaṃdhaṃ samarcayan
paryagni kurvaṃœ ca nṛpaṃ dviradasthaṃ purohitāḥ
21 snātakavratinas te tu bāhuœastrā nirāyudhāḥ
yuyutsavaḥ praviviœur jarāsaṃdhena bhārata
22 bhakṣyamālyāpaṇānāṃ ca dadṛœuḥ œriyam uttamām
sphītāṃ sarvaguṇopetāṃ sarvakāmasamṛddhinīm
23 tāṃ tu dṛṣṭvā samṛddhiṃ te vīthyāṃ tasyāṃ narottamāḥ
rājamārgeṇa gacchantaḥ kṛṣṇabhīmadhanaṃjayāḥ
24 balād gṛhītvā mālyāni mālākārān mahābalāḥ
virāgavasanāḥ sarve sragviṇo mṛṣṭakuṇḍalāḥ
25 niveœanam athājagmur jarāsaṃdhasya dhīmataḥ
govāsam iva vīkṣantaḥ siṃhā haimavatā yathā
26 œailastambhanibhās teṣāṃ candanāgurubhūṣitāḥ
aœobhanta mahārāja bāhavo bāhuœālinām
27 tān dṛṣṭvā dviradaprakhyāñ œālaskandhān ivodgatān
vyūḍhoraskān māgadhānāṃ vismayaḥ samajāyata
28 te tv atītya janākīrṇās tisraḥ kakṣyā nararṣabhāḥ
ahaṃkāreṇa rājānam upatasthur mahābalāḥ
29 tān pādyamadhuparkārhān mānārhān satkṛtiṃ gatān
pratyutthāya jarāsaṃdha upatasthe yathāvidhi
30 uvāca caitān rājāsau svāgataṃ vo 'stv iti prabhuḥ
tasya hy etad vrataṃ rājan babhūva bhuvi viœrutam
31 snātakān brāhmaṇān prāptāñ œrutvā sa samitiṃjayaḥ
apy ardharātre nṛpatiḥ pratyudgacchati bhārata
32 tāṃs tv apūrveṇa veṣeṇa dṛṣṭvā nṛpatisattamaḥ
upatasthe jarāsaṃdho vismitaœ cābhavat tadā
33 te tu dṛṣṭvaiva rājānaṃ jarāsaṃdhaṃ nararṣabhāḥ
idam ūcur amitraghnāḥ sarve bharatasattama
34 svasty astu kuœalaṃ rājann iti sarve vyavasthitāḥ
taṃ nṛpaṃ nṛpaœārdūla vipraikṣanta parasparam
35 tān abravīj jarāsaṃdhas tadā yādavapāṇḍavān
āsyatām iti rājendra brāhmaṇacchadmasaṃvṛtān
36 athopaviviœuḥ sarve trayas te puruṣarṣabhāḥ
saṃpradīptās trayo lakṣmyā mahādhvara ivāgnayaḥ
37 tān uvāca jarāsaṃdhaḥ satyasaṃdho narādhipaḥ
vigarhamāṇaḥ kauravya veṣagrahaṇakāraṇāt
38 na snātakavratā viprā bahirmālyānulepanāḥ
bhavantīti nṛloke 'smin viditaṃ mama sarvaœaḥ
39 te yūyaṃ puṣpavantaœ ca bhujair jyāghātalakṣaṇaiḥ
bibhrataḥ kṣātram ojaœ ca brāhmaṇyaṃ pratijānatha
40 evaṃ virāgavasanā bahirmālyānulepanāḥ
satyaṃ vadata ke yūyaṃ satyaṃ rājasu œobhate
41 caityakaṃ ca gireḥ œṛṅgaṃ bhittvā kim iva sadma naḥ
advāreṇa praviṣṭāḥ stha nirbhayā rājakilbiṣāt
42 karma caitad viliṅgasya kiṃ vādya prasamīkṣitam
vadadhvaṃ vāci vīryaṃ ca brāhmaṇasya viœeṣataḥ
43 evaṃ ca mām upasthāya kasmāc ca vidhinārhaṇām
praṇītāṃ no na gṛhṇīta kāryaṃ kiṃ cāsmadāgame
44 evam uktas tataḥ kṛṣṇaḥ pratyuvāca mahāmanāḥ
snigdhagambhīrayā vācā vākyaṃ vākyaviœāradaḥ
45 snātakavratino rājan brāhmaṇāḥ kṣatriyā viœaḥ
viœeṣaniyamāœ caiṣām aviœeṣāœ ca santy uta
46 viœeṣavāṃœ ca satataṃ kṣatriyaḥ œriyam archati
puṣpavatsu dhruvā œrīœ ca puṣpavantas tato vayam
47 kṣatriyo bāhuvīryas tu na tathā vākyavīryavān
apragalbhaṃ vacas tasya tasmād bārhadrathe smṛtam
48 svavīryaṃ kṣatriyāṇāṃ ca bāhvor dhātā nyaveœayat
tad didṛkṣasi ced rājan draṣṭāsy adya na saṃœayaḥ
49 advāreṇa ripor gehaṃ dvāreṇa suhṛdo gṛham
praviœanti sadā santo dvāraṃ no varjitaṃ tataḥ
50 kāryavanto gṛhān etya œatruto nārhaṇāṃ vayam
pratigṛhṇīma tad viddhi etan naḥ œāœvataṃ vratam

 

 
  < zpìt Kniha 2  -  Sabhāparvan kapitola 20.  
 
1 jarāsaṃdha uvāca
1 na smareyaṃ kadā vairaṃ kṛtaṃ yuṣmābhir ity uta
cintayaṃœ ca na paœyāmi bhavatāṃ prati vaikṛtam
2 vaikṛte cāsati kathaṃ manyadhvaṃ mām anāgasam
ariṃ vibrūta tad viprāḥ satāṃ samaya eṣa hi
3 atha dharmopaghātād dhi manaḥ samupatapyate
yo 'nāgasi prasṛjati kṣatriyo 'pi na saṃœayaḥ
4 ato 'nyathācaraṃl loke dharmajñaḥ san mahāvrataḥ
vṛjināṃ gatim āpnoti œreyaso 'py upahanti ca
5 trailokye kṣatradharmād dhi œreyāṃsaṃ sādhucāriṇām
anāgasaṃ prajānānāḥ pramādād iva jalpatha
6 vāsudeva uvāca
6 kulakāryaṃ mahārāja kaœ cid ekaḥ kulodvahaḥ
vahate tanniyogād vai vayam abhyutthitās trayaḥ
7 tvayā copahṛtā rājan kṣatriyā lokavāsinaḥ
tad āgaḥ krūram utpādya manyase kiṃ tv anāgasam
8 rājā rājñaḥ kathaṃ sādhūn hiṃsyān nṛpatisattama
tad rājñaḥ saṃnigṛhya tvaṃ rudrāyopajihīrṣasi
9 asmāṃs tad eno gaccheta tvayā bārhadrathe kṛtam
vayaṃ hi œaktā dharmasya rakṣaṇe dharmacāriṇaḥ
10 manuṣyāṇāṃ samālambho na ca dṛṣṭaḥ kadā cana
sa kathaṃ mānuṣair devaṃ yaṣṭum icchasi œaṃkaram
11 savarṇo hi savarṇānāṃ paœusaṃjñāṃ kariṣyati
ko 'nya evaṃ yathā hi tvaṃ jarāsaṃdha vṛthāmatiḥ
12 te tvāṃ jñātikṣayakaraṃ vayam ārtānusāriṇaḥ
jñātivṛddhinimittārthaṃ viniyantum ihāgatāḥ
13 nāsti loke pumān anyaḥ kṣatriyeṣv iti caiva yat
manyase sa ca te rājan sumahān buddhiviplavaḥ
14 ko hi jānann abhijanam ātmanaḥ kṣatriyo nṛpa
nāviœet svargam atulaṃ raṇānantaram avyayam
15 svargaṃ hy eva samāsthāya raṇayajñeṣu dīkṣitāḥ
yajante kṣatriyā lokāṃs tad viddhi magadhādhipa
16 svargayonir jayo rājan svargayonir mahad yaœaḥ
svargayonis tapo yuddhe mārgaḥ so 'vyabhicāravān
17 eṣa hy aindro vaijayanto guṇo nityaṃ samāhitaḥ
yenāsurān parājitya jagat pāti œatakratuḥ
18 svargam āsthāya kasya syād vigrahitvaṃ yathā tava
māgadhair vipulaiḥ sainyair bāhulyabaladarpitaiḥ
19 māvamaṃsthāḥ parān rājan nāsti vīryaṃ nare nare
samaṃ tejas tvayā caiva kevalaṃ manujeœvara
20 yāvad eva na saṃbuddhaṃ tāvad eva bhavet tava
viṣahyam etad asmākam ato rājan bravīmi te
21 jahi tvaṃ sadṛœeṣv eva mānaṃ darpaṃ ca māgadha
mā gamaḥ sasutāmātyaḥ sabalaœ ca yamakṣayam
22 dambhodbhavaḥ kārtavīrya uttaraœ ca bṛhadrathaḥ
œreyaso hy avamanyeha vineœuḥ sabalā nṛpāḥ
23 mumukṣamāṇās tvattaœ ca na vayaṃ brāhmaṇabruvāḥ
œaurir asmi hṛṣīkeœo nṛvīrau pāṇḍavāv imau
24 tvām āhvayāmahe rājan sthiro yudhyasva māgadha
muñca vā nṛpatīn sarvān mā gamas tvaṃ yamakṣayam
25 jarāsaṃdha uvāca
25 nājitān vai narapatīn aham ādadmi kāṃœ cana
jitaḥ kaḥ paryavasthātā ko 'tra yo na mayā jitaḥ
26 kṣatriyasyaitad evāhur dharmyaṃ kṛṣṇopajīvanam
vikramya vaœam ānīya kāmato yat samācaret
27 devatārtham upākṛtya rājñaḥ kṛṣṇa kathaṃ bhayāt
aham adya vimuñceyaṃ kṣātraṃ vratam anusmaran
28 sainyaṃ sainyena vyūḍhena eka ekena vā punaḥ
dvābhyāṃ tribhir vā yotsye 'haṃ yugapat pṛthag eva vā
29 vaiœaṃpāyana uvāca
29 evam uktvā jarāsaṃdhaḥ sahadevābhiṣecanam
ājñāpayat tadā rājā yuyutsur bhīmakarmabhiḥ
30 sa tu senāpatī rājā sasmāra bharatarṣabha
kauœikaṃ citrasenaṃ ca tasmin yuddha upasthite
31 yayos te nāmanī loke haṃseti ḍibhaketi ca
pūrvaṃ saṃkathite pumbhir nṛloke lokasatkṛte
32 taṃ tu rājan vibhuḥ œaurī rājānaṃ balināṃ varam
smṛtvā puruṣaœārdūla œārdūlasamavikramam
33 satyasaṃdho jarāsaṃdhaṃ bhuvi bhīmaparākramam
bhāgam anyasya nirdiṣṭaṃ vadhyaṃ bhūmibhṛd acyutaḥ
34 nātmanātmavatāṃ mukhya iyeṣa madhusūdanaḥ
brahmaṇo 'jñāṃ puraskṛtya hantuṃ haladharānujaḥ