Náboženství
Hinduismus Mahábháráta
  < zpìt Kniha 2  -  Sabhāparvan kapitola 1. - 10.  
     
  < zpìt Kniha 2  -  Sabhāparvan kapitola 1.  
 
1 vaiœaṃpāyana uvāca
1 tato 'bravīn mayaḥ pārthaṃ vāsudevasya saṃnidhau
prāñjaliḥ œlakṣṇayā vācā pūjayitvā punaḥ punaḥ
2 asmāc ca kṛṣṇāt saṃkruddhāt pāvakāc ca didhakṣataḥ
tvayā trāto 'smi kaunteya brūhi kiṃ karavāṇi te
3 arjuna uvāca
3 kṛtam eva tvayā sarvaṃ svasti gaccha mahāsura
prītimān bhava me nityaṃ prītimanto vayaṃ ca te
4 maya uvāca
4 yuktam etat tvayi vibho yathāttha puruṣarṣabha
prītipūrvam ahaṃ kiṃ cit kartum icchāmi bhārata
5 ahaṃ hi viœvakarmā vai dānavānāṃ mahākaviḥ
so 'haṃ vai tvatkṛte kiṃ cit kartum icchāmi pāṇḍava
6 arjuna uvāca
6 prāṇakṛcchrād vimuktaṃ tvam ātmānaṃ manyase mayā
evaṃ gate na œakṣyāmi kiṃ cit kārayituṃ tvayā
7 na cāpi tava saṃkalpaṃ mogham icchāmi dānava
kṛṣṇasya kriyatāṃ kiṃ cit tathā pratikṛtaṃ mayi
8 vaiœaṃpāyana uvāca
8 codito vāsudevas tu mayena bharatarṣabha
muhūrtam iva saṃdadhyau kim ayaṃ codyatām iti
9 codayām āsa taṃ kṛṣṇaḥ sabhā vai kriyatām iti
dharmarājasya daiteya yādṛœīm iha manyase
10 yāṃ kṛtāṃ nānukuryus te mānavāḥ prekṣya vismitāḥ
manuṣyaloke kṛtsne 'smiṃs tādṛœīṃ kuru vai sabhām
11 yatra divyān abhiprāyān paœyema vihitāṃs tvayā
āsurān mānuṣāṃœ caiva tāṃ sabhāṃ kuru vai maya
12 pratigṛhya tu tad vākyaṃ saṃprahṛṣṭo mayas tadā
vimānapratimāṃ cakre pāṇḍavasya sabhāṃ mudā
13 tataḥ kṛṣṇaœ ca pārthaœ ca dharmarāje yudhiṣṭhire
sarvam etad yathāvedya darœayām āsatur mayam
14 tasmai yudhiṣṭhiraḥ pūjāṃ yathārham akarot tadā
sa tu tāṃ pratijagrāha mayaḥ satkṛtya satkṛtaḥ
15 sa pūrvadevacaritaṃ tatra tatra viœāṃ pate
kathayām āsa daiteyaḥ pāṇḍuputreṣu bhārata
16 sa kālaṃ kaṃ cid āœvasya viœvakarmā pracintya ca
sabhāṃ pracakrame kartuṃ pāṇḍavānāṃ mahātmanām
17 abhiprāyeṇa pārthānāṃ kṛṣṇasya ca mahātmanaḥ
puṇye 'hani mahātejāḥ kṛtakautukamaṅgalaḥ
18 tarpayitvā dvijaœreṣṭhān pāyasena sahasraœaḥ
dhanaṃ bahuvidhaṃ dattvā tebhya eva ca vīryavān
19 sarvartuguṇasaṃpannāṃ divyarūpāṃ manoramām
daœakiṣkusahasrāṃ tāṃ māpayām āsa sarvataḥ

 

 
  < zpìt Kniha 2  -  Sabhāparvan kapitola 2.  
 
1 vaiœaṃpāyana uvāca
1 uṣitvā khāṇḍavaprasthe sukhavāsaṃ janārdanaḥ
pārthaiḥ prītisamāyuktaiḥ pūjanārho 'bhipūjitaḥ
2 gamanāya matiṃ cakre pitur darœanalālasaḥ
dharmarājam athāmantrya pṛthāṃ ca pṛthulocanaḥ
3 vavande caraṇau mūrdhnā jagadvandyaḥ pitṛṣvasuḥ
sa tayā mūrdhny upāghrātaḥ pariṣvaktaœ ca keœavaḥ
4 dadarœānantaraṃ kṛṣṇo bhaginīṃ svāṃ mahāyaœāḥ
tām upetya hṛṣīkeœaḥ prītyā bāṣpasamanvitaḥ
5 arthyaṃ tathyaṃ hitaṃ vākyaṃ laghu yuktam anuttamam
uvāca bhagavān bhadrāṃ subhadrāṃ bhadrabhāṣiṇīm
6 tayā svajanagāmīni œrāvito vacanāni saḥ
saṃpūjitaœ cāpy asakṛc chirasā cābhivāditaḥ
7 tām anujñāpya vārṣṇeyaḥ pratinandya ca bhāminīm
dadarœānantaraṃ kṛṣṇāṃ dhaumyaṃ cāpi janārdanaḥ
8 vavande ca yathānyāyaṃ dhaumyaṃ puruṣasattamaḥ
draupadīṃ sāntvayitvā ca āmantrya ca janārdanaḥ
9 bhrātṝn abhyagamad dhīmān pārthena sahito balī
bhrātṛbhiḥ pañcabhiḥ kṛṣṇo vṛtaḥ œakra ivāmaraiḥ
10 arcayām āsa devāṃœ ca dvijāṃœ ca yadupuṃgavaḥ
mālyajapyanamaskārair gandhair uccāvacair api
sa kṛtvā sarvakāryāṇi pratasthe tasthuṣāṃ varaḥ
11 svasti vācyārhato viprān dadhipātraphalākṣataiḥ
vasu pradāya ca tataḥ pradakṣiṇam avartata
12 kāñcanaṃ ratham āsthāya tārkṣyaketanam āœugam
gadācakrāsiœārṅgādyair āyudhaiœ ca samanvitam
13 tithāv atha ca nakṣatre muhūrte ca guṇānvite
prayayau puṇḍarīkākṣaḥ sainyasugrīvavāhanaḥ
14 anvāruroha cāpy enaṃ premṇā rājā yudhiṣṭhiraḥ
apāsya cāsya yantāraṃ dārukaṃ yantṛsattamam
abhīṣūn saṃprajagrāha svayaṃ kurupatis tadā
15 upāruhyārjunaœ cāpi cāmaravyajanaṃ sitam
rukmadaṇḍaṃ bṛhan mūrdhni dudhāvābhipradakṣiṇam
16 tathaiva bhīmaseno 'pi yamābhyāṃ sahito vaœī
pṛṣṭhato 'nuyayau kṛṣṇam ṛtvik paurajanair vṛtaḥ
17 sa tathā bhrātṛbhiḥ sārdhaṃ keœavaḥ paravīrahā
anugamyamānaḥ œuœubhe œiṣyair iva guruḥ priyaiḥ
18 pārtham āmantrya govindaḥ pariṣvajya ca pīḍitam
yudhiṣṭhiraṃ pūjayitvā bhīmasenaṃ yamau tathā
19 pariṣvakto bhṛœaṃ tābhyāṃ yamābhyām abhivāditaḥ
tatas taiḥ saṃvidaṃ kṛtvā yathāvan madhusūdanaḥ
20 nivartayitvā ca tadā pāṇḍavān sapadānugān
svāṃ purīṃ prayayau kṛṣṇaḥ puraṃdara ivāparaḥ
21 locanair anujagmus te tam ā dṛṣṭipathāt tadā
manobhir anujagmus te kṛṣṇaṃ prītisamanvayāt
22 atṛptamanasām eva teṣāṃ keœavadarœane
kṣipram antardadhe œauriœ cakṣuṣāṃ priyadarœanaḥ
23 akāmā iva pārthās te govindagatamānasāḥ
nivṛtyopayayuḥ sarve svapuraṃ puruṣarṣabhāḥ
syandanenātha kṛṣṇo 'pi samaye dvārakām agāt

 

 
  < zpìt Kniha 2  -  Sabhāparvan kapitola 3.  
 
1 vaiœaṃpāyana uvāca
1 athābravīn mayaḥ pārtham arjunaṃ jayatāṃ varam
āpṛcche tvāṃ gamiṣyāmi kṣipram eṣyāmi cāpy aham
2 uttareṇa tu kailāsaṃ mainākaṃ parvataṃ prati
yakṣyamāṇeṣu sarveṣu dānaveṣu tadā mayā
kṛtaṃ maṇimayaṃ bhāṇḍaṃ ramyaṃ bindusaraḥ prati
3 sabhāyāṃ satyasaṃdhasya yad āsīd vṛṣaparvaṇaḥ
āgamiṣyāmi tad gṛhya yadi tiṣṭhati bhārata
4 tataḥ sabhāṃ kariṣyāmi pāṇḍavāya yaœasvine
manaḥprahlādinīṃ citrāṃ sarvaratnavibhūṣitām
5 asti bindusarasy eva gadā œreṣṭhā kurūdvaha
nihitā yauvanāœvena rājñā hatvā raṇe ripūn
suvarṇabindubhiœ citrā gurvī bhārasahā dṛḍhā
6 sā vai œatasahasrasya saṃmitā sarvaghātinī
anurūpā ca bhīmasya gāṇḍīvaṃ bhavato yathā
7 vāruṇaœ ca mahāœaṅkho devadattaḥ sughoṣavān
sarvam etat pradāsyāmi bhavate nātra saṃœayaḥ
ity uktvā so 'suraḥ pārthaṃ prāgudīcīm agād diœam
8 uttareṇa tu kailāsaṃ mainākaṃ parvataṃ prati
hiraṇyaœṛṅgo bhagavān mahāmaṇimayo giriḥ
9 ramyaṃ bindusaro nāma yatra rājā bhagīrathaḥ
dṛṣṭvā bhāgīrathīṃ gaṅgām uvāsa bahulāḥ samāḥ
10 yatreṣṭvā sarvabhūtānām īœvareṇa mahātmanā
āhṛtāḥ kratavo mukhyāḥ œataṃ bharatasattama
11 yatra yūpā maṇimayāœ cityāœ cāpi hiraṇmayāḥ
œobhārthaṃ vihitās tatra na tu dṛṣṭāntataḥ kṛtāḥ
12 yatreṣṭvā sa gataḥ siddhiṃ sahasrākṣaḥ œacīpatiḥ
yatra bhūtapatiḥ sṛṣṭvā sarvalokān sanātanaḥ
upāsyate tigmatejā vṛto bhūtaiḥ sahasraœaḥ
13 naranārāyaṇau brahmā yamaḥ sthāṇuœ ca pañcamaḥ
upāsate yatra satraṃ sahasrayugaparyaye
14 yatreṣṭaṃ vāsudevena satrair varṣasahasrakaiḥ
œraddadhānena satataṃ œiṣṭasaṃpratipattaye
15 suvarṇamālino yūpāœ cityāœ cāpy atibhāsvarāḥ
dadau yatra sahasrāṇi prayutāni ca keœavaḥ
16 tatra gatvā sa jagrāha gadāṃ œaṅkhaṃ ca bhārata
sphāṭikaṃ ca sabhādravyaṃ yad āsīd vṛṣaparvaṇaḥ
kiṃkaraiḥ saha rakṣobhir agṛhṇāt sarvam eva tat
17 tad āhṛtya tu tāṃ cakre so 'suro 'pratimāṃ sabhām
viœrutāṃ triṣu lokeṣu divyāṃ maṇimayīṃ œubhām
18 gadāṃ ca bhīmasenāya pravarāṃ pradadau tadā
devadattaṃ ca pārthāya dadau œaṅkham anuttamam
19 sabhā tu sā mahārāja œātakumbhamayadrumā
daœa kiṣkusahasrāṇi samantād āyatābhavat
20 yathā vahner yathārkasya somasya ca yathaiva sā
bhrājamānā tathā divyā babhāra paramaṃ vapuḥ
21 pratighnatīva prabhayā prabhām arkasya bhāsvarām
prababhau jvalamāneva divyā divyena varcasā
22 nagameghapratīkāœā divam āvṛtya viṣṭhitā
āyatā vipulā œlakṣṇā vipāpmā vigataklamā
23 uttamadravyasaṃpannā maṇiprākāramālinī
bahuratnā bahudhanā sukṛtā viœvakarmaṇā
24 na dāœārhī sudharmā vā brahmaṇo vāpi tādṛœī
āsīd rūpeṇa saṃpannā yāṃ cakre 'pratimāṃ mayaḥ
25 tāṃ sma tatra mayenoktā rakṣanti ca vahanti ca
sabhām aṣṭau sahasrāṇi kiṃkarā nāma rākṣasāḥ
26 antarikṣacarā ghorā mahākāyā mahābalāḥ
raktākṣāḥ piṅgalākṣāœ ca œuktikarṇāḥ prahāriṇaḥ
27 tasyāṃ sabhāyāṃ nalinīṃ cakārāpratimāṃ mayaḥ
vaiḍūryapatravitatāṃ maṇinālamayāmbujām
28 padmasaugandhikavatīṃ nānādvijagaṇāyutām
puṣpitaiḥ paṅkajaiœ citrāṃ kūrmamatsyaiœ ca œobhitām
29 sūpatīrthām akaluṣāṃ sarvartusalilāṃ œubhām
mārutenaiva coddhūtair muktābindubhir ācitām
30 maṇiratnacitāṃ tāṃ tu ke cid abhyetya pārthivāḥ
dṛṣṭvāpi nābhyajānanta te 'jñānāt prapatanty uta
31 tāṃ sabhām abhito nityaṃ puṣpavanto mahādrumāḥ
āsan nānāvidhā nīlāḥ œītacchāyā manoramāḥ
32 kānanāni sugandhīni puṣkariṇyaœ ca sarvaœaḥ
haṃsakāraṇḍavayutāœ cakravākopaœobhitāḥ
33 jalajānāṃ ca mālyānāṃ sthalajānāṃ ca sarvaœaḥ
māruto gandham ādāya pāṇḍavān sma niṣevate
34 īdṛœīṃ tāṃ sabhāṃ kṛtvā māsaiḥ paricaturdaœaiḥ
niṣṭhitāṃ dharmarājāya mayo rājñe nyavedayat

 

 
  < zpìt Kniha 2  -  Sabhāparvan kapitola 4.  
 
1 vaiœaṃpāyana uvāca
1 tataḥ praveœanaṃ cakre tasyāṃ rājā yudhiṣṭhiraḥ
ayutaṃ bhojayām āsa brāhmaṇānāṃ narādhipaḥ
2 ghṛtapāyasena madhunā bhakṣyair mūlaphalais tathā
ahataiœ caiva vāsobhir mālyair uccāvacair api
3 dadau tebhyaḥ sahasrāṇi gavāṃ pratyekaœaḥ prabhuḥ
puṇyāhaghoṣas tatrāsīd divaspṛg iva bhārata
4 vāditrair vividhair gītair gandhair uccāvacair api
pūjayitvā kuruœreṣṭho daivatāni niveœya ca
5 tatra mallā naṭā jhallāḥ sūtā vaitālikās tathā
upatasthur mahātmānaṃ saptarātraṃ yudhiṣṭhiram
6 tathā sa kṛtvā pūjāṃ tāṃ bhrātṛbhiḥ saha pāṇḍavaḥ
tasyāṃ sabhāyāṃ ramyāyāṃ reme œakro yathā divi
7 sabhāyām ṛṣayas tasyāṃ pāṇḍavaiḥ saha āsate
āsāṃ cakrur narendrāœ ca nānādeœasamāgatāḥ
8 asito devalaḥ satyaḥ sarpamālī mahāœirāḥ
arvāvasuḥ sumitraœ ca maitreyaḥ œunako baliḥ
9 bako dālbhyaḥ sthūlaœirāḥ kṛṣṇadvaipāyanaḥ œukaḥ
sumantur jaiminiḥ pailo vyāsaœiṣyās tathā vayam
10 tittirir yājñavalkyaœ ca sasuto lomaharṣaṇaḥ
apsuhomyaœ ca dhaumyaœ ca āṇīmāṇḍavyakauœikau
11 dāmoṣṇīṣas traivaṇiœ ca parṇādo ghaṭajānukaḥ
mauñjāyano vāyubhakṣaḥ pārāœaryaœ ca sārikau
12 balavākaḥ œinīvākaḥ sutyapālaḥ kṛtaœramaḥ
jātūkarṇaḥ œikhāvāṃœ ca subalaḥ pārijātakaḥ
13 parvataœ ca mahābhāgo mārkaṇḍeyas tathā muniḥ
pavitrapāṇiḥ sāvarṇir bhālukir gālavas tathā
14 jaṅghābandhuœ ca raibhyaœ ca kopavegaœravā bhṛguḥ
haribabhruœ ca kauṇḍinyo babhrumālī sanātanaḥ
15 kakṣīvān auœijaœ caiva nāciketo 'tha gautamaḥ
paiṅgo varāhaḥ œunakaḥ œāṇḍilyaœ ca mahātapāḥ
karkaro veṇujaṅghaœ ca kalāpaḥ kaṭha eva ca
16 munayo dharmasahitā dhṛtātmāno jitendriyāḥ
ete cānye ca bahavo vedavedāṅgapāragāḥ
17 upāsate mahātmānaṃ sabhāyām ṛṣisattamāḥ
kathayantaḥ kathāḥ puṇyā dharmajñāḥ œucayo 'malāḥ
18 tathaiva kṣatriyaœreṣṭhā dharmarājam upāsate
œrīmān mahātmā dharmātmā muñjaketur vivardhanaḥ
19 saṃgrāmajid durmukhaœ ca ugrasenaœ ca vīryavān
kakṣasenaḥ kṣitipatiḥ kṣemakaœ cāparājitaḥ
kāmbojarājaḥ kamalaḥ kampanaœ ca mahābalaḥ
20 satataṃ kampayām āsa yavanān eka eva yaḥ
yathāsurān kālakeyān devo vajradharas tathā
21 jaṭāsuro madrakāntaœ ca rājā; kuntiḥ kuṇindaœ ca kirātarājaḥ
tathāṅgavaṅgau saha puṇḍrakeṇa; pāṇḍyoḍrarājau saha cāndhrakeṇa
22 kirātarājaḥ sumanā yavanādhipatis tathā
cāṇūro devarātaœ ca bhojo bhīmarathaœ ca yaḥ
23 œrutāyudhaœ ca kāliṅgo jayatsenaœ ca māgadhaḥ
suœarmā cekitānaœ ca suratho 'mitrakarṣaṇaḥ
24 ketumān vasudānaœ ca vaideho 'tha kṛtakṣaṇaḥ
sudharmā cāniruddhaœ ca œrutāyuœ ca mahābalaḥ
25 anūparājo durdharṣaḥ kṣemajic ca sudakṣiṇaḥ
œiœupālaḥ sahasutaḥ karūṣādhipatis tathā
26 vṛṣṇīnāṃ caiva durdharṣāḥ kumārā devarūpiṇaḥ
āhuko vipṛthuœ caiva gadaḥ sāraṇa eva ca
27 akrūraḥ kṛtavarmā ca sātyakiœ ca œineḥ sutaḥ
bhīṣmako 'thāhṛtiœ caiva dyumatsenaœ ca vīryavān
kekayāœ ca maheṣvāsā yajñasenaœ ca saumakiḥ
28 arjunaṃ cāpi saṃœritya rājaputrā mahābalāḥ
aœikṣanta dhanurvedaṃ rauravājinavāsasaḥ
29 tatraiva œikṣitā rājan kumārā vṛṣṇinandanāḥ
raukmiṇeyaœ ca sāmbaœ ca yuyudhānaœ ca sātyakiḥ
30 ete cānye ca bahavo rājānaḥ pṛthivīpate
dhanaṃjayasakhā cātra nityam āste sma tumburuḥ
31 citrasenaḥ sahāmātyo gandharvāpsarasas tathā
gītavāditrakuœalāḥ œamyātālaviœāradāḥ
32 pramāṇe 'tha layasthāne kiṃnarāḥ kṛtaniœramāḥ
saṃcoditās tumburuṇā gandharvāḥ sahitā jaguḥ
33 gāyanti divyatānais te yathānyāyaṃ manasvinaḥ
pāṇḍuputrān ṛṣīṃœ caiva ramayanta upāsate
34 tasyāṃ sabhāyām āsīnāḥ suvratāḥ satyasaṃgarāḥ
divīva devā brahmāṇaṃ yudhiṣṭhiram upāsate

 

 
  < zpìt Kniha 2  -  Sabhāparvan kapitola 5.  
 
1 vaiœaṃpāyana uvāca
1 tathā tatropaviṣṭeṣu pāṇḍaveṣu mahātmasu
mahatsu copaviṣṭeṣu gandharveṣu ca bhārata
2 lokān anucaran sarvān āgamat tāṃ sabhām ṛṣiḥ
nāradaḥ sumahātejā ṛṣibhiḥ sahitas tadā
3 pārijātena rājendra raivatena ca dhīmatā
sumukhena ca saumyena devarṣir amitadyutiḥ
sabhāsthān pāṇḍavān draṣṭuṃ prīyamāṇo manojavaḥ
4 tam āgatam ṛṣiṃ dṛṣṭvā nāradaṃ sarvadharmavit
sahasā pāṇḍavaœreṣṭhaḥ pratyutthāyānujaiḥ saha
abhyavādayata prītyā vinayāvanatas tadā
5 tadarham āsanaṃ tasmai saṃpradāya yathāvidhi
arcayām āsa ratnaiœ ca sarvakāmaiœ ca dharmavit
6 so 'rcitaḥ pāṇḍavaiḥ sarvair maharṣir vedapāragaḥ
dharmakāmārthasaṃyuktaṃ papracchedaṃ yudhiṣṭhiram
7 nārada uvāca
7 kaccid arthāœ ca kalpante dharme ca ramate manaḥ
sukhāni cānubhūyante manaœ ca na vihanyate
8 kaccid ācaritāṃ pūrvair naradeva pitāmahaiḥ
vartase vṛttim akṣīṇāṃ dharmārthasahitāṃ nṛṣu
9 kaccid arthena vā dharmaṃ dharmeṇārtham athāpi vā
ubhau vā prītisāreṇa na kāmena prabādhase
10 kaccid arthaṃ ca dharmaṃ ca kāmaṃ ca jayatāṃ vara
vibhajya kāle kālajña sadā varada sevase
11 kaccid rājaguṇaiḥ ṣaḍbhiḥ saptopāyāṃs tathānagha
balābalaṃ tathā samyak caturdaœa parīkṣase
12 kaccid ātmānam anvīkṣya parāṃœ ca jayatāṃ vara
tathā saṃdhāya karmāṇi aṣṭau bhārata sevase
13 kaccit prakṛtayaḥ ṣaṭ te na luptā bharatarṣabha
āḍhyās tathāvyasaninaḥ svanuraktāœ ca sarvaœaḥ
14 kaccin na tarkair dūtair vā ye cāpy apariœaṅkitāḥ
tvatto vā tava vāmātyair bhidyate jātu mantritam
15 kaccit saṃdhiṃ yathākālaṃ vigrahaṃ copasevase
kaccid vṛttim udāsīne madhyame cānuvartase
16 kaccid ātmasamā buddhyā œucayo jīvitakṣamāḥ
kulīnāœ cānuraktāœ ca kṛtās te vīra mantriṇaḥ
17 vijayo mantramūlo hi rājñāṃ bhavati bhārata
susaṃvṛto mantradhanair amātyaiḥ œāstrakovidaiḥ
18 kaccin nidrāvaœaṃ naiṣi kaccit kāle vibudhyase
kaccic cāpararātreṣu cintayasy artham arthavit
19 kaccin mantrayase naikaḥ kaccin na bahubhiḥ saha
kaccit te mantrito mantro na rāṣṭram anudhāvati
20 kaccid arthān viniœcitya laghumūlān mahodayān
kṣipram ārabhase kartuṃ na vighnayasi tādṛœān
21 kaccin na sarve karmāntāḥ parokṣās te viœaṅkitāḥ
sarve vā punar utsṛṣṭāḥ saṃsṛṣṭaṃ hy atra kāraṇam
22 kaccid rājan kṛtāny eva kṛtaprāyāṇi vā punaḥ
vidus te vīra karmāṇi nānavāptāni kāni cit
23 kaccit kāraṇikāḥ sarve sarvaœāstreṣu kovidāḥ
kārayanti kumārāṃœ ca yodhamukhyāṃœ ca sarvaœaḥ
24 kaccit sahasrair mūrkhāṇām ekaṃ krīṇāsi paṇḍitam
paṇḍito hy arthakṛcchreṣu kuryān niḥœreyasaṃ param
25 kaccid durgāṇi sarvāṇi dhanadhānyāyudhodakaiḥ
yantraiœ ca paripūrṇāni tathā œilpidhanurdharaiḥ
26 eko 'py amātyo medhāvī œūro dānto vicakṣaṇaḥ
rājānaṃ rājaputraṃ vā prāpayen mahatīṃ œriyam
27 kaccid aṣṭādaœānyeṣu svapakṣe daœa pañca ca
tribhis tribhir avijñātair vetsi tīrthāni cārakaiḥ
28 kaccid dviṣām aviditaḥ pratiyattaœ ca sarvadā
nityayukto ripūn sarvān vīkṣase ripusūdana
29 kaccid vinayasaṃpannaḥ kulaputro bahuœrutaḥ
anasūyur anupraṣṭā satkṛtas te purohitaḥ
30 kaccid agniṣu te yukto vidhijño matimān ṛjuḥ
hutaṃ ca hoṣyamāṇaṃ ca kāle vedayate sadā
31 kaccid aṅgeṣu niṣṇāto jyotiṣāṃ pratipādakaḥ
utpāteṣu ca sarveṣu daivajñaḥ kuœalas tava
32 kaccin mukhyā mahatsv eva madhyameṣu ca madhyamāḥ
jaghanyāœ ca jaghanyeṣu bhṛtyāḥ karmasu yojitāḥ
33 amātyān upadhātītān pitṛpaitāmahāñ œucīn
œreṣṭhāñ œreṣṭheṣu kaccit tvaṃ niyojayasi karmasu
34 kaccin nogreṇa daṇḍena bhṛœam udvejitaprajāḥ
rāṣṭraṃ tavānuœāsanti mantriṇo bharatarṣabha
35 kaccit tvāṃ nāvajānanti yājakāḥ patitaṃ yathā
ugrapratigrahītāraṃ kāmayānam iva striyaḥ
36 kaccid dhṛṣṭaœ ca œūraœ ca matimān dhṛtimāñ œuciḥ
kulīnaœ cānuraktaœ ca dakṣaḥ senāpatis tava
37 kaccid balasya te mukhyāḥ sarve yuddhaviœāradāḥ
dṛṣṭāpadānā vikrāntās tvayā satkṛtya mānitāḥ
38 kaccid balasya bhaktaṃ ca vetanaṃ ca yathocitam
saṃprāptakālaṃ dātavyaṃ dadāsi na vikarṣasi
39 kālātikramaṇād dhy ete bhaktavetanayor bhṛtāḥ
bhartuḥ kupyanti daurgatyāt so 'narthaḥ sumahān smṛtaḥ
40 kaccit sarve 'nuraktās tvāṃ kulaputrāḥ pradhānataḥ
kaccit prāṇāṃs tavārtheṣu saṃtyajanti sadā yudhi
41 kaccin naiko bahūn arthān sarvaœaḥ sāṃparāyikān
anuœāssi yathākāmaṃ kāmātmā œāsanātigaḥ
42 kaccit puruṣakāreṇa puruṣaḥ karma œobhayan
labhate mānam adhikaṃ bhūyo vā bhaktavetanam
43 kaccid vidyāvinītāṃœ ca narāñ jñānaviœāradān
yathārhaṃ guṇataœ caiva dānenābhyavapadyase
44 kaccid dārān manuṣyāṇāṃ tavārthe mṛtyum eyuṣām
vyasanaṃ cābhyupetānāṃ bibharṣi bharatarṣabha
45 kaccid bhayād upanataṃ klībaṃ vā ripum āgatam
yuddhe vā vijitaṃ pārtha putravat parirakṣasi
46 kaccit tvam eva sarvasyāḥ pṛthivyāḥ pṛthivīpate
samaœ ca nābhiœaṅkyaœ ca yathā mātā yathā pitā
47 kaccid vyasaninaṃ œatruṃ niœamya bharatarṣabha
abhiyāsi javenaiva samīkṣya trividhaṃ balam
48 pārṣṇimūlaṃ ca vijñāya vyavasāyaṃ parājayam
balasya ca mahārāja dattvā vetanam agrataḥ
49 kaccic ca balamukhyebhyaḥ pararāṣṭre paraṃtapa
upacchannāni ratnāni prayacchasi yathārhataḥ
50 kaccid ātmānam evāgre vijitya vijitendriyaḥ
parāñ jigīṣase pārtha pramattān ajitendriyān
51 kaccit te yāsyataḥ œatrūn pūrvaṃ yānti svanuṣṭhitāḥ
sāma dānaṃ ca bhedaœ ca daṇḍaœ ca vidhivad guṇāḥ
52 kaccin mūlaṃ dṛḍhaṃ kṛtvā yātrāṃ yāsi viœāṃ pate
tāṃœ ca vikramase jetuṃ jitvā ca parirakṣasi
53 kaccid aṣṭāṅgasaṃyuktā caturvidhabalā camūḥ
balamukhyaiḥ sunītā te dviṣatāṃ pratibādhanī
54 kaccil lavaṃ ca muṣṭiṃ ca pararāṣṭre paraṃtapa
avihāya mahārāja vihaṃsi samare ripūn
55 kaccit svapararāṣṭreṣu bahavo 'dhikṛtās tava
arthān samanutiṣṭhanti rakṣanti ca parasparam
56 kaccid abhyavahāryāṇi gātrasaṃsparœakāni ca
ghreyāṇi ca mahārāja rakṣanty anumatās tava
57 kaccit koœaṃ ca koṣṭhaṃ ca vāhanaṃ dvāram āyudham
āyaœ ca kṛtakalyāṇais tava bhaktair anuṣṭhitaḥ
58 kaccid ābhyantarebhyaœ ca bāhyebhyaœ ca viœāṃ pate
rakṣasy ātmānam evāgre tāṃœ ca svebhyo mithaœ ca tān
59 kaccin na pāne dyūte vā krīḍāsu pramadāsu ca
pratijānanti pūrvāhṇe vyayaṃ vyasanajaṃ tava
60 kaccid āyasya cārdhena caturbhāgena vā punaḥ
pādabhāgais tribhir vāpi vyayaḥ saṃœodhyate tava
61 kaccij jñātīn gurūn vṛddhān vaṇijaḥ œilpinaḥ œritān
abhīkṣṇam anugṛhṇāsi dhanadhānyena durgatān
62 kaccid āyavyaye yuktāḥ sarve gaṇakalekhakāḥ
anutiṣṭhanti pūrvāhṇe nityam āyavyayaṃ tava
63 kaccid artheṣu saṃprauḍhān hitakāmān anupriyān
nāpakarṣasi karmabhyaḥ pūrvam aprāpya kilbiṣam
64 kaccid viditvā puruṣān uttamādhamamadhyamān
tvaṃ karmasv anurūpeṣu niyojayasi bhārata
65 kaccin na lubdhāœ caurā vā vairiṇo vā viœāṃ pate
aprāptavyavahārā vā tava karmasv anuṣṭhitāḥ
66 kaccin na lubdhaiœ caurair vā kumāraiḥ strībalena vā
tvayā vā pīḍyate rāṣṭraṃ kaccit puṣṭāḥ kṛṣīvalāḥ
67 kaccid rāṣṭre taḍāgāni pūrṇāni ca mahānti ca
bhāgaœo viniviṣṭāni na kṛṣir devamātṛkā
68 kaccid bījaṃ ca bhaktaṃ ca karṣakāyāvasīdate
pratikaṃ ca œataṃ vṛddhyā dadāsy ṛṇam anugraham
69 kaccit svanuṣṭhitā tāta vārttā te sādhubhir janaiḥ
vārttāyāṃ saṃœritas tāta loko 'yaṃ sukham edhate
70 kaccic chucikṛtaḥ prājñāḥ pañca pañca svanuṣṭhitāḥ
kṣemaṃ kurvanti saṃhatya rājañ janapade tava
71 kaccin nagaraguptyarthaṃ grāmā nagaravat kṛtāḥ
grāmavac ca kṛtā rakṣā te ca sarve tadarpaṇāḥ
72 kaccid balenānugatāḥ samāni viṣamāṇi ca
purāṇacaurāḥ sādhyakṣāœ caranti viṣaye tava
73 kaccit striyaḥ sāntvayasi kaccit tāœ ca surakṣitāḥ
kaccin na œraddadhāsy āsāṃ kaccid guhyaṃ na bhāṣase
74 kaccic cārān niœi œrutvā tat kāryam anucintya ca
priyāṇy anubhavañ œeṣe viditvābhyantaraṃ janam
75 kaccid dvau prathamau yāmau rātryāṃ suptvā viœāṃ pate
saṃcintayasi dharmārthau yāma utthāya paœcime
76 kaccid darœayase nityaṃ manuṣyān samalaṃkṛtān
utthāya kāle kālajñaḥ saha pāṇḍava mantribhiḥ
77 kaccid raktāmbaradharāḥ khaḍgahastāḥ svalaṃkṛtāḥ
abhitas tvām upāsante rakṣaṇārtham ariṃdama
78 kaccid daṇḍyeṣu yamavat pūjyeṣu ca viœāṃ pate
parīkṣya vartase samyag apriyeṣu priyeṣu ca
79 kaccic chārīram ābādham auṣadhair niyamena vā
mānasaṃ vṛddhasevābhiḥ sadā pārthāpakarṣasi
80 kaccid vaidyāœ cikitsāyām aṣṭāṅgāyāṃ viœāradāḥ
suhṛdaœ cānuraktāœ ca œarīre te hitāḥ sadā
81 kaccin na mānān mohād vā kāmād vāpi viœāṃ pate
arthipratyarthinaḥ prāptān apāsyasi kathaṃ cana
82 kaccin na lobhān mohād vā viœrambhāt praṇayena vā
āœritānāṃ manuṣyāṇāṃ vṛttiṃ tvaṃ saṃruṇatsi ca
83 kaccit paurā na sahitā ye ca te rāṣṭravāsinaḥ
tvayā saha virudhyante paraiḥ krītāḥ kathaṃ cana
84 kaccit te durbalaḥ œatrur balenopanipīḍitaḥ
mantreṇa balavān kaœ cid ubhābhyāṃ vā yudhiṣṭhira
85 kaccit sarve 'nuraktās tvāṃ bhūmipālāḥ pradhānataḥ
kaccit prāṇāṃs tvadartheṣu saṃtyajanti tvayā hṛtāḥ
86 kaccit te sarvavidyāsu guṇato 'rcā pravartate
brāhmaṇānāṃ ca sādhūnāṃ tava niḥœreyase œubhā
87 kaccid dharme trayīmūle pūrvair ācarite janaiḥ
vartamānas tathā kartuṃ tasmin karmaṇi vartase
88 kaccit tava gṛhe 'nnāni svādūny aœnanti vai dvijāḥ
guṇavanti guṇopetās tavādhyakṣaṃ sadakṣiṇam
89 kaccit kratūn ekacitto vājapeyāṃœ ca sarvaœaḥ
puṇḍarīkāṃœ ca kārtsnyena yatase kartum ātmavān
90 kaccij jñātīn gurūn vṛddhān daivatāṃs tāpasān api
caityāṃœ ca vṛkṣān kalyāṇān brāhmaṇāṃœ ca namasyasi
91 kaccid eṣā ca te buddhir vṛttir eṣā ca te 'nagha
āyuṣyā ca yaœasyā ca dharmakāmārthadarœinī
92 etayā vartamānasya buddhyā rāṣṭraṃ na sīdati
vijitya ca mahīṃ rājā so 'tyantaṃ sukham edhate
93 kaccid āryo viœuddhātmā kṣāritaœ caurakarmaṇi
adṛṣṭaœāstrakuœalair na lobhād vadhyate œuciḥ
94 pṛṣṭo gṛhītas tatkārī tajjñair dṛṣṭaḥ sakāraṇaḥ
kaccin na mucyate steno dravyalobhān nararṣabha
95 vyutpanne kaccid āḍhyasya daridrasya ca bhārata
arthān na mithyā paœyanti tavāmātyā hṛtā dhanaiḥ
96 nāstikyam anṛtaṃ krodhaṃ pramādaṃ dīrghasūtratām
adarœanaṃ jñānavatām ālasyaṃ kṣiptacittatām
97 ekacintanam arthānām anarthajñaiœ ca cintanam
niœcitānām anārambhaṃ mantrasyāparirakṣaṇam
98 maṅgalyasyāprayogaṃ ca prasaṅgaṃ viṣayeṣu ca
kaccit tvaṃ varjayasy etān rājadoṣāṃœ caturdaœa
99 kaccit te saphalā vedāḥ kaccit te saphalaṃ dhanam
kaccit te saphalā dārāḥ kaccit te saphalaṃ œrutam
100 yudhiṣṭhira uvāca
100 kathaṃ vai saphalā vedāḥ kathaṃ vai saphalaṃ dhanam
kathaṃ vai saphalā dārāḥ kathaṃ vai saphalaṃ œrutam
101 nārada uvāca
101 agnihotraphalā vedā dattabhuktaphalaṃ dhanam
ratiputraphalā dārāḥ œīlavṛttaphalaṃ œrutam
102 vaiœaṃpāyana uvāca
102 etad ākhyāya sa munir nāradaḥ sumahātapāḥ
papracchānantaram idaṃ dharmātmānaṃ yudhiṣṭhiram
103 nārada uvāca
103 kaccid abhyāgatā dūrād vaṇijo lābhakāraṇāt
yathoktam avahāryante œulkaṃ œulkopajīvibhiḥ
104 kaccit te puruṣā rājan pure rāṣṭre ca mānitāḥ
upānayanti paṇyāni upadhābhir avañcitāḥ
105 kaccic chṛṇoṣi vṛddhānāṃ dharmārthasahitā giraḥ
nityam arthavidāṃ tāta tathā dharmānudarœinām
106 kaccit te kṛṣitantreṣu goṣu puṣpaphaleṣu ca
dharmārthaṃ ca dvijātibhyo dīyate madhusarpiṣī
107 dravyopakaraṇaṃ kaccit sarvadā sarvaœilpinām
cāturmāsyāvaraṃ samyaṅ niyataṃ saṃprayacchasi
108 kaccit kṛtaṃ vijānīṣe kartāraṃ ca praœaṃsasi
satāṃ madhye mahārāja satkaroṣi ca pūjayan
109 kaccit sūtrāṇi sarvāṇi gṛhṇāsi bharatarṣabha
hastisūtrāœvasūtrāṇi rathasūtrāṇi cābhibho
110 kaccid abhyasyate œaœvad gṛhe te bharatarṣabha
dhanurvedasya sūtraṃ ca yantrasūtraṃ ca nāgaram
111 kaccid astrāṇi sarvāṇi brahmadaṇḍaœ ca te 'nagha
viṣayogāœ ca te sarve viditāḥ œatrunāœanāḥ
112 kaccid agnibhayāc caiva sarpavyālabhayāt tathā
rogarakṣobhayāc caiva rāṣṭraṃ svaṃ parirakṣasi
113 kaccid andhāṃœ ca mūkāṃœ ca paṅgūn vyaṅgān abāndhavān
piteva pāsi dharmajña tathā pravrajitān api
114 vaiœaṃpāyana uvāca
114 etāḥ kurūṇām ṛṣabho mahātmā; œrutvā giro brāhmaṇasattamasya
praṇamya pādāv abhivādya hṛṣṭo; rājābravīn nāradaṃ devarūpam
115 evaṃ kariṣyāmi yathā tvayoktaṃ; prajñā hi me bhūya evābhivṛddhā
uktvā tathā caiva cakāra rājā; lebhe mahīṃ sāgaramekhalāṃ ca
116 nārada uvāca
116 evaṃ yo vartate rājā cāturvarṇyasya rakṣaṇe
sa vihṛtyeha susukhī œakrasyaiti salokatām

 

 
  < zpìt Kniha 2  -  Sabhāparvan kapitola 6.  
 
1 vaiœaṃpāyana uvāca
1 saṃpūjyāthābhyanujñāto maharṣer vacanāt param
pratyuvācānupūrvyeṇa dharmarājo yudhiṣṭhiraḥ
2 bhagavan nyāyyam āhaitaṃ yathāvad dharmaniœcayam
yathāœakti yathānyāyaṃ kriyate 'yaṃ vidhir mayā
3 rājabhir yad yathā kāryaṃ purā tat tan na saṃœayaḥ
yathānyāyopanītārthaṃ kṛtaṃ hetumad arthavat
4 vayaṃ tu satpathaṃ teṣāṃ yātum icchāmahe prabho
na tu œakyaṃ tathā gantuṃ yathā tair niyatātmabhiḥ
5 evam uktvā sa dharmātmā vākyaṃ tad abhipūjya ca
muhūrtāt prāptakālaṃ ca dṛṣṭvā lokacaraṃ munim
6 nāradaṃ svastham āsīnam upāsīno yudhiṣṭhiraḥ
apṛcchat pāṇḍavas tatra rājamadhye mahāmatiḥ
7 bhavān saṃcarate lokān sadā nānāvidhān bahūn
brahmaṇā nirmitān pūrvaṃ prekṣamāṇo manojavaḥ
8 īdṛœī bhavatā kā cid dṛṣṭapūrvā sabhā kva cit
ito vā œreyasī brahmaṃs tan mamācakṣva pṛcchataḥ
9 tac chrutvā nāradas tasya dharmarājasya bhāṣitam
pāṇḍavaṃ pratyuvācedaṃ smayan madhurayā girā
10 mānuṣeṣu na me tāta dṛṣṭapūrvā na ca œrutā
sabhā maṇimayī rājan yatheyaṃ tava bhārata
11 sabhāṃ tu pitṛrājasya varuṇasya ca dhīmataḥ
kathayiṣye tathendrasya kailāsanilayasya ca
12 brahmaṇaœ ca sabhāṃ divyāṃ kathayiṣye gataklamām
yadi te œravaṇe buddhir vartate bharatarṣabha
13 nāradenaivam uktas tu dharmarājo yudhiṣṭhiraḥ
prāñjalir bhrātṛbhiḥ sārdhaṃ taiœ ca sarvair nṛpair vṛtaḥ
14 nāradaṃ pratyuvācedaṃ dharmarājo mahāmanāḥ
sabhāḥ kathaya tāḥ sarvāḥ œrotum icchāmahe vayam
15 kiṃdravyās tāḥ sabhā brahman kiṃvistārāḥ kimāyatāḥ
pitāmahaṃ ca ke tasyāṃ sabhāyāṃ paryupāsate
16 vāsavaṃ devarājaṃ ca yamaṃ vaivasvataṃ ca ke
varuṇaṃ ca kuberaṃ ca sabhāyāṃ paryupāsate
17 etat sarvaṃ yathātattvaṃ devarṣe vadatas tava
œrotum icchāma sahitāḥ paraṃ kautūhalaṃ hi naḥ
18 evam uktaḥ pāṇḍavena nāradaḥ pratyuvāca tam
krameṇa rājan divyās tāḥ œrūyantām iha naḥ sabhāḥ

 

 
  < zpìt Kniha 2  -  Sabhāparvan kapitola 7.  
 
1 nārada uvāca
1 œakrasya tu sabhā divyā bhāsvarā karmabhir jitā
svayaṃ œakreṇa kauravya nirmitārkasamaprabhā
2 vistīrṇā yojanaœataṃ œatam adhyardham āyatā
vaihāyasī kāmagamā pañcayojanam ucchritā
3 jarāœokaklamāpetā nirātaṅkā œivā œubhā
veœmāsanavatī ramyā divyapādapaœobhitā
4 tasyāṃ deveœvaraḥ pārtha sabhāyāṃ paramāsane
āste œacyā mahendrāṇyā œriyā lakṣmyā ca bhārata
5 bibhrad vapur anirdeœyaṃ kirīṭī lohitāṅgadaḥ
virajombaraœ citramālyo hrīkīrtidyutibhiḥ saha
6 tasyām upāsate nityaṃ mahātmānaṃ œatakratum
marutaḥ sarvato rājan sarve ca gṛhamedhinaḥ
siddhā devarṣayaœ caiva sādhyā devagaṇās tathā
7 ete sānucarāḥ sarve divyarūpāḥ svalaṃkṛtāḥ
upāsate mahātmānaṃ devarājam ariṃdamam
8 tathā devarṣayaḥ sarve pārtha œakram upāsate
amalā dhūtapāpmāno dīpyamānā ivāgnayaḥ
tejasvinaḥ somayujo vipāpā vigataklamāḥ
9 parāœaraḥ parvataœ ca tathā sāvarṇigālavau
œaṅkhaœ ca likhitaœ caiva tathā gauraœirā muniḥ
10 durvāsāœ ca dīrghatapā yājñavalkyo 'tha bhālukiḥ
uddālakaḥ œvetaketus tathā œāṭyāyanaḥ prabhuḥ
11 haviṣmāṃœ ca gaviṣṭhaœ ca hariœcandraœ ca pārthivaḥ
hṛdyaœ codaraœāṇḍilyaḥ pārāœaryaḥ kṛṣīvalaḥ
12 vātaskandho viœākhaœ ca vidhātā kāla eva ca
anantadantas tvaṣṭā ca viœvakarmā ca tumburuḥ
13 ayonijā yonijāœ ca vāyubhakṣā hutāœinaḥ
īœānaṃ sarvalokasya vajriṇaṃ samupāsate
14 sahadevaḥ sunīthaœ ca vālmīkiœ ca mahātapāḥ
samīkaḥ satyavāṃœ caiva pracetāḥ satyasaṃgaraḥ
15 medhātithir vāmadevaḥ pulastyaḥ pulahaḥ kratuḥ
maruttaœ ca marīciœ ca sthāṇuœ cātrir mahātapāḥ
16 kakṣīvān gautamas tārkṣyas tathā vaiœvānaro muniḥ
muniḥ kālakavṛkṣīya āœrāvyo 'tha hiraṇyadaḥ
saṃvarto devahavyaœ ca viṣvaksenaœ ca vīryavān
17 divyā āpas tathauṣadhyaḥ œraddhā medhā sarasvatī
artho dharmaœ ca kāmaœ ca vidyutaœ cāpi pāṇḍava
18 jalavāhās tathā meghā vāyavaḥ stanayitnavaḥ
prācī dig yajñavāhāœ ca pāvakāḥ saptaviṃœatiḥ
19 agnīṣomau tathendrāgnī mitro 'tha savitāryamā
bhago viœve ca sādhyāœ ca œukro manthī ca bhārata
20 yajñāœ ca dakṣiṇāœ caiva grahāḥ stobhāœ ca sarvaœaḥ
yajñavāhāœ ca ye mantrāḥ sarve tatra samāsate
21 tathaivāpsaraso rājan gandharvāœ ca manoramāḥ
nṛtyavāditragītaiœ ca hāsyaiœ ca vividhair api
ramayanti sma nṛpate devarājaṃ œatakratum
22 stutibhir maṅgalaiœ caiva stuvantaḥ karmabhis tathā
vikramaiœ ca mahātmānaṃ balavṛtraniṣūdanam
23 brahmarājarṣayaḥ sarve sarve devarṣayas tathā
vimānair vividhair divyair bhrājamānair ivāgnibhiḥ
24 sragviṇo bhūṣitāœ cānye yānti cāyānti cāpare
bṛhaspatiœ ca œukraœ ca tasyām āyayatuḥ saha
25 ete cānye ca bahavo yatātmāno yatavratāḥ
vimānaiœ candrasaṃkāœaiḥ somavat priyadarœanāḥ
brahmaṇo vacanād rājan bhṛguḥ saptarṣayas tathā
26 eṣā sabhā mayā rājan dṛṣṭā puṣkaramālinī
œatakrator mahārāja yāmyāṃ œṛṇu mamānagha

 

 
  < zpìt Kniha 2  -  Sabhāparvan kapitola 8.  
 
1 nārada uvāca
1 kathayiṣye sabhāṃ divyāṃ yudhiṣṭhira nibodha tām
vaivasvatasya yām arthe viœvakarmā cakāra ha
2 taijasī sā sabhā rājan babhūva œatayojanā
vistārāyāmasaṃpannā bhūyasī cāpi pāṇḍava
3 arkaprakāœā bhrājiṣṇuḥ sarvataḥ kāmacāriṇī
naivātiœītā nātyuṣṇā manasaœ ca praharṣiṇī
4 na œoko na jarā tasyāṃ kṣutpipāse na cāpriyam
na ca dainyaṃ klamo vāpi pratikūlaṃ na cāpy uta
5 sarve kāmāḥ sthitās tasyāṃ ye divyā ye ca mānuṣāḥ
rasavac ca prabhūtaṃ ca bhakṣyabhojyam ariṃdama
6 puṇyagandhāḥ srajas tatra nityapuṣpaphaladrumāḥ
rasavanti ca toyāni œītāny uṣṇāni caiva ha
7 tasyāṃ rājarṣayaḥ puṇyās tathā brahmarṣayo 'malāḥ
yamaṃ vaivasvataṃ tāta prahṛṣṭāḥ paryupāsate
8 yayātir nahuṣaḥ pūrur māndhātā somako nṛgaḥ
trasadasyuœ ca turayaḥ kṛtavīryaḥ œrutaœravāḥ
9 aripraṇut susiṃhaœ ca kṛtavegaḥ kṛtir nimiḥ
pratardanaḥ œibir matsyaḥ pṛthvakṣo 'tha bṛhadrathaḥ
10 aiḍo maruttaḥ kuœikaḥ sāṃkāœyaḥ sāṃkṛtir bhavaḥ
caturaœvaḥ sadaœvormiḥ kārtavīryaœ ca pārthivaḥ
11 bharatas tathā surathaḥ sunītho naiṣadho nalaḥ
divodāso 'tha sumanā ambarīṣo bhagīrathaḥ
12 vyaœvaḥ sadaœvo vadhryaœvaḥ pañcahastaḥ pṛthuœravāḥ
ruṣadgur vṛṣasenaœ ca kṣupaœ ca sumahābalaḥ
13 ruṣadaœvo vasumanāḥ purukutso dhvajī rathī
ārṣṭiṣeṇo dilīpaœ ca mahātmā cāpy uœīnaraḥ
14 auœīnaraḥ puṇḍarīkaḥ œaryātiḥ œarabhaḥ œuciḥ
aṅgo 'riṣṭaœ ca venaœ ca duḥṣantaḥ saṃjayo jayaḥ
15 bhāṅgāsvariḥ sunīthaœ ca niṣadho 'tha tviṣīrathaḥ
karaṃdhamo bāhlikaœ ca sudyumno balavān madhuḥ
16 kapotaromā tṛṇakaḥ sahadevārjunau tathā
rāmo dāœarathiœ caiva lakṣmaṇo 'tha pratardanaḥ
17 alarkaḥ kakṣasenaœ ca gayo gaurāœva eva ca
jāmadagnyo 'tha rāmo 'tra nābhāgasagarau tathā
18 bhūridyumno mahāœvaœ ca pṛthvaœvo janakas tathā
vainyo rājā vāriṣeṇaḥ purujo janamejayaḥ
19 brahmadattas trigartaœ ca rājoparicaras tathā
indradyumno bhīmajānur gayaḥ pṛṣṭho nayo 'naghaḥ
20 padmo 'tha mucukundaœ ca bhūridyumnaḥ prasenajit
ariṣṭanemiḥ pradyumnaḥ pṛthagaœvo 'jakas tathā
21 œataṃ matsyā nṛpatayaḥ œataṃ nīpāḥ œataṃ hayāḥ
dhṛtarāṣṭrāœ caikaœatam aœītir janamejayāḥ
22 œataṃ ca brahmadattānām īriṇāṃ vairiṇāṃ œatam
œaṃtanuœ caiva rājarṣiḥ pāṇḍuœ caiva pitā tava
23 uœadgavaḥ œataratho devarājo jayadrathaḥ
vṛṣādarbhiœ ca rājarṣir dhāmnā saha samantriṇā
24 athāpare sahasrāṇi ye gatāḥ œaœabindavaḥ
iṣṭvāœvamedhair bahubhir mahadbhir bhūridakṣiṇaiḥ
25 ete rājarṣayaḥ puṇyāḥ kīrtimanto bahuœrutāḥ
tasyāṃ sabhāyāṃ rājarṣe vaivasvatam upāsate
26 agastyo 'tha mataṅgaœ ca kālo mṛtyus tathaiva ca
yajvānaœ caiva siddhāœ ca ye ca yogaœarīriṇaḥ
27 agniṣvāttāœ ca pitaraḥ phenapāœ coṣmapāœ ca ye
svadhāvanto barhiṣado mūrtimantas tathāpare
28 kālacakraṃ ca sākṣāc ca bhagavān havyavāhanaḥ
narā duṣkṛtakarmāṇo dakṣiṇāyanamṛtyavaḥ
29 kālasya nayane yuktā yamasya puruṣāœ ca ye
tasyāṃ œiṃœapapālāœās tathā kāœakuœādayaḥ
upāsate dharmarājaṃ mūrtimanto nirāmayāḥ
30 ete cānye ca bahavaḥ pitṛrājasabhāsadaḥ
aœakyāḥ parisaṃkhyātuṃ nāmabhiḥ karmabhis tathā
31 asaṃbādhā hi sā pārtha ramyā kāmagamā sabhā
dīrghakālaṃ tapas taptvā nirmitā viœvakarmaṇā
32 prabhāsantī jvalantīva tejasā svena bhārata
tām ugratapaso yānti suvratāḥ satyavādinaḥ
33 œāntāḥ saṃnyāsinaḥ siddhāḥ pūtāḥ puṇyena karmaṇā
sarve bhāsvaradehāœ ca sarve ca virajombarāḥ
34 citrāṅgadāœ citramālyāḥ sarve jvalitakuṇḍalāḥ
sukṛtaiḥ karmabhiḥ puṇyaiḥ paribarhair vibhūṣitāḥ
35 gandharvāœ ca mahātmānaḥ œataœaœ cāpsarogaṇāḥ
vāditraṃ nṛttagītaṃ ca hāsyaṃ lāsyaṃ ca sarvaœaḥ
36 puṇyāœ ca gandhāḥ œabdāœ ca tasyāṃ pārtha samantataḥ
divyāni mālyāni ca tām upatiṣṭhanti sarvaœaḥ
37 œataṃ œatasahasrāṇi dharmiṇāṃ taṃ prajeœvaram
upāsate mahātmānaṃ rūpayuktā manasvinaḥ
38 īdṛœī sā sabhā rājan pitṛrājño mahātmanaḥ
varuṇasyāpi vakṣyāmi sabhāṃ puṣkaramālinīm

 

 
  < zpìt Kniha 2  -  Sabhāparvan kapitola 9.  
 
1 nārada uvāca
1 yudhiṣṭhira sabhā divyā varuṇasya sitaprabhā
pramāṇena yathā yāmyā œubhaprākāratoraṇā
2 antaḥsalilam āsthāya vihitā viœvakarmaṇā
divyaratnamayair vṛkṣaiḥ phalapuṣpapradair yutā
3 nīlapītāsitaœyāmaiḥ sitair lohitakair api
avatānais tathā gulmaiḥ puṣpamañjaridhāribhiḥ
4 tathā œakunayas tasyāṃ nānārūpā mṛdusvarāḥ
anirdeœyā vapuṣmantaḥ œataœo 'tha sahasraœaḥ
5 sā sabhā sukhasaṃsparœā na œītā na ca gharmadā
veœmāsanavatī ramyā sitā varuṇapālitā
6 yasyām āste sa varuṇo vāruṇyā saha bhārata
divyaratnāmbaradharo bhūṣaṇair upaœobhitaḥ
7 sragviṇo bhūṣitāœ cāpi divyamālyānukarṣiṇaḥ
ādityās tatra varuṇaṃ jaleœvaram upāsate
8 vāsukis takṣakaœ caiva nāgaœ cairāvatas tathā
kṛṣṇaœ ca lohitaœ caiva padmaœ citraœ ca vīryavān
9 kambalāœvatarau nāgau dhṛtarāṣṭrabalāhakau
maṇimān kuṇḍaladharaḥ karkoṭakadhanaṃjayau
10 prahlādo mūṣikādaœ ca tathaiva janamejayaḥ
patākino maṇḍalinaḥ phaṇavantaœ ca sarvaœaḥ
11 ete cānye ca bahavaḥ sarpās tasyāṃ yudhiṣṭhira
upāsate mahātmānaṃ varuṇaṃ vigataklamāḥ
12 balir vairocano rājā narakaḥ pṛthivīṃjayaḥ
prahlādo vipracittiœ ca kālakhañjāœ ca sarvaœaḥ
13 suhanur durmukhaḥ œaṅkhaḥ sumanāḥ sumatiḥ svanaḥ
ghaṭodaro mahāpārœvaḥ krathanaḥ piṭharas tathā
14 viœvarūpaḥ surūpaœ ca virūpo 'tha mahāœirāḥ
daœagrīvaœ ca vālī ca meghavāsā daœāvaraḥ
15 kaiṭabho viṭaṭūtaœ ca saṃhrādaœ cendratāpanaḥ
daityadānavasaṃghāœ ca sarve rucirakuṇḍalāḥ
16 sragviṇo maulinaḥ sarve tathā divyaparicchadāḥ
sarve labdhavarāḥ œūrāḥ sarve vigatamṛtyavaḥ
17 te tasyāṃ varuṇaṃ devaṃ dharmapāœasthitāḥ sadā
upāsate mahātmānaṃ sarve sucaritavratāḥ
18 tathā samudrāœ catvāro nadī bhāgīrathī ca yā
kālindī vidiœā veṇṇā narmadā vegavāhinī
19 vipāœā ca œatadruœ ca candrabhāgā sarasvatī
irāvatī vitastā ca sindhur devanadas tathā
20 godāvarī kṛṣṇaveṇṇā kāverī ca saridvarā
etāœ cānyāœ ca saritas tīrthāni ca sarāṃsi ca
21 kūpāœ ca saprasravaṇā dehavanto yudhiṣṭhira
palvalāni taḍāgāni dehavanty atha bhārata
22 diœas tathā mahī caiva tathā sarve mahīdharāḥ
upāsate mahātmānaṃ sarve jalacarās tathā
23 gītavāditravantaœ ca gandharvāpsarasāṃ gaṇāḥ
stuvanto varuṇaṃ tasyāṃ sarva eva samāsate
24 mahīdharā ratnavanto rasā yeṣu pratiṣṭhitāḥ
sarve vigrahavantas te tam īœvaram upāsate
25 eṣā mayā saṃpatatā vāruṇī bharatarṣabha
dṛṣṭapūrvā sabhā ramyā kuberasya sabhāṃ œṛṇu

 

 
  < zpìt Kniha 2  -  Sabhāparvan kapitola 10.  
 
1 nārada uvāca
1 sabhā vaiœravaṇī rājañ œatayojanam āyatā
vistīrṇā saptatiœ caiva yojanāni sitaprabhā
2 tapasā nirmitā rājan svayaṃ vaiœravaṇena sā
œaœiprabhā khecarīṇāṃ kailāsaœikharopamā
3 guhyakair uhyamānā sā khe viṣakteva dṛœyate
divyā hemamayair uccaiḥ pādapair upaœobhitā
4 raœmivatī bhāsvarā ca divyagandhā manoramā
sitābhraœikharākārā plavamāneva dṛœyate
5 tasyāṃ vaiœravaṇo rājā vicitrābharaṇāmbaraḥ
strīsahasrāvṛtaḥ œrīmān āste jvalitakuṇḍalaḥ
6 divākaranibhe puṇye divyāstaraṇasaṃvṛte
divyapādopadhāne ca niṣaṇṇaḥ paramāsane
7 mandārāṇām udārāṇāṃ vanāni surabhīṇi ca
saugandhikānāṃ cādāya gandhān gandhavahaḥ œuciḥ
8 nalinyāœ cālakākhyāyāœ candanānāṃ vanasya ca
manohṛdayasaṃhlādī vāyus tam upasevate
9 tatra devāḥ sagandharvā gaṇair apsarasāṃ vṛtāḥ
divyatānena gītāni gānti divyāni bhārata
10 miœrakeœī ca rambhā ca citrasenā œucismitā
cārunetrā ghṛtācī ca menakā puñjikasthalā
11 viœvācī sahajanyā ca pramlocā urvaœī irā
vargā ca saurabheyī ca samīcī budbudā latā
12 etāḥ sahasraœaœ cānyā nṛttagītaviœāradāḥ
upatiṣṭhanti dhanadaṃ pāṇḍavāpsarasāṃ gaṇāḥ
13 aniœaṃ divyavāditrair nṛttair gītaiœ ca sā sabhā
aœūnyā rucirā bhāti gandharvāpsarasāṃ gaṇaiḥ
14 kiṃnarā nāma gandharvā narā nāma tathāpare
maṇibhadro 'tha dhanadaḥ œvetabhadraœ ca guhyakaḥ
15 kaœerako gaṇḍakaṇḍuḥ pradyotaœ ca mahābalaḥ
kustumburuḥ piœācaœ ca gajakarṇo viœālakaḥ
16 varāhakarṇaḥ sāndroṣṭhaḥ phalabhakṣaḥ phalodakaḥ
aṅgacūḍaḥ œikhāvarto hemanetro vibhīṣaṇaḥ
17 puṣpānanaḥ piṅgalakaḥ œoṇitodaḥ pravālakaḥ
vṛkṣavāsyaniketaœ ca cīravāsāœ ca bhārata
18 ete cānye ca bahavo yakṣāḥ œatasahasraœaḥ
sadā bhagavatī ca œrīs tathaiva nalakūbaraḥ
19 ahaṃ ca bahuœas tasyāṃ bhavanty anye ca madvidhāḥ
ācāryāœ cābhavaṃs tatra tathā devarṣayo 'pare
20 bhagavān bhūtasaṃghaiœ ca vṛtaḥ œatasahasraœaḥ
umāpatiḥ paœupatiḥ œūladhṛg bhaganetrahā
21 tryambako rājaœārdūla devī ca vigataklamā
vāmanair vikaṭaiḥ kubjaiḥ kṣatajākṣair manojavaiḥ
22 māṃsamedovasāhārair ugraœravaṇadarœanaiḥ
nānāpraharaṇair ghorair vātair iva mahājavaiḥ
vṛtaḥ sakhāyam anvāste sadaiva dhanadaṃ nṛpa
23 sā sabhā tādṛœī rājan mayā dṛṣṭāntarikṣagā
pitāmahasabhāṃ rājan kathayiṣye gataklamām