Náboženství
Hinduismus Mahábháráta
  < zpìt Kniha 1  -  Ādiparvan kapitola 221. - 225.  
     
  < zpìt Kniha 1  -  Ādiparvan kapitola 221.  
 
1 vaiœaṃpāyana uvāca
1 tataḥ prajvalite œukre œārṅgakās te suduḥkhitāḥ
vyathitāḥ paramodvignā nādhijagmuḥ parāyaṇam
2 niœāmya putrakān bālān mātā teṣāṃ tapasvinī
jaritā duḥkhasaṃtaptā vilalāpa nareœvara
3 ayam agnir dahan kakṣam ita āyāti bhīṣaṇaḥ
jagat saṃdīpayan bhīmo mama duḥkhavivardhanaḥ
4 ime ca māṃ karṣayanti œiœavo mandacetasaḥ
abarhāœ caraṇair hīnāḥ pūrveṣāṃ naḥ parāyaṇam
trāsayaṃœ cāyam āyāti lelihāno mahīruhān
5 aœaktimattvāc ca sutā na œaktāḥ saraṇe mama
ādāya ca na œaktāsmi putrān saritum anyataḥ
6 na ca tyaktum ahaṃ œaktā hṛdayaṃ dūyatīva me
kaṃ nu jahyām ahaṃ putraṃ kam ādāya vrajāmy aham
7 kiṃ nu me syāt kṛtaṃ kṛtvā manyadhvaṃ putrakāḥ katham
cintayānā vimokṣaṃ vo nādhigacchāmi kiṃ cana
chādayitvā ca vo gātraiḥ kariṣye maraṇaṃ saha
8 jaritārau kulaṃ hīdaṃ jyeṣṭhatvena pratiṣṭhitam
sārisṛkvaḥ prajāyeta pitṝṇāṃ kulavardhanaḥ
9 stambamitras tapaḥ kuryād droṇo brahmavid uttamaḥ
ity evam uktvā prayayau pitā vo nirghṛṇaḥ purā
10 kam upādāya œakyeta gantuṃ kasyāpad uttamā
kiṃ nu kṛtvā kṛtaṃ kāryaṃ bhaved iti ca vihvalā
11 nāpaœyat svadhiyā mokṣaṃ svasutānāṃ tadānalāt
evaṃ bruvantīṃ œārṅgās te pratyūcur atha mātaram
12 sneham utsṛjya mātas tvaṃ pata yatra na havyavāṭ
asmāsu hi vinaṣṭeṣu bhavitāraḥ sutās tava
tvayi mātar vinaṣṭāyāṃ na naḥ syāt kulasaṃtatiḥ
13 anvavekṣyaitad ubhayaṃ kṣamaṃ syād yat kulasya naḥ
tad vai kartuṃ paraḥ kālo mātar eṣa bhavet tava
14 mā vai kulavināœāya snehaṃ kārṣīḥ suteṣu naḥ
na hīdaṃ karma moghaṃ syāl lokakāmasya naḥ pituḥ
15 jaritovāca
15 idam ākhor bilaṃ bhūmau vṛkṣasyāsya samīpataḥ
tad āviœadhvaṃ tvaritā vahner atra na vo bhayam
16 tato 'haṃ pāṃsunā chidram apidhāsyāmi putrakāḥ
evaṃ pratikṛtaṃ manye jvalataḥ kṛṣṇavartmanaḥ
17 tata eṣyāmy atīte 'gnau vihartuṃ pāṃsusaṃcayam
rocatām eṣa vopāyo vimokṣāya hutāœanāt
18 œārṅgakā ūcuḥ
18 abarhān māṃsabhūtān naḥ kravyādākhur vināœayet
paœyamānā bhayam idaṃ na œakṣyāmo niṣevitum
19 katham agnir na no dahyāt katham ākhur na bhakṣayet
kathaṃ na syāt pitā moghaḥ kathaṃ mātā dhriyeta naḥ
20 bila ākhor vināœaḥ syād agner ākāœacāriṇām
anvavekṣyaitad ubhayaṃ œreyān dāho na bhakṣaṇam
21 garhitaṃ maraṇaṃ naḥ syād ākhunā khādatā bile
œiṣṭād iṣṭaḥ parityāgaḥ œarīrasya hutāœanāt

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 222.  
 
1 jaritovāca
1 asmād bilān niṣpatitaṃ œyena ākhuṃ jahāra tam
kṣudraṃ gṛhītvā pādābhyāṃ bhayaṃ na bhavitā tataḥ
2 œārṅgakā ūcuḥ
2 na hṛtaṃ taṃ vayaṃ vidmaḥ œyenenākhuṃ kathaṃ cana
anye 'pi bhavitāro 'tra tebhyo 'pi bhayam eva naḥ
3 saṃœayo hy agnir āgacched dṛṣṭaṃ vāyor nivartanam
mṛtyur no bilavāsibhyo bhaven mātar asaṃœayam
4 niḥsaṃœayāt saṃœayito mṛtyur mātar viœiṣyate
cara khe tvaṃ yathānyāyaṃ putrān vetsyasi œobhanān
5 jaritovāca
5 ahaṃ vai œyenam āyāntam adrākṣaṃ bilam antikāt
saṃcarantaṃ samādāya jahārākhuṃ bilād balī
6 taṃ patantam ahaṃ œyenaṃ tvaritā pṛṣṭhato 'nvagām
āœiṣo 'sya prayuñjānā harato mūṣakaṃ bilāt
7 yo no dveṣṭāram ādāya œyenarāja pradhāvasi
bhava tvaṃ divam āsthāya niramitro hiraṇmayaḥ
8 yadā sa bhakṣitas tena kṣudhitena patatriṇā
tadāhaṃ tam anujñāpya pratyupāyāṃ gṛhān prati
9 praviœadhvaṃ bilaṃ putrā viœrabdhā nāsti vo bhayam
œyenena mama paœyantyā hṛta ākhur na saṃœayaḥ
10 œārṅgakā ūcuḥ
10 na vidma vai vayaṃ mātar hṛtam ākhum itaḥ purā
avijñāya na œakṣyāmo bilam āviœatuṃ vayam
11 jaritovāca
11 ahaṃ hi taṃ prajānāmi hṛtaṃ œyenena mūṣakam
ata eva bhayaṃ nāsti kriyatāṃ vacanaṃ mama
12 œārṅgakā ūcuḥ
12 na tvaṃ mithyopacāreṇa mokṣayethā bhayaṃ mahat
samākuleṣu jñāneṣu na buddhikṛtam eva tat
13 na copakṛtam asmābhir na cāsmān vettha ye vayam
pīḍyamānā bharasy asmān kā satī ke vayaṃ tava
14 taruṇī darœanīyāsi samarthā bhartur eṣaṇe
anugaccha svabhartāraṃ putrān āpsyasi œobhanān
15 vayam apy agnim āviœya lokān prāpsyāmahe œubhān
athāsmān na dahed agnir āyās tvaṃ punar eva naḥ
16 vaiœaṃpāyana uvāca
16 evam uktā tataḥ œārṅgī putrān utsṛjya khāṇḍave
jagāma tvaritā deœaṃ kṣemam agner anāœrayam
17 tatas tīkṣṇārcir abhyāgāj jvalito havyavāhanaḥ
yatra œārṅgā babhūvus te mandapālasya putrakāḥ
18 te œārṅgā jvalanaṃ dṛṣṭvā jvalitaṃ svena tejasā
jaritāris tato vācaṃ œrāvayām āsa pāvakam

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 223.  
 
1 jaritārir uvāca
1 purataḥ kṛcchrakālasya dhīmāñ jāgarti pūruṣaḥ
sa kṛcchrakālaṃ saṃprāpya vyathāṃ naivaiti karhi cit
2 yas tu kṛcchram asaṃprāptaṃ vicetā nāvabudhyate
sa kṛcchrakāle vyathito na prajānāti kiṃ cana
3 sārisṛkva uvāca
3 dhīras tvam asi medhāvī prāṇakṛcchram idaṃ ca naḥ
œūraḥ prājño bahūnāṃ hi bhavaty eko na saṃœayaḥ
4 stambamitra uvāca
4 jyeṣṭhas trātā bhavati vai jyeṣṭho muñcati kṛcchrataḥ
jyeṣṭhaœ cen na prajānāti kanīyān kiṃ kariṣyati
5 droṇa uvāca
5 hiraṇyaretās tvarito jvalann āyāti naḥ kṣayam
saptajihvo 'nalaḥ kṣāmo lelihānopasarpati
6 vaiœaṃpāyana uvāca
6 evam ukto bhrātṛbhis tu jaritārir vibhāvasum
tuṣṭāva prāñjalir bhūtvā yathā tac chṛṇu pārthiva
7 jaritārir uvāca
7 ātmāsi vāyoḥ pavanaḥ œarīram uta vīrudhām
yonir āpaœ ca te œukra yonis tvam asi cāmbhasaḥ
8 ūrdhvaṃ cādhaœ ca gacchanti visarpanti ca pārœvataḥ
arciṣas te mahāvīrya raœmayaḥ savitur yathā
9 sārisṛkva uvāca
9 mātā prapannā pitaraṃ na vidmaḥ; pakṣāœ ca no na prajātābjaketo
na nas trātā vidyate 'gne tvad anyas; tasmād dhi naḥ parirakṣaikavīra
10 yad agne te œivaṃ rūpaṃ ye ca te sapta hetayaḥ
tena naḥ parirakṣādya īḍitaḥ œaraṇaiṣiṇaḥ
11 tvam evaikas tapase jātavedo; nānyas taptā vidyate goṣu deva
ṛṣīn asmān bālakān pālayasva; pareṇāsmān praihi vai havyavāha
12 stambamitra uvāca
12 sarvam agne tvam evaikas tvayi sarvam idaṃ jagat
tvaṃ dhārayasi bhūtāni bhuvanaṃ tvaṃ bibharṣi ca
13 tvam agnir havyavāhas tvaṃ tvam eva paramaṃ haviḥ
manīṣiṇas tvāṃ yajante bahudhā caikadhaiva ca
14 sṛṣṭvā lokāṃs trīn imān havyavāha; prāpte kāle pacasi punaḥ samiddhaḥ
sarvasyāsya bhuvanasya prasūtis; tvam evāgne bhavasi punaḥ pratiṣṭhā
15 tvam annaṃ prāṇināṃ bhuktam antarbhūto jagatpate
nityaṃ pravṛddhaḥ pacasi tvayi sarvaṃ pratiṣṭhitam
16 droṇa uvāca
16 sūryo bhūtvā raœmibhir jātavedo; bhūmer ambho bhūmijātān rasāṃœ ca
viœvān ādāya punar utsargakāle; sṛṣṭvā vṛṣṭyā bhāvayasīha œukra
17 tvatta etāḥ punaḥ œukra vīrudho haritacchadāḥ
jāyante puṣkariṇyaœ ca samudraœ ca mahodadhiḥ
18 idaṃ vai sadma tigmāṃœo varuṇasya parāyaṇam
œivas trātā bhavāsmākaṃ māsmān adya vināœaya
19 piṅgākṣa lohitagrīva kṛṣṇavartman hutāœana
pareṇa praihi muñcāsmān sāgarasya gṛhān iva
20 vaiœaṃpāyana uvāca
20 evam ukto jātavedā droṇenākliṣṭakarmaṇā
droṇam āha pratītātmā mandapālapratijñayā
21 ṛṣir droṇas tvam asi vai brahmaitad vyāhṛtaṃ tvayā
īpsitaṃ te kariṣyāmi na ca te vidyate bhayam
22 mandapālena yūyaṃ hi mama pūrvaṃ niveditāḥ
varjayeḥ putrakān mahyaṃ dahan dāvam iti sma ha
23 yac ca tad vacanaṃ tasya tvayā yac ceha bhāṣitam
ubhayaṃ me garīyas tad brūhi kiṃ karavāṇi te
bhṛœaṃ prīto 'smi bhadraṃ te brahman stotreṇa te vibho
24 droṇa uvāca
24 ime mārjārakāḥ œukra nityam udvejayanti naḥ
etān kuruṣva daṃṣṭrāsu havyavāha sabāndhavān
25 vaiœaṃpāyana uvāca
25 tathā tat kṛtavān vahnir abhyanujñāya œārṅgakān
dadāha khāṇḍavaṃ caiva samiddho janamejaya

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 224.  
 
1 vaiœaṃpāyana uvāca
1 mandapālo 'pi kauravya cintayānaḥ sutāṃs tadā
uktavān apy aœītāṃœuṃ naiva sa sma na tapyate
2 sa tapyamānaḥ putrārthe lapitām idam abravīt
kathaṃ nv aœaktāḥ plavane lapite mama putrakāḥ
3 vardhamāne hutavahe vāte œīghraṃ pravāyati
asamarthā vimokṣāya bhaviṣyanti mamātmajāḥ
4 kathaṃ nv aœaktā trāṇāya mātā teṣāṃ tapasvinī
bhaviṣyaty asukhāviṣṭā putratrāṇam apaœyatī
5 kathaṃ nu saraṇe 'œaktān patane ca mamātmajān
saṃtapyamānā abhito vāœamānābhidhāvatī
6 jaritāriḥ kathaṃ putraḥ sārisṛkvaḥ kathaṃ ca me
stambamitraḥ kathaṃ droṇaḥ kathaṃ sā ca tapasvinī
7 lālapyamānaṃ tam ṛṣiṃ mandapālaṃ tathā vane
lapitā pratyuvācedaṃ sāsūyam iva bhārata
8 na te suteṣv avekṣāsti tān ṛṣīn uktavān asi
tejasvino vīryavanto na teṣāṃ jvalanād bhayam
9 tathāgnau te parīttāœ ca tvayā hi mama saṃnidhau
pratiœrutaṃ tathā ceti jvalanena mahātmanā
10 lokapālo 'nṛtāṃ vācaṃ na tu vaktā kathaṃ cana
samarthās te ca vaktāro na te teṣv asti mānasam
11 tām eva tu mamāmitrīṃ cintayan paritapyase
dhruvaṃ mayi na te sneho yathā tasyāṃ purābhavat
12 na hi pakṣavatā nyāyyaṃ niḥsnehena suhṛjjane
pīḍyamāna upadraṣṭuṃ œaktenātmā kathaṃ cana
13 gaccha tvaṃ jaritām eva yadarthaṃ paritapyase
cariṣyāmy aham apy ekā yathā kāpuruṣe tathā
14 mandapāla uvāca
14 nāham evaṃ care loke yathā tvam abhimanyase
apatyahetor vicare tac ca kṛcchragataṃ mama
15 bhūtaṃ hitvā bhaviṣye 'rthe yo 'valambeta mandadhīḥ
avamanyeta taṃ loko yathecchasi tathā kuru
16 eṣa hi jvalamāno 'gnir lelihāno mahīruhān
dveṣyaṃ hi hṛdi saṃtāpaṃ janayaty aœivaṃ mama
17 vaiœaṃpāyana uvāca
17 tasmād deœād atikrānte jvalane jaritā tataḥ
jagāma putrakān eva tvaritā putragṛddhinī
18 sā tān kuœalinaḥ sarvān nirmuktāñ jātavedasaḥ
rorūyamāṇā kṛpaṇā sutān dṛṣṭavatī vane
19 aœraddheyatamaṃ teṣāṃ darœanaṃ sā punaḥ punaḥ
ekaikaœaœ ca tān putrān kroœamānānvapadyata
20 tato 'bhyagacchat sahasā mandapālo 'pi bhārata
atha te sarva evainaṃ nābhyanandanta vai sutāḥ
21 lālapyamānam ekaikaṃ jaritāṃ ca punaḥ punaḥ
nocus te vacanaṃ kiṃ cit tam ṛṣiṃ sādhv asādhu vā
22 mandapāla uvāca
22 jyeṣṭhaḥ sutas te katamaḥ katamas tadanantaraḥ
madhyamaḥ katamaḥ putraḥ kaniṣṭhaḥ katamaœ ca te
23 evaṃ bruvantaṃ duḥkhārtaṃ kiṃ māṃ na pratibhāṣase
kṛtavān asmi havyāœe naiva œāntim ito labhe
24 jaritovāca
24 kiṃ te jyeṣṭhe sute kāryaṃ kim anantarajena vā
kiṃ ca te madhyame kāryaṃ kiṃ kaniṣṭhe tapasvini
25 yas tvaṃ māṃ sarvaœo hīnām utsṛjyāsi gataḥ purā
tām eva lapitāṃ gaccha taruṇīṃ cāruhāsinīm
26 mandapāla uvāca
26 na strīṇāṃ vidyate kiṃ cid anyatra puruṣāntarāt
sāpatnakam ṛte loke bhavitavyaṃ hi tat tathā
27 suvratāpi hi kalyāṇī sarvalokapariœrutā
arundhatī paryaœaṅkad vasiṣṭham ṛṣisattamam
28 viœuddhabhāvam atyantaṃ sadā priyahite ratam
saptarṣimadhyagaṃ vīram avamene ca taṃ munim
29 apadhyānena sā tena dhūmāruṇasamaprabhā
lakṣyālakṣyā nābhirūpā nimittam iva lakṣyate
30 apatyahetoḥ saṃprāptaṃ tathā tvam api mām iha
iṣṭam evaṃgate hitvā sā tathaiva ca vartase
31 naiva bhāryeti viœvāsaḥ kāryaḥ puṃsā kathaṃ cana
na hi kāryam anudhyāti bhāryā putravatī satī
32 vaiœaṃpāyana uvāca
32 tatas te sarva evainaṃ putrāḥ samyag upāsire
sa ca tān ātmajān rājann āœvāsayitum ārabhat

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 225.  
 
1 mandapāla uvāca
1 yuṣmākaṃ parirakṣārthaṃ vijñapto jvalano mayā
agninā ca tathety evaṃ pūrvam eva pratiœrutam
2 agner vacanam ājñāya mātur dharmajñatāṃ ca vaḥ
yuṣmākaṃ ca paraṃ vīryaṃ nāhaṃ pūrvam ihāgataḥ
3 na saṃtāpo hi vaḥ kāryaḥ putrakā maraṇaṃ prati
ṛṣīn veda hutāœo 'pi brahma tad viditaṃ ca vaḥ
4 vaiœaṃpāyana uvāca
4 evam āœvāsya putrān sa bhāryāṃ cādāya bhārata
mandapālas tato deœād anyaṃ deœaṃ jagāma ha
5 bhagavān api tigmāṃœuḥ samiddhaṃ khāṇḍavaṃ vanam
dadāha saha kṛṣṇābhyāṃ janayañ jagato 'bhayam
6 vasāmedovahāḥ kulyās tatra pītvā ca pāvakaḥ
agacchat paramāṃ tṛptiṃ darœayām āsa cārjunam
7 tato 'ntarikṣād bhagavān avatīrya sureœvaraḥ
marudgaṇavṛtaḥ pārthaṃ mādhavaṃ cābravīd idam
8 kṛtaṃ yuvābhyāṃ karmedam amarair api duṣkaram
varān vṛṇītaṃ tuṣṭo 'smi durlabhān apy amānuṣān
9 pārthas tu varayām āsa œakrād astrāṇi sarvaœaḥ
grahītuṃ tac ca œakro 'sya tadā kālaṃ cakāra ha
10 yadā prasanno bhagavān mahādevo bhaviṣyati
tubhyaṃ tadā pradāsyāmi pāṇḍavāstrāṇi sarvaœaḥ
11 aham eva ca taṃ kālaṃ vetsyāmi kurunandana
tapasā mahatā cāpi dāsyāmi tava tāny aham
12 āgneyāni ca sarvāṇi vāyavyāni tathaiva ca
madīyāni ca sarvāṇi grahīṣyasi dhanaṃjaya
13 vāsudevo 'pi jagrāha prītiṃ pārthena œāœvatīm
dadau ca tasmai devendras taṃ varaṃ prītimāṃs tadā
14 dattvā tābhyāṃ varaṃ prītaḥ saha devair marutpatiḥ
hutāœanam anujñāpya jagāma tridivaṃ punaḥ
15 pāvakaœ cāpi taṃ dāvaṃ dagdhvā samṛgapakṣiṇam
ahāni pañca caikaṃ ca virarāma sutarpitaḥ
16 jagdhvā māṃsāni pītvā ca medāṃsi rudhirāṇi ca
yuktaḥ paramayā prītyā tāv uvāca viœāṃ pate
17 yuvābhyāṃ puruṣāgryābhyāṃ tarpito 'smi yathāsukham
anujānāmi vāṃ vīrau carataṃ yatra vāñchitam
18 evaṃ tau samanujñātau pāvakena mahātmanā
arjuno vāsudevaœ ca dānavaœ ca mayas tathā
19 parikramya tataḥ sarve trayo 'pi bharatarṣabha
ramaṇīye nadīkūle sahitāḥ samupāviœan