Náboženství
Hinduismus Mahábháráta
  < zpìt Kniha 1  -  Ādiparvan kapitola 201. - 210.  
     
  < zpìt Kniha 1  -  Ādiparvan kapitola 201.  
 
1 nārada uvāca
1 œṛṇu me vistareṇemam itihāsaṃ purātanam
bhrātṛbhīḥ sahitaḥ pārtha yathāvṛttaṃ yudhiṣṭhira
2 mahāsurasyānvavāye hiraṇyakaœipoḥ purā
nikumbho nāma daityendras tejasvī balavān abhūt
3 tasya putrau mahāvīryau jātau bhīmaparākramau
sahānyonyena bhuñjāte vinānyonyaṃ na gacchataḥ
4 anyonyasya priyakarāv anyonyasya priyaṃvadau
ekaœīlasamācārau dvidhaivaikaṃ yathā kṛtau
5 tau vivṛddhau mahāvīryau kāryeṣv apy ekaniœcayau
trailokyavijayārthāya samāsthāyaikaniœcayam
6 kṛtvā dīkṣāṃ gatau vindhyaṃ tatrograṃ tepatus tapaḥ
tau tu dīrgheṇa kālena tapoyuktau babhūvatuḥ
7 kṣutpipāsāpariœrāntau jaṭāvalkaladhāriṇau
malopacitasarvāṅgau vāyubhakṣau babhūvatuḥ
8 ātmamāṃsāni juhvantau pādāṅguṣṭhāgradhiṣṭhitau
ūrdhvabāhū cānimiṣau dīrghakālaṃ dhṛtavratau
9 tayos tapaḥprabhāveṇa dīrghakālaṃ pratāpitaḥ
dhūmaṃ pramumuce vindhyas tad adbhutam ivābhavat
10 tato devābhavan bhītā ugraṃ dṛṣṭvā tayos tapaḥ
tapovighātārtham atho devā vighnāni cakrire
11 ratnaiḥ pralobhayām āsuḥ strībhiœ cobhau punaḥ punaḥ
na ca tau cakratur bhaṅgaṃ vratasya sumahāvratau
12 atha māyāṃ punar devās tayoœ cakrur mahātmanoḥ
bhaginyo mātaro bhāryās tayoḥ parijanas tathā
13 paripātyamānā vitrastāḥ œūlahastena rakṣasā
srastābharaṇakeœāntā ekāntabhraṣṭavāsasaḥ
14 abhidhāvya tataḥ sarvās tau trāhīti vicukruœuḥ
na ca tau cakratur bhaṅgaṃ vratasya sumahāvratau
15 yadā kṣobhaṃ nopayāti nārtim anyataras tayoḥ
tataḥ striyas tā bhūtaṃ ca sarvam antaradhīyata
16 tataḥ pitāmahaḥ sākṣād abhigamya mahāsurau
vareṇa chandayām āsa sarvalokapitāmahaḥ
17 tataḥ sundopasundau tau bhrātarau dṛḍhavikramau
dṛṣṭvā pitāmahaṃ devaṃ tasthatuḥ prāñjalī tadā
18 ūcatuœ ca prabhuṃ devaṃ tatas tau sahitau tadā
āvayos tapasānena yadi prītaḥ pitāmahaḥ
19 māyāvidāv astravidau balinau kāmarūpiṇau
ubhāv apy amarau syāvaḥ prasanno yadi nau prabhuḥ
20 pitāmaha uvāca
20 ṛte 'maratvam anyad vāṃ sarvam uktaṃ bhaviṣyati
anyad vṛṇītāṃ mṛtyoœ ca vidhānam amaraiḥ samam
21 kariṣyāvedam iti yan mahad abhyutthitaṃ tapaḥ
yuvayor hetunānena nāmaratvaṃ vidhīyate
22 trailokyavijayārthāya bhavadbhyām āsthitaṃ tapaḥ
hetunānena daityendrau na vāṃ kāmaṃ karomy aham
23 sundopasundāv ūcatuḥ
23 triṣu lokeṣu yad bhūtaṃ kiṃ cit sthāvarajaṅgamam
sarvasmān nau bhayaṃ na syād ṛte 'nyonyaṃ pitāmaha
24 pitāmaha uvāca
24 yat prārthitaṃ yathoktaṃ ca kāmam etad dadāni vām
mṛtyor vidhānam etac ca yathāvad vāṃ bhaviṣyati
25 nārada uvāca
25 tataḥ pitāmaho dattvā varam etat tadā tayoḥ
nivartya tapasas tau ca brahmalokaṃ jagāma ha
26 labdhvā varāṇi sarvāṇi daityendrāv api tāv ubhau
avadhyau sarvalokasya svam eva bhavanaṃ gatau
27 tau tu labdhavarau dṛṣṭvā kṛtakāmau mahāsurau
sarvaḥ suhṛjjanas tābhyāṃ pramodam upajagmivān
28 tatas tau tu jaṭā hitvā maulinau saṃbabhūvatuḥ
mahārhābharaṇopetau virajombaradhāriṇau
29 akālakaumudīṃ caiva cakratuḥ sārvakāmikīm
daityendrau paramaprītau tayoœ caiva suhṛjjanaḥ
30 bhakṣyatāṃ bhujyatāṃ nityaṃ ramyatāṃ gīyatām iti
pīyatāṃ dīyatāṃ ceti vāca āsan gṛhe gṛhe
31 tatra tatra mahāpānair utkṛṣṭatalanāditaiḥ
hṛṣṭaṃ pramuditaṃ sarvaṃ daityānām abhavat puram
32 tais tair vihārair bahubhir daityānāṃ kāmarūpiṇām
samāḥ saṃkrīḍatāṃ teṣām ahar ekam ivābhavat

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 202.  
 
1 nārada uvāca
1 utsave vṛttamātre tu trailokyākāṅkṣiṇāv ubhau
mantrayitvā tataḥ senāṃ tāv ājñāpayatāṃ tadā
2 suhṛdbhir abhyanujñātau daityavṛddhaiœ ca mantribhiḥ
kṛtvā prāsthānikaṃ rātrau maghāsu yayatus tadā
3 gadāpaṭṭiœadhāriṇyā œūlamudgarahastayā
prasthitau sahadharmiṇyā mahatyā daityasenayā
4 maṅgalaiḥ stutibhiœ cāpi vijayapratisaṃhitaiḥ
cāraṇaiḥ stūyamānau tu jagmatuḥ parayā mudā
5 tāv antarikṣam utpatya daityau kāmagamāv ubhau
devānām eva bhavanaṃ jagmatur yuddhadurmadau
6 tayor āgamanaṃ jñātvā varadānaṃ ca tat prabhoḥ
hitvā triviṣṭapaṃ jagmur brahmalokaṃ tataḥ surāḥ
7 tāv indralokaṃ nirjitya yakṣarakṣogaṇāṃs tathā
khecarāṇy api bhūtāni jigyatus tīvravikramau
8 antarbhūmigatān nāgāñ jitvā tau ca mahāsurau
samudravāsinaḥ sarvān mlecchajātīn vijigyatuḥ
9 tataḥ sarvāṃ mahīṃ jetum ārabdhāv ugraœāsanau
sainikāṃœ ca samāhūya sutīkṣṇāṃ vācam ūcatuḥ
10 rājarṣayo mahāyajñair havyakavyair dvijātayaḥ
tejo balaṃ ca devānāṃ vardhayanti œriyaṃ tathā
11 teṣām evaṃ pravṛddhānāṃ sarveṣām asuradviṣām
saṃbhūya sarvair asmābhiḥ kāryaḥ sarvātmanā vadhaḥ
12 evaṃ sarvān samādiœya pūrvatīre mahodadheḥ
krūrāṃ matiṃ samāsthāya jagmatuḥ sarvatomukham
13 yajñair yajante ye ke cid yājayanti ca ye dvijāḥ
tān sarvān prasabhaṃ dṛṣṭvā balinau jaghnatus tadā
14 āœrameṣv agnihotrāṇi ṛṣīṇāṃ bhāvitātmanām
gṛhītvā prakṣipanty apsu viœrabdhāḥ sainikās tayoḥ
15 tapodhanaiœ ca ye œāpāḥ kruddhair uktā mahātmabhiḥ
nākrāmanti tayos te 'pi varadānena jṛmbhatoḥ
16 nākrāmanti yadā œāpā bāṇā muktāḥ œilāsv iva
niyamāṃs tadā parityajya vyadravanta dvijātayaḥ
17 pṛthivyāṃ ye tapaḥsiddhā dāntāḥ œamaparāyaṇāḥ
tayor bhayād dudruvus te vainateyād ivoragāḥ
18 mathitair āœramair bhagnair vikīrṇakalaœasruvaiḥ
œūnyam āsīj jagat sarvaṃ kāleneva hataṃ yathā
19 rājarṣibhir adṛœyadbhir ṛṣibhiœ ca mahāsurau
ubhau viniœcayaṃ kṛtvā vikurvāte vadhaiṣiṇau
20 prabhinnakaraṭau mattau bhūtvā kuñjararūpiṇau
saṃlīnān api durgeṣu ninyatur yamasādanam
21 siṃhau bhūtvā punar vyāghrau punaœ cāntarhitāv ubhau
tais tair upāyais tau krūrāv ṛṣīn dṛṣṭvā nijaghnatuḥ
22 nivṛttayajñasvādhyāyā praṇaṣṭanṛpatidvijā
utsannotsavayajñā ca babhūva vasudhā tadā
23 hāhābhūtā bhayārtā ca nivṛttavipaṇāpaṇā
nivṛttadevakāryā ca puṇyodvāhavivarjitā
24 nivṛttakṛṣigorakṣā vidhvastanagarāœramā
asthikaṅkālasaṃkīrṇā bhūr babhūvogradarœanā
25 nivṛttapitṛkāryaṃ ca nirvaṣaṭkāramaṅgalam
jagat pratibhayākāraṃ duṣprekṣyam abhavat tadā
26 candrādityau grahās tārā nakṣatrāṇi divaukasaḥ
jagmur viṣādaṃ tat karma dṛṣṭvā sundopasundayoḥ
27 evaṃ sarvā diœo daityau jitvā krūreṇa karmaṇā
niḥsapatnau kurukṣetre niveœam abhicakratuḥ

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 203.  
 
1 nārada uvāca
1 tato devarṣayaḥ sarve siddhāœ ca paramarṣayaḥ
jagmus tadā parām ārtiṃ dṛṣṭvā tat kadanaṃ mahat
2 te 'bhijagmur jitakrodhā jitātmāno jitendriyāḥ
pitāmahasya bhavanaṃ jagataḥ kṛpayā tadā
3 tato dadṛœur āsīnaṃ saha devaiḥ pitāmaham
siddhair brahmarṣibhiœ caiva samantāt parivāritam
4 tatra devo mahādevas tatrāgnir vāyunā saha
candrādityau ca dharmaœ ca parameṣṭhī tathā budhaḥ
5 vaikhānasā vālakhilyā vānaprasthā marīcipāḥ
ajāœ caivāvimūḍhāœ ca tejogarbhās tapasvinaḥ
ṛṣayaḥ sarva evaite pitāmaham upāsate
6 tato 'bhigamya sahitāḥ sarva eva maharṣayaḥ
sundopasundayoḥ karma sarvam eva œaœaṃsire
7 yathākṛtaṃ yathā caiva kṛtaṃ yena krameṇa ca
nyavedayaṃs tataḥ sarvam akhilena pitāmahe
8 tato devagaṇāḥ sarve te caiva paramarṣayaḥ
tam evārthaṃ puraskṛtya pitāmaham acodayan
9 tataḥ pitāmahaḥ œrutvā sarveṣāṃ tad vacas tadā
muhūrtam iva saṃcintya kartavyasya viniœcayam
10 tayor vadhaṃ samuddiœya viœvakarmāṇam āhvayat
dṛṣṭvā ca viœvakarmāṇaṃ vyādideœa pitāmahaḥ
sṛjyatāṃ prārthanīyeha pramadeti mahātapāḥ
11 pitāmahaṃ namaskṛtya tadvākyam abhinandya ca
nirmame yoṣitaṃ divyāṃ cintayitvā prayatnataḥ
12 triṣu lokeṣu yat kiṃ cid bhūtaṃ sthāvarajaṅgamam
samānayad darœanīyaṃ tat tad yatnāt tatas tataḥ
13 koṭiœaœ cāpi ratnāni tasyā gātre nyaveœayat
tāṃ ratnasaṃghātamayīm asṛjad devarūpiṇīm
14 sā prayatnena mahatā nirmitā viœvakarmaṇā
triṣu lokeṣu nārīṇāṃ rūpeṇāpratimābhavat
15 na tasyāḥ sūkṣmam apy asti yad gātre rūpasaṃpadā
na yuktaṃ yatra vā dṛṣṭir na sajjati nirīkṣatām
16 sā vigrahavatīva œrīḥ kāntarūpā vapuṣmatī
jahāra sarvabhūtānāṃ cakṣūṃṣi ca manāṃsi ca
17 tilaṃ tilaṃ samānīya ratnānāṃ yad vinirmitā
tilottamety atas tasyā nāma cakre pitāmahaḥ
18 pitāmaha uvāca
18 gaccha sundopasundābhyām asurābhyāṃ tilottame
prārthanīyena rūpeṇa kuru bhadre pralobhanam
19 tvatkṛte darœanād eva rūpasaṃpatkṛtena vai
virodhaḥ syād yathā tābhyām anyonyena tathā kuru
20 nārada uvāca
20 sā tatheti pratijñāya namaskṛtya pitāmaham
cakāra maṇḍalaṃ tatra vibudhānāṃ pradakṣiṇam
21 prāṅmukho bhagavān āste dakṣiṇena maheœvaraḥ
devāœ caivottareṇāsan sarvatas tv ṛṣayo 'bhavan
22 kurvantyā tu tayā tatra maṇḍalaṃ tat pradakṣiṇam
indraḥ sthāṇuœ ca bhagavān dhairyeṇa pratyavasthitau
23 draṣṭukāmasya cātyarthaṃ gatāyāḥ pārœvatas tadā
anyad añcitapakṣmāntaṃ dakṣiṇaṃ niḥsṛtaṃ mukham
24 pṛṣṭhataḥ parivartantyāḥ paœcimaṃ niḥsṛtaṃ mukham
gatāyāœ cottaraṃ pārœvam uttaraṃ niḥsṛtaṃ mukham
25 mahendrasyāpi netrāṇāṃ pārœvataḥ pṛṣṭhato 'grataḥ
raktāntānāṃ viœālānāṃ sahasraṃ sarvato 'bhavat
26 evaṃ caturmukhaḥ sthāṇur mahādevo 'bhavat purā
tathā sahasranetraœ ca babhūva balasūdanaḥ
27 tathā devanikāyānām ṛṣīṇāṃ caiva sarvaœaḥ
mukhāny abhipravartante yena yāti tilottamā
28 tasyā gātre nipatitā teṣāṃ dṛṣṭir mahātmanām
sarveṣām eva bhūyiṣṭham ṛte devaṃ pitāmaham
29 gacchantyās tu tadā devāḥ sarve ca paramarṣayaḥ
kṛtam ity eva tat kāryaṃ menire rūpasaṃpadā
30 tilottamāyāṃ tu tadā gatāyāṃ lokabhāvanaḥ
sarvān visarjayām āsa devān ṛṣigaṇāṃœ ca tān

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 204.  
 
1 nārada uvāca
1 jitvā tu pṛthivīṃ daityau niḥsapatnau gatavyathau
kṛtvā trailokyam avyagraṃ kṛtakṛtyau babhūvatuḥ
2 devagandharvayakṣāṇāṃ nāgapārthivarakṣasām
ādāya sarvaratnāni parāṃ tuṣṭim upāgatau
3 yadā na pratiṣeddhāras tayoḥ santīha ke cana
nirudyogau tadā bhūtvā vijahrāte 'marāv iva
4 strībhir mālyaiœ ca gandhaiœ ca bhakṣair bhojyaiœ ca puṣkalaiḥ
pānaiœ ca vividhair hṛdyaiḥ parāṃ prītim avāpatuḥ
5 antaḥpure vanodyāne parvatopavaneṣu ca
yathepsiteṣu deœeṣu vijahrāte 'marāv iva
6 tataḥ kadā cid vindhyasya pṛṣṭhe samaœilātale
puṣpitāgreṣu œāleṣu vihāram abhijagmatuḥ
7 divyeṣu sarvakāmeṣu samānīteṣu tatra tau
varāsaneṣu saṃhṛṣṭau saha strībhir niṣedatuḥ
8 tato vāditranṛttābhyām upātiṣṭhanta tau striyaḥ
gītaiœ ca stutisaṃyuktaiḥ prītyartham upajagmire
9 tatas tilottamā tatra vane puṣpāṇi cinvatī
veṣam ākṣiptam ādhāya raktenaikena vāsasā
10 nadītīreṣu jātān sā karṇikārān vicinvatī
œanair jagāma taṃ deœaṃ yatrāstāṃ tau mahāsurau
11 tau tu pītvā varaṃ pānaṃ madaraktāntalocanau
dṛṣṭvaiva tāṃ varārohāṃ vyathitau saṃbabhūvatuḥ
12 tāv utpatyāsanaṃ hitvā jagmatur yatra sā sthitā
ubhau ca kāmasaṃmattāv ubhau prārthayataœ ca tām
13 dakṣiṇe tāṃ kare subhrūṃ sundo jagrāha pāṇinā
upasundo 'pi jagrāha vāme pāṇau tilottamām
14 varapradānamattau tāv aurasena balena ca
dhanaratnamadābhyāṃ ca surāpānamadena ca
15 sarvair etair madair mattāv anyonyaṃ bhrukuṭīkṛtau
madakāmasamāviṣṭau parasparam athocatuḥ
16 mama bhāryā tava gurur iti sundo 'bhyabhāṣata
mama bhāryā tava vadhūr upasundo 'bhyabhāṣata
17 naiṣā tava mamaiṣeti tatra tau manyur āviœat
tasyā hetor gade bhīme tāv ubhāv apy agṛhṇatām
18 tau pragṛhya gade bhīme tasyāḥ kāmena mohitau
ahaṃ pūrvam ahaṃ pūrvam ity anyonyaṃ nijaghnatuḥ
19 tau gadābhihatau bhīmau petatur dharaṇītale
rudhireṇāvaliptāṅgau dvāv ivārkau nabhaœcyutau
20 tatas tā vidrutā nāryaḥ sa ca daityagaṇas tadā
pātālam agamat sarvo viṣādabhayakampitaḥ
21 tataḥ pitāmahas tatra saha devair maharṣibhiḥ
ājagāma viœuddhātmā pūjayiṣyaṃs tilottamām
22 vareṇa chanditā sā tu brahmaṇā prītim eva ha
varayām āsa tatraināṃ prītaḥ prāha pitāmahaḥ
23 ādityacaritāṃl lokān vicariṣyasi bhāmini
tejasā ca sudṛṣṭāṃ tvāṃ na kariṣyati kaœ cana
24 evaṃ tasyai varaṃ dattvā sarvalokapitāmahaḥ
indre trailokyam ādhāya brahmalokaṃ gataḥ prabhuḥ
25 evaṃ tau sahitau bhūtvā sarvārtheṣv ekaniœcayau
tilottamārthe saṃkruddhāv anyonyam abhijaghnatuḥ
26 tasmād bravīmi vaḥ snehāt sarvān bharatasattamān
yathā vo nātra bhedaḥ syāt sarveṣāṃ draupadīkṛte
tathā kuruta bhadraṃ vo mama cet priyam icchatha
27 vaiœaṃpāyana uvāca
27 evam uktā mahātmāno nāradena maharṣiṇā
samayaṃ cakrire rājaṃs te 'nyonyena samāgatāḥ
samakṣaṃ tasya devarṣer nāradasyāmitaujasaḥ
28 draupadyā naḥ sahāsīnam anyo 'nyaṃ yo 'bhidarœayet
sa no dvādaœa varṣāṇi brahmacārī vane vaset
29 kṛte tu samaye tasmin pāṇḍavair dharmacāribhiḥ
nārado 'py agamat prīta iṣṭaṃ deœaṃ mahāmuniḥ
30 evaṃ taiḥ samayaḥ pūrvaṃ kṛto naradacoditaiḥ
na cābhidyanta te sārve tadānyonyena bhārata

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 205.  
 
1 vaiœaṃpāyana uvāca
1 evaṃ te samayaṃ kṛtvā nyavasaṃs tatra pāṇḍavāḥ
vaœe œastrapratāpena kurvanto 'nyān mahīkṣitaḥ
2 teṣāṃ manujasiṃhānāṃ pañcānām amitaujasām
babhūva kṛṣṇā sarveṣāṃ pārthānāṃ vaœavartinī
3 te tayā taiœ ca sā vīraiḥ patibhiḥ saha pañcabhiḥ
babhūva paramaprītā nāgair iva sarasvatī
4 vartamāneṣu dharmeṇa pāṇḍaveṣu mahātmasu
vyavardhan kuravaḥ sarve hīnadoṣāḥ sukhānvitāḥ
5 atha dīrgheṇa kālena brāhmaṇasya viœāṃ pate
kasya cit taskarāḥ ke cij jahrur gā nṛpasattama
6 hriyamāṇe dhane tasmin brāhmaṇaḥ krodhamūrcchitaḥ
āgamya khāṇḍavaprastham udakroœata pāṇḍavān
7 hriyate godhanaṃ kṣudrair nṛœaṃsair akṛtātmabhiḥ
prasahya vo 'smād viṣayād abhidhāvata pāṇḍavāḥ
8 brāhmaṇasya pramattasya havir dhvāṅkṣair vilupyate
œārdūlasya guhāṃ œūnyāṃ nīcaḥ kroṣṭābhimarœati
9 brāhmaṇasve hṛte corair dharmārthe ca vilopite
rorūyamāṇe ca mayi kriyatām astradhāraṇam
10 rorūyamāṇasyābhyāœe tasya viprasya pāṇḍavaḥ
tāni vākyāni œuœrāva kuntīputro dhanaṃjayaḥ
11 œrutvā caiva mahābāhur mā bhair ity āha taṃ dvijam
āyudhāni ca yatrāsan pāṇḍavānāṃ mahātmanām
kṛṣṇayā saha tatrāsīd dharmarājo yudhiṣṭhiraḥ
12 sa praveœāya cāœakto gamanāya ca pāṇḍavaḥ
tasya cārtasya tair vākyaiœ codyamānaḥ punaḥ punaḥ
ākrande tatra kaunteyaœ cintayām āsa duḥkhitaḥ
13 hriyamāṇe dhane tasmin brāhmaṇasya tapasvinaḥ
aœrupramārjanaṃ tasya kartavyam iti niœcitaḥ
14 upaprekṣaṇajo 'dharmaḥ sumahān syān mahīpateḥ
yady asya rudato dvāri na karomy adya rakṣaṇam
15 anāstikyaṃ ca sarveṣām asmākam api rakṣaṇe
pratitiṣṭheta loke 'sminn adharmaœ caiva no bhavet
16 anāpṛcchya ca rājānaṃ gate mayi na saṃœayaḥ
ajātaœatror nṛpater mama caivāpriyaṃ bhavet
17 anupraveœe rājñas tu vanavāso bhaven mama
adharmo vā mahān astu vane vā maraṇaṃ mama
œarīrasyāpi nāœena dharma eva viœiṣyate
18 evaṃ viniœcitya tataḥ kuntīputro dhanaṃjayaḥ
anupraviœya rājānam āpṛcchya ca viœāṃ pate
19 dhanur ādāya saṃhṛṣṭo brāhmaṇaṃ pratyabhāṣata
brāhmaṇāgamyatāṃ œīghraṃ yāvat paradhanaiṣiṇaḥ
20 na dūre te gatāḥ kṣudrās tāvad gacchāmahe saha
yāvad āvartayāmy adya corahastād dhanaṃ tava
21 so 'nusṛtya mahābāhur dhanvī varmī rathī dhvajī
œarair vidhvaṃsitāṃœ corān avajitya ca tad dhanam
22 brāhmaṇasya upāhṛtya yaœaḥ pītvā ca pāṇḍavaḥ
ājagāma puraṃ vīraḥ savyasācī paraṃtapaḥ
23 so 'bhivādya gurūn sarvāṃs taiœ cāpi pratinanditaḥ
dharmarājam uvācedaṃ vratam ādiœyatāṃ mama
24 samayaḥ samatikrānto bhavatsaṃdarœanān mayā
vanavāsaṃ gamiṣyāmi samayo hy eṣa naḥ kṛtaḥ
25 ity ukto dharmarājas tu sahasā vākyam apriyam
katham ity abravīd vācā œokārtaḥ sajjamānayā
yudhiṣṭhiro guḍākeœaṃ bhrātā bhrātaram acyutam
26 pramāṇam asmi yadi te mattaḥ œṛṇu vaco 'nagha
anupraveœe yad vīra kṛtavāṃs tvaṃ mamāpriyam
sarvaṃ tad anujānāmi vyalīkaṃ na ca me hṛdi
27 guror anupraveœo hi nopaghāto yavīyasaḥ
yavīyaso 'nupraveœo jyeṣṭhasya vidhilopakaḥ
28 nivartasva mahābāho kuruṣva vacanaṃ mama
na hi te dharmalopo 'sti na ca me dharṣaṇā kṛtā
29 arjuna uvāca
29 na vyājena cared dharmam iti me bhavataḥ œrutam
na satyād vicaliṣyāmi satyenāyudham ālabhe
30 vaiœaṃpāyana uvāca
30 so 'bhyanujñāpya rājānaṃ brahmacaryāya dīkṣitaḥ
vane dvādaœa varṣāṇi vāsāyopajagāma ha

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 206.  
 
1 vaiœaṃpāyana uvāca
1 taṃ prayāntaṃ mahābāhuṃ kauravāṇāṃ yaœaskaram
anujagmur mahātmāno brāhmaṇā vedapāragāḥ
2 vedavedāṅgavidvāṃsas tathaivādhyātmacintakāḥ
caukṣāœ ca bhagavadbhaktāḥ sūtāḥ paurāṇikāœ ca ye
3 kathakāœ cāpare rājañ œramaṇāœ ca vanaukasaḥ
divyākhyānāni ye cāpi paṭhanti madhuraṃ dvijāḥ
4 etaiœ cānyaiœ ca bahubhiḥ sahāyaiḥ pāṇḍunandanaḥ
vṛtaḥ œlakṣṇakathaiḥ prāyān marudbhir iva vāsavaḥ
5 ramaṇīyāni citrāṇi vanāni ca sarāṃsi ca
saritaḥ sāgarāṃœ caiva deœān api ca bhārata
6 puṇyāni caiva tīrthāni dadarœa bharatarṣabha
sa gaṅgādvāram āsādya niveœam akarot prabhuḥ
7 tatra tasyādbhutaṃ karma œṛṇu me janamejaya
kṛtavān yad viœuddhātmā pāṇḍūnāṃ pravaro rathī
8 niviṣṭe tatra kaunteye brāhmaṇeṣu ca bhārata
agnihotrāṇi viprās te prāduœcakrur anekaœaḥ
9 teṣu prabodhyamāneṣu jvaliteṣu huteṣu ca
kṛtapuṣpopahāreṣu tīrāntaragateṣu ca
10 kṛtābhiṣekair vidvadbhir niyataiḥ satpathi sthitaiḥ
œuœubhe 'tīva tad rājan gaṅgādvāraṃ mahātmabhiḥ
11 tathā paryākule tasmin niveœe pāṇḍunandanaḥ
abhiṣekāya kaunteyo gaṅgām avatatāra ha
12 tatrābhiṣekaṃ kṛtvā sa tarpayitvā pitāmahān
uttitīrṣur jalād rājann agnikāryacikīrṣayā
13 apakṛṣṭo mahābāhur nāgarājasya kanyayā
antarjale mahārāja ulūpyā kāmayānayā
14 dadarœa pāṇḍavas tatra pāvakaṃ susamāhitam
kauravyasyātha nāgasya bhavane paramārcite
15 tatrāgnikāryaṃ kṛtavān kuntīputro dhanaṃjayaḥ
aœaṅkamānena hutas tenātuṣyad dhutāœanaḥ
16 agnikāryaṃ sa kṛtvā tu nāgarājasutāṃ tadā
prahasann iva kaunteya idaṃ vacanam abravīt
17 kim idaṃ sāhasaṃ bhīru kṛtavaty asi bhāmini
kaœ cāyaṃ subhago deœaḥ kā ca tvaṃ kasya cātmajā
18 ulūpy uvāca
18 airāvatakule jātaḥ kauravyo nāma pannagaḥ
tasyāsmi duhitā pārtha ulūpī nāma pannagī
19 sāhaṃ tvām abhiṣekārtham avatīrṇaṃ samudragām
dṛṣṭavaty eva kaunteya kandarpeṇāsmi mūrcchitā
20 tāṃ mām anaṅgamathitāṃ tvatkṛte kurunandana
ananyāṃ nandayasvādya pradānenātmano rahaḥ
21 arjuna uvāca
21 brahmacaryam idaṃ bhadre mama dvādaœavārṣikam
dharmarājena cādiṣṭaṃ nāham asmi svayaṃvaœaḥ
22 tava cāpi priyaṃ kartum icchāmi jalacāriṇi
anṛtaṃ noktapūrvaṃ ca mayā kiṃ cana karhi cit
23 kathaṃ ca nānṛtaṃ tat syāt tava cāpi priyaṃ bhavet
na ca pīḍyeta me dharmas tathā kuryāṃ bhujaṃgame
24 ulūpy uvāca
24 jānāmy ahaṃ pāṇḍaveya yathā carasi medinīm
yathā ca te brahmacaryam idam ādiṣṭavān guruḥ
25 parasparaṃ vartamānān drupadasyātmajāṃ prati
yo no 'nupraviœen mohāt sa no dvādaœavārṣikam
vane cared brahmacaryam iti vaḥ samayaḥ kṛtaḥ
26 tad idaṃ draupadīhetor anyonyasya pravāsanam
kṛtaṃ vas tatra dharmārtham atra dharmo na duṣyati
27 paritrāṇaṃ ca kartavyam ārtānāṃ pṛthulocana
kṛtvā mama paritrāṇaṃ tava dharmo na lupyate
28 yadi vāpy asya dharmasya sūkṣmo 'pi syād vyatikramaḥ
sa ca te dharma eva syād dāttvā prāṇān mamārjuna
29 bhaktāṃ bhajasva māṃ pārtha satām etan mataṃ prabho
na kariṣyasi ced evaṃ mṛtāṃ mām upadhāraya
30 prāṇadānān mahābāho cara dharmam anuttamam
œaraṇaṃ ca prapannāsmi tvām adya puruṣottama
31 dīnān anāthān kaunteya parirakṣasi nityaœaḥ
sāhaṃ œaraṇam abhyemi roravīmi ca duḥkhitā
32 yāce tvām abhikāmāhaṃ tasmāt kuru mama priyam
sa tvam ātmapradānena sakāmāṃ kartum arhasi
33 vaiœaṃpāyana uvāca
33 evam uktas tu kaunteyaḥ pannageœvarakanyayā
kṛtavāṃs tat tathā sarvaṃ dharmam uddiœya kāraṇam
34 sa nāgabhavane rātriṃ tām uṣitvā pratāpavān
udite 'bhyutthitaḥ sūrye kauravyasya niveœanāt

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 207.  
 
1 vaiœaṃpāyana uvāca
1 kathayitvā tu tat sarvaṃ brāhmaṇebhyaḥ sa bhārata
prayayau himavatpārœvaṃ tato vajradharātmajaḥ
2 agastyavaṭam āsādya vasiṣṭhasya ca parvatam
bhṛgutuṅge ca kaunteyaḥ kṛtavāñ œaucam ātmanaḥ
3 pradadau gosahasrāṇi tīrtheṣv āyataneṣu ca
niveœāṃœ ca dvijātibhyaḥ so 'dadat kurusattamaḥ
4 hiraṇyabindos tīrthe ca snātvā puruṣasattamaḥ
dṛṣṭavān parvataœreṣṭhaṃ puṇyāny āyatanāni ca
5 avatīrya naraœreṣṭho brāhmaṇaiḥ saha bhārata
prācīṃ diœam abhiprepsur jagāma bharatarṣabhaḥ
6 ānupūrvyeṇa tīrthāni dṛṣṭavān kurusattamaḥ
nadīṃ cotpalinīṃ ramyām araṇyaṃ naimiṣaṃ prati
7 nandām aparanandāṃ ca kauœikīṃ ca yaœasvinīm
mahānadīṃ gayāṃ caiva gaṅgām api ca bhārata
8 evaṃ sarvāṇi tīrthāni paœyamānas tathāœramān
ātmanaḥ pāvanaṃ kurvan brāhmaṇebhyo dadau vasu
9 aṅgavaṅgakaliṅgeṣu yāni puṇyāni kāni cit
jagāma tāni sarvāṇi tīrthāny āyatanāni ca
dṛṣṭvā ca vidhivat tāni dhanaṃ cāpi dadau tataḥ
10 kaliṅgarāṣṭradvāreṣu brāhmaṇāḥ pāṇḍavānugāḥ
abhyanujñāya kaunteyam upāvartanta bhārata
11 sa tu tair abhyanujñātaḥ kuntīputro dhanaṃjayaḥ
sahāyair alpakaiḥ œūraḥ prayayau yena sāgaram
12 sa kaliṅgān atikramya deœān āyatanāni ca
dharmyāṇi ramaṇīyāni prekṣamāṇo yayau prabhuḥ
13 mahendraparvataṃ dṛṣṭvā tāpasair upaœobhitam
samudratīreṇa œanair maṇalūraṃ jagāma ha
14 tatra sarvāṇi tīrthāni puṇyāny āyatanāni ca
abhigamya mahābāhur abhyagacchan mahīpatim
maṇalūreœvaraṃ rājan dharmajñaṃ citravāhanam
15 tasya citrāṅgadā nāma duhitā cārudarœanā
tāṃ dadarœa pure tasmin vicarantīṃ yadṛcchayā
16 dṛṣṭvā ca tāṃ varārohāṃ cakame caitravāhinīm
abhigamya ca rājānaṃ jñāpayat svaṃ prayojanam
tam uvācātha rājā sa sāntvapūrvam idaṃ vacaḥ
17 rājā prabhaṃkaro nāma kule asmin babhūva ha
aputraḥ prasavenārthī tapas tepe sa uttamam
18 ugreṇa tapasā tena praṇipātena œaṃkaraḥ
īœvaras toṣitas tena mahādeva umāpatiḥ
19 sa tasmai bhagavān prādād ekaikaṃ prasavaṃ kule
ekaikaḥ prasavas tasmād bhavaty asmin kule sadā
20 teṣāṃ kumārāḥ sarveṣāṃ pūrveṣāṃ mama jajñire
kanyā tu mama jāteyaṃ kulasyotpādanī dhruvam
21 putro mameyam iti me bhāvanā puruṣottama
putrikā hetuvidhinā saṃjñitā bharatarṣabha
22 etac chulkaṃ bhavatv asyāḥ kulakṛj jāyatām iha
etena samayenemāṃ pratigṛhṇīṣva pāṇḍava
23 sa tatheti pratijñāya kanyāṃ tāṃ pratigṛhya ca
uvāsa nagare tasmin kaunteyas trihimāḥ samāḥ

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 208.  
 
1 vaiœaṃpāyana uvāca
1 tataḥ samudre tīrthāni dakṣiṇe bharatarṣabhaḥ
abhyagacchat supuṇyāni œobhitāni tapasvibhiḥ
2 varjayanti sma tīrthāni pañca tatra tu tāpasāḥ
ācīrṇāni tu yāny āsan purastāt tu tapasvibhiḥ
3 agastyatīrthaṃ saubhadraṃ paulomaṃ ca supāvanam
kāraṃdhamaṃ prasannaṃ ca hayamedhaphalaṃ ca yat
bhāradvājasya tīrthaṃ ca pāpapraœamanaṃ mahat
4 viviktāny upalakṣyātha tāni tīrthāni pāṇḍavaḥ
dṛṣṭvā ca varjyamānāni munibhir dharmabuddhibhiḥ
5 tapasvinas tato 'pṛcchat prājñaliḥ kurunandanaḥ
tīrthānīmāni varjyante kimarthaṃ brahmavādibhiḥ
6 tāpasā ūcuḥ
6 grāhāḥ pañca vasanty eṣu haranti ca tapodhanān
ata etāni varjyante tīrthāni kurunandana
7 vaiœaṃpāyana uvāca
7 teṣāṃ œrutvā mahābāhur vāryamāṇas tapodhanaiḥ
jagāma tāni tīrthāni draṣṭuṃ puruṣasattamaḥ
8 tataḥ saubhadram āsādya maharṣes tīrtham uttamam
vigāhya tarasā œūraḥ snānaṃ cakre paraṃtapaḥ
9 atha taṃ puruṣavyāghram antarjalacaro mahān
nijagrāha jale grāhaḥ kuntīputraṃ dhanaṃjayam
10 sa tam ādāya kaunteyo visphurantaṃ jalecaram
udatiṣṭhan mahābāhur balena balināṃ varaḥ
11 utkṛṣṭa eva tu grāhaḥ so 'rjunena yaœasvinā
babhūva nārī kalyāṇī sarvābharaṇabhūṣitā
dīpyamānā œriyā rājan divyarūpā manoramā
12 tad adbhutaṃ mahad dṛṣṭvā kuntīputro dhanaṃjayaḥ
tāṃ striyaṃ paramaprīta idaṃ vacanam abravīt
13 kā vai tvam asi kalyāṇi kuto vāsi jalecarī
kimarthaṃ ca mahat pāpam idaṃ kṛtavatī purā
14 nāry uvāca
14 apsarāsmi mahābāho devāraṇyavicāriṇī
iṣṭā dhanapater nityaṃ vargā nāma mahābala
15 mama sakhyaœ catasro 'nyāḥ sarvāḥ kāmagamāḥ œubhāḥ
tābhiḥ sārdhaṃ prayātāsmi lokapālaniveœanam
16 tataḥ paœyāmahe sarvā brāhmaṇaṃ saṃœitavratam
rūpavantam adhīyānam ekam ekāntacāriṇam
17 tasya vai tapasā rājaṃs tad vanaṃ tejasāvṛtam
āditya iva taṃ deœaṃ kṛtsnaṃ sa vyavabhāsayat
18 tasya dṛṣṭvā tapas tādṛg rūpaṃ cādbhutadarœanam
avatīrṇāḥ sma taṃ deœaṃ tapovighnacikīrṣayā
19 ahaṃ ca saurabheyī ca samīcī budbudā latā
yaugapadyena taṃ vipram abhyagacchāma bhārata
20 gāyantyo vai hasantyaœ ca lobhayantyaœ ca taṃ dvijam
sa ca nāsmāsu kṛtavān mano vīra kathaṃ cana
nākampata mahātejāḥ sthitas tapasi nirmale
21 so 'œapat kupito 'smāṃs tu brāhmaṇaḥ kṣatriyarṣabha
grāhabhūtā jale yūyaṃ cariṣyadhvaṃ œataṃ samāḥ

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 209.  
 
1 vargovāca
1 tato vayaṃ pravyathitāḥ sarvā bharatasattama
āyāma œaraṇaṃ vipraṃ taṃ tapodhanam acyutam
2 rūpeṇa vayasā caiva kandarpeṇa ca darpitāḥ
ayuktaṃ kṛtavatyaḥ sma kṣantum arhasi no dvija
3 eṣa eva vadho 'smākaṃ suparyāptas tapodhana
yad vayaṃ saṃœitātmānaṃ pralobdhuṃ tvām ihāgatāḥ
4 avadhyās tu striyaḥ sṛṣṭā manyante dharmacintakāḥ
tasmād dharmeṇa dharmajña nāsmān hiṃsitum arhasi
5 sarvabhūteṣu dharmajña maitro brāhmaṇa ucyate
satyo bhavatu kalyāṇa eṣa vādo manīṣiṇām
6 œaraṇaṃ ca prapannānāṃ œiṣṭāḥ kurvanti pālanam
œaraṇaṃ tvāṃ prapannāḥ sma tasmāt tvaṃ kṣantum arhasi
7 vaiœaṃpāyana uvāca
7 evam uktas tu dharmātmā brāhmaṇaḥ œubhakarmakṛt
prasādaṃ kṛtavān vīra ravisomasamaprabhaḥ
8 brāhmaṇa uvāca
8 œataṃ sahasraṃ viœvaṃ ca sarvam akṣayavācakam
parimāṇaṃ œataṃ tv etan naitad akṣayavācakam
9 yadā ca vo grāhabhūtā gṛhṇantīḥ puruṣāñ jale
utkarṣati jalāt kaœ cit sthalaṃ puruṣasattamaḥ
10 tadā yūyaṃ punaḥ sarvāḥ svarūpaṃ pratipatsyatha
anṛtaṃ noktapūrvaṃ me hasatāpi kadā cana
11 tāni sarvāṇi tīrthāni itaḥ prabhṛti caiva ha
nārītīrthāni nāmneha khyātiṃ yāsyanti sarvaœaḥ
puṇyāni ca bhaviṣyanti pāvanāni manīṣiṇām
12 vargovāca
12 tato 'bhivādya taṃ vipraṃ kṛtvā caiva pradakṣiṇam
acintayāmopasṛtya tasmād deœāt suduḥkhitāḥ
13 kva nu nāma vayaṃ sarvāḥ kālenālpena taṃ naram
samāgacchema yo nas tad rūpam āpādayet punaḥ
14 tā vayaṃ cintayitvaivaṃ muhūrtād iva bhārata
dṛṣṭavatyo mahābhāgaṃ devarṣim uta nāradam
15 sarvā hṛṣṭāḥ sma taṃ dṛṣṭvā devarṣim amitadyutim
abhivādya ca taṃ pārtha sthitāḥ sma vyathitānanāḥ
16 sa no 'pṛcchad duḥkhamūlam uktavatyo vayaṃ ca tat
œrutvā tac ca yathāvṛttam idaṃ vacanam abravīt
17 dakṣiṇe sāgarānūpe pañca tīrthāni santi vai
puṇyāni ramaṇīyāni tāni gacchata māciram
18 tatrāœu puruṣavyāghraḥ pāṇḍavo vo dhanaṃjayaḥ
mokṣayiṣyati œuddhātmā duḥkhād asmān na saṃœayaḥ
19 tasya sarvā vayaṃ vīra œrutvā vākyam ihāgatāḥ
tad idaṃ satyam evādya mokṣitāhaṃ tvayānagha
20 etās tu mama vai sakhyaœ catasro 'nyā jale sthitāḥ
kuru karma œubhaṃ vīra etāḥ sarvā vimokṣaya
21 vaiœaṃpāyana uvāca
21 tatas tāḥ pāṇḍavaœreṣṭhaḥ sarvā eva viœāṃ pate
tasmāc chāpād adīnātmā mokṣayām āsa vīryavān
22 utthāya ca jalāt tasmāt pratilabhya vapuḥ svakam
tās tadāpsaraso rājann adṛœyanta yathā purā
23 tīrthāni œodhayitvā tu tathānujñāya tāḥ prabhuḥ
citrāṅgadāṃ punar draṣṭuṃ maṇalūrapuraṃ yayau
24 tasyām ajanayat putraṃ rājānaṃ babhruvāhanam
taṃ dṛṣṭvā pāṇḍavo rājan gokarṇam abhito 'gamat

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 210.  
 
1 vaiœaṃpāyana uvāca
1 so 'parānteṣu tīrthāni puṇyāny āyatanāni ca
sarvāṇy evānupūrvyeṇa jagāmāmitavikramaḥ
2 samudre paœcime yāni tīrthāny āyatanāni ca
tāni sarvāṇi gatvā sa prabhāsam upajagmivān
3 prabhāsadeœaṃ saṃprāptaṃ bībhatsum aparājitam
tīrthāny anucarantaṃ ca œuœrāva madhusūdanaḥ
4 tato 'bhyagacchat kaunteyam ajñāto nāma mādhavaḥ
dadṛœāte tadānyonyaṃ prabhāse kṛṣṇapāṇḍavau
5 tāv anyonyaṃ samāœliṣya pṛṣṭvā ca kuœalaṃ vane
āstāṃ priyasakhāyau tau naranārāyaṇāv ṛṣī
6 tato 'rjunaṃ vāsudevas tāṃ caryāṃ paryapṛcchata
kimarthaṃ pāṇḍavemāni tīrthāny anucarasy uta
7 tato 'rjuno yathāvṛttaṃ sarvam ākhyātavāṃs tadā
œrutvovāca ca vārṣṇeya evam etad iti prabhuḥ
8 tau vihṛtya yathākāmaṃ prabhāse kṛṣṇapāṇḍavau
mahīdharaṃ raivatakaṃ vāsāyaivābhijagmatuḥ
9 pūrvam eva tu kṛṣṇasya vacanāt taṃ mahīdharam
puruṣāḥ samalaṃcakrur upajahruœ ca bhojanam
10 pratigṛhyārjunaḥ sarvam upabhujya ca pāṇḍavaḥ
sahaiva vāsudevena dṛṣṭavān naṭanartakān
11 abhyanujñāpya tān sarvān arcayitvā ca pāṇḍavaḥ
satkṛtaṃ œayanaṃ divyam abhyagacchan mahādyutiḥ
12 tīrthānāṃ darœanaṃ caiva parvatānāṃ ca bhārata
āpagānāṃ vanānāṃ ca kathayām āsa sātvate
13 sa kathāḥ kathayann eva nidrayā janamejaya
kaunteyo 'pahṛtas tasmiñ œayane svargasaṃmite
14 madhureṇa sa gītena vīṇāœabdena cānagha
prabodhyamāno bubudhe stutibhir maṅgalais tathā
15 sa kṛtvāvaœyakāryāṇi vārṣṇeyenābhinanditaḥ
rathena kāñcanāṅgena dvārakām abhijagmivān
16 alaṃkṛtā dvārakā tu babhūva janamejaya
kuntīsutasya pūjārtham api niṣkuṭakeṣv api
17 didṛkṣavaœ ca kaunteyaṃ dvārakāvāsino janāḥ
narendramārgam ājagmus tūrṇaṃ œatasahasraœaḥ
18 avalokeṣu nārīṇāṃ sahasrāṇi œatāni ca
bhojavṛṣṇyandhakānāṃ ca samavāyo mahān abhūt
19 sa tathā satkṛtaḥ sarvair bhojavṛṣṇyandhakātmajaiḥ
abhivādyābhivādyāṃœ ca sarvaiœ ca pratinanditaḥ
20 kumāraiḥ sarvaœo vīraḥ satkāreṇābhivāditaḥ
samānavayasaḥ sarvān āœliṣya sa punaḥ punaḥ
21 kṛṣṇasya bhavane ramye ratnabhojyasamāvṛte
uvāsa saha kṛṣṇena bahulās tatra œarvarīḥ