Náboženství
Hinduismus Mahábháráta
  < zpìt Kniha 1  -  Ādiparvan kapitola 191. - 200.  
     
  < zpìt Kniha 1  -  Ādiparvan kapitola 191.  
 
1 vaiœaṃpāyana uvāca
1 pāṇḍavaiḥ saha saṃyogaṃ gatasya drupadasya tu
na babhūva bhayaṃ kiṃ cid devebhyo 'pi kathaṃ cana
2 kuntīm āsādya tā nāryo drupadasya mahātmanaḥ
nāma saṃkīrtayantyas tāḥ pādau jagmuḥ svamūrdhabhiḥ
3 kṛṣṇā ca kṣaumasaṃvītā kṛtakautukamaṅgalā
kṛtābhivādanā œvaœrvās tasthau prahvā kṛtāñjaliḥ
4 rūpalakṣaṇasaṃpannāṃ œīlācārasamanvitām
draupadīm avadat premṇā pṛthāœīrvacanaṃ snuṣām
5 yathendrāṇī harihaye svāhā caiva vibhāvasau
rohiṇī ca yathā some damayantī yathā nale
6 yathā vaiœravaṇe bhadrā vasiṣṭhe cāpy arundhatī
yathā nārāyaṇe lakṣmīs tathā tvaṃ bhava bhartṛṣu
7 jīvasūr vīrasūr bhadre bahusaukhyasamanvitā
subhagā bhogasaṃpannā yajñapatnī svanuvratā
8 atithīn āgatān sādhūn bālān vṛddhān gurūṃs tathā
pūjayantyā yathānyāyaṃ œaœvad gacchantu te samāḥ
9 kurujāṅgalamukhyeṣu rāṣṭreṣu nagareṣu ca
anu tvam abhiṣicyasva nṛpatiṃ dharmavatsalam
10 patibhir nirjitām urvīṃ vikrameṇa mahābalaiḥ
kuru brāhmaṇasāt sarvām aœvamedhe mahākratau
11 pṛthivyāṃ yāni ratnāni guṇavanti gunānvite
tāny āpnuhi tvaṃ kalyāṇi sukhinī œaradāṃ œatam
12 yathā ca tvābhinandāmi vadhv adya kṣaumasaṃvṛtām
tathā bhūyo 'bhinandiṣye sūtaputrāṃ guṇānvitām
13 tatas tu kṛtadārebhyaḥ pāṇḍubhyaḥ prāhiṇod dhariḥ
muktāvaiḍūryacitrāṇi haimāny ābharaṇāni ca
14 vāsāṃsi ca mahārhāṇi nānādeœyāni mādhavaḥ
kambalājinaratnāni sparœavanti œubhāni ca
15 œayanāsanayānāni vividhāni mahānti ca
vaiḍūryavajracitrāṇi œataœo bhājanāni ca
16 rūpayauvanadākṣiṇyair upetāœ ca svalaṃkṛtāḥ
preṣyāḥ saṃpradadau kṛṣṇo nānādeœyāḥ sahasraœaḥ
17 gajān vinītān bhadrāṃœ ca sadaœvāṃœ ca svalaṃkṛtān
rathāṃœ ca dāntān sauvarṇaiḥ œubhaiḥ paṭṭair alaṃkṛtān
18 koṭiœaœ ca suvarṇaṃ sa teṣām akṛtakaṃ tathā
vītīkṛtam ameyātmā prāhiṇon madhusūdanaḥ
19 tat sarvaṃ pratijagrāha dharmarājo yudhiṣṭhiraḥ
mudā paramayā yukto govindapriyakāmyayā

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 192.  
 
1 vaiœaṃpāyana uvāca
1 tato rājñāṃ carair āptaiœ cāraḥ samupanīyata
pāṇḍavair upasaṃpannā draupadī patibhiḥ œubhā
2 yena tad dhanur āyamya lakṣyaṃ viddhaṃ mahātmanā
so 'rjuno jayatāṃ œreṣṭho mahābāṇadhanurdharaḥ
3 yaḥ œalyaṃ madrarājānam utkṣipyābhrāmayad balī
trāsayaṃœ cāpi saṃkruddho vṛkṣeṇa puruṣān raṇe
4 na cāpi saṃbhramaḥ kaœ cid āsīt tatra mahātmanaḥ
sa bhīmo bhīmasaṃsparœaḥ œatrusenāṅgapātanaḥ
5 brahmarūpadharāñ œrutvā pāṇḍurājasutāṃs tadā
kaunteyān manujendrāṇāṃ vismayaḥ samajāyata
6 saputrā hi purā kuntī dagdhā jatugṛhe œrutā
punarjātān iti smaitān manyante sarvapārthivāḥ
7 dhik kurvantas tadā bhīṣmaṃ dhṛtarāṣṭraṃ ca kauravam
karmaṇā sunṛœaṃsena purocanakṛtena vai
8 vṛtte svayaṃvare caiva rājānaḥ sarva eva te
yathāgataṃ viprajagmur viditvā pāṇḍavān vṛtān
9 atha duryodhano rājā vimanā bhrātṛbhiḥ saha
aœvatthāmnā mātulena karṇena ca kṛpeṇa ca
10 vinivṛtto vṛtaṃ dṛṣṭvā draupadyā œvetavāhanam
taṃ tu duḥœāsano vrīḍan mandaṃ mandam ivābravīt
11 yady asau brāhmaṇo na syād vindeta draupadīṃ na saḥ
na hi taṃ tattvato rājan veda kaœ cid dhanaṃjayam
12 daivaṃ tu paramaṃ manye pauruṣaṃ tu nirarthakam
dhig asmatpauruṣaṃ tāta yad dharantīha pāṇḍavāḥ
13 evaṃ saṃbhāṣamāṇās te nindantaœ ca purocanam
viviœur hāstinapuraṃ dīnā vigatacetasaḥ
14 trastā vigatasaṃkalpā dṛṣṭvā pārthān mahaujasaḥ
muktān havyavahāc cainān saṃyuktān drupadena ca
15 dhṛṣṭadyumnaṃ ca saṃcintya tathaiva ca œikhaṇḍinam
drupadasyātmajāṃœ cānyān sarvayuddhaviœāradān
16 viduras tv atha tāñ œrutvā draupadyā pāṇḍavān vṛtān
vrīḍitān dhārtarāṣṭrāṃœ ca bhagnadarpān upāgatān
17 tataḥ prītamanāḥ kṣattā dhṛtarāṣṭraṃ viœāṃ pate
uvāca diṣṭyā kuravo vardhanta iti vismitaḥ
18 vaicitravīryas tu nṛpo niœamya vidurasya tat
abravīt paramaprīto diṣṭyā diṣṭyeti bhārata
19 manyate hi vṛtaṃ putraṃ jyeṣṭhaṃ drupadakanyayā
duryodhanam avijñānāt prajñācakṣur nareœvaraḥ
20 atha tv ājñāpayām āsa draupadyā bhūṣaṇaṃ bahu
ānīyatāṃ vai kṛṣṇeti putraṃ duryodhanaṃ tadā
21 athāsya paœcād vidura ācakhyau pāṇḍavān vṛtān
sarvān kuœalino vīrān pūjitān drupadena ca
teṣāṃ saṃbandhinaœ cānyān bahūn balasamanvitān
22 dhṛtarāṣṭra uvāca
22 yathaiva pāṇḍoḥ putrās te tathaivābhyadhikā mama
seyam abhyadhikā prītir vṛddhir vidura me matā
yat te kuœalino vīrā mitravantaœ ca pāṇḍavāḥ
23 ko hi drupadam āsādya mitraṃ kṣattaḥ sabāndhavam
na bubhūṣed bhavenārthī gataœrīr api pārthivaḥ
24 vaiœaṃpāyana uvāca
24 taṃ tathā bhāṣamāṇaṃ tu viduraḥ pratyabhāṣata
nityaṃ bhavatu te buddhir eṣā rājañ œataṃ samāḥ
25 tato duryodhanaœ caiva rādheyaœ ca viœāṃ pate
dhṛtarāṣṭram upāgamya vaco 'brūtām idaṃ tadā
26 saṃnidhau vidurasya tvāṃ vaktuṃ nṛpa na œaknuvaḥ
viviktam iti vakṣyāvaḥ kiṃ tavedaṃ cikīrṣitam
27 sapatnavṛddhiṃ yat tāta manyase vṛddhim ātmanaḥ
abhiṣṭauṣi ca yat kṣattuḥ samīpe dvipadāṃ vara
28 anyasmin nṛpa kartavye tvam anyat kuruṣe 'nagha
teṣāṃ balavighāto hi kartavyas tāta nityaœaḥ
29 te vayaṃ prāptakālasya cikīrṣāṃ mantrayāmahe
yathā no na graseyus te saputrabalabāndhavān

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 193.  
 
1 dhṛtarāṣṭra uvāca
1 aham apy evam evaitac cintayāmi yathā yuvām
vivektuṃ nāham icchāmi tv ākāraṃ viduraṃ prati
2 atas teṣāṃ guṇān eva kīrtayāmi viœeṣataḥ
nāvabudhyeta viduro mamābhiprāyam iṅgitaiḥ
3 yac ca tvaṃ manyase prāptaṃ tad brūhi tvaṃ suyodhana
rādheya manyase tvaṃ ca yat prāptaṃ tad bravīhi me
4 duryodhana uvāca
4 adya tān kuœalair vipraiḥ sukṛtair āptakāribhiḥ
kuntīputrān bhedayāmo mādrīputrau ca pāṇḍavau
5 atha vā drupado rājā mahadbhir vittasaṃcayaiḥ
putrāœ cāsya pralobhyantām amātyāœ caiva sarvaœaḥ
6 parityajadhvaṃ rājānaṃ kuntīputraṃ yudhiṣṭhiram
atha tatraiva vā teṣāṃ nivāsaṃ rocayantu te
7 ihaiṣāṃ doṣavad vāsaṃ varṇayantu pṛthak pṛthak
te bhidyamānās tatraiva manaḥ kurvantu pāṇḍavāḥ
8 athavā kuœalāḥ ke cid upāyanipuṇā narāḥ
itaretarataḥ pārthān bhedayantv anurāgataḥ
9 vyutthāpayantu vā kṛṣṇāṃ bahutvāt sukaraṃ hi tat
athavā pāṇḍavāṃs tasyāṃ bhedayantu tataœ ca tām
10 bhīmasenasya vā rājann upāyakuœalair naraiḥ
mṛtyur vidhīyatāṃ channaiḥ sa hi teṣāṃ balādhikaḥ
11 tasmiṃs tu nihate rājan hatotsāhā hataujasaḥ
yatiṣyante na rājyāya sa hi teṣāṃ vyapāœrayaḥ
12 ajeyo hy arjunaḥ saṃkhye pṛṣṭhagope vṛkodare
tam ṛte phalguno yuddhe rādheyasya na pādabhāk
13 te jānamānā daurbalyaṃ bhīmasenam ṛte mahat
asmān balavato jñātvā naœiṣyanty abalīyasaḥ
14 ihāgateṣu pārtheṣu nideœavaœavartiṣu
pravartiṣyāmahe rājan yathāœraddhaṃ nibarhaṇe
15 athavā darœanīyābhiḥ pramadābhir vilobhyatām
ekaikas tatra kaunteyas tataḥ kṛṣṇā virajyatām
16 preṣyatāṃ vāpi rādheyas teṣām āgamanāya vai
te loptrahāraiḥ saṃdhāya vadhyantām āptakāribhiḥ
17 eteṣām abhyupāyānāṃ yas te nirdoṣavān mataḥ
tasya prayogam ātiṣṭha purā kālo 'tivartate
18 yāvac cākṛtaviœvāsā drupade pārthivarṣabhe
tāvad evādya te œakyā na œakyās tu tataḥ param
19 eṣā mama matis tāta nigrahāya pravartate
sādhu vā yadi vāsādhu kiṃ vā rādheya manyase

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 194.  
 
1 karṇa uvāca
1 duryodhana tava prajñā na samyag iti me matiḥ
na hy upāyena te œakyāḥ pāṇḍavāḥ kurunandana
2 pūrvam eva hi te sūkṣmair upāyair yatitās tvayā
nigrahītuṃ yadā vīra œakitā na tadā tvayā
3 ihaiva vartamānās te samīpe tava pārthiva
ajātapakṣāḥ œiœavaḥ œakitā naiva bādhitum
4 jātapakṣā videœasthā vivṛddhāḥ sarvaœo 'dya te
nopāyasādhyāḥ kaunteyā mamaiṣā matir acyuta
5 na ca te vyasanair yoktuṃ œakyā diṣṭakṛtā hi te
œaṅkitāœ cepsavaœ caiva pitṛpaitāmahaṃ padam
6 paraspareṇa bhedaœ ca nādhātuṃ teṣu œakyate
ekasyāṃ ye ratāḥ patnyāṃ na bhidyante parasparam
7 na cāpi kṛṣṇā œakyeta tebhyo bhedayituṃ paraiḥ
paridyūnān vṛtavatī kim utādya mṛjāvataḥ
8 īpsitaœ ca guṇaḥ strīṇām ekasyā bahubhartṛtā
taṃ ca prāptavatī kṛṣṇā na sā bhedayituṃ sukham
9 āryavṛttaœ ca pāñcālyo na sa rājā dhanapriyaḥ
na saṃtyakṣyati kaunteyān rājyadānair api dhruvam
10 tathāsya putro guṇavān anuraktaœ ca pāṇḍavān
tasmān nopāyasādhyāṃs tān ahaṃ manye kathaṃ cana
11 idaṃ tv adya kṣamaṃ kartum asmākaṃ puruṣarṣabha
yāvan na kṛtamūlās te pāṇḍaveyā viœāṃ pate
tāvat praharaṇīyās te rocatāṃ tava vikramaḥ
12 asmatpakṣo mahān yāvad yāvat pāñcālako laghuḥ
tāvat praharaṇaṃ teṣāṃ kriyatāṃ mā vicāraya
13 vāhanāni prabhūtāni mitrāṇi bahulāni ca
yāvan na teṣāṃ gāndhāre tāvad evāœu vikrama
14 yāvac ca rājā pāñcālyo nodyame kurute manaḥ
saha putrair mahāvīryais tāvad evāœu vikrama
15 yāvann āyāti vārṣṇeyaḥ karṣan yādavavāhinīm
rājyārthe pāṇḍaveyānāṃ tāvad evāœu vikrama
16 vasūni vividhān bhogān rājyam eva ca kevalam
nātyājyam asti kṛṣṇasya pāṇḍavārthe mahīpate
17 vikrameṇa mahī prāptā bharatena mahātmanā
vikrameṇa ca lokāṃs trīñ jitavān pākaœāsanaḥ
18 vikramaṃ ca praœaṃsanti kṣatriyasya viœāṃ pate
svako hi dharmaḥ œūrāṇāṃ vikramaḥ pārthivarṣabha
19 te balena vayaṃ rājan mahatā caturaṅgiṇā
pramathya drupadaṃ œīghram ānayāmeha pāṇḍavān
20 na hi sāmnā na dānena na bhedena ca pāṇḍavāḥ
œakyāḥ sādhayituṃ tasmād vikrameṇaiva tāñ jahi
21 tān vikrameṇa jitvemām akhilāṃ bhuṅkṣva medinīm
nānyam atra prapaœyāmi kāryopāyaṃ janādhipa
22 vaiœaṃpāyana uvāca
22 œrutvā tu rādheyavaco dhṛtarāṣṭraḥ pratāpavān
abhipūjya tataḥ paœcād idaṃ vacanam abravīt
23 upapannaṃ mahāprājñe kṛtāstre sūtanandane
tvayi vikramasaṃpannam idaṃ vacanam īdṛœam
24 bhūya eva tu bhīṣmaœ ca droṇo vidura eva ca
yuvāṃ ca kurutāṃ buddhiṃ bhaved yā naḥ sukhodayā
25 tata ānāyya tān sarvān mantriṇaḥ sumahāyaœāḥ
dhṛtarāṣṭro mahārāja mantrayām āsa vai tadā

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 195.  
 
1 bhīṣma uvāca
1 na rocate vigraho me pāṇḍuputraiḥ kathaṃ cana
yathaiva dhṛtarāṣṭro me tathā pāṇḍur asaṃœayam
2 gāndhāryāœ ca yathā putrās tathā kuntīsutā matāḥ
yathā ca mama te rakṣyā dhṛtarāṣṭra tathā tava
3 yathā ca mama rājñaœ ca tathā duryodhanasya te
tathā kurūṇāṃ sarveṣām anyeṣām api bhārata
4 evaṃ gate vigrahaṃ tair na rocaye; saṃdhāya vīrair dīyatām adya bhūmiḥ
teṣām apīdaṃ prapitāmahānāṃ; rājyaṃ pituœ caiva kurūttamānām
5 duryodhana yathā rājyaṃ tvam idaṃ tāta paœyasi
mama paitṛkam ity evaṃ te 'pi paœyanti pāṇḍavāḥ
6 yadi rājyaṃ na te prāptāḥ pāṇḍaveyās tapasvinaḥ
kuta eva tavāpīdaṃ bhāratasya ca kasya cit
7 atha dharmeṇa rājyaṃ tvaṃ prāptavān bharatarṣabha
te 'pi rājyam anuprāptāḥ pūrvam eveti me matiḥ
8 madhureṇaiva rājyasya teṣām ardhaṃ pradīyatām
etad dhi puruṣavyāghra hitaṃ sarvajanasya ca
9 ato 'nyathā cet kriyate na hitaṃ no bhaviṣyati
tavāpy akīrtiḥ sakalā bhaviṣyati na saṃœayaḥ
10 kīrtirakṣaṇam ātiṣṭha kīrtir hi paramaṃ balam
naṣṭakīrter manuṣyasya jīvitaṃ hy aphalaṃ smṛtam
11 yāvat kīrtir manuṣyasya na praṇaœyati kaurava
tāvaj jīvati gāndhāre naṣṭakīrtis tu naœyati
12 tam imaṃ samupātiṣṭha dharmaṃ kurukulocitam
anurūpaṃ mahābāho pūrveṣām ātmanaḥ kuru
13 diṣṭyā dharanti te vīrā diṣṭyā jīvati sā pṛthā
diṣṭyā purocanaḥ pāpo nasakāmo 'tyayaṃ gataḥ
14 tadā prabhṛti gāndhāre na œaknomy abhivīkṣitum
loke prāṇabhṛtāṃ kaṃ cic chrutvā kuntīṃ tathāgatām
15 na cāpi doṣeṇa tathā loko vaiti purocanam
yathā tvāṃ puruṣavyāghra loko doṣeṇa gacchati
16 tad idaṃ jīvitaṃ teṣāṃ tava kalmaṣanāœanam
saṃmantavyaṃ mahārāja pāṇḍavānāṃ ca darœanam
17 na cāpi teṣāṃ vīrāṇāṃ jīvatāṃ kurunandana
pitryo 'ṃœaḥ œakya ādātum api vajrabhṛtā svayam
18 te hi sarve sthitā dharme sarve caivaikacetasaḥ
adharmeṇa nirastāœ ca tulye rājye viœeṣataḥ
19 yadi dharmas tvayā kāryo yadi kāryaṃ priyaṃ ca me
kṣemaṃ ca yadi kartavyaṃ teṣām ardhaṃ pradīyatām

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 196.  
 
1 droṇa uvāca
1 mantrāya samupānītair dhṛtarāṣṭrahitair nṛpa
dharmyaṃ pathyaṃ yaœasyaṃ ca vācyam ity anuœuœrumaḥ
2 mamāpy eṣā matis tāta yā bhīṣmasya mahātmanaḥ
saṃvibhajyās tu kaunteyā dharma eṣa sanātanaḥ
3 preṣyatāṃ drupadāyāœu naraḥ kaœ cit priyaṃvadaḥ
bahulaṃ ratnam ādāya teṣām arthāya bhārata
4 mithaḥ kṛtyaṃ ca tasmai sa ādāya bahu gacchatu
vṛddhiṃ ca paramāṃ brūyāt tatsaṃyogodbhavāṃ tathā
5 saṃprīyamāṇaṃ tvāṃ brūyād rājan dūryodhanaṃ tathā
asakṛd drupade caiva dhṛṣṭadyumne ca bhārata
6 ucitatvaṃ priyatvaṃ ca yogasyāpi ca varṇayet
punaḥ punaœ ca kaunteyān mādrīputrau ca sāntvayan
7 hiraṇmayāni œubhrāṇi bahūny ābharaṇāni ca
vacanāt tava rājendra draupadyāḥ saṃprayacchatu
8 tathā drupadaputrāṇāṃ sarveṣāṃ bharatarṣabha
pāṇḍavānāṃ ca sarveṣāṃ kuntyā yuktāni yāni ca
9 evaṃ sāntvasamāyuktaṃ drupadaṃ pāṇḍavaiḥ saha
uktvāthānantaraṃ brūyāt teṣām āgamanaṃ prati
10 anujñāteṣu vīreṣu balaṃ gacchatu œobhanam
duḥœāsano vikarṇaœ ca pāṇḍavān ānayantv iha
11 tatas te pārthivaœreṣṭha pūjyamānāḥ sadā tvayā
prakṛtīnām anumate pade sthāsyanti paitṛke
12 evaṃ tava mahārāja teṣu putreṣu caiva ha
vṛttam aupayikaṃ manye bhīṣmeṇa saha bhārata
13 karṇa uvāca
13 yojitāv arthamānābhyāṃ sarvakāryeṣv anantarau
na mantrayetāṃ tvacchreyaḥ kim adbhutataraṃ tataḥ
14 duṣṭena manasā yo vai pracchannenāntarātmanā
brūyān niḥœreyasaṃ nāma kathaṃ kuryāt satāṃ matam
15 na mitrāṇy arthakṛcchreṣu œreyase vetarāya vā
vidhipūrvaṃ hi sarvasya duḥkhaṃ vā yadi vā sukham
16 kṛtaprajño 'kṛtaprajño bālo vṛddhaœ ca mānavaḥ
sasahāyo 'sahāyaœ ca sarvaṃ sarvatra vindati
17 œrūyate hi purā kaœ cid ambuvīca iti œrutaḥ
āsīd rājagṛhe rājā māgadhānāṃ mahīkṣitām
18 sa hīnaḥ karaṇaiḥ sarvair ucchvāsaparamo nṛpaḥ
amātyasaṃsthaḥ kāryeṣu sarveṣv evābhavat tadā
19 tasyāmātyo mahākarṇir babhūvaikeœvaraḥ purā
sa labdhabalam ātmānaṃ manyamāno 'vamanyate
20 sa rājña upabhogyāni striyo ratnadhanāni ca
ādade sarvaœo mūḍha aiœvaryaṃ ca svayaṃ tadā
21 tad ādāya ca lubdhasya lābhāl lobho vyavardhata
tathā hi sarvam ādāya rājyam asya jihīrṣati
22 hīnasya karaṇaiḥ sarvair ucchvāsaparamasya ca
yatamāno 'pi tad rājyaṃ na œaœāketi naḥ œrutam
23 kim anyad vihitān nūnaṃ tasya sā puruṣendratā
yadi te vihitaṃ rājyaṃ bhaviṣyati viœāṃ pate
24 miṣataḥ sarvalokasya sthāsyate tvayi tad dhruvam
ato 'nyathā ced vihitaṃ yatamāno na lapsyase
25 evaṃ vidvann upādatsva mantriṇāṃ sādhv asādhutām
duṣṭānāṃ caiva boddhavyam aduṣṭānāṃ ca bhāṣitam
26 droṇa uvāca
26 vidma te bhāvadoṣeṇa yadartham idam ucyate
duṣṭaḥ pāṇḍavahetos tvaṃ doṣaṃ khyāpayase hi naḥ
27 hitaṃ tu paramaṃ karṇa bravīmi kuruvardhanam
atha tvaṃ manyase duṣṭaṃ brūhi yat paramaṃ hitam
28 ato 'nyathā cet kriyate yad bravīmi paraṃ hitam
kuravo vinaœiṣyanti nacireṇeti me matiḥ

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 197.  
 
1 vidura uvāca
1 rājan niḥsaṃœayaṃ œreyo vācyas tvam asi bāndhavaiḥ
na tv aœuœrūṣamāṇeṣu vākyaṃ saṃpratitiṣṭhati
2 hitaṃ hi tava tad vākyam uktavān kurusattamaḥ
bhīṣmaḥ œāṃtanavo rājan pratigṛhṇāsi tan na ca
3 tathā droṇena bahudhā bhāṣitaṃ hitam uttamam
tac ca rādhāsutaḥ karṇo manyate na hitaṃ tava
4 cintayaṃœ ca na paœyāmi rājaṃs tava suhṛttamam
ābhyāṃ puruṣasiṃhābhyāṃ yo vā syāt prajñayādhikaḥ
5 imau hi vṛddhau vayasā prajñayā ca œrutena ca
samau ca tvayi rājendra teṣu pāṇḍusuteṣu ca
6 dharme cānavamau rājan satyatāyāṃ ca bhārata
rāmād dāœaratheœ caiva gayāc caiva na saṃœayaḥ
7 na coktavantāv aœreyaḥ purastād api kiṃ cana
na cāpy apakṛtaṃ kiṃ cid anayor lakṣyate tvayi
8 tāv imau puruṣavyāghrāv anāgasi nṛpa tvayi
na mantrayetāṃ tvac chreyaḥ kathaṃ satyaparākramau
9 prajñāvantau naraœreṣṭhāv asmiṃl loke narādhipa
tvannimittam ato nemau kiṃ cij jihmaṃ vadiṣyataḥ
iti me naiṣṭhikī buddhir vartate kurunandana
10 na cārthahetor dharmajñau vakṣyataḥ pakṣasaṃœritam
etad dhi paramaṃ œreyo menāte tava bhārata
11 duryodhanaprabhṛtayaḥ putrā rājan yathā tava
tathaiva pāṇḍaveyās te putrā rājan na saṃœayaḥ
12 teṣu ced ahitaṃ kiṃ cin mantrayeyur abuddhitaḥ
mantriṇas te na te œreyaḥ prapaœyanti viœeṣataḥ
13 atha te hṛdaye rājan viœeṣas teṣu vartate
antarasthaṃ vivṛṇvānāḥ œreyaḥ kuryur na te dhruvam
14 etadartham imau rājan mahātmānau mahādyutī
nocatur vivṛtaṃ kiṃ cin na hy eṣa tava niœcayaḥ
15 yac cāpy aœakyatāṃ teṣām āhatuḥ puruṣarṣabhau
tat tathā puruṣavyāghra tava tad bhadram astu te
16 kathaṃ hi pāṇḍavaḥ œrīmān savyasācī paraṃtapaḥ
œakyo vijetuṃ saṃgrāme rājan maghavatā api
17 bhīmaseno mahābāhur nāgāyutabalo mahān
kathaṃ hi yudhi œakyeta vijetum amarair api
18 tathaiva kṛtinau yuddhe yamau yamasutāv iva
kathaṃ viṣahituṃ œakyau raṇe jīvitum icchatā
19 yasmin dhṛtir anukroœaḥ kṣamā satyaṃ parākramaḥ
nityāni pāṇḍavaœreṣṭhe sa jīyeta kathaṃ raṇe
20 yeṣāṃ pakṣadharo rāmo yeṣāṃ mantrī janārdanaḥ
kiṃ nu tair ajitaṃ saṃkhye yeṣāṃ pakṣe ca sātyakiḥ
21 drupadaḥ œvaœuro yeṣāṃ yeṣāṃ œyālāœ ca pārṣatāḥ
dhṛṣṭadyumnamukhā vīrā bhrātaro drupadātmajāḥ
22 so 'œakyatāṃ ca vijñāya teṣām agreṇa bhārata
dāyādyatāṃ ca dharmeṇa samyak teṣu samācara
23 idaṃ nirdigdham ayaœaḥ purocanakṛtaṃ mahat
teṣām anugraheṇādya rājan prakṣālayātmanaḥ
24 drupado 'pi mahān rājā kṛtavairaœ ca naḥ purā
tasya saṃgrahaṇaṃ rājan svapakṣasya vivardhanam
25 balavantaœ ca dāœārhā bahavaœ ca viœāṃ pate
yataḥ kṛṣṇas tatas te syur yataḥ kṛṣṇas tato jayaḥ
26 yac ca sāmnaiva œakyeta kāryaṃ sādhayituṃ nṛpa
ko daivaœaptas tat kārtuṃ vigraheṇa samācaret
27 œrutvā ca jīvataḥ pārthān paurajānapado janaḥ
balavad darœane gṛdhnus teṣāṃ rājan kuru priyam
28 duryodhanaœ ca karṇaœ ca œakuniœ cāpi saubalaḥ
adharmayuktā duṣprajñā bālā maiṣāṃ vacaḥ kṛthāḥ
29 uktam etan mayā rājan purā guṇavatas tava
duryodhanāparādhena prajeyaṃ vinaœiṣyati

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 198.  
 
1 dhṛtarāṣṭra uvāca
1 bhīṣmaḥ œāṃtanavo vidvān droṇaœ ca bhagavān ṛṣiḥ
hitaṃ paramakaṃ vākyaṃ tvaṃ ca satyaṃ bravīṣi mām
2 yathaiva pāṇḍos te vīrāḥ kuntīputrā mahārathāḥ
tathaiva dharmataḥ sarve mama putrā na saṃœayaḥ
3 yathaiva mama putrāṇām idaṃ rājyaṃ vidhīyate
tathaiva pāṇḍuputrāṇām idaṃ rājyaṃ na saṃœayaḥ
4 kṣattar ānaya gacchaitān saha mātrā susatkṛtān
tayā ca devarūpiṇyā kṛṣṇayā saha bhārata
5 diṣṭyā jīvanti te pārthā diṣṭyā jīvati sā pṛthā
diṣṭyā drupadakanyāṃ ca labdhavanto mahārathāḥ
6 diṣṭyā vardhāmahe sarve diṣṭyā œāntaḥ purocanaḥ
diṣṭyā mama paraṃ duḥkham apanītaṃ mahādyute
7 vaiœaṃpāyana uvāca
7 tato jagāma viduro dhṛtarāṣṭrasya œāsanāt
sakāœaṃ yajñasenasya pāṇḍavānāṃ ca bhārata
8 tatra gatvā sa dharmajñaḥ sarvaœāstraviœāradaḥ
drupadaṃ nyāyato rājan saṃyuktam upatasthivān
9 sa cāpi pratijagrāha dharmeṇa viduraṃ tataḥ
cakratuœ ca yathānyāyaṃ kuœalapraœnasaṃvidam
10 dadarœa pāṇḍavāṃs tatra vāsudevaṃ ca bhārata
snehāt pariṣvajya sa tān papracchānāmayaṃ tataḥ
11 taiœ cāpy amitabuddhiḥ sa pūjito 'tha yathākramam
vacanād dhṛtarāṣṭrasya snehayuktaṃ punaḥ punaḥ
12 papracchānāmayaṃ rājaṃs tatas tān pāṇḍunandanān
pradadau cāpi ratnāni vividhāni vasūni ca
13 pāṇḍavānāṃ ca kuntyāœ ca draupadyāœ ca viœāṃ pate
drupadasya ca putrāṇāṃ yathā dattāni kauravaiḥ
14 provāca cāmitamatiḥ praœritaṃ vinayānvitaḥ
drupadaṃ pāṇḍuputrāṇāṃ saṃnidhau keœavasya ca
15 rājañ œṛṇu sahāmātyaḥ saputraœ ca vaco mama
dhṛtarāṣṭraḥ saputras tvāṃ sahāmātyaḥ sabāndhavaḥ
16 abravīt kuœalaṃ rājan prīyamāṇaḥ punaḥ punaḥ
prītimāṃs te dṛḍhaṃ cāpi saṃbandhena narādhipa
17 tathā bhīṣmaḥ œāṃtanavaḥ kauravaiḥ saha sarvaœaḥ
kuœalaṃ tvāṃ mahāprājñaḥ sarvataḥ paripṛcchati
18 bhāradvājo maheṣvāso droṇaḥ priyasakhas tava
samāœleṣam upetya tvāṃ kuœalaṃ paripṛcchati
19 dhṛtarāṣṭraœ ca pāñcālya tvayā saṃbandham īyivān
kṛtārthaṃ manyate 'tmānaṃ tathā sarve 'pi kauravāḥ
20 na tathā rājyasaṃprāptis teṣāṃ prītikarī matā
yathā saṃbandhakaṃ prāpya yajñasena tvayā saha
21 etad viditvā tu bhavān prasthāpayatu pāṇḍavān
draṣṭuṃ hi pāṇḍudāyādāṃs tvarante kuravo bhṛœam
22 viproṣitā dīrghakālam ime cāpi nararṣabhāḥ
utsukā nagaraṃ draṣṭuṃ bhaviṣyanti pṛthā tathā
23 kṛṣṇām api ca pāñcālīṃ sarvāḥ kuruvarastriyaḥ
draṣṭukāmāḥ pratīkṣante puraṃ ca viṣayaṃ ca naḥ
24 sa bhavān pāṇḍuputrāṇām ājñāpayatu māciram
gamanaṃ sahadārāṇām etad āgamanaṃ mama
25 visṛṣṭeṣu tvayā rājan pāṇḍaveṣu mahātmasu
tato 'haṃ preṣayiṣyāmi dhṛtarāṣṭrasya œīghragān
āgamiṣyanti kaunteyāḥ kuntī ca saha kṛṣṇayā

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 199.  
 
1 drupada uvāca
1 evam etan mahāprājña yathāttha vidurādya mām
mamāpi paramo harṣaḥ saṃbandhe 'smin kṛte vibho
2 gamanaṃ cāpi yuktaṃ syād gṛham eṣāṃ mahātmanām
na tu tāvan mayā yuktam etad vaktuṃ svayaṃ girā
3 yadā tu manyate vīraḥ kuntīputro yudhiṣṭhiraḥ
bhīmasenārjunau caiva yamau ca puruṣarṣabhau
4 rāmakṛṣṇau ca dharmajñau tadā gacchantu pāṇḍavāḥ
etau hi puruṣavyāghrāv eṣāṃ priyahite ratau
5 yudhiṣṭhira uvāca
5 paravanto vayaṃ rājaṃs tvayi sarve sahānugāḥ
yathā vakṣyasi naḥ prītyā kariṣyāmas tathā vayam
6 vaiœaṃpāyana uvāca
6 tato 'bravīd vāsudevo gamanaṃ mama rocate
yathā vā manyate rājā drupadaḥ sarvadharmavit
7 drupada uvāca
7 yathaiva manyate vīro dāœārhaḥ puruṣottamaḥ
prāptakālaṃ mahābāhuḥ sā buddhir niœcitā mama
8 yathaiva hi mahābhāgāḥ kaunteyā mama sāṃpratam
tathaiva vāsudevasya pāṇḍuputrā na saṃœayaḥ
9 na tad dhyāyati kaunteyo dharmaputro yudhiṣṭhiraḥ
yad eṣāṃ puruṣavyāghraḥ œreyo dhyāyati keœavaḥ
10 vaiœaṃpāyana uvāca
10 tatas te samanujñātā drupadena mahātmanā
pāṇḍavāœ caiva kṛṣṇaœ ca viduraœ ca mahāmatiḥ
11 ādāya draupadīṃ kṛṣṇāṃ kuntīṃ caiva yaœasvinīm
savihāraṃ sukhaṃ jagmur nagaraṃ nāgasāhvayam
12 œrutvā copasthitān vīrān dhṛtarāṣṭro 'pi kauravaḥ
pratigrahāya pāṇḍūnāṃ preṣayām āsa kauravān
13 vikarṇaṃ ca maheṣvāsaṃ citrasenaṃ ca bhārata
droṇaṃ ca parameṣvāsaṃ gautamaṃ kṛpam eva ca
14 tais te parivṛtā vīrāḥ œobhamānā mahārathāḥ
nagaraṃ hāstinapuraṃ œanaiḥ praviviœus tadā
15 kautūhalena nagaraṃ dīryamāṇam ivābhavat
yatra te puruṣavyāghrāḥ œokaduḥkhavināœanāḥ
16 tata uccāvacā vācaḥ priyāḥ priyacikīrṣubhiḥ
udīritā aœṛṇvaṃs te pāṇḍavā hṛdayaṃgamāḥ
17 ayaṃ sa puruṣavyāghraḥ punar āyāti dharmavit
yo naḥ svān iva dāyādān dharmeṇa parirakṣati
18 adya pāṇḍur mahārājo vanād iva vanapriyaḥ
āgataḥ priyam asmākaṃ cikīrṣur nātra saṃœayaḥ
19 kiṃ nu nādya kṛtaṃ tāvat sarveṣāṃ naḥ paraṃ priyam
yan naḥ kuntīsutā vīrā bhartāraḥ punarāgatāḥ
20 yadi dattaṃ yadi hutaṃ vidyate yadi nas tapaḥ
tena tiṣṭhantu nagare pāṇḍavāḥ œaradāṃ œatam
21 tatas te dhṛtarāṣṭrasya bhīṣmasya ca mahātmanaḥ
anyeṣāṃ ca tadarhāṇāṃ cakruḥ pādābhivandanam
22 kṛtvā tu kuœalapraœnaṃ sarveṇa nagareṇa te
samāviœanta veœmāni dhṛtarāṣṭrasya œāsanāt
23 viœrāntās te mahātmānaḥ kaṃ cit kālaṃ mahābalāḥ
āhūtā dhṛtarāṣṭreṇa rājñā œāṃtanavena ca
24 dhṛtarāṣṭra uvāca
24 bhrātṛbhiḥ saha kaunteya nibodhedaṃ vaco mama
punar vo vigraho mā bhūt khāṇḍavaprastham āviœa
25 na ca vo vasatas tatra kaœ cic chaktaḥ prabādhitum
saṃrakṣyamāṇān pārthena tridaœān iva vajriṇā
ardhaṃ rājyasya saṃprāpya khāṇḍavaprastham āviœa
26 vaiœaṃpāyana uvāca
26 pratigṛhya tu tad vākyaṃ nṛpaṃ sarve praṇamya ca
pratasthire tato ghoraṃ vanaṃ tan manujarṣabhāḥ
ardhaṃ rājyasya saṃprāpya khāṇḍavaprastham āviœan
27 tatas te pāṇḍavās tatra gatvā kṛṣṇapurogamāḥ
maṇḍayāṃ cakrire tad vai puraṃ svargavad acyutāḥ
28 tataḥ puṇye œive deœe œāntiṃ kṛtvā mahārathāḥ
nagaraṃ māpayām āsur dvaipāyanapurogamāḥ
29 sāgarapratirūpābhiḥ parikhābhir alaṃkṛtam
prākāreṇa ca saṃpannaṃ divam āvṛtya tiṣṭhatā
30 pāṇḍurābhraprakāœena himarāœinibhena ca
œuœubhe tat puraœreṣṭhaṃ nāgair bhogavatī yathā
31 dvipakṣagaruḍaprakhyair dvārair ghorapradarœanaiḥ
guptam abhracayaprakhyair gopurair mandaropamaiḥ
32 vividhair atinirviddhaiḥ œastropetaiḥ susaṃvṛtaiḥ
œaktibhiœ cāvṛtaṃ tad dhi dvijihvair iva pannagaiḥ
talpaiœ cābhyāsikair yuktaṃ œuœubhe yodharakṣitam
33 tīkṣṇāṅkuœaœataghnībhir yantrajālaiœ ca œobhitam
āyasaiœ ca mahācakraiḥ œuœubhe tat purottamam
34 suvibhaktamahārathyaṃ devatābādhavarjitam
virocamānaṃ vividhaiḥ pāṇḍurair bhavanottamaiḥ
35 tat triviṣṭapasaṃkāœam indraprasthaṃ vyarocata
meghavṛndam ivākāœe vṛddhaṃ vidyutsamāvṛtam
36 tatra ramye œubhe deœe kauravyasya niveœanam
œuœubhe dhanasaṃpūrṇaṃ dhanādhyakṣakṣayopamam
37 tatrāgacchan dvijā rājan sarvavedavidāṃ varāḥ
nivāsaṃ rocayanti sma sarvabhāṣāvidas tathā
38 vaṇijaœ cābhyayus tatra deœe digbhyo dhanārthinaḥ
sarvaœilpavidaœ caiva vāsāyābhyāgamaṃs tadā
39 udyānāni ca ramyāṇi nagarasya samantataḥ
āmrair āmrātakair nīpair aœokaiœ campakais tathā
40 puṃnāgair nāgapuṣpaiœ ca lakucaiḥ panasais tathā
œālatālakadambaiœ ca bakulaiœ ca saketakaiḥ
41 manoharaiḥ puṣpitaiœ ca phalabhārāvanāmitaiḥ
prācīnāmalakair lodhrair aṅkolaiœ ca supuṣpitaiḥ
42 jambūbhiḥ pāṭalābhiœ ca kubjakair atimuktakaiḥ
karavīraiḥ pārijātair anyaiœ ca vividhair drumaiḥ
43 nityapuṣpaphalopetair nānādvijagaṇāyutam
mattabarhiṇasaṃghuṣṭaṃ kokilaiœ ca sadāmadaiḥ
44 gṛhair ādarœavimalair vividhaiœ ca latāgṛhaiḥ
manoharaiœ citragṛhais tathā jagatiparvataiḥ
vāpībhir vividhābhiœ ca pūrṇābhiḥ paramāmbhasā
45 sarobhir atiramyaiœ ca padmotpalasugandhibhiḥ
haṃsakāraṇḍavayutaiœ cakravākopaœobhitaiḥ
46 ramyāœ ca vividhās tatra puṣkariṇyo vanāvṛtāḥ
taḍāgāni ca ramyāṇi bṛhanti ca mahānti ca
47 teṣāṃ puṇyajanopetaṃ rāṣṭram āvasatāṃ mahat
pāṇḍavānāṃ mahārāja œaœvat prītir avardhata
48 tatra bhīṣmeṇa rājñā ca dharmapraṇayane kṛte
pāṇḍavāḥ samapadyanta khāṇḍavaprasthavāsinaḥ
49 pañcabhis tair maheṣvāsair indrakalpaiḥ samanvitam
œuœubhe tat puraœreṣṭhaṃ nāgair bhogavatī yathā
50 tān niveœya tato vīro rāmeṇa saha keœavaḥ
yayau dvāravatīṃ rājan pāṇḍavānumate tadā

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 200.  
 
1 janamejaya uvāca
1 evaṃ saṃprāpya rājyaṃ tad indraprasthe tapodhana
ata ūrdhvaṃ mahātmānaḥ kim akurvanta pāṇḍavāḥ
2 sarva eva mahātmānaḥ pūrve mama pitāmahāḥ
draupadī dharmapatnī ca kathaṃ tān anvavartata
3 kathaṃ vā pañca kṛṣṇāyām ekasyāṃ te narādhipāḥ
vartamānā mahābhāgā nābhidyanta parasparam
4 œrotum icchāmy ahaṃ sarvaṃ vistareṇa tapodhana
teṣāṃ ceṣṭitam anyonyaṃ yuktānāṃ kṛṣṇayā tayā
5 vaiœaṃpāyana uvāca
5 dhṛtarāṣṭrābhyanujñātāḥ kṛṣṇayā saha pāṇḍavāḥ
remire puruṣavyāghrāḥ prāptarājyāḥ paraṃtapāḥ
6 prāpya rājyaṃ mahātejāḥ satyasaṃdho yudhiṣṭhiraḥ
pālayām āsa dharmeṇa pṛthivīṃ bhrātṛbhiḥ saha
7 jitārayo mahāprājñāḥ satyadharmaparāyaṇāḥ
mudaṃ paramikāṃ prāptās tatroṣuḥ pāṇḍunandanāḥ
8 kurvāṇāḥ paurakāryāṇi sarvāṇi puruṣarṣabhāḥ
āsāṃ cakrur mahārheṣu pārthiveṣv āsaneṣu ca
9 atha teṣūpaviṣṭeṣu sarveṣv eva mahātmasu
nāradas tv atha devarṣir ājagāma yadṛcchayā
āsanaṃ ruciraṃ tasmai pradadau svaṃ yudhiṣṭhiraḥ
10 devarṣer upaviṣṭasya svayam arghyaṃ yathāvidhi
prādād yudhiṣṭhiro dhīmān rājyaṃ cāsmai nyavedayat
11 pratigṛhya tu tāṃ pūjām ṛṣiḥ prītamanābhavat
āœīrbhir vardhayitvā tu tam uvācāsyatām iti
12 niṣasādābhyanujñātas tato rājā yudhiṣṭhiraḥ
preṣayām āsa kṛṣṇāyai bhagavantam upasthitam
13 œrutvaiva draupadī cāpi œucir bhūtvā samāhitā
jagāma tatra yatrāste nāradaḥ pāṇḍavaiḥ saha
14 tasyābhivādya caraṇau devarṣer dharmacāriṇī
kṛtāñjaliḥ susaṃvītā sthitātha drupadātmajā
15 tasyāœ cāpi sa dharmātmā satyavāg ṛṣisattamaḥ
āœiṣo vividhāḥ procya rājaputryās tu nāradaḥ
gamyatām iti hovāca bhagavāṃs tām aninditām
16 gatāyām atha kṛṣṇāyāṃ yudhiṣṭhirapurogamān
vivikte pāṇḍavān sarvān uvāca bhagavān ṛṣiḥ
17 pāñcālī bhavatām ekā dharmapatnī yaœasvinī
yathā vo nātra bhedaḥ syāt tathā nītir vidhīyatām
18 sundopasundāv asurau bhrātarau sahitāv ubhau
āstām avadhyāv anyeṣāṃ triṣu lokeṣu viœrutau
19 ekarājyāv ekagṛhāv ekaœayyāsanāœanau
tilottamāyās tau hetor anyonyam abhijaghnatuḥ
20 rakṣyatāṃ sauhṛdaṃ tasmād anyonyapratibhāvikam
yathā vo nātra bhedaḥ syāt tat kuruṣva yudhiṣṭhira
21 yudhiṣṭhira uvāca
21 sundopasundāv asurau kasya putrau mahāmune
utpannaœ ca kathaṃ bhedaḥ kathaṃ cānyonyam aghnatām
22 apsarā devakanyā vā kasya caiṣā tilottamā
yasyāḥ kāmena saṃmattau jaghnatus tau parasparam
23 etat sarvaṃ yathāvṛttaṃ vistareṇa tapodhana
œrotum icchāmahe vipra paraṃ kautūhalaṃ hi naḥ