Náboženství
Hinduismus Mahábháráta
  < zpìt Kniha 1  -  Ādiparvan kapitola 181. - 190.  
     
  < zpìt Kniha 1  -  Ādiparvan kapitola 181.  
 
1 vaiœaṃpāyana uvāca
1 ajināni vidhunvantaḥ karakāṃœ ca dvijarṣabhāḥ
ūcus taṃ bhīr na kartavyā vayaṃ yotsyāmahe parān
2 tān evaṃ vadato viprān arjunaḥ prahasann iva
uvāca prekṣakā bhūtvā yūyaṃ tiṣṭhata pārœvataḥ
3 aham enān ajihmāgraiḥ œataœo vikirañ œaraiḥ
vārayiṣyāmi saṃkruddhān mantrair āœīviṣān iva
4 iti tad dhanur ādāya œulkāvāptaṃ mahārathaḥ
bhrātrā bhīmena sahitas tasthau girir ivācalaḥ
5 tataḥ karṇamukhān kruddhān kṣatriyāṃs tān ruṣotthitān
saṃpetatur abhītau tau gajau pratigajān iva
6 ūcuœ ca vācaḥ paruṣās te rājāno jighāṃsavaḥ
āhave hi dvijasyāpi vadho dṛṣṭo yuyutsataḥ
7 tato vaikartanaḥ karṇo jagāmārjunam ojasā
yuddhārthī vāœitāhetor gajaḥ pratigajaṃ yathā
8 bhīmasenaṃ yayau œalyo madrāṇām īœvaro balī
duryodhanādayas tv anye brāhmaṇaiḥ saha saṃgatāḥ
mṛdupūrvam ayatnena pratyayudhyaṃs tadāhave
9 tato 'rjunaḥ pratyavidhyad āpatantaṃ tribhiḥ œaraiḥ
karṇaṃ vaikartanaṃ dhīmān vikṛṣya balavad dhanuḥ
10 teṣāṃ œarāṇāṃ vegena œitānāṃ tigmatejasām
vimuhyamāno rādheyo yatnāt tam anudhāvati
11 tāv ubhāv apy anirdeœyau lāghavāj jayatāṃ varau
ayudhyetāṃ susaṃrabdhāv anyonyavijayaiṣiṇau
12 kṛte pratikṛtaṃ paœya paœya bāhubalaṃ ca me
iti œūrārthavacanair ābhāṣetāṃ parasparam
13 tato 'rjunasya bhujayor vīryam apratimaṃ bhuvi
jñātvā vaikartanaḥ karṇaḥ saṃrabdhaḥ samayodhayat
14 arjunena prayuktāṃs tān bāṇān vegavatas tadā
pratihatya nanādoccaiḥ sainyās tam abhipūjayan
15 karṇa uvāca
15 tuṣyāmi te vipramukhya bhujavīryasya saṃyuge
aviṣādasya caivāsya œastrāstravinayasya ca
16 kiṃ tvaṃ sākṣād dhanurvedo rāmo vā viprasattama
atha sākṣād dharihayaḥ sākṣād vā viṣṇur acyutaḥ
17 ātmapracchādanārthaṃ vai bāhuvīryam upāœritaḥ
viprarūpaṃ vidhāyedaṃ tato māṃ pratiyudhyase
18 na hi mām āhave kruddham anyaḥ sākṣāc chacīpateḥ
pumān yodhayituṃ œaktaḥ pāṇḍavād vā kirīṭinaḥ
19 vaiœaṃpāyana uvāca
19 tam evaṃvādinaṃ tatra phalgunaḥ pratyabhāṣata
nāsmi karṇa dhanurvedo nāsmi rāmaḥ pratāpavān
brāhmaṇo 'smi yudhāṃ œreṣṭhaḥ sarvaœastrabhṛtāṃ varaḥ
20 brāhme pauraṃdare cāstre niṣṭhito guruœāsanāt
sthito 'smy adya raṇe jetuṃ tvāṃ vīrāvicalo bhava
21 evam uktas tu rādheyo yuddhāt karṇo nyavartata
brahmaṃ tejas tadājayyaṃ manyamāno mahārathaḥ
22 yuddhaṃ tūpeyatus tatra rājañ œalyavṛkodarau
balinau yugapan mattau spardhayā ca balena ca
23 anyonyam āhvayantau tau mattāv iva mahāgajau
muṣṭibhir jānubhiœ caiva nighnantāv itaretaram
muhūrtaṃ tau tathānyonyaṃ samare paryakarṣatām
24 tato bhīmaḥ samutkṣipya bāhubhyāṃ œalyam āhave
nyavadhīd balināṃ œreṣṭho jahasur brāhmaṇās tataḥ
25 tatrāœcaryaṃ bhīmasenaœ cakāra puruṣarṣabhaḥ
yac chalyaṃ patitaṃ bhūmau nāhanad balinaṃ balī
26 pātite bhīmasenena œalye karṇe ca œaṅkite
œaṅkitāḥ sarvarājānaḥ parivavrur vṛkodaram
27 ūcuœ ca sahitās tatra sādhv ime brāhmaṇarṣabhāḥ
vijñāyantāṃ kvajanmānaḥ kvanivāsās tathaiva ca
28 ko hi rādhāsutaṃ karmaṃ œakto yodhayituṃ raṇe
anyatra rāmād droṇād vā kṛpād vāpi œaradvataḥ
29 kṛṣṇād vā devakīputrāt phalgunād vā paraṃtapāt
ko vā duryodhanaṃ œaktaḥ pratiyodhayituṃ raṇe
30 tathaiva madrarājānaṃ œalyaṃ balavatāṃ varam
baladevād ṛte vīrāt pāṇḍavād vā vṛkodarāt
31 kriyatām avahāro 'smād yuddhād brāhmaṇasaṃyutāt
athainān upalabhyeha punar yotsyāmahe vayam
32 tat karma bhīmasya samīkṣya kṛṣṇaḥ; kuntīsutau tau pariœaṅkamānaḥ
nivārayām āsa mahīpatīṃs tān; dharmeṇa labdhety anunīya sarvān
33 ta evaṃ saṃnivṛttās tu yuddhād yuddhaviœāradāḥ
yathāvāsaṃ yayuḥ sarve vismitā rājasattamāḥ
34 vṛtto brahmottaro raṅgaḥ pāñcālī brāhmaṇair vṛtā
iti bruvantaḥ prayayur ye tatrāsan samāgatāḥ
35 brāhmaṇais tu praticchannau rauravājinavāsibhiḥ
kṛcchreṇa jagmatus tatra bhīmasenadhanaṃjayau
36 vimuktau janasaṃbādhāc chatrubhiḥ parivikṣatau
kṛṣṇayānugatau tatra nṛvīrau tau virejatuḥ
37 teṣāṃ mātā bahuvidhaṃ vināœaṃ paryacintayat
anāgacchatsu putreṣu bhaikṣakāle 'tigacchati
38 dhārtarāṣṭrair hatā na syur vijñāya kurupuṃgavāḥ
māyānvitair vā rakṣobhiḥ sughorair dṛḍhavairibhiḥ
39 viparītaṃ mataṃ jātaṃ vyāsasyāpi mahātmanaḥ
ity evaṃ cintayām āsa sutasnehānvitā pṛthā
40 mahaty athāparāhṇe tu ghanaiḥ sūrya ivāvṛtaḥ
brāhmaṇaiḥ prāviœat tatra jiṣṇur brahmapuraskṛtaḥ

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 182.  
 
1 vaiœaṃpāyana uvāca
1 gatvā tu tāṃ bhārgavakarmaœālāṃ; pārthau pṛthāṃ prāpya mahānubhāvau
tāṃ yājñasenīṃ paramapratītau; bhikṣety athāvedayatāṃ narāgryau
2 kuṭīgatā sā tv anavekṣya putrān; uvāca bhuṅkteti sametya sarve
paœcāt tu kuntī prasamīkṣya kanyāṃ; kaṣṭaṃ mayā bhāṣitam ity uvāca
3 sādharmabhītā hi vilajjamānā; tāṃ yājñasenīṃ paramapratītām
pāṇau gṛhītvopajagāma kuntī; yudhiṣṭhiraṃ vākyam uvāca cedam
4 iyaṃ hi kanyā drupadasya rājñas; tavānujābhyāṃ mayi saṃnisṛṣṭā
yathocitaṃ putra mayāpi coktaṃ; sametya bhuṅkteti nṛpa pramādāt
5 kathaṃ mayā nānṛtam uktam adya; bhavet kurūṇām ṛṣabha bravīhi
pāñcālarājasya sutām adharmo; na copavarteta nabhūtapūrvaḥ
6 muhūrtamātraṃ tv anucintya rājā; yudhiṣṭhiro mātaram uttamaujāḥ
kuntīṃ samāœvāsya kurupravīro; dhanaṃjayaṃ vākyam idaṃ babhāṣe
7 tvayā jitā pāṇḍava yājñasenī; tvayā ca toṣiṣyati rājaputrī
prajvālyatāṃ hūyatāṃ cāpi vahnir; gṛhāṇa pāṇiṃ vidhivat tvam asyāḥ
8 arjuna uvāca
8 mā māṃ narendra tvam adharmabhājaṃ; kṛthā na dharmo hy ayam īpsito 'nyaiḥ
bhavān niveœyaḥ prathamaṃ tato 'yaṃ; bhīmo mahābāhur acintyakarmā
9 ahaṃ tato nakulo 'nantaraṃ me; mādrīsutaḥ sahadevo jaghanyaḥ
vṛkodaro 'haṃ ca yamau ca rājann; iyaṃ ca kanyā bhavataḥ sma sarve
10 evaṃgate yat karaṇīyam atra; dharmyaṃ yaœasyaṃ kuru tat pracintya
pāñcālarājasya ca yat priyaṃ syāt; tad brūhi sarve sma vaœe sthitās te
11 vaiœaṃpāyana uvāca
11 te dṛṣṭvā tatra tiṣṭhantīṃ sarve kṛṣṇāṃ yaœasvinīm
saṃprekṣyānyonyam āsīnā hṛdayais tām adhārayan
12 teṣāṃ hi draupadīṃ dṛṣṭvā sarveṣām amitaujasām
saṃpramathyendriyagrāmaṃ prādurāsīn manobhavaḥ
13 kāmyaṃ rūpaṃ hi pāñcālyā vidhātrā vihitaṃ svayam
babhūvādhikam anyābhyaḥ sarvabhūtamanoharam
14 teṣām ākārabhāvajñaḥ kuntīputro yudhiṣṭhiraḥ
dvaipāyanavacaḥ kṛtsnaṃ saṃsmaran vai nararṣabha
15 abravīt sa hi tān bhrātṝn mithobhedabhayān nṛpaḥ
sarveṣāṃ draupadī bhāryā bhaviṣyati hi naḥ œubhā

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 183.  
 
1 vaiœaṃpāyana uvāca
1 bhrātur vacas tat prasamīkṣya sarve; jyeṣṭhasya pāṇḍos tanayās tadānīm
tam evārthaṃ dhyāyamānā manobhir; āsāṃ cakrur atha tatrāmitaujāḥ
2 vṛṣṇipravīras tu kurupravīrān; āœaṅkamānaḥ saharauhiṇeyaḥ
jagāma tāṃ bhārgavakarmaœālāṃ; yatrāsate te puruṣapravīrāḥ
3 tatropaviṣṭaṃ pṛthudīrghabāhuṃ; dadarœa kṛṣṇaḥ saharauhiṇeyaḥ
ajātaœatruṃ parivārya tāṃœ ca; upopaviṣṭāñ jvalanaprakāœān
4 tato 'bravīd vāsudevo 'bhigamya; kuntīsutaṃ dharmabhṛtāṃ variṣṭham
kṛṣṇo 'ham asmīti nipīḍya pādau; yudhiṣṭhirasyājamīḍhasya rājñaḥ
5 tathaiva tasyāpy anu rauhiṇeyas; tau cāpi hṛṣṭāḥ kuravo 'bhyanandan
pitṛṣvasuœ cāpi yadupravīrāv; agṛhṇatāṃ bhāratamukhya pādau
6 ajātaœatruœ ca kurupravīraḥ; papraccha kṛṣṇaṃ kuœalaṃ nivedya
kathaṃ vayaṃ vāsudeva tvayeha; gūḍhā vasanto viditāḥ sma sarve
7 tam abravīd vāsudevaḥ prahasya; gūḍho 'py agnir jñāyata eva rājan
taṃ vikramaṃ pāṇḍaveyānatītya; ko 'nyaḥ kartā vidyate mānuṣeṣu
8 diṣṭyā tasmāt pāvakāt saṃpramuktā; yūyaṃ sarve pāṇḍavāḥ œatrusāhāḥ
diṣṭyā pāpo dhṛtarāṣṭrasya putraḥ; sahāmātyo na sakāmo 'bhaviṣyat
9 bhadraṃ vo 'stu nihitaṃ yad guhāyāṃ; vivardhadhvaṃ jvalana ivedhyamānaḥ
mā vo vidyuḥ pārthivāḥ ke caneha; yāsyāvahe œibirāyaiva tāvat
so 'nujñātaḥ pāṇḍavenāvyayaœrīḥ; prāyāc chīghraṃ baladevena sārdham

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 184.  
 
1 vaiœaṃpāyana uvāca
1 dhṛṣṭadyumnas tu pāñcālyaḥ pṛṣṭhataḥ kurunandanau
anvagacchat tadā yāntau bhārgavasya niveœanam
2 so 'jñāyamānaḥ puruṣān avadhāya samantataḥ
svayam ārān niviṣṭo 'bhūd bhārgavasya niveœane
3 sāye 'tha bhīmas tu ripupramāthī; jiṣṇur yamau cāpi mahānubhāvau
bhaikṣaṃ caritvā tu yudhiṣṭhirāya; nivedayāṃ cakrur adīnasattvāḥ
4 tatas tu kuntī drupadātmajāṃ tām; uvāca kāle vacanaṃ vadānyā
ato 'gram ādāya kuruṣva bhadre; baliṃ ca viprāya ca dehi bhikṣām
5 ye cānnam icchanti dadasva tebhyaḥ; pariœritā ye parito manuṣyāḥ
tataœ ca œeṣaṃ pravibhajya œīghram; ardhaṃ caturṇāṃ mama cātmanaœ ca
6 ardhaṃ ca bhīmāya dadāhi bhadre; ya eṣa mattarṣabhatulyarūpaḥ
œyāmo yuvā saṃhananopapanna; eṣo hi vīro bahubhuk sadaiva
7 sā hṛṣṭarūpaiva tu rājaputrī; tasyā vacaḥ sādhv aviœaṅkamānā
yathāvad uktaṃ pracakāra sādhvī; te cāpi sarve 'bhyavajahrur annam
8 kuœais tu bhūmau œayanaṃ cakāra; mādrīsutaḥ sahadevas tarasvī
yathātmīyāny ajināni sarve; saṃstīrya vīrāḥ suṣupur dharaṇyām
9 agastyaœāstām abhito diœaṃ tu; œirāṃsi teṣāṃ kurusattamānām
kuntī purastāt tu babhūva teṣāṃ; kṛṣṇā tiraœ caiva babhūva pattaḥ
10 aœeta bhūmau saha pāṇḍuputraiḥ; pādopadhāneva kṛtā kuœeṣu
na tatra duḥkhaṃ ca babhūva tasyā; na cāvamene kurupuṃgavāṃs tān
11 te tatra œūrāḥ kathayāṃ babhūvuḥ; kathā vicitrāḥ pṛtanādhikārāḥ
astrāṇi divyāni rathāṃœ ca nāgān; khaḍgān gadāœ cāpi paraœvadhāṃœ ca
12 teṣāṃ kathās tāḥ parikīrtyamānāḥ; pāñcālarājasya sutas tadānīm
œuœrāva kṛṣṇāṃ ca tathā niṣaṇṇāṃ; te cāpi sarve dadṛœur manuṣyāḥ
13 dhṛṣṭadyumno rājaputras tu sarvaṃ; vṛttaṃ teṣāṃ kathitaṃ caiva rātrau
sarvaṃ rājñe drupadāyākhilena; nivedayiṣyaṃs tvarito jagāma
14 pāñcālarājas tu viṣaṇṇarūpas; tān pāṇḍavān aprativindamānaḥ
dhṛṣṭadyumnaṃ paryapṛcchan mahātmā; kva sā gatā kena nītā ca kṛṣṇā
15 kaccin na œūdreṇa na hīnajena; vaiœyena vā karadenopapannā
kaccit padaṃ mūrdhni na me nidigdhaṃ; kaccin mālā patitā na œmaœāne
16 kaccit savarṇapravaro manuṣya; udriktavarṇo 'py uta veha kaccit
kaccin na vāmo mama mūrdhni pādaḥ; kṛṣṇābhimarœena kṛto 'dya putra
17 kaccic ca yakṣye paramapratītaḥ; saṃyujya pārthena nararṣabheṇa
bravīhi tattvena mahānubhāvaḥ; ko 'sau vijetā duhitur mamādya
18 vicitravīryasya tu kaccid adya; kurupravīrasya dharanti putrāḥ
kaccit tu pārthena yavīyasādya; dhanur gṛhītaṃ nihataṃ ca lakṣyam

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 185.  
 
1 vaiœaṃpāyana uvāca
1 tatas tathoktaḥ parihṛṣṭarūpaḥ; pitre œaœaṃsātha sa rājaputraḥ
dhṛṣṭadyumnaḥ somakānāṃ prabarho; vṛttaṃ yathā yena hṛtā ca kṛṣṇā
2 yo 'sau yuvā svāyatalohitākṣaḥ; kṛṣṇājinī devasamānarūpaḥ
yaḥ kārmukāgryaṃ kṛtavān adhijyaṃ; lakṣyaṃ ca tat pātitavān pṛthivyām
3 asajjamānaœ ca gatas tarasvī; vṛto dvijāgryair abhipūjyamānaḥ
cakrāma vajrīva diteḥ suteṣu; sarvaiœ ca devair ṛṣibhiœ ca juṣṭaḥ
4 kṛṣṇā ca gṛhyājinam anvayāt taṃ; nāgaṃ yathā nāgavadhūḥ prahṛṣṭā
amṛṣyamāṇeṣu narādhipeṣu; kruddheṣu taṃ tatra samāpatatsu
5 tato 'paraḥ pārthivarājamadhye; pravṛddham ārujya mahīpraroham
prakālayann eva sa pārthivaughān; kruddho 'ntakaḥ prāṇabhṛto yathaiva
6 tau pārthivānāṃ miṣatāṃ narendra; kṛṣṇām upādāya gatau narāgryau
vibhrājamānāv iva candrasūryau; bāhyāṃ purād bhārgavakarmaœālām
7 tatropaviṣṭārcir ivānalasya; teṣāṃ janitrīti mama pratarkaḥ
tathāvidhair eva narapravīrair; upopaviṣṭais tribhir agnikalpaiḥ
8 tasyās tatas tāv abhivādya pādāv; uktvā ca kṛṣṇām abhivādayeti
sthitau ca tatraiva nivedya kṛṣṇāṃ; bhaikṣapracārāya gatā narāgryāḥ
9 teṣāṃ tu bhaikṣaṃ pratigṛhya kṛṣṇā; kṛtvā baliṃ brāhmaṇasāc ca kṛtvā
tāṃ caiva vṛddhāṃ pariviṣya tāṃœ ca; narapravīrān svayam apy abhuṅkta
10 suptās tu te pārthiva sarva eva; kṛṣṇā tu teṣāṃ caraṇopadhānam
āsīt pṛthivyāṃ œayanaṃ ca teṣāṃ; darbhājināgryāstaraṇopapannam
11 te nardamānā iva kālameghāḥ; kathā vicitrāḥ kathayāṃ babhūvuḥ
na vaiœyaœūdraupayikīḥ kathās tā; na ca dvijāteḥ kathayanti vīrāḥ
12 niḥsaṃœayaṃ kṣatriyapuṃgavās te; yathā hi yuddhaṃ kathayanti rājan
āœā hi no vyaktam iyaṃ samṛddhā; muktān hi pārthāñ œṛṇumo 'gnidāhāt
13 yathā hi lakṣyaṃ nihataṃ dhanuœ ca; sajyaṃ kṛtaṃ tena tathā prasahya
yathā ca bhāṣanti parasparaṃ te; channā dhruvaṃ te pracaranti pārthāḥ
14 tataḥ sa rājā drupadaḥ prahṛṣṭaḥ; purohitaṃ preṣayāṃ tatra cakre
vidyāma yuṣmān iti bhāṣamāṇo; mahātmanaḥ pāṇḍusutāḥ stha kaccit
15 gṛhītavākyo nṛpateḥ purodhā; gatvā praœaṃsām abhidhāya teṣām
vākyaṃ yathāvan nṛpateḥ samagram; uvāca tān sa kramavit krameṇa
16 vijñātum icchaty avanīœvaro vaḥ; pāñcālarājo drupado varārhāḥ
lakṣyasya veddhāram imaṃ hi dṛṣṭvā; harṣasya nāntaṃ paripaœyate saḥ
17 tad ācaḍḍhvaṃ jñātikulānupūrvīṃ; padaṃ œiraḥsu dviṣatāṃ kurudhvam
prahlādayadhvaṃ hṛdayaṃ mamedaṃ; pāñcālarājasya sahānugasya
18 pāṇḍur hi rājā drupadasya rājñaḥ; priyaḥ sakhā cātmasamo babhūva
tasyaiṣa kāmo duhitā mameyaṃ; snuṣā yadi syād iti kauravasya
19 ayaṃ ca kāmo drupadasya rājño; hṛdi sthito nityam aninditāṅgāḥ
yad arjuno vai pṛthudīrghabāhur; dharmeṇa vindeta sutāṃ mameti
20 tathoktavākyaṃ tu purohitaṃ taṃ; sthitaṃ vinītaṃ samudīkṣya rājā
samīpasthaṃ bhīmam idaṃ œaœāsa; pradīyatāṃ pādyam arghyaṃ tathāsmai
21 mānyaḥ purodhā drupadasya rājñas; tasmai prayojyābhyadhikaiva pūjā
bhīmas tathā tat kṛtavān narendra; tāṃ caiva pūjāṃ pratisaṃgṛhītvā
22 sukhopaviṣṭaṃ tu purohitaṃ taṃ; yudhiṣṭhiro brāhmaṇam ity uvāca
pāñcālarājena sutā nisṛṣṭā; svadharmadṛṣṭena yathānukāmam
23 pradiṣṭaœulkā drupadena rājñā; sānena vīreṇa tathānuvṛttā
na tatra varṇeṣu kṛtā vivakṣā; na jīvaœilpe na kule na gotre
24 kṛtena sajyena hi kārmukeṇa; viddhena lakṣyeṇa ca saṃnisṛṣṭā
seyaṃ tathānena mahātmaneha; kṛṣṇā jitā pārthivasaṃghamadhye
25 naivaṃgate saumakir adya rājā; saṃtāpam arhaty asukhāya kartum
kāmaœ ca yo 'sau drupadasya rājñaḥ; sa cāpi saṃpatsyati pārthivasya
26 aprāpyarūpāṃ hi narendrakanyām; imām ahaṃ brāhmaṇa sādhu manye
na tad dhanur mandabalena œakyaṃ; maurvyā samāyojayituṃ tathā hi
na cākṛtāstreṇa na hīnajena; lakṣyaṃ tathā pātayituṃ hi œakyam
27 tasmān na tāpaṃ duhitur nimittaṃ; pāñcālarājo 'rhati kartum adya
na cāpi tat pātanam anyatheha; kartuṃ viṣahyaṃ bhuvi mānavena
28 evaṃ bruvaty eva yudhiṣṭhire tu; pāñcālarājasya samīpato 'nyaḥ
tatrājagāmāœu naro dvitīyo; nivedayiṣyann iha siddham annam

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 186.  
 
1 dūta uvāca
1 janyārtham annaṃ drupadena rājñā; vivāhahetor upasaṃskṛtaṃ ca
tad āpnuvadhvaṃ kṛtasarvakāryāḥ; kṛṣṇā ca tatraiva ciraṃ na kāryam
2 ime rathāḥ kāñcanapadmacitrāḥ; sadaœvayuktā vasudhādhipārhāḥ
etān samāruhya paraita sarve; pāñcālarājasya niveœanaṃ tat
3 vaiœaṃpāyana uvāca
3 tataḥ prayātāḥ kurupuṃgavās te; purohitaṃ taṃ prathamaṃ prayāpya
āsthāya yānāni mahānti tāni; kuntī ca kṛṣṇā ca sahaiva yāte
4 œrutvā tu vākyāni purohitasya; yāny uktavān bhārata dharmarājaḥ
jijñāsayaivātha kurūttamānāṃ; dravyāṇy anekāny upasaṃjahāra
5 phalāni mālyāni susaṃskṛtāni; carmāṇi varmāṇi tathāsanāni
gāœ caiva rājann atha caiva rajjūr; dravyāṇi cānyāni kṛṣīnimittam
6 anyeṣu œilpeṣu ca yāny api syuḥ; sarvāṇi kḷptāny akhilena tatra
krīḍānimittāni ca yāni tāni; sarvāṇi tatropajahāra rājā
7 rathāœvavarmāṇi ca bhānumanti; khaḍgā mahānto 'œvarathāœ ca citrāḥ
dhanūṃṣi cāgryāṇi œarāœ ca mukhyāḥ; œaktyṛṣṭayaḥ kāñcanabhūṣitāœ ca
8 prāsā bhuœuṇḍyaœ ca paraœvadhāœ ca; sāṃgrāmikaṃ caiva tathaiva sarvam
œayyāsanāny uttamasaṃskṛtāni; tathaiva cāsan vividhāni tatra
9 kuntī tu kṛṣṇāṃ parigṛhya sādhvīm; antaḥpuraṃ drupadasyāviveṣa
striyaœ ca tāṃ kauravarājapatnīṃ; pratyarcayāṃ cakrur adīnasattvāḥ
10 tān siṃhavikrāntagatīn avekṣya; maharṣabhākṣān ajinottarīyān
gūḍhottarāṃsān bhujagendrabhoga;pralambabāhūn puruṣapravīrān
11 rājā ca rājñaḥ sacivāœ ca sarve; putrāœ ca rājñaḥ suhṛdas tathaiva
preṣyāœ ca sarve nikhilena rājan; harṣaṃ samāpetur atīva tatra
12 te tatra vīrāḥ paramāsaneṣu; sapādapīṭheṣv aviœaṅkamānāḥ
yathānupūrvyā viviœur narāgryās; tadā mahārheṣu na vismayantaḥ
13 uccāvacaṃ pārthivabhojanīyaṃ; pātrīṣu jāmbūnadarājatīṣu
dāsāœ ca dāsyaœ ca sumṛṣṭaveṣāḥ; bhojāpakāœ cāpy upajahrur annam
14 te tatra bhuktvā puruṣapravīrā; yathānukāmaṃ subhṛœaṃ pratītāḥ
utkramya sarvāṇi vasūni tatra; sāṃgrāmikāny āviviœur nṛvīrāḥ
15 tal lakṣayitvā drupadasya putro; rājā ca sarvaiḥ saha mantrimukhyaiḥ
samarcayām āsur upetya hṛṣṭāḥ; kuntīsutān pārthivaputrapautrān

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 187.  
 
1 vaiœaṃpāyana uvāca
1 tata āhūya pāñcālyo rājaputraṃ yudhiṣṭhiram
parigraheṇa brāhmeṇa parigṛhya mahādyutiḥ
2 paryapṛcchad adīnātmā kuntīputraṃ suvarcasam
kathaṃ jānīma bhavataḥ kṣatriyān brāhmaṇān uta
3 vaiœyān vā guṇasaṃpannān uta vā œūdrayonijān
māyām āsthāya vā siddhāṃœ carataḥ sarvatodiœam
4 kṛṣṇāhetor anuprāptān divaḥ saṃdarœanārthinaḥ
bravītu no bhavān satyaṃ saṃdeho hy atra no mahān
5 api naḥ saṃœayasyānte manastuṣṭir ihāviœet
api no bhāgadheyāni œubhāni syuḥ paraṃtapa
6 kāmayā brūhi satyaṃ tvaṃ satyaṃ rājasu œobhate
iṣṭāpūrtena ca tathā vaktavyam anṛtaṃ na tu
7 œrutvā hy amarasaṃkāœa tava vākyam ariṃdama
dhruvaṃ vivāhakaraṇam āsthāsyāmi vidhānataḥ
8 yudhiṣṭhira uvāca
8 mā rājan vimanā bhūs tvaṃ pāñcālya prītir astu te
īpsitas te dhruvaḥ kāmaḥ saṃvṛtto 'yam asaṃœayam
9 vayaṃ hi kṣatriyā rājan pāṇḍoḥ putrā mahātmanaḥ
jyeṣṭhaṃ māṃ viddhi kaunteyaṃ bhīmasenārjunāv imau
yābhyāṃ tava sutā rājan nirjitā rājasaṃsadi
10 yamau tu tatra rājendra yatra kṛṣṇā pratiṣṭhitā
vyetu te mānasaṃ duḥkhaṃ kṣatriyāḥ smo nararṣabha
padminīva suteyaṃ te hradād anyaṃ hradaṃ gatā
11 iti tathyaṃ mahārāja sarvam etad bravīmi te
bhavān hi gurur asmākaṃ paramaṃ ca parāyaṇam
12 vaiœaṃpāyana uvāca
12 tataḥ sa drupado rājā harṣavyākulalocanaḥ
prativaktuṃ tadā yuktaṃ nāœakat taṃ yudhiṣṭhiram
13 yatnena tu sa taṃ harṣaṃ saṃnigṛhya paraṃtapaḥ
anurūpaṃ tato rājā pratyuvāca yudhiṣṭhiram
14 papraccha cainaṃ dharmātmā yathā te pradrutāḥ purā
sa tasmai sarvam ācakhyāv ānupūrvyeṇa pāṇḍavaḥ
15 tac chrutvā drupado rājā kuntīputrasya bhāṣitam
vigarhayām āsa tadā dhṛtarāṣṭraṃ janeœvaram
16 āœvāsayām āsa ca taṃ kuntīputraṃ yudhiṣṭhiram
pratijajñe ca rājyāya drupado vadatāṃ varaḥ
17 tataḥ kuntī ca kṛṣṇā ca bhīmasenārjunāv api
yamau ca rājñā saṃdiṣṭau viviœur bhavanaṃ mahat
18 tatra te nyavasan rājan yajñasenena pūjitāḥ
pratyāœvastāṃs tato rājā saha putrair uvāca tān
19 gṛhṇātu vidhivat pāṇim adyaiva kurunandanaḥ
puṇye 'hani mahābāhur arjunaḥ kurutāṃ kṣaṇam
20 tatas tam abravīd rājā dharmaputro yudhiṣṭhiraḥ
mamāpi dārasaṃbandhaḥ kāryas tāvad viœāṃ pate
21 drupada uvāca
21 bhavān vā vidhivat pāṇiṃ gṛhṇātu duhitur mama
yasya vā manyase vīra tasya kṛṣṇām upādiœa
22 yudhiṣṭhira uvāca
22 sarveṣāṃ draupadī rājan mahiṣī no bhaviṣyati
evaṃ hi vyāhṛtaṃ pūrvaṃ mama mātrā viœāṃ pate
23 ahaṃ cāpy aniviṣṭo vai bhīmasenaœ ca pāṇḍavaḥ
pārthena vijitā caiṣā ratnabhūtā ca te sutā
24 eṣa naḥ samayo rājan ratnasya sahabhojanam
na ca taṃ hātum icchāmaḥ samayaṃ rājasattama
25 sarveṣāṃ dharmataḥ kṛṣṇā mahiṣī no bhaviṣyati
ānupūrvyeṇa sarveṣāṃ gṛhṇātu jvalane karam
26 drupada uvāca
26 ekasya bahvyo vihitā mahiṣyaḥ kurunandana
naikasyā bahavaḥ puṃso vidhīyante kadā cana
27 lokavedaviruddhaṃ tvaṃ nādharmaṃ dhārmikaḥ œuciḥ
kartum arhasi kaunteya kasmāt te buddhir īdṛœī
28 yudhiṣṭhira uvāca
28 sūkṣmo dharmo mahārāja nāsya vidmo vayaṃ gatim
pūrveṣām ānupūrvyeṇa yātaṃ vartmānuyāmahe
29 na me vāg anṛtaṃ prāha nādharme dhīyate matiḥ
evaṃ caiva vadaty ambā mama caiva manogatam
30 eṣa dharmo dhruvo rājaṃœ carainam avicārayan
mā ca te 'tra viœaṅkā bhūt kathaṃ cid api pārthiva
31 drupada uvāca
31 tvaṃ ca kuntī ca kaunteya dhṛṣṭadyumnaœ ca me sutaḥ
kathayantv itikartavyaṃ œvaḥ kāle karavāmahe
32 vaiœaṃpāyana uvāca
32 te sametya tataḥ sarve kathayanti sma bhārata
atha dvaipāyano rājann abhyāgacchad yadṛcchayā

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 188.  
 
1 vaiœaṃpāyana uvāca
1 tatas te pāṇḍavāḥ sarve pāñcālyaœ ca mahāyaœāḥ
pratyutthāya mahātmānaṃ kṛṣṇaṃ dṛṣṭvābhyapūjayan
2 pratinandya sa tān sarvān pṛṣṭvā kuœalam antataḥ
āsane kāñcane œubhre niṣasāda mahāmanāḥ
3 anujñātās tu te sarve kṛṣṇenāmitatejasā
āsaneṣu mahārheṣu niṣedur dvipadāṃ varāḥ
4 tato muhūrtān madhurāṃ vāṇīm uccārya pārṣataḥ
papraccha taṃ mahātmānaṃ draupadyarthe viœāṃ patiḥ
5 katham ekā bahūnāṃ syān na ca syād dharmasaṃkaraḥ
etan no bhagavān sarvaṃ prabravītu yathātatham
6 vyāsa uvāca
6 asmin dharme vipralambhe lokavedavirodhake
yasya yasya mataṃ yad yac chrotum icchāmi tasya tat
7 drupada uvāca
7 adharmo 'yaṃ mama mato viruddho lokavedayoḥ
na hy ekā vidyate patnī bahūnāṃ dvijasattama
8 na cāpy ācaritaḥ pūrvair ayaṃ dharmo mahātmabhiḥ
na ca dharmo 'py anekasthaœ caritavyaḥ sanātanaḥ
9 ato nāhaṃ karomy evaṃ vyavasāyaṃ kriyāṃ prati
dharmasaṃdehasaṃdigdhaṃ pratibhāti hi mām idam
10 dhṛṣṭadyumna uvāca
10 yavīyasaḥ kathaṃ bhāryāṃ jyeṣṭho bhrātā dvijarṣabha
brahman samabhivarteta sadvṛttaḥ saṃs tapodhana
11 na tu dharmasya sūkṣmatvād gatiṃ vidmaḥ kathaṃ cana
adharmo dharma iti vā vyavasāyo na œakyate
12 kartum asmadvidhair brahmaṃs tato na vyavasāmy aham
pañcānāṃ mahiṣī kṛṣṇā bhavatv iti kathaṃ cana
13 yudhiṣṭhira uvāca
13 na me vāg anṛtaṃ prāha nādharme dhīyate matiḥ
vartate hi mano me 'tra naiṣo 'dharmaḥ kathaṃ cana
14 œrūyate hi purāṇe 'pi jaṭilā nāma gautamī
ṛṣīn adhyāsitavatī sapta dharmabhṛtāṃ vara
15 guroœ ca vacanaṃ prāhur dharmaṃ dharmajñasattama
gurūṇāṃ caiva sarveṣāṃ janitrī paramo guruḥ
16 sā cāpy uktavatī vācaṃ bhaikṣavad bhujyatām iti
tasmād etad ahaṃ manye dharmaṃ dvijavarottama
17 kunty uvāca
17 evam etad yathāhāyaṃ dharmacārī yudhiṣṭhiraḥ
anṛtān me bhayaṃ tīvraṃ mucyeyam anṛtāt katham
18 vyāsa uvāca
18 anṛtān mokṣyase bhadre dharmaœ caiṣa sanātanaḥ
na tu vakṣyāmi sarveṣāṃ pāñcāla œṛṇu me svayam
19 yathāyaṃ vihito dharmo yataœ cāyaṃ sanātanaḥ
yathā ca prāha kaunteyas tathā dharmo na saṃœayaḥ
20 vaiœaṃpāyana uvāca
20 tata utthāya bhagavān vyāso dvaipāyanaḥ prabhuḥ
kare gṛhītvā rājānaṃ rājaveœma samāviœat
21 pāṇḍavāœ cāpi kuntī ca dhṛṣṭadyumnaœ ca pārṣataḥ
vicetasas te tatraiva pratīkṣante sma tāv ubhau
22 tato dvaipāyanas tasmai narendrāya mahātmane
ācakhyau tad yathā dharmo bahūnām ekapatnitā

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 189.  
 
1 vyāsa uvāca
1 purā vai naimiṣāraṇye devāḥ satram upāsate
tatra vaivasvato rājañ œāmitram akarot tadā
2 tato yamo dīkṣitas tatra rājan; nāmārayat kiṃ cid api prajābhyaḥ
tataḥ prajās tā bahulā babhūvuḥ; kālātipātān maraṇāt prahīṇāḥ
3 tatas tu œakro varuṇaḥ kuberaḥ; sādhyā rudrā vasavaœ cāœvinau ca
praṇetāraṃ bhuvanasya prajāpatiṃ; samājagmus tatra devās tathānye
4 tato 'bruvaṃl lokaguruṃ sametā; bhayaṃ nas tīvraṃ mānuṣāṇāṃ vivṛddhyā
tasmād bhayād udvijantaḥ sukhepsavaḥ; prayāma sarve œaraṇaṃ bhavantam
5 brahmovāca
5 kiṃ vo bhayaṃ mānuṣebhyo yūyaṃ sarve yadāmarāḥ
mā vo martyasakāœād vai bhayaṃ bhavatu karhi cit
6 devā ūcuḥ
6 martyā hy amartyāḥ saṃvṛttā na viœeṣo 'sti kaœ cana
aviœeṣād udvijanto viœeṣārtham ihāgatāḥ
7 brahmovāca
7 vaivasvato vyāpṛtaḥ satrahetos; tena tv ime na mriyante manuṣyāḥ
tasminn ekāgre kṛtasarvakārye; tata eṣāṃ bhavitaivāntakālaḥ
8 vaivasvatasyāpi tanur vibhūtā; vīryeṇa yuṣmākam uta prayuktā
saiṣām anto bhavitā hy antakāle; tanur hi vīryaṃ bhavitā nareṣu
9 vyāsa uvāca
9 tatas tu te pūrvajadevavākyaṃ; œrutvā devā yatra devā yajante
samāsīnās te sametā mahābalā; bhāgīrathyāṃ dadṛœuḥ puṇḍarīkam
10 dṛṣṭvā ca tad vismitās te babhūvus; teṣām indras tatra œūro jagāma
so 'paœyad yoṣām atha pāvakaprabhāṃ; yatra gaṅgā satataṃ saṃprasūtā
11 sā tatra yoṣā rudatī jalārthinī; gaṅgāṃ devīṃ vyavagāhyāvatiṣṭhat
tasyāœrubinduḥ patito jale vai; tat padmam āsīd atha tatra kāñcanam
12 tad adbhutaṃ prekṣya vajrī tadānīm; apṛcchat tāṃ yoṣitam antikād vai
kā tvaṃ kathaṃ rodiṣi kasya hetor; vākyaṃ tathyaṃ kāmayeha bravīhi
13 stry uvāca
13 tvaṃ vetsyase mām iha yāsmi œakra; yadarthaṃ cāhaṃ rodimi mandabhāgyā
āgaccha rājan purato 'haṃ gamiṣye; draṣṭāsi tad rodimi yatkṛte 'ham
14 vyāsa uvāca
14 tāṃ gacchantīm anvagacchat tadānīṃ; so 'paœyad ārāt taruṇaṃ darœanīyam
siṃhāsanasthaṃ yuvatīsahāyaṃ; krīḍantam akṣair girirājamūrdhni
15 tam abravīd devarājo mamedaṃ; tvaṃ viddhi viœvaṃ bhuvanaṃ vaœe sthitam
īœo 'ham asmīti samanyur abravīd; dṛṣṭvā tam akṣaiḥ subhṛœaṃ pramattam
16 kruddhaṃ tu œakraṃ prasamīkṣya devo; jahāsa œakraṃ ca œanair udaikṣata
saṃstambhito 'bhūd atha devarājas; tenekṣitaḥ sthāṇur ivāvatasthe
17 yadā tu paryāptam ihāsya krīḍayā; tadā devīṃ rudatīṃ tām uvāca
ānīyatām eṣa yato 'ham ārān; mainaṃ darpaḥ punar apy āviœeta
18 tataḥ œakraḥ spṛṣṭamātras tayā tu; srastair aṅgaiḥ patito 'bhūd dharaṇyām
tam abravīd bhagavān ugratejā; maivaṃ punaḥ œakra kṛthāḥ kathaṃ cit
19 vivartayainaṃ ca mahādrirājaṃ; balaṃ ca vīryaṃ ca tavāprameyam
vivṛtya caivāviœa madhyam asya; yatrāsate tvadvidhāḥ sūryabhāsaḥ
20 sa tad vivṛtya œikharaṃ mahāgires; tulyadyutīṃœ caturo 'nyān dadarœa
sa tān abhiprekṣya babhūva duḥkhitaḥ; kaccin nāhaṃ bhavitā vai yatheme
21 tato devo giriœo vajrapāṇiṃ; vivṛtya netre kupito 'bhyuvāca
darīm etāṃ praviœa tvaṃ œatakrato; yan māṃ bālyād avamaṃsthāḥ purastāt
22 uktas tv evaṃ vibhunā devarājaḥ; pravepamāno bhṛœam evābhiṣaṅgāt
srastair aṅgair anileneva nunnam; aœvatthapatraṃ girirājamūrdhni
23 sa prāñjalir vinatenānanena; pravepamānaḥ sahasaivam uktaḥ
uvāca cedaṃ bahurūpam ugraṃ; draṣṭā œeṣasya bhagavaṃs tvaṃ bhavādya
24 tam abravīd ugradhanvā prahasya; naivaṃœīlāḥ œeṣam ihāpnuvanti
ete 'py evaṃ bhavitāraḥ purastāt; tasmād etāṃ darim āviœya œedhvam
25 œeṣo 'py evaṃ bhavitā vo na saṃœayo; yoniṃ sarve mānuṣīm āviœadhvam
tatra yūyaṃ karma kṛtvāviṣahyaṃ; bahūn anyān nidhanaṃ prāpayitvā
26 āgantāraḥ punar evendralokaṃ; svakarmaṇā pūrvajitaṃ mahārham
sarvaṃ mayā bhāṣitam etad evaṃ; kartavyam anyad vividhārthavac ca
27 pūrvendrā ūcuḥ
27 gamiṣyāmo mānuṣaṃ devalokād; durādharo vihito yatra mokṣaḥ
devās tv asmān ādadhīrañ jananyāṃ; dharmo vāyur maghavān aœvinau ca
28 vyāsa uvāca
28 etac chrutvā vajrapāṇir vacas tu; devaœreṣṭhaṃ punar evedam āha
vīryeṇāhaṃ puruṣaṃ kāryahetor; dadyām eṣāṃ pañcamaṃ matprasūtam
29 teṣāṃ kāmaṃ bhagavān ugradhanvā; prādād iṣṭaṃ sannisargād yathoktam
tāṃ cāpy eṣāṃ yoṣitaṃ lokakāntāṃ; œriyaṃ bhāryāṃ vyadadhān mānuṣeṣu
30 tair eva sārdhaṃ tu tataḥ sa devo; jagāma nārāyaṇam aprameyam
sa cāpi tad vyadadhāt sarvam eva; tataḥ sarve saṃbabhūvur dharaṇyām
31 sa cāpi keœau harir udbabarha; œuklam ekam aparaṃ cāpi kṛṣṇam
tau cāpi keœau viœatāṃ yadūnāṃ; kule striyau rohiṇīṃ devakīṃ ca
tayor eko baladevo babhūva; kṛṣṇo dvitīyaḥ keœavaḥ saṃbabhūva
32 ye te pūrvaṃ œakrarūpā niruddhās; tasyāṃ daryāṃ parvatasyottarasya
ihaiva te pāṇḍavā vīryavantaḥ; œakrasyāṃœaḥ pāṇḍavaḥ savyasācī
33 evam ete pāṇḍavāḥ saṃbabhūvur; ye te rājan pūrvam indrā babhūvuḥ
lakṣmīœ caiṣāṃ pūrvam evopadiṣṭā; bhāryā yaiṣā draupadī divyarūpā
34 kathaṃ hi strī karmaṇo 'nte mahītalāt; samuttiṣṭhed anyato daivayogāt
yasyā rūpaṃ somasūryaprakāœaṃ; gandhaœ cāgryaḥ kroœamātrāt pravāti
35 idaṃ cānyat prītipūrvaṃ narendra; dadāmi te varam atyadbhutaṃ ca
divyaṃ cakṣuḥ paœya kuntīsutāṃs tvaṃ; puṇyair divyaiḥ pūrvadehair upetān
36 vaiœaṃpāyana uvāca
36 tato vyāsaḥ paramodārakarmā; œucir vipras tapasā tasya rājñaḥ
cakṣur divyaṃ pradadau tān sa sarvān; rājāpaœyat pūrvadehair yathāvat
37 tato divyān hemakirīṭamālinaḥ; œakraprakhyān pāvakādityavarṇān
baddhāpīḍāṃœ cārurūpāṃœ ca yūno; vyūḍhoraskāṃs tālamātrān dadarœa
38 divyair vastrair arajobhiḥ suvarṇair; mālyaiœ cāgryaiḥ œobhamānān atīva
sākṣāt tryakṣān vasavo vātha divyān; ādityān vā sarvaguṇopapannān
tān pūrvendrān evam īkṣyābhirūpān; prīto rājā drupado vismitaœ ca
39 divyāṃ māyāṃ tām avāpyāprameyāṃ; tāṃ caivāgryāṃ œriyam iva rūpiṇīṃ ca
yogyāṃ teṣāṃ rūpatejoyaœobhiḥ; patnīm ṛddhāṃ dṛṣṭavān pārthivendraḥ
40 sa tad dṛṣṭvā mahad āœcaryarūpaṃ; jagrāha pādau satyavatyāḥ sutasya
naitac citraṃ paramarṣe tvayīti; prasannacetāḥ sa uvāca cainam
41 vyāsa uvāca
41 āsīt tapovane kā cid ṛṣeḥ kanyā mahātmanaḥ
nādhyagacchat patiṃ sā tu kanyā rūpavatī satī
42 toṣayām āsa tapasā sā kilogreṇa œaṃkaram
tām uvāceœvaraḥ prīto vṛṇu kāmam iti svayam
43 saivam uktābravīt kanyā devaṃ varadam īœvaram
patiṃ sarvaguṇopetam icchāmīti punaḥ punaḥ
44 dadau tasyai sa deveœas taṃ varaṃ prītimāṃs tadā
pañca te patayaḥ œreṣṭhā bhaviṣyantīti œaṃkaraḥ
45 sā prasādayatī devam idaṃ bhūyo 'bhyabhāṣata
ekaṃ patiṃ guṇopetaṃ tvatto 'rhāmīti vai tadā
tāṃ devadevaḥ prītātmā punaḥ prāha œubhaṃ vacaḥ
46 pañcakṛtvas tvayā uktaḥ patiṃ dehīty ahaṃ punaḥ
tat tathā bhavitā bhadre tava tad bhadram astu te
deham anyaṃ gatāyās te yathoktaṃ tad bhaviṣyati
47 drupadaiṣā hi sā jajñe sutā te devarūpiṇī
pañcānāṃ vihitā patnī kṛṣṇā pārṣaty aninditā
48 svargaœrīḥ pāṇḍavārthāya samutpannā mahāmakhe
seha taptvā tapo ghoraṃ duhitṛtvaṃ tavāgatā
49 saiṣā devī rucirā devajuṣṭā; pañcānām ekā svakṛtena karmaṇā
sṛṣṭā svayaṃ devapatnī svayambhuvā; œrutvā rājan drupadeṣṭaṃ kuruṣva

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 190.  
 
1 drupada uvāca
1 aœrutvaivaṃ vacanaṃ te maharṣe; mayā pūrvaṃ yatitaṃ kāryam etat
na vai œakyaṃ vihitasyāpayātuṃ; tad evedam upapannaṃ vidhānam
2 diṣṭasya granthir anivartanīyaḥ; svakarmaṇā vihitaṃ neha kiṃ cit
kṛtaṃ nimittaṃ hi varaikahetos; tad evedam upapannaṃ bahūnām
3 yathaiva kṛṣṇoktavatī purastān; naikān patīn me bhagavān dadātu
sa cāpy evaṃ varam ity abravīt tāṃ; devo hi veda paramaṃ yad atra
4 yadi vāyaṃ vihitaḥ œaṃkareṇa; dharmo 'dharmo vā nātra mamāparādhaḥ
gṛhṇantv ime vidhivat pāṇim asyā; yathopajoṣaṃ vihitaiṣāṃ hi kṛṣṇā
5 vaiœaṃpāyana uvāca
5 tato 'bravīd bhagavān dharmarājam; adya puṇyāham uta pāṇḍaveya
adya pauṣyaṃ yogam upaiti candramāḥ; pāṇiṃ kṛṣṇāyās tvaṃ gṛhāṇādya pūrvam
6 tato rājā yajñasenaḥ saputro; janyārtha yuktaṃ bahu tat tadagryam
samānayām āsa sutāṃ ca kṛṣṇām; āplāvya ratnair bahubhir vibhūṣya
7 tataḥ sarve suhṛdas tatra tasya; samājagmuḥ sacivā mantriṇaœ ca
draṣṭuṃ vivāhaṃ paramapratītā; dvijāœ ca paurāœ ca yathāpradhānāḥ
8 tat tasya veœmārthijanopaœobhitaṃ; vikīrṇapadmotpalabhūṣitājiram
mahārharatnaughavicitram ābabhau; divaṃ yathā nirmalatārakācitam
9 tatas tu te kauravarājaputrā; vibhūṣitāḥ kuṇḍalino yuvānaḥ
mahārhavastrā varacandanokṣitāḥ; kṛtābhiṣekāḥ kṛtamaṅgalakriyāḥ
10 purohitenāgnisamānavarcasā; sahaiva dhaumyena yathāvidhi prabho
krameṇa sarve viviœuœ ca tat sado; maharṣabhā goṣṭham ivābhinandinaḥ
11 tataḥ samādhāya sa vedapārago; juhāva mantrair jvalitaṃ hutāœanam
yudhiṣṭhiraṃ cāpy upanīya mantravin; niyojayām āsa sahaiva kṛṣṇayā
12 pradakṣiṇaṃ tau pragṛhītapāṇī; samānayām āsa sa vedapāragaḥ
tato 'bhyanujñāya tam ājiœobhinaṃ; purohito rājagṛhād viniryayau
13 krameṇa cānena narādhipātmajā; varastriyās te jagṛhus tadā karam
ahany ahany uttamarūpadhāriṇo; mahārathāḥ kauravavaṃœavardhanāḥ
14 idaṃ ca tatrādbhutarūpam uttamaṃ; jagāda viprarṣir atītamānuṣam
mahānubhāvā kila sā sumadhyamā; babhūva kanyaiva gate gate 'hani
15 kṛte vivāhe drupado dhanaṃ dadau; mahārathebhyo bahurūpam uttamam
œataṃ rathānāṃ varahemabhūṣiṇāṃ; caturyujāṃ hemakhalīnamālinām
16 œataṃ gajānām abhipadmināṃ tathā; œataṃ girīṇām iva hemaœṛṅgiṇām
tathaiva dāsīœatam agryayauvanaṃ; mahārhaveṣābharaṇāmbarasrajam
17 pṛthak pṛthak caiva daœāyutānvitaṃ; dhanaṃ dadau saumakir agnisākṣikam
tathaiva vastrāṇi ca bhūṣaṇāni; prabhāvayuktāni mahādhanāni
18 kṛte vivāhe ca tataḥ sma pāṇḍavāḥ; prabhūtaratnām upalabhya tāṃ œriyam
vijahrur indrapratimā mahābalāḥ; pure tu pāñcālanṛpasya tasya ha