Náboženství
Hinduismus Mahábháráta
  < zpìt Kniha 1  -  Ādiparvan kapitola 171. - 180.  
     
  < zpìt Kniha 1  -  Ādiparvan kapitola 171.  
 
1 aurva uvāca
1 uktavān asmi yāṃ krodhāt pratijñāṃ pitaras tadā
sarvalokavināœāya na sā me vitathā bhavet
2 vṛthāroṣapratijño hi nāhaṃ jīvitum utsahe
anistīrṇo hi māṃ roṣo dahed agnir ivāraṇim
3 yo hi kāraṇataḥ krodhaṃ saṃjātaṃ kṣantum arhati
nālaṃ sa manujaḥ samyak trivargaṃ parirakṣitum
4 aœiṣṭānāṃ niyantā hi œiṣṭānāṃ parirakṣatā
sthāne roṣaḥ prayuktaḥ syān nṛpaiḥ svargajigīṣubhiḥ
5 aœrauṣam aham ūrustho garbhaœayyāgatas tadā
ārāvaṃ mātṛvargasya bhṛgūṇāṃ kṣatriyair vadhe
6 sāmarair hi yadā lokair bhṛgūṇāṃ kṣatriyādhamaiḥ
āgarbhotsādanaṃ kṣāntaṃ tadā māṃ manyur āviṣat
7 āpūrṇakoœāḥ kila me mātaraḥ pitaras tathā
bhayāt sarveṣu lokeṣu nādhijagmuḥ parāyaṇam
8 tān bhṛgūṇāṃ tadā dārān kaœ cin nābhyavapadyata
yadā tadā dadhāreyam ūruṇaikena māṃ œubhā
9 pratiṣeddhā hi pāpasya yadā lokeṣu vidyate
tadā sarveṣu lokeṣu pāpakṛn nopapadyate
10 yadā tu pratiṣeddhāraṃ pāpo na labhate kva cit
tiṣṭhanti bahavo loke tadā pāpeṣu karmasu
11 jānann api ca yaḥ pāpaṃ œaktimān na niyacchati
īœaḥ san so 'pi tenaiva karmaṇā saṃprayujyate
12 rājabhiœ ceœvaraiœ caiva yadi vai pitaro mama
œaktair na œakitā trātum iṣṭaṃ matveha jīvitam
13 ata eṣām ahaṃ kruddho lokānām īœvaro 'dya san
bhavatāṃ tu vaco nāham alaṃ samativartitum
14 mama cāpi bhaved etad īœvarasya sato mahat
upekṣamāṇasya punar lokānāṃ kilbiṣād bhayam
15 yaœ cāyaṃ manyujo me 'gnir lokān ādātum icchati
dahed eṣa ca mām eva nigṛhītaḥ svatejasā
16 bhavatāṃ ca vijānāmi sarvalokahitepsutām
tasmād vidadhvaṃ yac chreyo lokānāṃ mama ceœvarāḥ
17 pitara ūcuḥ
17 ya eṣa manyujas te 'gnir lokān ādātum icchati
apsu taṃ muñca bhadraṃ te lokā hy apsu pratiṣṭhitāḥ
18 āpomayāḥ sarvarasāḥ sarvam āpomayaṃ jagat
tasmād apsu vimuñcemaṃ krodhāgniṃ dvijasattama
19 ayaṃ tiṣṭhatu te vipra yadīcchasi mahodadhau
manyujo 'gnir dahann āpo lokā hy āpomayāḥ smṛtāḥ
20 evaṃ pratijñā satyeyaṃ tavānagha bhaviṣyati
na caiva sāmarā lokā gamiṣyanti parābhavam
21 vasiṣṭha uvāca
21 tatas taṃ krodhajaṃ tāta aurvo 'gniṃ varuṇālaye
utsasarja sa caivāpa upayuṅkte mahodadhau
22 mahad dhayaœiro bhūtvā yat tad vedavido viduḥ
tam agnim udgiran vaktrāt pibaty āpo mahodadhau
23 tasmāt tvam api bhadraṃ te na lokān hantum arhasi
parāœara parān dharmāñ jānañ jñānavatāṃ vara

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 172.  
 
1 gandharva uvāca
1 evam uktaḥ sa viprarṣir vasiṣṭhena mahātmanā
nyayacchad ātmanaḥ kopaṃ sarvalokaparābhavāt
2 īje ca sa mahātejāḥ sarvavedavidāṃ varaḥ
ṛṣī rākṣasasatreṇa œākteyo 'tha parāœaraḥ
3 tato vṛddhāṃœ ca bālāṃœ ca rākṣasān sa mahāmuniḥ
dadāha vitate yajñe œakter vadham anusmaran
4 na hi taṃ vārayām āsa vasiṣṭho rakṣasāṃ vadhāt
dvitīyām asya mā bhāṅkṣaṃ pratijñām iti niœcayāt
5 trayāṇāṃ pāvakānāṃ sa satre tasmin mahāmuniḥ
āsīt purastād dīptānāṃ caturtha iva pāvakaḥ
6 tena yajñena œubhreṇa hūyamānena yuktitaḥ
tad vidīpitam ākāœaṃ sūryeṇeva ghanātyaye
7 taṃ vasiṣṭhādayaḥ sarve munayas tatra menire
tejasā divi dīpyantaṃ dvitīyam iva bhāskaram
8 tataḥ paramaduṣprāpam anyair ṛṣir udāradhīḥ
samāpipayiṣuḥ satraṃ tam atriḥ samupāgamat
9 tathā pulastyaḥ pulahaḥ kratuœ caiva mahākratum
upājagmur amitraghna rakṣasāṃ jīvitepsayā
10 pulastyas tu vadhāt teṣāṃ rakṣasāṃ bharatarṣabha
uvācedaṃ vacaḥ pārtha parāœaram ariṃdamam
11 kaccit tātāpavighnaṃ te kaccin nandasi putraka
ajānatām adoṣāṇāṃ sarveṣāṃ rakṣasāṃ vadhāt
12 prajocchedam imaṃ mahyaṃ sarvaṃ somapasattama
adharmiṣṭhaṃ variṣṭhaḥ san kuruṣe tvaṃ parāœara
rājā kalmāṣapādaœ ca divam āroḍhum icchati
13 ye ca œaktyavarāḥ putrā vasiṣṭhasya mahāmuneḥ
te ca sarve mudā yuktā modante sahitāḥ suraiḥ
sarvam etad vasiṣṭhasya viditaṃ vai mahāmune
14 rakṣasāṃ ca samuccheda eṣa tāta tapasvinām
nimittabhūtas tvaṃ cātra kratau vāsiṣṭhanandana
sa satraṃ muñca bhadraṃ te samāptam idam astu te
15 evam uktaḥ pulastyena vasiṣṭhena ca dhīmatā
tadā samāpayām āsa satraṃ œāktiḥ parāœaraḥ
16 sarvarākṣasasatrāya saṃbhṛtaṃ pāvakaṃ muniḥ
uttare himavatpārœve utsasarja mahāvane
17 sa tatrādyāpi rakṣāṃsi vṛkṣān aœmāna eva ca
bhakṣayan dṛœyate vahniḥ sadā parvaṇi parvaṇi

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 173.  
 
1 arjuna uvāca
1 rājñā kalmāṣapādena gurau brahmavidāṃ vare
kāraṇaṃ kiṃ puraskṛtya bhāryā vai saṃniyojitā
2 jānatā ca paraṃ dharmaṃ lokyaṃ tena mahātmanā
agamyāgamanaṃ kasmād vasiṣṭhena mahātmanā
kṛtaṃ tena purā sarvaṃ vaktum arhasi pṛcchataḥ
3 gandharva uvāca
3 dhanaṃjaya nibodhedaṃ yan māṃ tvaṃ paripṛcchasi
vasiṣṭhaṃ prati durdharṣaṃ tathāmitrasahaṃ nṛpam
4 kathitaṃ te mayā pūrvaṃ yathā œaptaḥ sa pārthivaḥ
œaktinā bharataœreṣṭha vāsiṣṭhena mahātmanā
5 sa tu œāpavaœaṃ prāptaḥ krodhaparyākulekṣaṇaḥ
nirjagāma purād rājā sahadāraḥ paraṃtapaḥ
6 araṇyaṃ nirjanaṃ gatvā sadāraḥ paricakrame
nānāmṛgagaṇākīrṇaṃ nānāsattvasamākulam
7 nānāgulmalatācchannaṃ nānādrumasamāvṛtam
araṇyaṃ ghorasaṃnādaṃ œāpagrastaḥ paribhraman
8 sa kadā cit kṣudhāviṣṭo mṛgayan bhakṣam ātmanaḥ
dadarœa suparikliṣṭaḥ kasmiṃœ cid vananirjhare
brāhmaṇīṃ brāhmaṇaṃ caiva maithunāyopasaṃgatau
9 tau samīkṣya tu vitrastāv akṛtārthau pradhāvitau
tayoœ ca dravator vipraṃ jagṛhe nṛpatir balāt
10 dṛṣṭvā gṛhītaṃ bhartāram atha brāhmaṇy abhāṣata
œṛṇu rājan vaco mahyaṃ yat tvāṃ vakṣyāmi suvrata
11 ādityavaṃœaprabhavas tvaṃ hi lokapariœrutaḥ
apramattaḥ sthito dharme guruœuœrūṣaṇe rataḥ
12 œāpaṃ prāpto 'si durdharṣa na pāpaṃ kartum arhasi
ṛtukāle tu saṃprāpte bhartrāsmy adya samāgatā
13 akṛtārthā hy ahaṃ bhartrā prasavārthaœ ca me mahān
prasīda nṛpatiœreṣṭha bhartā me 'yaṃ visṛjyatām
14 evaṃ vikroœamānāyās tasyāḥ sa sunṛœaṃsakṛt
bhartāraṃ bhakṣayām āsa vyāghro mṛgam ivepsitam
15 tasyāḥ krodhābhibhūtāyā yad aœru nyapatad bhuvi
so 'gniḥ samabhavad dīptas taṃ ca deœaṃ vyadīpayat
16 tataḥ sā œokasaṃtaptā bhartṛvyasanaduḥkhitā
kalmāṣapādaṃ rājarṣim aœapad brāhmaṇī ruṣā
17 yasmān mamākṛtārthāyās tvayā kṣudra nṛœaṃsavat
prekṣantyā bhakṣito me 'dya prabhur bhartā mahāyaœāḥ
18 tasmāt tvam api durbuddhe macchāpaparivikṣataḥ
patnīm ṛtāv anuprāpya sadyas tyakṣyasi jīvitam
19 yasya carṣer vasiṣṭhasya tvayā putrā vināœitāḥ
tena saṃgamya te bhāryā tanayaṃ janayiṣyati
sa te vaṃœakaraḥ putro bhaviṣyati nṛpādhama
20 evaṃ œaptvā tu rājānaṃ sā tam āṅgirasī œubhā
tasyaiva saṃnidhau dīptaṃ praviveœa hutāœanam
21 vasiṣṭhaœ ca mahābhāgaḥ sarvam etad apaœyata
jñānayogena mahatā tapasā ca paraṃtapa
22 muktaœāpaœ ca rājarṣiḥ kālena mahatā tataḥ
ṛtukāle 'bhipatito madayantyā nivāritaḥ
23 na hi sasmāra nṛpatis taṃ œāpaṃ œāpamohitaḥ
devyāḥ so 'tha vacaḥ œrutvā sa tasyā nṛpasattamaḥ
taṃ ca œāpam anusmṛtya paryatapyad bhṛœaṃ tadā
24 etasmāt kāraṇād rājā vasiṣṭhaṃ saṃnyayojayat
svadāre bharataœreṣṭha œāpadoṣasamanvitaḥ

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 174.  
 
1 arjuna uvāca
1 asmākam anurūpo vai yaḥ syād gandharva vedavit
purohitas tam ācakṣva sarvaṃ hi viditaṃ tava
2 gandharva uvāca
2 yavīyān devalasyaiṣa vane bhrātā tapasyati
dhaumya utkocake tīrthe taṃ vṛṇudhvaṃ yadīcchatha
3 vaiœaṃpāyana uvāca
3 tato 'rjuno 'stram āgneyaṃ pradadau tad yathāvidhi
gandharvāya tadā prīto vacanaṃ cedam abravīt
4 tvayy eva tāvat tiṣṭhantu hayā gandharvasattama
karmakāle grahīṣyāmi svasti te 'stv iti cābravīt
5 te 'nyonyam abhisaṃpūjya gandharvaḥ pāṇḍavāœ ca ha
ramyād bhāgīrathīkacchād yathākāmaṃ pratasthire
6 tata utkocakaṃ tīrthaṃ gatvā dhaumyāœramaṃ tu te
taṃ vavruḥ pāṇḍavā dhaumyaṃ paurohityāya bhārata
7 tān dhaumyaḥ pratijagrāha sarvavedavidāṃ varaḥ
pādyena phalamūlena paurohityena caiva ha
8 te tadāœaṃsire labdhāṃ œriyaṃ rājyaṃ ca pāṇḍavāḥ
taṃ brāhmaṇaṃ puraskṛtya pāñcālyāœ ca svayaṃvaram
9 mātṛṣaṣṭhās tu te tena guruṇā saṃgatās tadā
nāthavantam ivātmānaṃ menire bharatarṣabhāḥ
10 sa hi vedārthatattvajñas teṣāṃ gurur udāradhīḥ
tena dharmavidā pārthā yājyāḥ sarvavidā kṛtāḥ
11 vīrāṃs tu sa hi tān mene prāptarājyān svadharmataḥ
buddhivīryabalotsāhair yuktān devān ivāparān
12 kṛtasvastyayanās tena tatas te manujādhipāḥ
menire sahitā gantuṃ pāñcālyās taṃ svayaṃvaram

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 175.  
 
1 vaiœaṃpāyana uvāca
1 tatas te naraœārdūlā bhrātaraḥ pañca pāṇḍavāḥ
prayayur draupadīṃ draṣṭuṃ taṃ ca devamahotsavam
2 te prayātā naravyāghrā mātrā saha paraṃtapāḥ
brāhmaṇān dadṛœur mārge gacchataḥ sagaṇān bahūn
3 tān ūcur brāhmaṇā rājan pāṇḍavān brahmacāriṇaḥ
kva bhavanto gamiṣyanti kuto vāgacchateti ha
4 yudhiṣṭhira uvāca
4 āgatān ekacakrāyāḥ sodaryān devadarœinaḥ
bhavanto hi vijānantu sahitān mātṛcāriṇaḥ
5 brāhmaṇā ūcuḥ
5 gacchatādyaiva pāñcālān drupadasya niveœanam
svayaṃvaro mahāṃs tatra bhavitā sumahādhanaḥ
6 ekasārthaṃ prayātāḥ smo vayam apy atra gāminaḥ
tatra hy adbhutasaṃkāœo bhavitā sumahotsavaḥ
7 yajñasenasya duhitā drupadasya mahātmanaḥ
vedīmadhyāt samutpannā padmapatranibhekṣaṇā
8 darœanīyānavadyāṅgī sukumārī manasvinī
dhṛṣṭadyumnasya bhaginī droṇaœatroḥ pratāpinaḥ
9 yo jātaḥ kavacī khaḍgī saœaraḥ saœarāsanaḥ
susamiddhe mahābāhuḥ pāvake pāvakaprabhaḥ
10 svasā tasyānavadyāṅgī draupadī tanumadhyamā
nīlotpalasamo gandho yasyāḥ kroœāt pravāyati
11 tāṃ yajñasenasya sutāṃ svayaṃvarakṛtakṣaṇām
gacchāmahe vayaṃ draṣṭuṃ taṃ ca devamahotsavam
12 rājāno rājaputrāœ ca yajvāno bhūridakṣiṇāḥ
svādhyāyavantaḥ œucayo mahātmāno yatavratāḥ
13 taruṇā darœanīyāœ ca nānādeœasamāgatāḥ
mahārathāḥ kṛtāstrāœ ca samupaiṣyanti bhūmipāḥ
14 te tatra vividhān dāyān vijayārthaṃ nareœvarāḥ
pradāsyanti dhanaṃ gāœ ca bhakṣyaṃ bhojyaṃ ca sarvaœaḥ
15 pratigṛhya ca tat sarvaṃ dṛṣṭvā caiva svayaṃvaram
anubhūyotsavaṃ caiva gamiṣyāmo yathepsitam
16 naṭā vaitālikāœ caiva nartakāḥ sūtamāgadhāḥ
niyodhakāœ ca deœebhyaḥ sameṣyanti mahābalāḥ
17 evaṃ kautūhalaṃ kṛtvā dṛṣṭvā ca pratigṛhya ca
sahāsmābhir mahātmānaḥ punaḥ pratinivartsyatha
18 darœanīyāṃœ ca vaḥ sarvān devarūpān avasthitān
samīkṣya kṛṣṇā varayet saṃgatyānyatamaṃ varam
19 ayaṃ bhrātā tava œrīmān darœanīyo mahābhujaḥ
niyudhyamāno vijayet saṃgatyā draviṇaṃ bahu
20 yudhiṣṭhira uvāca
20 paramaṃ bho gamiṣyāmo draṣṭuṃ devamahotsavam
bhavadbhiḥ sahitāḥ sarve kanyāyās taṃ svayaṃvaram

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 176.  
 
1 vaiœaṃpāyana uvāca
1 evam uktāḥ prayātās te pāṇḍavā janamejaya
rājñā dakṣiṇapāñcālān drupadenābhirakṣitān
2 tatas te taṃ mahātmānaṃ œuddhātmānam akalmaṣam
dadṛœuḥ pāṇḍavā rājan pathi dvaipāyanaṃ tadā
3 tasmai yathāvat satkāraṃ kṛtvā tena ca sāntvitāḥ
kathānte cābhyanujñātāḥ prayayur drupadakṣayam
4 paœyanto ramaṇīyāni vanāni ca sarāṃsi ca
tatra tatra vasantaœ ca œanair jagmur mahārathāḥ
5 svādhyāyavantaḥ œucayo madhurāḥ priyavādinaḥ
ānupūrvyeṇa saṃprāptāḥ pāñcālān kurunandanāḥ
6 te tu dṛṣṭvā puraṃ tac ca skandhāvāraṃ ca pāṇḍavāḥ
kumbhakārasya œālāyāṃ niveœaṃ cakrire tadā
7 tatra bhaikṣaṃ samājahrur brāhmīṃ vṛttiṃ samāœritāḥ
tāṃœ ca prāptāṃs tadā vīrāñ jajñire na narāḥ kva cit
8 yajñasenasya kāmas tu pāṇḍavāya kirīṭine
kṛṣṇāṃ dadyām iti sadā na caitad vivṛṇoti saḥ
9 so 'nveṣamāṇaḥ kaunteyān pāñcālyo janamejaya
dṛḍhaṃ dhanur anāyamyaṃ kārayām āsa bhārata
10 yantraṃ vaihāyasaṃ cāpi kārayām āsa kṛtrimam
tena yantreṇa sahitaṃ rājā lakṣyaṃ ca kāñcanam
11 drupada uvāca
11 idaṃ sajyaṃ dhanuḥ kṛtvā sajyenānena sāyakaiḥ
atītya lakṣyaṃ yo veddhā sa labdhā matsutām iti
12 vaiœaṃpāyana uvāca
12 iti sa drupado rājā sarvataḥ samaghoṣayat
tac chrutvā pārthivāḥ sarve samīyus tatra bhārata
13 ṛṣayaœ ca mahātmānaḥ svayaṃvaradidṛkṣayā
duryodhanapurogāœ ca sakarṇāḥ kuravo nṛpa
14 brāhmaṇāœ ca mahābhāgā deœebhyaḥ samupāgaman
te 'bhyarcitā rājagaṇā drupadena mahātmanā
15 tataḥ paurajanāḥ sarve sāgaroddhūtaniḥsvanāḥ
œiœumārapuraṃ prāpya nyaviœaṃs te ca pārthivāḥ
16 prāguttareṇa nagarād bhūmibhāge same œubhe
samājavāṭaḥ œuœubhe bhavanaiḥ sarvato vṛtaḥ
17 prākāraparikhopeto dvāratoraṇamaṇḍitaḥ
vitānena vicitreṇa sarvataḥ samavastṛtaḥ
18 tūryaughaœatasaṃkīrṇaḥ parārdhyāgurudhūpitaḥ
candanodakasiktaœ ca mālyadāmaiœ ca œobhitaḥ
19 kailāsaœikharaprakhyair nabhastalavilekhibhiḥ
sarvataḥ saṃvṛtair naddhaḥ prāsādaiḥ sukṛtocchritaiḥ
20 suvarṇajālasaṃvītair maṇikuṭṭimabhūṣitaiḥ
sukhārohaṇasopānair mahāsanaparicchadaiḥ
21 agrāmyasamavacchannair agurūttamavāsitaiḥ
haṃsācchavarṇair bahubhir āyojanasugandhibhiḥ
22 asaṃbādhaœatadvāraiḥ œayanāsanaœobhitaiḥ
bahudhātupinaddhāṅgair himavacchikharair iva
23 tatra nānāprakāreṣu vimāneṣu svalaṃkṛtāḥ
spardhamānās tadānyonyaṃ niṣeduḥ sarvapārthivāḥ
24 tatropaviṣṭān dadṛœur mahāsattvaparākramān
rājasiṃhān mahābhāgān kṛṣṇāguruvibhūṣitān
25 mahāprasādān brahmaṇyān svarāṣṭraparirakṣiṇaḥ
priyān sarvasya lokasya sukṛtaiḥ karmabhiḥ œubhaiḥ
26 mañceṣu ca parārdhyeṣu paurajānapadā janāḥ
kṛṣṇādarœanatuṣṭyarthaṃ sarvataḥ samupāviœan
27 brāhmaṇais te ca sahitāḥ pāṇḍavāḥ samupāviœan
ṛddhiṃ pāñcālarājasya paœyantas tām anuttamām
28 tataḥ samājo vavṛdhe sa rājan divasān bahūn
ratnapradānabahulaḥ œobhito naṭanartakaiḥ
29 vartamāne samāje tu ramaṇīye 'hni ṣoḍaœe
āplutāṅgī suvasanā sarvābharaṇabhūṣitā
30 vīrakāṃsyam upādāya kāñcanaṃ samalaṃkṛtam
avatīrṇā tato raṅgaṃ draupadī bharatarṣabha
31 purohitaḥ somakānāṃ mantravid brāhmaṇaḥ œuciḥ
paristīrya juhāvāgnim ājyena vidhinā tadā
32 sa tarpayitvā jvalanaṃ brāhmaṇān svasti vācya ca
vārayām āsa sarvāṇi vāditrāṇi samantataḥ
33 niḥœabde tu kṛte tasmin dhṛṣṭadyumno viœāṃ pate
raṅgamadhyagatas tatra meghagambhīrayā girā
vākyam uccair jagādedaṃ œlakṣṇam arthavad uttamam
34 idaṃ dhanur lakṣyam ime ca bāṇāḥ; œṛṇvantu me pārthivāḥ sarva eva
yantracchidreṇābhyatikramya lakṣyaṃ; samarpayadhvaṃ khagamair daœārdhaiḥ
35 etat kartā karma suduṣkaraṃ yaḥ; kulena rūpeṇa balena yuktaḥ
tasyādya bhāryā bhaginī mameyaṃ; kṛṣṇā bhavitrī na mṛṣā bravīmi
36 tān evam uktvā drupadasya putraḥ; paœcād idaṃ draupadīm abhyuvāca
nāmnā ca gotreṇa ca karmaṇā ca; saṃkīrtayaṃs tān nṛpatīn sametān

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 177.  
 
1 dhṛṣṭadyumna uvāca
1 duryodhano durviṣaho durmukho duṣpradharṣaṇaḥ
viviṃœatir vikarṇaœ ca saho duḥœāsanaḥ samaḥ
2 yuyutsur vātavegaœ ca bhīmavegadharas tathā
ugrāyudho balākī ca kanakāyur virocanaḥ
3 sukuṇḍalaœ citrasenaḥ suvarcāḥ kanakadhvajaḥ
nandako bāhuœālī ca kuṇḍajo vikaṭas tathā
4 ete cānye ca bahavo dhārtarāṣṭrā mahābalāḥ
karṇena sahitā vīrās tvadarthaṃ samupāgatāḥ
œatasaṃkhyā mahātmānaḥ prathitāḥ kṣatriyarṣabhāḥ
5 œakuniœ ca balaœ caiva vṛṣako 'tha bṛhadbalaḥ
ete gāndhārarājasya sutāḥ sarve samāgatāḥ
6 aœvatthāmā ca bhojaœ ca sarvaœastrabhṛtāṃ varau
samavetau mahātmānau tvadarthe samalaṃkṛtau
7 bṛhanto maṇimāṃœ caiva daṇḍadhāraœ ca vīryavān
sahadevo jayatseno meghasaṃdhiœ ca māgadhaḥ
8 virāṭaḥ saha putrābhyāṃ œaṅkhenaivottareṇa ca
vārdhakṣemiḥ suvarcāœ ca senābinduœ ca pārthivaḥ
9 abhibhūḥ saha putreṇa sudāmnā ca suvarcasā
sumitraḥ sukumāraœ ca vṛkaḥ satyadhṛtis tathā
10 sūryadhvajo rocamāno nīlaœ citrāyudhas tathā
aṃœumāṃœ cekitānaœ ca œreṇimāṃœ ca mahābalaḥ
11 samudrasenaputraœ ca candrasenaḥ pratāpavān
jalasaṃdhaḥ pitāputrau sudaṇḍo daṇḍa eva ca
12 pauṇḍrako vāsudevaœ ca bhagadattaœ ca vīryavān
kaliṅgas tāmraliptaœ ca pattanādhipatis tathā
13 madrarājas tathā œalyaḥ sahaputro mahārathaḥ
rukmāṅgadena vīreṇa tathā rukmarathena ca
14 kauravyaḥ somadattaœ ca putrāœ cāsya mahārathāḥ
samavetās trayaḥ œūrā bhūrir bhūriœravāḥ œalaḥ
15 sudakṣiṇaœ ca kāmbojo dṛḍhadhanvā ca kauravaḥ
bṛhadbalaḥ suṣeṇaœ ca œibir auœīnaras tathā
16 saṃkarṣaṇo vāsudevo raukmiṇeyaœ ca vīryavān
sāmbaœ ca cārudeṣṇaœ ca sāraṇo 'tha gadas tathā
17 akrūraḥ sātyakiœ caiva uddhavaœ ca mahābalaḥ
kṛtavarmā ca hārdikyaḥ pṛthur vipṛthur eva ca
18 viḍūrathaœ ca kaṅkaœ ca samīkaḥ sāramejayaḥ
vīro vātapatiœ caiva jhillī piṇḍārakas tathā
uœīnaraœ ca vikrānto vṛṣṇayas te prakīrtitāḥ
19 bhagīratho bṛhatkṣatraḥ saindhavaœ ca jayadrathaḥ
bṛhadratho bāhlikaœ ca œrutāyuœ ca mahārathaḥ
20 ulūkaḥ kaitavo rājā citrāṅgadaœubhāṅgadau
vatsarājaœ ca dhṛtimān kosalādhipatis tathā
21 ete cānye ca bahavo nānājanapadeœvarāḥ
tvadartham āgatā bhadre kṣatriyāḥ prathitā bhuvi
22 ete vetsyanti vikrāntās tvadarthaṃ lakṣyam uttamam
vidhyeta ya imaṃ lakṣyaṃ varayethāḥ œubhe 'dya tam

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 178.  
 
1 vaiœaṃpāyana uvāca
1 te 'laṃkṛtāḥ kuṇḍalino yuvānaḥ; parasparaṃ spardhamānāḥ sametāḥ
astraṃ balaṃ cātmani manyamānāḥ; sarve samutpetur ahaṃkṛtena
2 rūpeṇa vīryeṇa kulena caiva; dharmeṇa caivāpi ca yauvanena
samṛddhadarpā madavegabhinnā; mattā yathā haimavatā gajendrāḥ
3 parasparaṃ spardhayā prekṣamāṇāḥ; saṃkalpajenāpi pariplutāṅgāḥ
kṛṣṇā mamaiṣety abhibhāṣamāṇā; nṛpāsanebhyaḥ sahasopatasthuḥ
4 te kṣatriyā raṅgagatāḥ sametā; jigīṣamāṇā drupadātmajāṃ tām
cakāœire parvatarājakanyām; umāṃ yathā devagaṇāḥ sametāḥ
5 kandarpabāṇābhinipīḍitāṅgāḥ; kṛṣṇāgatais te hṛdayair narendrāḥ
raṅgāvatīrṇā drupadātmajārthaṃ; dveṣyān hi cakruḥ suhṛdo 'pi tatra
6 athāyayur devagaṇā vimānai; rudrādityā vasavo 'thāœvinau ca
sādhyāœ ca sarve marutas tathaiva; yamaṃ puraskṛtya dhaneœvaraṃ ca
7 daityāḥ suparṇāœ ca mahoragāœ ca; devarṣayo guhyakāœ cāraṇāœ ca
viœvāvasur nāradaparvatau ca; gandharvamukhyāœ ca sahāpsarobhiḥ
8 halāyudhas tatra ca keœavaœ ca; vṛṣṇyandhakāœ caiva yathā pradhānāḥ
prekṣāṃ sma cakrur yadupuṃgavās te; sthitāœ ca kṛṣṇasya mate babhūvuḥ
9 dṛṣṭvā hi tān mattagajendrarūpān; pañcābhipadmān iva vāraṇendrān
bhasmāvṛtāṅgān iva havyavāhān; pārthān pradadhyau sa yadupravīraḥ
10 œaœaṃsa rāmāya yudhiṣṭhiraṃ ca; bhīmaṃ ca jiṣṇuṃ ca yamau ca vīrau
œanaiḥ œanais tāṃœ ca nirīkṣya rāmo; janārdanaṃ prītamanā dadarœa
11 anye tu nānānṛpaputrapautrāḥ; kṛṣṇāgatair netramanaḥsvabhāvaiḥ
vyāyacchamānā dadṛœur bhramantīṃ; saṃdaṣṭadantacchadatāmravaktrāḥ
12 tathaiva pārthāḥ pṛthubāhavas te; vīrau yamau caiva mahānubhāvau
tāṃ draupadīṃ prekṣya tadā sma sarve; kandarpabāṇābhihatā babhūvuḥ
13 devarṣigandharvasamākulaṃ tat; suparṇanāgāsurasiddhajuṣṭam
divyena gandhena samākulaṃ ca; divyaiœ ca mālyair avakīryamāṇam
14 mahāsvanair dundubhināditaiœ ca; babhūva tat saṃkulam antarikṣam
vimānasaṃbādham abhūt samantāt; saveṇuvīṇāpaṇavānunādam
15 tatas tu te rājagaṇāḥ krameṇa; kṛṣṇānimittaṃ nṛpa vikramantaḥ
tat kārmukaṃ saṃhananopapannaṃ; sajyaṃ na œekus tarasāpi kartum
16 te vikramantaḥ sphuratā dṛḍhena; niṣkṛṣyamāṇā dhanuṣā narendrāḥ
viceṣṭamānā dharaṇītalasthā; dīnā adṛœyanta vibhagnacittāḥ
17 hāhākṛtaṃ tad dhanuṣā dṛḍhena; niṣpiṣṭabhagnāṅgadakuṇḍalaṃ ca
kṛṣṇānimittaṃ vinivṛttabhāvaṃ; rājñāṃ tadā maṇḍalam ārtam āsīt
18 tasmiṃs tu saṃbhrāntajane samāje; nikṣiptavādeṣu narādhipeṣu
kuntīsuto jiṣṇur iyeṣa kartuṃ; sajyaṃ dhanus tat saœaraṃ sa vīraḥ

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 179.  
 
1 vaiœaṃpāyana uvāca
1 yadā nivṛttā rājāno dhanuṣaḥ sajyakarmaṇi
athodatiṣṭhad viprāṇāṃ madhyāj jiṣṇur udāradhīḥ
2 udakroœan vipramukhyā vidhunvanto 'jināni ca
dṛṣṭvā saṃprasthitaṃ pārtham indraketusamaprabham
3 ke cid āsan vimanasaḥ ke cid āsan mudā yutāḥ
āhuḥ parasparaṃ ke cin nipuṇā buddhijīvinaḥ
4 yat karṇaœalyapramukhaiḥ pārthivair lokaviœrutaiḥ
nānataṃ balavadbhir hi dhanurvedaparāyaṇaiḥ
5 tat kathaṃ tv akṛtāstreṇa prāṇato durbalīyasā
baṭumātreṇa œakyaṃ hi sajyaṃ kartuṃ dhanur dvijāḥ
6 avahāsyā bhaviṣyanti brāhmaṇāḥ sarvarājasu
karmaṇy asminn asaṃsiddhe cāpalād aparīkṣite
7 yady eṣa darpād dharṣād vā yadi vā brahmacāpalāt
prasthito dhanur āyantuṃ vāryatāṃ sādhu mā gamat
8 nāvahāsyā bhaviṣyāmo na ca lāghavam āsthitāḥ
na ca vidviṣṭatāṃ loke gamiṣyāmo mahīkṣitām
9 ke cid āhur yuvā œrīmān nāgarājakaropamaḥ
pīnaskandhorubāhuœ ca dhairyeṇa himavān iva
10 saṃbhāvyam asmin karmedam utsāhāc cānumīyate
œaktir asya mahotsāhā na hy aœaktaḥ svayaṃ vrajet
11 na ca tad vidyate kiṃ cit karma lokeṣu yad bhavet
brāhmaṇānām asādhyaṃ ca triṣu saṃsthānacāriṣu
12 abbhakṣā vāyubhakṣāœ ca phalāhārā dṛḍhavratāḥ
durbalā hi balīyāṃso viprā hi brahmatejasā
13 brāhmaṇo nāvamantavyaḥ sad vāsad vā samācaran
sukhaṃ duḥkhaṃ mahad dhrasvaṃ karma yat samupāgatam
14 evaṃ teṣāṃ vilapatāṃ viprāṇāṃ vividhā giraḥ
arjuno dhanuṣo 'bhyāœe tasthau girir ivācalaḥ
15 sa tad dhanuḥ parikramya pradakṣiṇam athākarot
praṇamya œirasā hṛṣṭo jagṛhe ca paraṃtapaḥ
16 sajyaṃ ca cakre nimiṣāntareṇa; œarāṃœ ca jagrāha daœārdhasaṃkhyān
vivyādha lakṣyaṃ nipapāta tac ca; chidreṇa bhūmau sahasātividdham
17 tato 'ntarikṣe ca babhūva nādaḥ; samājamadhye ca mahān ninādaḥ
puṣpāṇi divyāni vavarṣa devaḥ; pārthasya mūrdhni dviṣatāṃ nihantuḥ
18 celāvedhāṃs tataœ cakrur hāhākārāṃœ ca sarvaœaḥ
nyapataṃœ cātra nabhasaḥ samantāt puṣpavṛṣṭayaḥ
19 œatāṅgāni ca tūryāṇi vādakāœ cāpy avādayan
sūtamāgadhasaṃghāœ ca astuvaṃs tatra susvanāḥ
20 taṃ dṛṣṭvā drupadaḥ prīto babhūvāriniṣūdanaḥ
sahasainyaœ ca pārthasya sāhāyyārtham iyeṣa saḥ
21 tasmiṃs tu œabde mahati pravṛtte; yudhiṣṭhiro dharmabhṛtāṃ variṣṭhaḥ
āvāsam evopajagāma œīghraṃ; sārdhaṃ yamābhyāṃ puruṣottamābhyām
22 viddhaṃ tu lakṣyaṃ prasamīkṣya kṛṣṇā; pārthaṃ ca œakrapratimaṃ nirīkṣya
ādāya œuklaṃ varamālyadāma; jagāma kuntīsutam utsmayantī
23 sa tām upādāya vijitya raṅge; dvijātibhis tair abhipūjyamānaḥ
raṅgān nirakrāmad acintyakarmā; patnyā tayā cāpy anugamyamānaḥ

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 180.  
 
1 vaiœaṃpāyana uvāca
1 tasmai ditsati kanyāṃ tu brāhmaṇāya mahātmane
kopa āsīn mahīpānām ālokyānyonyam antikāt
2 asmān ayam atikramya tṛṇīkṛtya ca saṃgatān
dātum icchati viprāya draupadīṃ yoṣitāṃ varām
3 nihanmainaṃ durātmānaṃ yo 'yam asmān na manyate
na hy arhaty eṣa satkāraṃ nāpi vṛddhakramaṃ guṇaiḥ
4 hanmainaṃ saha putreṇa durācāraṃ nṛpadviṣam
ayaṃ hi sarvān āhūya satkṛtya ca narādhipān
guṇavad bhojayitvā ca tataḥ paœcād vinindati
5 asmin rājasamāvāye devānām iva saṃnaye
kim ayaṃ sadṛœaṃ kaṃ cin nṛpatiṃ naiva dṛṣṭavān
6 na ca vipreṣv adhīkāro vidyate varaṇaṃ prati
svayaṃvaraḥ kṣatriyāṇām itīyaṃ prathitā œrutiḥ
7 atha vā yadi kanyeyaṃ neha kaṃ cid bubhūṣati
agnāv enāṃ parikṣipya yāma rāṣṭrāṇi pārthivāḥ
8 brāhmaṇo yadi vā bālyāl lobhād vā kṛtavān idam
vipriyaṃ pārthivendrāṇāṃ naiṣa vadhyaḥ kathaṃ cana
9 brāhmaṇārthaṃ hi no rājyaṃ jīvitaṃ ca vasūni ca
putrapautraṃ ca yac cānyad asmākaṃ vidyate dhanam
10 avamānabhayād etat svadharmasya ca rakṣaṇāt
svayaṃvarāṇāṃ cānyeṣāṃ mā bhūd evaṃvidhā gatiḥ
11 ity uktvā rājaœārdūlā hṛṣṭāḥ parighabāhavaḥ
drupadaṃ saṃjighṛkṣantaḥ sāyudhāḥ samupādravan
12 tān gṛhītaœarāvāpān kruddhān āpatato nṛpān
drupado vīkṣya saṃtrāsād brāhmaṇāñ œaraṇaṃ gataḥ
13 vegenāpatatas tāṃs tu prabhinnān iva vāraṇān
pāṇḍuputrau mahāvīryau pratīyatur ariṃdamau
14 tataḥ samutpetur udāyudhās te; mahīkṣito baddhatalāṅgulitrāḥ
jighāṃsamānāḥ kururājaputrāv; amarṣayanto 'rjunabhīmasenau
15 tatas tu bhīmo 'dbhutavīryakarmā; mahābalo vajrasamānavīryaḥ
utpāṭya dorbhyāṃ drumam ekavīro; niṣpatrayām āsa yathā gajendraḥ
16 taṃ vṛkṣam ādāya ripupramāthī; daṇḍīva daṇḍaṃ pitṛrāja ugram
tasthau samīpe puruṣarṣabhasya; pārthasya pārthaḥ pṛthudīrghabāhuḥ
17 tat prekṣya karmātimanuṣyabuddher; jiṣṇoḥ sahabhrātur acintyakarmā
dāmodaro bhrātaram ugravīryaṃ; halāyudhaṃ vākyam idaṃ babhāṣe
18 ya eṣa mattarṣabhatulyagāmī; mahad dhanuḥ karṣati tālamātram
eṣo 'rjuno nātra vicāryam asti; yady asmi saṃkarṣaṇa vāsudevaḥ
19 ya eṣa vṛkṣaṃ tarasāvarujya; rājñāṃ vikāre sahasā nivṛttaḥ
vṛkodaro nānya ihaitad adya; kartuṃ samartho bhuvi martyadharmā
20 yo 'sau purastāt kamalāyatākṣas; tanur mahāsiṃhagatir vinītaḥ
gauraḥ pralambojjvalacārughoṇo; viniḥsṛtaḥ so 'cyuta dharmarājaḥ
21 yau tau kumārāv iva kārttikeyau; dvāv aœvineyāv iti me pratarkaḥ
muktā hi tasmāj jatuveœmadāhān; mayā œrutāḥ pāṇḍusutāḥ pṛthā ca
22 tam abravīn nirmalatoyadābho; halāyudho 'nantarajaṃ pratītaḥ
prīto 'smi diṣṭyā hi pitṛṣvasā naḥ; pṛthā vimuktā saha kauravāgryaiḥ