Náboženství
Hinduismus Mahábháráta
  < zpìt Kniha 1  -  Ādiparvan kapitola 161. - 170.  
     
  < zpìt Kniha 1  -  Ādiparvan kapitola 161.  
 
1 gandharva uvāca
1 atha tasyām adṛœyāyāṃ nṛpatiḥ kāmamohitaḥ
pātanaḥ œatrusaṃghānāṃ papāta dharaṇītale
2 tasmin nipatite bhūmāv atha sā cāruhāsinī
punaḥ pīnāyataœroṇī darœayām āsa taṃ nṛpam
3 athābabhāṣe kalyāṇī vācā madhurayā nṛpam
taṃ kurūṇāṃ kulakaraṃ kāmābhihatacetasam
4 uttiṣṭhottiṣṭha bhadraṃ te na tvam arhasy ariṃdama
mohaṃ nṛpatiœārdūla gantum āviṣkṛtaḥ kṣitau
5 evam ukto 'tha nṛpatir vācā madhurayā tadā
dadarœa vipulaœroṇīṃ tām evābhimukhe sthitām
6 atha tām asitāpāṅgīm ābabhāṣe narādhipaḥ
manmathāgniparītātmā saṃdigdhākṣarayā girā
7 sādhu mām asitāpāṅge kāmārtaṃ mattakāœini
bhajasva bhajamānaṃ māṃ prāṇā hi prajahanti mām
8 tvadarthaṃ hi viœālākṣi mām ayaṃ niœitaiḥ œaraiḥ
kāmaḥ kamalagarbhābhe pratividhyan na œāmyati
9 grastam evam anākrande bhadre kāmamahāhinā
sā tvaṃ pīnāyataœroṇi paryāpnuhi œubhānane
10 tvayy adhīnā hi me prāṇāḥ kiṃnarodgītabhāṣiṇi
cārusarvānavadyāṅgi padmendusadṛœānane
11 na hy ahaṃ tvad ṛte bhīru œakṣye jīvitum ātmanā
tasmāt kuru viœālākṣi mayy anukroœam aṅgane
12 bhaktaṃ mām asitāpāṅge na parityaktum arhasi
tvaṃ hi māṃ prītiyogena trātum arhasi bhāmini
13 gāndharveṇa ca māṃ bhīru vivāhenaihi sundari
vivāhānāṃ hi rambhoru gāndharvaḥ œreṣṭha ucyate
14 tapaty uvāca
14 nāham īœātmano rājan kanyā pitṛmatī hy aham
mayi ced asti te prītir yācasva pitaraṃ mama
15 yathā hi te mayā prāṇāḥ saṃgṛhītā nareœvara
darœanād eva bhūyas tvaṃ tathā prāṇān mamāharaḥ
16 na cāham īœā dehasya tasmān nṛpatisattama
samīpaṃ nopagacchāmi na svatantrā hi yoṣitaḥ
17 kā hi sarveṣu lokeṣu viœrutābhijanaṃ nṛpam
kanyā nābhilaṣen nāthaṃ bhartāraṃ bhaktavatsalam
18 tasmād evaṃgate kāle yācasva pitaraṃ mama
ādityaṃ praṇipātena tapasā niyamena ca
19 sa cet kāmayate dātuṃ tava mām arimardana
bhaviṣyāmy atha te rājan satataṃ vaœavartinī
20 ahaṃ hi tapatī nāma sāvitryavarajā sutā
asya lokapradīpasya savituḥ kṣatriyarṣabha

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 162.  
 
1 gandharva uvāca
1 evam uktvā tatas tūrṇaṃ jagāmordhvam aninditā
sa tu rājā punar bhūmau tatraiva nipapāta ha
2 amātyaḥ sānuyātras tu taṃ dadarœa mahāvane
kṣitau nipatitaṃ kāle œakradhvajam ivocchritam
3 taṃ hi dṛṣṭvā maheṣvāsaṃ niraœvaṃ patitaṃ kṣitau
babhūva so 'sya sacivaḥ saṃpradīpta ivāgninā
4 tvarayā copasaṃgamya snehād āgatasaṃbhramaḥ
taṃ samutthāpayām āsa nṛpatiṃ kāmamohitam
5 bhūtalād bhūmipāleœaṃ piteva patitaṃ sutam
prajñayā vayasā caiva vṛddhaḥ kīrtyā damena ca
6 amātyas taṃ samutthāpya babhūva vigatajvaraḥ
uvāca cainaṃ kalyāṇyā vācā madhurayotthitam
mā bhair manujaœārdūla bhadraṃ cāstu tavānagha
7 kṣutpipāsāpariœrāntaṃ tarkayām āsa taṃ nṛpam
patitaṃ pātanaṃ saṃkhye œātravāṇāṃ mahītale
8 vāriṇātha suœītena œiras tasyābhyaṣecayat
aspṛœan mukuṭaṃ rājñaḥ puṇḍarīkasugandhinā
9 tataḥ pratyāgataprāṇas tad balaṃ balavān nṛpaḥ
sarvaṃ visarjayām āsa tam ekaṃ sacivaṃ vinā
10 tatas tasyājñayā rājño vipratasthe mahad balam
sa tu rājā giriprasthe tasmin punar upāviœat
11 tatas tasmin girivare œucir bhūtvā kṛtāñjaliḥ
ārirādhayiṣuḥ sūryaṃ tasthāv ūrdhvabhujaḥ kṣitau
12 jagāma manasā caiva vasiṣṭham ṛṣisattamam
purohitam amitraghnas tadā saṃvaraṇo nṛpaḥ
13 naktaṃdinam athaikasthe sthite tasmiñ janādhipe
athājagāma viprarṣis tadā dvādaœame 'hani
14 sa viditvaiva nṛpatiṃ tapatyā hṛtamānasam
divyena vidhinā jñātvā bhāvitātmā mahān ṛṣiḥ
15 tathā tu niyatātmānaṃ sa taṃ nṛpatisattamam
ābabhāṣe sa dharmātmā tasyaivārthacikīrṣayā
16 sa tasya manujendrasya paœyato bhagavān ṛṣiḥ
ūrdhvam ācakrame draṣṭuṃ bhāskaraṃ bhāskaradyutiḥ
17 sahasrāṃœuṃ tato vipraḥ kṛtāñjalir upasthitaḥ
vasiṣṭho 'ham iti prītyā sa cātmānaṃ nyavedayat
18 tam uvāca mahātejā vivasvān munisattamam
maharṣe svāgataṃ te 'stu kathayasva yathecchasi

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 163.  
 
1 vasiṣṭha uvāca
1 yaiṣā te tapatī nāma sāvitryavarajā sutā
tāṃ tvāṃ saṃvaraṇasyārthe varayāmi vibhāvaso
2 sa hi rājā bṛhatkīrtir dharmārthavid udāradhīḥ
yuktaḥ saṃvaraṇo bhartā duhitus te vihaṃgama
3 gandharva uvāca
3 ity uktaḥ savitā tena dadānīty eva niœcitaḥ
pratyabhāṣata taṃ vipraṃ pratinandya divākaraḥ
4 varaḥ saṃvaraṇo rājñāṃ tvam ṛṣīṇāṃ varo mune
tapatī yoṣitāṃ œreṣṭhā kim anyatrāpavarjanāt
5 tataḥ sarvānavadyāgnīṃ tapatīṃ tapanaḥ svayam
dadau saṃvaraṇasyārthe vasiṣṭhāya mahātmane
pratijagrāha tāṃ kanyāṃ maharṣis tapatīṃ tadā
6 vasiṣṭho 'tha visṛṣṭaœ ca punar evājagāma ha
yatra vikhyatakīrtiḥ sa kurūṇām ṛṣabho 'bhavat
7 sa rājā manmathāviṣṭas tadgatenāntarātmanā
dṛṣṭvā ca devakanyāṃ tāṃ tapatīṃ cāruhāsinīm
vasiṣṭhena sahāyāntīṃ saṃhṛṣṭo 'bhyadhikaṃ babhau
8 kṛcchre dvādaœarātre tu tasya rājñaḥ samāpite
ājagāma viœuddhātmā vasiṣṭho bhagavān ṛṣiḥ
9 tapasārādhya varadaṃ devaṃ gopatim īœvaram
lebhe saṃvaraṇo bhāryāṃ vasiṣṭhasyaiva tejasā
10 tatas tasmin giriœreṣṭhe devagandharvasevite
jagrāha vidhivat pāṇiṃ tapatyāḥ sa nararṣabhaḥ
11 vasiṣṭhenābhyanujñātas tasminn eva dharādhare
so 'kāmayata rājarṣir vihartuṃ saha bhāryayā
12 tataḥ pure ca rāṣṭre ca vāhaneṣu baleṣu ca
ādideœa mahīpālas tam eva sacivaṃ tadā
13 nṛpatiṃ tv abhyanujñāya vasiṣṭho 'thāpacakrame
so 'pi rājā girau tasmin vijahārāmaropamaḥ
14 tato dvādaœa varṣāṇi kānaneṣu jaleṣu ca
reme tasmin girau rājā tayaiva saha bhāryayā
15 tasya rājñaḥ pure tasmin samā dvādaœa sarvaœaḥ
na vavarṣa sahasrākṣo rāṣṭre caivāsya sarvaœaḥ
16 tat kṣudhārtair nirānandaiḥ œavabhūtais tadā naraiḥ
abhavat pretarājasya puraṃ pretair ivāvṛtam
17 tatas tat tādṛœaṃ dṛṣṭvā sa eva bhagavān ṛṣiḥ
abhyapadyata dharmātmā vasiṣṭho rājasattamam
18 taṃ ca pārthivaœārdūlam ānayām āsa tat puram
tapatyā sahitaṃ rājann uṣitaṃ dvādaœīḥ samāḥ
19 tataḥ pravṛṣṭas tatrāsīd yathāpūrvaṃ surārihā
tasmin nṛpatiœārdūle praviṣṭe nagaraṃ punaḥ
20 tataḥ sarāṣṭraṃ mumude tat puraṃ parayā mudā
tena pārthivamukhyena bhāvitaṃ bhāvitātmanā
21 tato dvādaœa varṣāṇi punar īje narādhipaḥ
patnyā tapatyā sahito yathā œakro marutpatiḥ
22 evam āsīn mahābhāgā tapatī nāma paurvikī
tava vaivasvatī pārtha tāpatyas tvaṃ yayā mataḥ
23 tasyāṃ saṃjanayām āsa kuruṃ saṃvaraṇo nṛpaḥ
tapatyāṃ tapatāṃ œreṣṭha tāpatyas tvaṃ tato 'rjuna

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 164.  
 
1 vaiœaṃpāyana uvāca
1 sa gandharvavacaḥ œrutvā tat tadā bharatarṣabha
arjunaḥ parayā prītyā pūrṇacandra ivābabhau
2 uvāca ca maheṣvāso gandharvaṃ kurusattamaḥ
jātakautūhalo 'tīva vasiṣṭhasya tapobalāt
3 vasiṣṭha iti yasyaitad ṛṣer nāma tvayeritam
etad icchāmy ahaṃ œrotuṃ yathāvat tad vadasva me
4 ya eṣa gandharvapate pūrveṣāṃ naḥ purohitaḥ
āsīd etan mamācakṣva ka eṣa bhagavān ṛṣiḥ
5 gandharva uvāca
5 tapasā nirjitau œaœvad ajeyāv amarair api
kāmakrodhāv ubhau yasya caraṇau saṃvavāhatuḥ
6 yas tu nocchedanaṃ cakre kuœikānām udāradhīḥ
viœvāmitrāparādhena dhārayan manyum uttamam
7 putravyasanasaṃtaptaḥ œaktimān api yaḥ prabhuḥ
viœvāmitravināœāya na mene karma dāruṇam
8 mṛtāṃœ ca punar āhartuṃ yaḥ sa putrān yamakṣayāt
kṛtāntaṃ nāticakrāma velām iva mahodadhiḥ
9 yaṃ prāpya vijitātmānaṃ mahātmānaṃ narādhipāḥ
ikṣvākavo mahīpālā lebhire pṛthivīm imām
10 purohitavaraṃ prāpya vasiṣṭham ṛṣisattamam
ījire kratubhiœ cāpi nṛpās te kurunandana
11 sa hi tān yājayām āsa sarvān nṛpatisattamān
brahmarṣiḥ pāṇḍavaœreṣṭha bṛhaspatir ivāmarān
12 tasmād dharmapradhānātmā vedadharmavid īpsitaḥ
brāhmaṇo guṇavān kaœ cit purodhāḥ pravimṛœyatām
13 kṣatriyeṇa hi jātena pṛthivīṃ jetum icchatā
pūrvaṃ purohitaḥ kāryaḥ pārtha rājyābhivṛddhaye
14 mahīṃ jigīṣatā rājñā brahma kāryaṃ puraḥsaram
tasmāt purohitaḥ kaœ cid guṇavān astu vo dvijaḥ

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 165.  
 
1 arjuna uvāca
1 kiṃnimittam abhūd vairaṃ viœvāmitravasiṣṭhayoḥ
vasator āœrame puṇye œaṃsa naḥ sarvam eva tat
2 gandharva uvāca
2 idaṃ vāsiṣṭham ākhyānaṃ purāṇaṃ paricakṣate
pārtha sarveṣu lokeṣu yathāvat tan nibodha me
3 kanyakubje mahān āsīt pārthivo bharatarṣabha
gādhīti viœruto loke satyadharmaparāyaṇaḥ
4 tasya dharmātmanaḥ putraḥ samṛddhabalavāhanaḥ
viœvāmitra iti khyāto babhūva ripumardanaḥ
5 sa cacāra sahāmātyo mṛgayāṃ gahane vane
mṛgān vidhyan varāhāṃœ ca ramyeṣu marudhanvasu
6 vyāyāmakarœitaḥ so 'tha mṛgalipsuḥ pipāsitaḥ
ājagāma naraœreṣṭha vasiṣṭhasyāœramaṃ prati
7 tam āgatam abhiprekṣya vasiṣṭhaḥ œreṣṭhabhāg ṛṣiḥ
viœvāmitraṃ naraœreṣṭhaṃ pratijagrāha pūjayā
8 pādyārghyācamanīyena svāgatena ca bhārata
tathaiva pratijagrāha vanyena haviṣā tathā
9 tasyātha kāmadhug dhenur vasiṣṭhasya mahātmanaḥ
uktā kāmān prayaccheti sā kāmān duduhe tataḥ
10 grāmyāraṇyā oṣadhīœ ca duduhe paya eva ca
ṣaḍrasaṃ cāmṛtarasaṃ rasāyanam anuttamam
11 bhojanīyāni peyāni bhakṣyāṇi vividhāni ca
lehyāny amṛtakalpāni coṣyāṇi ca tathārjuna
12 taiḥ kāmaiḥ sarvasaṃpūrṇaiḥ pūjitaḥ sa mahīpatiḥ
sāmātyaḥ sabalaœ caiva tutoṣa sa bhṛœaṃ nṛpaḥ
13 ṣaḍāyatāṃ supārœvoruṃ tripṛthuṃ pañca saṃvṛtām
maṇḍūkanetrāṃ svākārāṃ pīnodhasam aninditām
14 suvāladhiṃ œaṅkukarṇāṃ cāruœṛṅgāṃ manoramām
puṣṭāyataœirogrīvāṃ vismitaḥ so 'bhivīkṣya tām
15 abhinandati tāṃ nandīṃ vasiṣṭhasya payasvinīm
abravīc ca bhṛœaṃ tuṣṭo viœvāmitro muniṃ tadā
16 arbudena gavāṃ brahman mama rājyena vā punaḥ
nandinīṃ saṃprayacchasva bhuṅkṣva rājyaṃ mahāmune
17 vasiṣṭha uvāca
17 devatātithipitrartham ājyārthaṃ ca payasvinī
adeyā nandinīyaṃ me rājyenāpi tavānagha
18 viœvāmitra uvāca
18 kṣatriyo 'haṃ bhavān vipras tapaḥsvādhyāyasādhanaḥ
brāhmaṇeṣu kuto vīryaṃ praœānteṣu dhṛtātmasu
19 arbudena gavāṃ yas tvaṃ na dadāsi mamepsitām
svadharmaṃ na prahāsyāmi nayiṣye te balena gām
20 vasiṣṭha uvāca
20 balasthaœ cāsi rājā ca bāhuvīryaœ ca kṣatriyaḥ
yathecchasi tathā kṣipraṃ kuru tvaṃ mā vicāraya
21 gandharva uvāca
21 evam uktas tadā pārtha viœvāmitro balād iva
haṃsacandrapratīkāœāṃ nandinīṃ tāṃ jahāra gām
22 kaœādaṇḍapratihatā kālyamānā tatas tataḥ
hambhāyamānā kalyāṇī vasiṣṭhasyātha nandinī
23 āgamyābhimukhī pārtha tasthau bhagavadunmukhī
bhṛœaṃ ca tāḍyamānāpi na jagāmāœramāt tataḥ
24 vasiṣṭha uvāca
24 œṛṇomi te ravaṃ bhadre vinadantyāḥ punaḥ punaḥ
balād dhriyasi me nandi kṣamāvān brāhmaṇo hy aham
25 gandharva uvāca
25 sā tu teṣāṃ balān nandī balānāṃ bharatarṣabha
viœvāmitrabhayodvignā vasiṣṭhaṃ samupāgamat
26 gaur uvāca
26 pāṣāṇadaṇḍābhihatāṃ krandantīṃ mām anāthavat
viœvāmitrabalair ghorair bhagavan kim upekṣase
27 gandharva uvāca
27 evaṃ tasyāṃ tadā partha dharṣitāyāṃ mahāmuniḥ
na cukṣubhe na dhairyāc ca vicacāla dhṛtavrataḥ
28 vasiṣṭha uvāca
28 kṣatriyāṇāṃ balaṃ tejo brāhmaṇānāṃ kṣamā balam
kṣamā māṃ bhajate tasmād gamyatāṃ yadi rocate
29 gaur uvāca
29 kiṃ nu tyaktāsmi bhagavan yad evaṃ māṃ prabhāṣase
atyaktāhaṃ tvayā brahman na œakyā nayituṃ balāt
30 vasiṣṭha uvāca
30 na tvāṃ tyajāmi kalyāṇi sthīyatāṃ yadi œakyate
dṛḍhena dāmnā baddhvaiṣa vatsas te hriyate balāt
31 gandharva uvāca
31 sthīyatām iti tac chrutvā vasiṣṭhasya payasvinī
ūrdhvāñcitaœirogrīvā prababhau ghoradarœanā
32 krodharaktekṣaṇā sā gaur hambhāravaghanasvanā
viœvāmitrasya tat sainyaṃ vyadrāvayata sarvaœaḥ
33 kaœāgradaṇḍābhihatā kālyamānā tatas tataḥ
krodhadīptekṣaṇā krodhaṃ bhūya eva samādadhe
34 āditya iva madhyāhne krodhadīptavapur babhau
aṅgāravarṣaṃ muñcantī muhur vāladhito mahat
35 asṛjat pahlavān pucchāc chakṛtaḥ œabarāñ œakān
mūtrataœ cāsṛjac cāpi yavanān krodhamūrcchitā
36 puṇḍrān kirātān dramiḍān siṃhalān barbarāṃs tathā
tathaiva daradān mlecchān phenataḥ sā sasarja ha
37 tair visṛṣṭair mahat sainyaṃ nānāmlecchagaṇais tadā
nānāvaraṇasaṃchannair nānāyudhadharais tathā
avākīryata saṃrabdhair viœvāmitrasya paœyataḥ
38 ekaikaœ ca tadā yodhaḥ pañcabhiḥ saptabhir vṛtaḥ
astravarṣeṇa mahatā kālyamānaṃ balaṃ tataḥ
prabhagnaṃ sarvatas trastaṃ viœvāmitrasya paœyataḥ
39 na ca prāṇair viyujyanta ke cit te sainikās tadā
viœvāmitrasya saṃkruddhair vāsiṣṭhair bharatarṣabha
40 viœvāmitrasya sainyaṃ tu kālyamānaṃ triyojanam
kroœamānaṃ bhayodvignaṃ trātāraṃ nādhyagacchata
41 dṛṣṭvā tan mahad āœcaryaṃ brahmatejobhavaṃ tadā
viœvāmitraḥ kṣatrabhāvān nirviṇṇo vākyam abravīt
42 dhig balaṃ kṣatriyabalaṃ brahmatejobalaṃ balam
balābalaṃ viniœcitya tapa eva paraṃ balam
43 sa rājyaṃ sphītam utsṛjya tāṃ ca dīptāṃ nṛpaœriyam
bhogāṃœ ca pṛṣṭhataḥ kṛtvā tapasy eva mano dadhe
44 sa gatvā tapasā siddhiṃ lokān viṣṭabhya tejasā
tatāpa sarvān dīptaujā brāhmaṇatvam avāpa ca
apibac ca sutaṃ somam indreṇa saha kauœikaḥ

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 166.  
 
1 gandharva uvāca
1 kalmāṣapāda ity asmiṃl loke rājā babhūva ha
ikṣvākuvaṃœajaḥ pārtha tejasāsadṛœo bhuvi
2 sa kadā cid vanaṃ rājā mṛgayāṃ niryayau purāt
mṛgān vidhyan varāhāṃœ ca cacāra ripumardanaḥ
3 sa tu rājā mahātmānaṃ vāsiṣṭham ṛṣisattamam
tṛṣārtaœ ca kṣudhārtaœ ca ekāyanagataḥ pathi
4 apaœyad ajitaḥ saṃkhye muniṃ pratimukhāgatam
œaktiṃ nāma mahābhāgaṃ vasiṣṭhakulanandanam
jyeṣṭhaṃ putraœatāt putraṃ vasiṣṭhasya mahātmanaḥ
5 apagaccha patho 'smākam ity evaṃ pārthivo 'bravīt
tathā ṛṣir uvācainaṃ sāntvayañ œlakṣṇayā girā
6 ṛṣis tu nāpacakrāma tasmin dharmapathe sthitaḥ
nāpi rājā muner mānāt krodhāc cāpi jagāma ha
7 amuñcantaṃ tu panthānaṃ tam ṛṣiṃ nṛpasattamaḥ
jaghāna kaœayā mohāt tadā rākṣasavan munim
8 kaœāprahārābhihatas tataḥ sa munisattamaḥ
taṃ œaœāpa nṛpaœreṣṭhaṃ vāsiṣṭhaḥ krodhamūrcchitaḥ
9 haṃsi rākṣasavad yasmād rājāpasada tāpasam
tasmāt tvam adya prabhṛti puruṣādo bhaviṣyasi
10 manuṣyapiœite saktaœ cariṣyasi mahīm imām
gaccha rājādhamety uktaḥ œaktinā vīryaœaktinā
11 tato yājyanimittaṃ tu viœvāmitravasiṣṭhayoḥ
vairam āsīt tadā taṃ tu viœvāmitro 'nvapadyata
12 tayor vivadator evaṃ samīpam upacakrame
ṛṣir ugratapāḥ pārtha viœvāmitraḥ pratāpavān
13 tataḥ sa bubudhe paœcāt tam ṛṣiṃ nṛpasattamaḥ
ṛṣeḥ putraṃ vasiṣṭhasya vasiṣṭham iva tejasā
14 antardhāya tadātmānaṃ viœvāmitro 'pi bhārata
tāv ubhāv upacakrāma cikīrṣann ātmanaḥ priyam
15 sa tu œaptas tadā tena œaktinā vai nṛpottamaḥ
jagāma œaraṇaṃ œaktiṃ prasādayitum arhayan
16 tasya bhāvaṃ viditvā sa nṛpateḥ kurunandana
viœvāmitras tato rakṣa ādideœa nṛpaṃ prati
17 sa œāpāt tasya viprarṣer viœvāmitrasya cājñayā
rākṣasaḥ kiṃkaro nāma viveœa nṛpatiṃ tadā
18 rakṣasā tu gṛhītaṃ taṃ viditvā sa munis tadā
viœvāmitro 'py apakrāmat tasmād deœād ariṃdama
19 tataḥ sa nṛpatir vidvān rakṣann ātmānam ātmanā
balavat pīḍyamāno 'pi rakṣasāntargatena ha
20 dadarœa taṃ dvijaḥ kaœ cid rājānaṃ prasthitaṃ punaḥ
yayāce kṣudhitaœ cainaṃ samāṃsaṃ bhojanaṃ tadā
21 tam uvācātha rājarṣir dvijaṃ mitrasahas tadā
āssva brahmaṃs tvam atraiva muhūrtam iti sāntvayan
22 nivṛttaḥ pratidāsyāmi bhojanaṃ te yathepsitam
ity uktvā prayayau rājā tasthau ca dvijasattamaḥ
23 antargataṃ tu tad rājñas tadā brāhmaṇabhāṣitam
so 'ntaḥpuraṃ praviœyātha saṃviveœa narādhipaḥ
24 tato 'rdharātra utthāya sūdam ānāyya satvaram
uvāca rājā saṃsmṛtya brāhmaṇasya pratiœrutam
25 gacchāmuṣminn asau deœe brāhmaṇo māṃ pratīkṣate
annārthī tvaṃ tam annena samāṃsenopapādaya
26 evam uktas tadā sūdaḥ so 'nāsādyāmiṣaṃ kva cit
nivedayām āsa tadā tasmai rājñe vyathānvitaḥ
27 rājā tu rakṣasāviṣṭaḥ sūdam āha gatavyathaḥ
apy enaṃ naramāṃsena bhojayeti punaḥ punaḥ
28 tathety uktvā tataḥ sūdaḥ saṃsthānaṃ vadhyaghātinām
gatvā jahāra tvarito naramāṃsam apetabhīḥ
29 sa tat saṃskṛtya vidhivad annopahitam āœu vai
tasmai prādād brāhmaṇāya kṣudhitāya tapasvine
30 sa siddhacakṣuṣā dṛṣṭvā tadannaṃ dvijasattamaḥ
abhojyam idam ity āha krodhaparyākulekṣaṇaḥ
31 yasmād abhojyam annaṃ me dadāti sa narādhipaḥ
tasmāt tasyaiva mūḍhasya bhaviṣyaty atra lolupā
32 sakto mānuṣamāṃseṣu yathoktaḥ œaktinā purā
udvejanīyo bhūtānāṃ cariṣyati mahīm imām
33 dvir anuvyāhṛte rājñaḥ sa œāpo balavān abhūt
rakṣobalasamāviṣṭo visaṃjñaœ cābhavat tadā
34 tataḥ sa nṛpatiœreṣṭho rākṣasopahatendriyaḥ
uvāca œaktiṃ taṃ dṛṣṭvā nacirād iva bhārata
35 yasmād asadṛœaḥ œāpaḥ prayukto 'yaṃ tvayā mayi
tasmāt tvattaḥ pravartiṣye khādituṃ mānuṣān aham
36 evam uktvā tataḥ sadyas taṃ prāṇair viprayujya saḥ
œaktinaṃ bhakṣayām āsa vyāghraḥ paœum ivepsitam
37 œaktinaṃ tu hataṃ dṛṣṭvā viœvāmitras tataḥ punaḥ
vasiṣṭhasyaiva putreṣu tad rakṣaḥ saṃdideœa ha
38 sa tāñ œatāvarān putrān vasiṣṭhasya mahātmanaḥ
bhakṣayām āsa saṃkruddhaḥ siṃhaḥ kṣudramṛgān iva
39 vasiṣṭho ghātitāñ œrutvā viœvāmitreṇa tān sutān
dhārayām āsa taṃ œokaṃ mahādrir iva medinīm
40 cakre cātmavināœāya buddhiṃ sa munisattamaḥ
na tv eva kuœikocchedaṃ mene matimatāṃ varaḥ
41 sa merukūṭād ātmānaṃ mumoca bhagavān ṛṣiḥ
œiras tasya œilāyāṃ ca tūlarāœāv ivāpatat
42 na mamāra ca pātena sa yadā tena pāṇḍava
tadāgnim iddhvā bhagavān saṃviveœa mahāvane
43 taṃ tadā susamiddho 'pi na dadāha hutāœanaḥ
dīpyamāno 'py amitraghna œīto 'gnir abhavat tataḥ
44 sa samudram abhipretya œokāviṣṭo mahāmuniḥ
baddhvā kaṇṭhe œilāṃ gurvīṃ nipapāta tadambhasi
45 sa samudrormivegena sthale nyasto mahāmuniḥ
jagāma sa tataḥ khinnaḥ punar evāœramaṃ prati

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 167.  
 
1 gandharva uvāca
1 tato dṛṣṭvāœramapadaṃ rahitaṃ taiḥ sutair muniḥ
nirjagāma suduḥkhārtaḥ punar evāœramāt tataḥ
2 so 'paœyat saritaṃ pūrṇāṃ prāvṛṭkāle navāmbhasā
vṛkṣān bahuvidhān pārtha vahantīṃ tīrajān bahūn
3 atha cintāṃ samāpede punaḥ pauravanandana
ambhasy asyā nimajjeyam iti duḥkhasamanvitaḥ
4 tataḥ pāœais tadātmānaṃ gāḍhaṃ baddhvā mahāmuniḥ
tasyā jale mahānadyā nimamajja suduḥkhitaḥ
5 atha chittvā nadī pāœāṃs tasyāribalamardana
samasthaṃ tam ṛṣiṃ kṛtvā vipāœaṃ samavāsṛjat
6 uttatāra tataḥ pāœair vimuktaḥ sa mahān ṛṣiḥ
vipāœeti ca nāmāsyā nadyāœ cakre mahān ṛṣiḥ
7 œoke buddhiṃ tataœ cakre na caikatra vyatiṣṭhata
so 'gacchat parvatāṃœ caiva saritaœ ca sarāṃsi ca
8 tataḥ sa punar evarṣir nadīṃ haimavatīṃ tadā
caṇḍagrāhavatīṃ dṛṣṭvā tasyāḥ srotasy avāpatat
9 sā tam agnisamaṃ vipram anucintya saridvarā
œatadhā vidrutā yasmāc chatadrur iti viœrutā
10 tataḥ sthalagataṃ dṛṣṭvā tatrāpy ātmānam ātmanā
martuṃ na œakyam ity uktvā punar evāœramaṃ yayau
11 vadhvādṛœyantyānugata āœramābhimukho vrajan
atha œuœrāva saṃgatyā vedādhyayananiḥsvanam
pṛṣṭhataḥ paripūrṇārthaiḥ ṣaḍbhir aṅgair alaṃkṛtam
12 anuvrajati ko nv eṣa mām ity eva ca so 'bravīt
ahaṃ tv adṛœyatī nāmnā taṃ snuṣā pratyabhāṣata
œakter bhāryā mahābhāga tapoyuktā tapasvinī
13 vasiṣṭha uvāca
13 putri kasyaiṣa sāṅgasya vedasyādhyayanasvanaḥ
purā sāṅgasya vedasya œakter iva mayā œrutaḥ
14 adṛœyanty uvāca
14 ayaṃ kukṣau samutpannaḥ œakter garbhaḥ sutasya te
samā dvādaœa tasyeha vedān abhyasato mune
15 gandharva uvāca
15 evam uktas tato hṛṣṭo vasiṣṭhaḥ œreṣṭhabhāg ṛṣiḥ
asti saṃtānam ity uktvā mṛtyoḥ pārtha nyavartata
16 tataḥ pratinivṛttaḥ sa tayā vadhvā sahānagha
kalmāṣapādam āsīnaṃ dadarœa vijane vane
17 sa tu dṛṣṭvaiva taṃ rājā kruddha utthāya bhārata
āviṣṭo rakṣasogreṇa iyeṣāttuṃ tataḥ sma tam
18 adṛœyantī tu taṃ dṛṣṭvā krūrakarmāṇam agrataḥ
bhayasaṃvignayā vācā vasiṣṭham idam abravīt
19 asau mṛtyur ivogreṇa daṇḍena bhagavann itaḥ
pragṛhītena kāṣṭhena rākṣaso 'bhyeti bhīṣaṇaḥ
20 taṃ nivārayituṃ œakto nānyo 'sti bhuvi kaœ cana
tvad ṛte 'dya mahābhāga sarvavedavidāṃ vara
21 trāhi māṃ bhagavan pāpād asmād dāruṇadarœanāt
rakṣo attum iha hy āvāṃ nūnam etac cikīrṣati

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 168.  
 
1 vasiṣṭha uvāca
1 mā bhaiḥ putri na bhetavyaṃ rakṣasas te kathaṃ cana
naitad rakṣo bhayaṃ yasmāt paœyasi tvam upasthitam
2 rājā kalmāṣapādo 'yaṃ vīryavān prathito bhuvi
sa eṣo 'smin vanoddeœe nivasaty atibhīṣaṇaḥ
3 gandharva uvāca
3 tam āpatantaṃ saṃprekṣya vasiṣṭho bhagavān ṛṣiḥ
vārayām āsa tejasvī huṃkareṇaiva bhārata
4 mantrapūtena ca punaḥ sa tam abhyukṣya vāriṇā
mokṣayām āsa vai ghorād rākṣasād rājasattamam
5 sa hi dvādaœa varṣāṇi vasiṣṭhasyaiva tejasā
grasta āsīd gṛheṇeva parvakāle divākaraḥ
6 rakṣasā vipramukto 'tha sa nṛpas tad vanaṃ mahat
tejasā rañjayām āsa saṃdhyābhram iva bhāskaraḥ
7 pratilabhya tataḥ saṃjñām abhivādya kṛtāñjaliḥ
uvāca nṛpatiḥ kāle vasiṣṭham ṛṣisattamam
8 saudāso 'haṃ mahābhāga yājyas te dvijasattama
asmin kāle yad iṣṭaṃ te brūhi kiṃ karavāṇi te
9 vasiṣṭha uvāca
9 vṛttam etad yathākālaṃ gaccha rājyaṃ praœādhi tat
brāhmaṇāṃœ ca manuṣyendra māvamaṃsthāḥ kadā cana
10 rājovāca
10 nāvamaṃsyāmy ahaṃ brahman kadā cid brāhmaṇarṣabhān
tvan nideœe sthitaḥ œaœvat pujayiṣyāmy ahaṃ dvijān
11 ikṣvākūṇāṃ tu yenāham anṛṇaḥ syāṃ dvijottama
tat tvattaḥ prāptum icchāmi varaṃ vedavidāṃ vara
12 apatyāyepsitāṃ mahyaṃ mahiṣīṃ gantum arhasi
œīlarūpaguṇopetām ikṣvākukulavṛddhaye
13 gandharva uvāca
13 dadānīty eva taṃ tatra rājānaṃ pratyuvāca ha
vasiṣṭhaḥ parameṣvāsaṃ satyasaṃdho dvijottamaḥ
14 tataḥ pratiyayau kāle vasiṣṭhasahito 'nagha
khyātaṃ puravaraṃ lokeṣv ayodhyāṃ manujeœvaraḥ
15 taṃ prajāḥ pratimodantyaḥ sarvāḥ pratyudyayus tadā
vipāpmānaṃ mahātmānaṃ divaukasa iveœvaram
16 acirāt sa manuṣyendro nagarīṃ puṇyakarmaṇām
viveœa sahitas tena vasiṣṭhena mahātmanā
17 dadṛœus taṃ tato rājann ayodhyāvāsino janāḥ
puṣyeṇa sahitaṃ kāle divākaram ivoditam
18 sa hi tāṃ pūrayām āsa lakṣmyā lakṣmīvatāṃ varaḥ
ayodhyāṃ vyoma œītāṃœuḥ œaratkāla ivoditaḥ
19 saṃsiktamṛṣṭapanthānaṃ patākocchrayabhūṣitam
manaḥ prahlādayām āsā tasya tat puram uttamam
20 tuṣṭapuṣṭajanākīrṇā sā purī kurunandana
aœobhata tadā tena œakreṇevāmarāvatī
21 tataḥ praviṣṭe rājendre tasmin rājani tāṃ purīm
tasya rājño 'jñayā devī vasiṣṭham upacakrame
22 ṛtāv atha maharṣiḥ sa saṃbabhūva tayā saha
devyā divyena vidhinā vasiṣṭhaḥ œreṣṭhabhāg ṛṣiḥ
23 atha tasyāṃ samutpanne garbhe sa munisattamaḥ
rājñābhivāditas tena jagāma punar āœramam
24 dīrghakāladhṛtaṃ garbhaṃ suṣāva na tu taṃ yadā
sātha devy aœmanā kukṣiṃ nirbibheda tadā svakam
25 dvādaœe 'tha tato varṣe sa jajñe manujarṣabha
aœmako nāma rājarṣiḥ potanaṃ yo nyaveœayat

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 169.  
 
1 gandharva uvāca
1 āœramasthā tataḥ putram adṛœyantī vyajāyata
œakteḥ kulakaraṃ rājan dvitīyam iva œaktinam
2 jātakarmādikās tasya kriyāḥ sa munipuṃgavaḥ
pautrasya bharataœreṣṭha cakāra bhagavān svayam
3 parāsuœ ca yatas tena vasiṣṭhaḥ sthāpitas tadā
garbhasthena tato loke parāœara iti smṛtaḥ
4 amanyata sa dharmātmā vasiṣṭhaṃ pitaraṃ tadā
janmaprabhṛti tasmiṃœ ca pitarīva vyavartata
5 sa tāta iti viprarṣiṃ vasiṣṭhaṃ pratyabhāṣata
mātuḥ samakṣaṃ kaunteya adṛœyantyāḥ paraṃtapa
6 tāteti paripūrṇārthaṃ tasya tan madhuraṃ vacaḥ
adṛœyanty aœrupūrṇākṣī œṛṇvantī tam uvāca ha
7 mā tāta tāta tāteti na te tāto mahāmuniḥ
rakṣasā bhakṣitas tāta tava tāto vanāntare
8 manyase yaṃ tu tāteti naiṣa tātas tavānagha
āryas tv eṣa pitā tasya pitus tava mahātmanaḥ
9 sa evam ukto duḥkhārtaḥ satyavāg ṛṣisattamaḥ
sarvalokavināœāya matiṃ cakre mahāmanāḥ
10 taṃ tathā niœcitātmānaṃ mahātmānaṃ mahātapāḥ
vasiṣṭho vārayām āsa hetunā yena tac chṛṇu
11 vasiṣṭha uvāca
11 kṛtavīrya iti khyāto babhūva nṛpatiḥ kṣitau
yājyo vedavidāṃ loke bhṛgūṇāṃ pārthivarṣabhaḥ
12 sa tān agrabhujas tāta dhānyena ca dhanena ca
somānte tarpayām āsa vipulena viœāṃ patiḥ
13 tasmin nṛpatiœārdūle svaryāte 'tha kadā cana
babhūva tatkuleyānāṃ dravyakāryam upasthitam
14 te bhṛgūṇāṃ dhanaṃ jñātvā rājānaḥ sarva eva ha
yāciṣṇavo 'bhijagmus tāṃs tāta bhārgavasattamān
15 bhūmau tu nidadhuḥ ke cid bhṛgavo dhanam akṣayam
daduḥ ke cid dvijātibhyo jñātvā kṣatriyato bhayam
16 bhṛgavas tu daduḥ ke cit teṣāṃ vittaṃ yathepsitam
kṣatriyāṇāṃ tadā tāta kāraṇāntaradarœanāt
17 tato mahītalaṃ tāta kṣatriyeṇa yadṛcchayā
khanatādhigataṃ vittaṃ kena cid bhṛguveœmani
tad vittaṃ dadṛœuḥ sarve sametāḥ kṣatriyarṣabhāḥ
18 avamanya tataḥ kopād bhṛgūṃs tāñ œaraṇāgatān
nijaghnus te maheṣvāsāḥ sarvāṃs tān niœitaiḥ œaraiḥ
ā garbhād anukṛntantaœ ceruœ caiva vasuṃdharām
19 tata ucchidyamāneṣu bhṛguṣv evaṃ bhayāt tadā
bhṛgupatnyo giriṃ tāta himavantaṃ prapedire
20 tāsām anyatamā garbhaṃ bhayād dādhāra taijasam
ūruṇaikena vāmorūr bhartuḥ kulavivṛddhaye
dadṛœur brāhmaṇīṃ tāṃ te dīpyamānāṃ svatejasā
21 atha garbhaḥ sa bhittvoruṃ brāhmaṇyā nirjagāma ha
muṣṇan dṛṣṭīḥ kṣatriyāṇāṃ madhyāhna iva bhāskaraḥ
tataœ cakṣurviyuktās te giridurgeṣu babhramuḥ
22 tatas te moghasaṃkalpā bhayārtāḥ kṣatriyarṣabhāḥ
brahmaṇīṃ œaraṇaṃ jagmur dṛṣṭyarthaṃ tām aninditām
23 ūcuœ caināṃ mahābhāgāṃ kṣatriyās te vicetasaḥ
jyotiḥprahīṇā duḥkhārtāḥ œāntārciṣa ivāgnayaḥ
24 bhagavatyāḥ prasādena gacchet kṣatraṃ sacakṣuṣam
upāramya ca gacchema sahitāḥ pāpakarmaṇaḥ
25 saputrā tvaṃ prasādaṃ naḥ sarveṣāṃ kartum arhasi
punar dṛṣṭipradānena rājñaḥ saṃtrātum arhasi

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 170.  
 
1 brāhmaṇy uvāca
1 nāhaṃ gṛhṇāmi vas tāta dṛṣṭīr nāsti ruṣānvitā
ayaṃ tu bhārgavo nūnam ūrujaḥ kupito 'dya vaḥ
2 tena cakṣūṃṣi vas tāta nūnaṃ kopān mahātmanā
smaratā nihatān bandhūn ādattāni na saṃœayaḥ
3 garbhān api yadā yūyaṃ bhṛgūṇāṃ ghnata putrakāḥ
tadāyam ūruṇā garbho mayā varṣaœataṃ dhṛtaḥ
4 ṣaḍaṅgaœ cākhilo veda imaṃ garbhastham eva hi
viveœa bhṛguvaṃœasya bhūyaḥ priyacikīrṣayā
5 so 'yaṃ pitṛvadhān nūnaṃ krodhād vo hantum icchati
tejasā yasya divyena cakṣūṃṣi muṣitāni vaḥ
6 tam imaṃ tāta yācadhvam aurvaṃ mama sutottamam
ayaṃ vaḥ praṇipātena tuṣṭo dṛṣṭīr vimokṣyati
7 gandharva uvāca
7 evam uktās tataḥ sarve rājānas te tam ūrujam
ūcuḥ prasīdeti tadā prasādaṃ ca cakāra saḥ
8 anenaiva ca vikhyāto nāmnā lokeṣu sattamaḥ
sa aurva iti viprarṣir ūruṃ bhittvā vyajāyata
9 cakṣūṃṣi pratilabhyātha pratijagmus tato nṛpāḥ
bhārgavas tu munir mene sarvalokaparābhavam
10 sa cakre tāta lokānāṃ vināœāya mahāmanāḥ
sarveṣām eva kārtsnyena manaḥ pravaṇam ātmanaḥ
11 icchann apacitiṃ kartuṃ bhṛgūṇāṃ bhṛgusattamaḥ
sarvalokavināœāya tapasā mahataidhitaḥ
12 tāpayām āsa lokān sa sadevāsuramānuṣān
tapasogreṇa mahatā nandayiṣyan pitāmahān
13 tatas taṃ pitaras tāta vijñāya bhṛgusattamam
pitṛlokād upāgamya sarva ūcur idaṃ vacaḥ
14 aurva dṛṣṭaḥ prabhāvas te tapasograsya putraka
prasādaṃ kuru lokānāṃ niyaccha krodham ātmanaḥ
15 nānīœair hi tadā tāta bhṛgubhir bhāvitātmabhiḥ
vadho 'bhyupekṣitaḥ sarvaiḥ kṣatriyāṇāṃ vihiṃsatām
16 āyuṣā hi prakṛṣṭena yadā naḥ kheda āviœat
tadāsmābhir vadhas tāta kṣatriyair īpsitaḥ svayam
17 nikhātaṃ tad dhi vai vittaṃ kena cid bhṛguveœmani
vairāyaiva tadā nyastaṃ kṣatriyān kopayiṣṇubhiḥ
kiṃ hi vittena naḥ kāryaṃ svargepsūnāṃ dvijarṣabha
18 yadā tu mṛtyur ādātuṃ na naḥ œaknoti sarvaœaḥ
tadāsmābhir ayaṃ dṛṣṭa upāyas tāta saṃmataḥ
19 ātmahā ca pumāṃs tāta na lokāṃl labhate œubhān
tato 'smābhiḥ samīkṣyaivaṃ nātmanātmā vināœitaḥ
20 na caitan naḥ priyaṃ tāta yad idaṃ kartum icchasi
niyacchedaṃ manaḥ pāpāt sarvalokaparābhavāt
21 na hi naḥ kṣatriyāḥ ke cin na lokāḥ sapta putraka
dūṣayanti tapas tejaḥ krodham utpatitaṃ jahi