Náboženství
Hinduismus Mahábháráta
  < zpìt Kniha 1  -  Ādiparvan kapitola 151. - 160.  
     
  < zpìt Kniha 1  -  Ādiparvan kapitola 151.  
 
1 vaiœaṃpāyana uvāca
1 tato rātryāṃ vyatītāyām annam ādāya pāṇḍavaḥ
bhīmaseno yayau tatra yatrāsau puruṣādakaḥ
2 āsādya tu vanaṃ tasya rakṣasaḥ pāṇḍavo balī
ājuhāva tato nāmnā tadannam upayojayan
3 tataḥ sa rākṣasaḥ œrutvā bhīmasenasya tad vacaḥ
ājagāma susaṃkruddho yatra bhīmo vyavasthitaḥ
4 mahākāyo mahāvego dārayann iva medinīm
triœikhāṃ bhṛkuṭiṃ kṛtvā saṃdaœya daœanacchadam
5 bhuñjānam annaṃ taṃ dṛṣṭvā bhīmasenaṃ sa rākṣasaḥ
vivṛtya nayane kruddha idaṃ vacanam abravīt
6 ko 'yam annam idaṃ bhuṅkte madartham upakalpitam
paœyato mama durbuddhir yiyāsur yamasādanam
7 bhīmasenas tu tac chrutvā prahasann iva bhārata
rākṣasaṃ tam anādṛtya bhuṅkta eva parāṅmukhaḥ
8 tataḥ sa bhairavaṃ kṛtvā samudyamya karāv ubhau
abhyadravad bhīmasenaṃ jighāṃsuḥ puruṣādakaḥ
9 tathāpi paribhūyainaṃ nekṣamāṇo vṛkodaraḥ
rākṣasaṃ bhuṅkta evānnaṃ pāṇḍavaḥ paravīrahā
10 amarṣeṇa tu saṃpūrṇaḥ kuntīputrasya rākṣasaḥ
jaghāna pṛṣṭhaṃ pāṇibhyām ubhābhyāṃ pṛṣṭhataḥ sthitaḥ
11 tathā balavatā bhīmaḥ pāṇibhyāṃ bhṛœam āhataḥ
naivāvalokayām āsa rākṣasaṃ bhuṅkta eva saḥ
12 tataḥ sa bhūyaḥ saṃkruddho vṛkṣam ādāya rākṣasaḥ
tāḍayiṣyaṃs tadā bhīmaṃ punar abhyadravad balī
13 tato bhīmaḥ œanair bhuktvā tadannaṃ puruṣarṣabhaḥ
vāry upaspṛœya saṃhṛṣṭas tasthau yudhi mahābalaḥ
14 kṣiptaṃ kruddhena taṃ vṛkṣaṃ pratijagrāha vīryavān
savyena pāṇinā bhīmaḥ prahasann iva bhārata
15 tataḥ sa punar udyamya vṛkṣān bahuvidhān balī
prāhiṇod bhīmasenāya tasmai bhīmaœ ca pāṇḍavaḥ
16 tad vṛkṣayuddham abhavan mahīruhavināœanam
ghorarūpaṃ mahārāja bakapāṇḍavayor mahat
17 nāma viœrāvya tu bakaḥ samabhidrutya pāṇḍavam
bhujābhyāṃ parijagrāha bhīmasenaṃ mahābalam
18 bhīmaseno 'pi tad rakṣaḥ parirabhya mahābhujaḥ
visphurantaṃ mahāvegaṃ vicakarṣa balād balī
19 sa kṛṣyamāṇo bhīmena karṣamāṇaœ ca pāṇḍavam
samayujyata tīvreṇa œrameṇa puruṣādakaḥ
20 tayor vegena mahatā pṛthivī samakampata
pādapāṃœ ca mahākāyāṃœ cūrṇayām āsatus tadā
21 hīyamānaṃ tu tad rakṣaḥ samīkṣya bharatarṣabha
niṣpiṣya bhūmau pāṇibhyāṃ samājaghne vṛkodaraḥ
22 tato 'sya jānunā pṛṣṭham avapīḍya balād iva
bāhunā parijagrāha dakṣiṇena œirodharām
23 savyena ca kaṭīdeœe gṛhya vāsasi pāṇḍavaḥ
tad rakṣo dviguṇaṃ cakre nadantaṃ bhairavān ravān
24 tato 'sya rudhiraṃ vaktrāt prādurāsīd viœāṃ pate
bhajyamānasya bhīmena tasya ghorasya rakṣasaḥ

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 152.  
 
1 vaiœaṃpāyana uvāca
1 tena œabdena vitrasto janas tasyātha rakṣasaḥ
niṣpapāta gṛhād rājan sahaiva paricāribhiḥ
2 tān bhītān vigatajñānān bhīmaḥ praharatāṃ varaḥ
sāntvayām āsa balavān samaye ca nyaveœayat
3 na hiṃsyā mānuṣā bhūyo yuṣmābhir iha karhi cit
hiṃsatāṃ hi vadhaḥ œīghram evam eva bhaved iti
4 tasya tad vacanaṃ œrutvā tāni rakṣāṃsi bhārata
evam astv iti taṃ prāhur jagṛhuḥ samayaṃ ca tam
5 tataḥ prabhṛti rakṣāṃsi tatra saumyāni bhārata
nagare pratyadṛœyanta narair nagaravāsibhiḥ
6 tato bhimas tam ādāya gatāsuṃ puruṣādakam
dvāradeœe vinikṣipya jagāmānupalakṣitaḥ
7 tataḥ sa bhīmas taṃ hatvā gatvā brāhmaṇaveœma tat
ācacakṣe yathāvṛttaṃ rājñaḥ sarvam aœeṣataḥ
8 tato narā viniṣkrāntā nagarāt kālyam eva tu
dadṛœur nihataṃ bhūmau rākṣasaṃ rudhirokṣitam
9 tam adrikūṭasadṛœaṃ vinikīrṇaṃ bhayāvaham
ekacakrāṃ tato gatvā pravṛttiṃ pradaduḥ pare
10 tataḥ sahasraœo rājan narā nagaravāsinaḥ
tatrājagmur bakaṃ draṣṭuṃ sastrīvṛddhakumārakāḥ
11 tatas te vismitāḥ sarve karma dṛṣṭvātimānuṣam
daivatāny arcayāṃ cakruḥ sarva eva viœāṃ pate
12 tataḥ pragaṇayām āsuḥ kasya vāro 'dya bhojane
jñātvā cāgamya taṃ vipraṃ papracchuḥ sarva eva tat
13 evaṃ pṛṣṭas tu bahuœo rakṣamāṇaœ ca pāṇḍavān
uvāca nāgarān sarvān idaṃ viprarṣabhas tadā
14 ājñāpitaṃ mām aœane rudantaṃ saha bandhubhiḥ
dadarœa brāhmaṇaḥ kaœ cin mantrasiddho mahābalaḥ
15 paripṛcchya sa māṃ pūrvaṃ parikleœaṃ purasya ca
abravīd brāhmaṇaœreṣṭha āœvāsya prahasann iva
16 prāpayiṣyāmy ahaṃ tasmai idam annaṃ durātmane
mannimittaṃ bhayaṃ cāpi na kāryam iti vīryavān
17 sa tadannam upādāya gato bakavanaṃ prati
tena nūnaṃ bhaved etat karma lokahitaṃ kṛtam
18 tatas te brāhmaṇāḥ sarve kṣatriyāœ ca suvismitāḥ
vaiœyāḥ œūdrāœ ca muditāœ cakrur brahmamahaṃ tadā
19 tato jānapadāḥ sarve ājagmur nagaraṃ prati
tad adbhutatamaṃ draṣṭuṃ pārthās tatraiva cāvasan

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 153.  
 
1 janamejaya uvāca
1 te tathā puruṣavyāghrā nihatya bakarākṣasam
ata ūrdhvaṃ tato brahman kim akurvata pāṇḍavāḥ
2 vaiœaṃpāyana uvāca
2 tatraiva nyavasan rājan nihatya bakarākṣasam
adhīyānāḥ paraṃ brahma brāhmaṇasya niveœane
3 tataḥ katipayāhasya brāhmaṇaḥ saṃœitavrataḥ
pratiœrayārthaṃ tad veœma brāhmaṇasyājagāma ha
4 sa samyak pūjayitvā taṃ vidvān viprarṣabhas tadā
dadau pratiœrayaṃ tasmai sadā sarvātithivratī
5 tatas te pāṇḍavāḥ sarve saha kuntyā nararṣabhāḥ
upāsāṃ cakrire vipraṃ kathayānaṃ kathās tadā
6 kathayām āsa deœān sa tīrthāni vividhāni ca
rājñāṃ ca vividhāœ caryāḥ purāṇi vividhāni ca
7 sa tatrākathayad vipraḥ kathānte janamejaya
pāñcāleṣv adbhutākāraṃ yājñasenyāḥ svayaṃvaram
8 dhṛṣṭadyumnasya cotpattim utpattiṃ ca œikhaṇḍinaḥ
ayonijatvaṃ kṛṣṇāyā drupadasya mahāmakhe
9 tad adbhutatamaṃ œrutvā loke tasya mahātmanaḥ
vistareṇaiva papracchuḥ kathāṃ tāṃ puruṣarṣabhāḥ
10 kathaṃ drupadaputrasya dhṛṣṭadyumnasya pāvakāt
vedimadhyāc ca kṛṣṇāyāḥ saṃbhavaḥ katham adbhutaḥ
11 kathaṃ droṇān maheṣvāsāt sarvāṇy astrāṇy aœikṣata
kathaṃ priyasakhāyau tau bhinnau kasya kṛtena ca
12 evaṃ taiœ codito rājan sa vipraḥ puruṣarṣabhaiḥ
kathayām āsa tat sarvaṃ draupadīsaṃbhavaṃ tadā

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 154.  
 
1 brāhmaṇa uvāca
1 gaṅgādvāraṃ prati mahān babhūvarṣir mahātapāḥ
bharadvājo mahāprājñaḥ satataṃ saṃœitavrataḥ
2 so 'bhiṣektuṃ gato gaṅgāṃ pūrvam evāgatāṃ satīm
dadarœāpsarasaṃ tatra ghṛtācīm āplutām ṛṣiḥ
3 tasyā vāyur nadītīre vasanaṃ vyaharat tadā
apakṛṣṭāmbarāṃ dṛṣṭvā tām ṛṣiœ cakame tataḥ
4 tasyāṃ saṃsaktamanasaḥ kaumārabrahmacāriṇaḥ
hṛṣṭasya retaœ caskanda tad ṛṣir droṇa ādadhe
5 tataḥ samabhavad droṇaḥ kumāras tasya dhīmataḥ
adhyagīṣṭa sa vedāṃœ ca vedāṅgāni ca sarvaœaḥ
6 bharadvājasya tu sakhā pṛṣato nāma pārthivaḥ
tasyāpi drupado nāma tadā samabhavat sutaḥ
7 sa nityam āœramaṃ gatvā droṇena saha pārṣataḥ
cikrīḍādhyayanaṃ caiva cakāra kṣatriyarṣabhaḥ
8 tatas tu pṛṣate 'tīte sa rājā drupado 'bhavat
droṇo 'pi rāmaṃ œuœrāva ditsantaṃ vasu sarvaœaḥ
9 vanaṃ tu prasthitaṃ rāmaṃ bharadvājasuto 'bravīt
āgataṃ vittakāmaṃ māṃ viddhi droṇaṃ dvijarṣabha
10 rāma uvāca
10 œarīramātram evādya mayedam avaœeṣitam
astrāṇi vā œarīraṃ vā brahmann anyataraṃ vṛṇu
11 droṇa uvāca
11 astrāṇi caiva sarvāṇi teṣāṃ saṃhāram eva ca
prayogaṃ caiva sarveṣāṃ dātum arhati me bhavān
12 brāhmaṇa uvāca
12 tathety uktvā tatas tasmai pradadau bhṛgunandanaḥ
pratigṛhya tato droṇaḥ kṛtakṛtyo 'bhavat tadā
13 saṃprahṛṣṭamanāœ cāpi rāmāt paramasaṃmatam
brahmāstraṃ samanuprāpya nareṣv abhyadhiko 'bhavat
14 tato drupadam āsādya bhāradvājaḥ pratāpavān
abravīt puruṣavyāghraḥ sakhāyaṃ viddhi mām iti
15 drupada uvāca
15 nāœrotriyaḥ œrotriyasya nārathī rathinaḥ sakhā
nārājā pārthivasyāpi sakhipūrvaṃ kim iṣyate
16 brāhmaṇa uvāca
16 sa viniœcitya manasā pāñcālyaṃ prati buddhimān
jagāma kurumukhyānāṃ nagaraṃ nāgasāhvayam
17 tasmai pautrān samādāya vasūni vividhāni ca
prāptāya pradadau bhīṣmaḥ œiṣyān droṇāya dhīmate
18 droṇaḥ œiṣyāṃs tataḥ sarvān idaṃ vacanam abravīt
samānīya tadā vidvān drupadasyāsukhāya vai
19 ācāryavetanaṃ kiṃ cid dhṛdi saṃparivartate
kṛtāstrais tat pradeyaṃ syāt tad ṛtaṃ vadatānaghāḥ
20 yadā ca pāṇḍavāḥ sarve kṛtāstrāḥ kṛtaniœramāḥ
tato droṇo 'bravīd bhūyo vetanārtham idaṃ vacaḥ
21 pārṣato drupado nāma chatravatyāṃ nareœvaraḥ
tasyāpakṛṣya tad rājyaṃ mama œīghraṃ pradīyatām
22 tataḥ pāṇḍusutāḥ pañca nirjitya drupadaṃ yudhi
droṇāya darœayām āsur baddhvā sasacivaṃ tadā
23 droṇa uvāca
23 prārthayāmi tvayā sakhyaṃ punar eva narādhipa
arājā kila no rājñaḥ sakhā bhavitum arhati
24 ataḥ prayatitaṃ rājye yajñasena mayā tava
rājāsi dakṣiṇe kūle bhāgīrathyāham uttare
25 brāhmaṇa uvāca
25 asatkāraḥ sa sumahān muhūrtam api tasya tu
na vyeti hṛdayād rājño durmanāḥ sa kṛœo 'bhavat

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 155.  
 
1 brāhmaṇa uvāca
1 amarṣī drupado rājā karmasiddhān dvijarṣabhān
anvicchan paricakrāma brāhmaṇāvasathān bahūn
2 putrajanma parīpsan vai œokopahatacetanaḥ
nāsti œreṣṭhaṃ mamāpatyam iti nityam acintayat
3 jātān putrān sa nirvedād dhig bandhūn iti cābravīt
niḥœvāsaparamaœ cāsīd droṇaṃ praticikīrṣayā
4 prabhāvaṃ vinayaṃ œikṣāṃ droṇasya caritāni ca
kṣātreṇa ca balenāsya cintayan nānvapadyata
pratikartuṃ nṛpaœreṣṭho yatamāno 'pi bhārata
5 abhitaḥ so 'tha kalmāṣīṃ gaṅgākūle paribhraman
brāhmaṇāvasathaṃ puṇyam āsasāda mahīpatiḥ
6 tatra nāsnātakaḥ kaœ cin na cāsīd avratī dvijaḥ
tathaiva nāmahābhāgaḥ so 'paœyat saṃœitavratau
7 yājopayājau brahmarṣī œāmyantau pṛṣatātmajaḥ
saṃhitādhyayane yuktau gotrataœ cāpi kāœyapau
8 tāraṇe yuktarūpau tau brāhmaṇāv ṛṣisattamau
sa tāv āmantrayām āsa sarvakāmair atandritaḥ
9 buddhvā tayor balaṃ buddhiṃ kanīyāṃsam upahvare
prapede chandayan kāmair upayājaṃ dhṛtavratam
10 pādaœuœrūṣaṇe yuktaḥ priyavāk sarvakāmadaḥ
arhayitvā yathānyāyam upayājam uvāca saḥ
11 yena me karmaṇā brahman putraḥ syād droṇamṛtyave
upayāja kṛte tasmin gavāṃ dātāsmi te 'rbudam
12 yad vā te 'nyad dvijaœreṣṭha manasaḥ supriyaṃ bhavet
sarvaṃ tat te pradātāhaṃ na hi me 'sty atra saṃœayaḥ
13 ity ukto nāham ity evaṃ tam ṛṣiḥ pratyuvāca ha
ārādhayiṣyan drupadaḥ sa taṃ paryacarat punaḥ
14 tataḥ saṃvatsarasyānte drupadaṃ sa dvijottamaḥ
upayājo 'bravīd rājan kāle madhurayā girā
15 jyeṣṭho bhrātā mamāgṛhṇād vicaran vananirjhare
aparijñātaœaucāyāṃ bhūmau nipatitaṃ phalam
16 tad apaœyam ahaṃ bhrātur asāṃpratam anuvrajan
vimarœaṃ saṃkarādāne nāyaṃ kuryāt kathaṃ cana
17 dṛṣṭvā phalasya nāpaœyad doṣā ye 'syānubandhikāḥ
vivinakti na œaucaṃ yaḥ so 'nyatrāpi kathaṃ bhavet
18 saṃhitādhyayanaṃ kurvan vasan gurukule ca yaḥ
bhaikṣam ucchiṣṭam anyeṣāṃ bhuṅkte cāpi sadā sadā
kīrtayan guṇam annānām aghṛṇī ca punaḥ punaḥ
19 tam ahaṃ phalārthinaṃ manye bhrātaraṃ tarkacakṣuṣā
taṃ vai gacchasva nṛpate sa tvāṃ saṃyājayiṣyati
20 jugupsamāno nṛpatir manasedaṃ vicintayan
upayājavacaḥ œrutvā nṛpatiḥ sarvadharmavit
abhisaṃpūjya pūjārham ṛṣiṃ yājam uvāca ha
21 ayutāni dadāny aṣṭau gavāṃ yājaya māṃ vibho
droṇavairābhisaṃtaptaṃ tvaṃ hlādayitum arhasi
22 sa hi brahmavidāṃ œreṣṭho brahmāstre cāpy anuttamaḥ
tasmād droṇaḥ parājaiṣīn māṃ vai sa sakhivigrahe
23 kṣatriyo nāsti tulyo 'sya pṛthivyāṃ kaœ cid agraṇīḥ
kauravācāryamukhyasya bhāradvājasya dhīmataḥ
24 droṇasya œarajālāni prāṇidehaharāṇi ca
ṣaḍaratni dhanuœ cāsya dṛœyate 'pratimaṃ mahat
25 sa hi brāhmaṇavegena kṣātraṃ vegam asaṃœayam
pratihanti maheṣvāso bhāradvājo mahāmanāḥ
26 kṣatrocchedāya vihito jāmadagnya ivāsthitaḥ
tasya hy astrabalaṃ ghoram aprasahyaṃ narair bhuvi
27 brāhmam uccārayaṃs tejo hutāhutir ivānalaḥ
sametya sa dahaty ājau kṣatraṃ brahmapuraḥsaraḥ
brahmakṣatre ca vihite brahmatejo viœiṣyate
28 so 'haṃ kṣatrabalād dhīno brahmatejaḥ prapedivān
droṇād viœiṣṭam āsādya bhavantaṃ brahmavittamam
29 droṇāntakam ahaṃ putraṃ labheyaṃ yudhi durjayam
tat karma kuru me yāja nirvapāmy arbudaṃ gavām
30 tathety uktvā tu taṃ yājo yājyārtham upakalpayat
gurvartha iti cākāmam upayājam acodayat
yājo droṇavināœāya pratijajñe tathā ca saḥ
31 tatas tasya narendrasya upayājo mahātapāḥ
ācakhyau karma vaitānaṃ tadā putraphalāya vai
32 sa ca putro mahāvīryo mahātejā mahābalaḥ
iṣyate yadvidho rājan bhavitā te tathāvidhaḥ
33 bhāradvājasya hantāraṃ so 'bhisaṃdhāya bhūmipaḥ
ājahre tat tathā sarvaṃ drupadaḥ karmasiddhaye
34 yājas tu havanasyānte devīm āhvāpayat tadā
praihi māṃ rājñi pṛṣati mithunaṃ tvām upasthitam
35 devy uvāca
35 avaliptaṃ me mukhaṃ brahman puṇyān gandhān bibharmi ca
sutārthenoparuddhāsmi tiṣṭha yāja mama priye
36 yāja uvāca
36 yājena œrapitaṃ havyam upayājena mantritam
kathaṃ kāmaṃ na saṃdadhyāt sā tvaṃ vipraihi tiṣṭha vā
37 brāhmaṇa uvāca
37 evam ukte tu yājena hute haviṣi saṃskṛte
uttasthau pāvakāt tasmāt kumāro devasaṃnibhaḥ
38 jvālāvarṇo ghorarūpaḥ kirīṭī varma cottamam
bibhrat sakhaḍgaḥ saœaro dhanuṣmān vinadan muhuḥ
39 so 'dhyārohad rathavaraṃ tena ca prayayau tadā
tataḥ praṇeduḥ pāñcālāḥ prahṛṣṭāḥ sādhu sādhv iti
40 bhayāpaho rājaputraḥ pāñcālānāṃ yaœaskaraḥ
rājñaḥ œokāpaho jāta eṣa droṇavadhāya vai
ity uvāca mahad bhūtam adṛœyaṃ khecaraṃ tadā
41 kumārī cāpi pāñcālī vedimadhyāt samutthitā
subhagā darœanīyāṅgī vedimadhyā manoramā
42 œyāmā padmapalāœākṣī nīlakuñcitamūrdhajā
mānuṣaṃ vigrahaṃ kṛtvā sākṣād amaravarṇinī
43 nīlotpalasamo gandho yasyāḥ kroœāt pravāyati
yā bibharti paraṃ rūpaṃ yasyā nāsty upamā bhuvi
44 tāṃ cāpi jātāṃ suœroṇīṃ vāg uvācāœarīriṇī
sarvayoṣidvarā kṛṣṇā kṣayaṃ kṣatraṃ ninīṣati
45 surakāryam iyaṃ kāle kariṣyati sumadhyamā
asyā hetoḥ kṣatriyāṇāṃ mahad utpatsyate bhayam
46 tac chrutvā sarvapāñcālāḥ praṇeduḥ siṃhasaṃghavat
na caitān harṣasaṃpūṇān iyaṃ sehe vasuṃdharā
47 tau dṛṣṭvā pṛṣatī yājaṃ prapede vai sutārthinī
na vai mad anyāṃ jananīṃ jānīyātām imāv iti
48 tathety uvāca tāṃ yājo rājñaḥ priyacikīrṣayā
tayoœ ca nāmanī cakrur dvijāḥ saṃpūrṇamānasāḥ
49 dhṛṣṭatvād atidhṛṣṇutvād dharmād dyutsaṃbhavād api
dhṛṣṭadyumnaḥ kumāro 'yaṃ drupadasya bhavatv iti
50 kṛṣṇety evābruvan kṛṣṇāṃ kṛṣṇābhūt sā hi varṇataḥ
tathā tan mithunaṃ jajñe drupadasya mahāmakhe
51 dhṛṣṭadyumnaṃ tu pāñcālyam ānīya svaṃ viveœanam
upākarod astrahetor bhāradvājaḥ pratāpavān
52 amokṣaṇīyaṃ daivaṃ hi bhāvi matvā mahāmatiḥ
tathā tat kṛtavān droṇa ātmakīrty anurakṣaṇāt

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 156.  
 
1 vaiœaṃpāyana uvāca
1 etac chrutvā tu kaunteyāḥ œalyaviddhā ivābhavan
sarve cāsvasthamanaso babhūvus te mahārathāḥ
2 tataḥ kuntī sutān dṛṣṭvā vibhrāntān gatacetasaḥ
yudhiṣṭhiram uvācedaṃ vacanaṃ satyavādinī
3 cirarātroṣitāḥ smeha brāhmaṇasya niveœane
ramamāṇāḥ pure ramye labdhabhaikṣā yudhiṣṭhira
4 yānīha ramaṇīyāni vanāny upavanāni ca
sarvāṇi tāni dṛṣṭāni punaḥ punar ariṃdama
5 punar dṛṣṭāni tāny eva prīṇayanti na nas tathā
bhaikṣaṃ ca na tathā vīra labhyate kurunandana
6 te vayaṃ sādhu pāñcālān gacchāma yadi manyase
apūrvadarœanaṃ tāta ramaṇīyaṃ bhaviṣyati
7 subhikṣāœ caiva pāñcālāḥ œrūyante œatrukarœana
yajñasenaœ ca rājāsau brahmaṇya iti œuœrumaḥ
8 ekatra ciravāso hi kṣamo na ca mato mama
te tatra sādhu gacchāmo yadi tvaṃ putra manyase
9 yudhiṣṭhira uvāca
9 bhavatyā yan mataṃ kāryaṃ tad asmākaṃ paraṃ hitam
anujāṃs tu na jānāmi gaccheyur neti vā punaḥ
10 vaiœaṃpāyana uvāca
10 tataḥ kuntī bhīmasenam arjunaṃ yamajau tathā
uvāca gamanaṃ te ca tathety evābruvaṃs tadā
11 tata āmantrya taṃ vipraṃ kuntī rājan sutaiḥ saha
pratasthe nagarīṃ ramyāṃ drupadasya mahātmanaḥ

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 157.  
 
1 vaiœaṃpāyana uvāca
1 vasatsu teṣu pracchannaṃ pāṇḍaveṣu mahātmasu
ājagāmātha tān draṣṭuṃ vyāsaḥ satyavatīsutaḥ
2 tam āgatam abhiprekṣya pratyudgamya paraṃtapāḥ
praṇipatyābhivādyainaṃ tasthuḥ prāñjalayas tadā
3 samanujñāpya tān sarvān āsīnān munir abravīt
prasannaḥ pūjitaḥ pārthaiḥ prītipūrvam idaṃ vacaḥ
4 api dharmeṇa vartadhvaṃ œāstreṇa ca paraṃtapāḥ
api vipreṣu vaḥ pūjā pūjārheṣu na hīyate
5 atha dharmārthavad vākyam uktvā sa bhagavān ṛṣiḥ
vicitrāœ ca kathās tās tāḥ punar evedam abravīt
6 āsīt tapovane kā cid ṛṣeḥ kanyā mahātmanaḥ
vilagnamadhyā suœroṇī subhrūḥ sarvaguṇānvitā
7 karmabhiḥ svakṛtaiḥ sā tu durbhagā samapadyata
nādhyagacchat patiṃ sā tu kanyā rūpavatī satī
8 tapas taptum athārebhe patyartham asukhā tataḥ
toṣayām āsa tapasā sā kilogreṇa œaṃkaram
9 tasyāḥ sa bhagavāṃs tuṣṭas tām uvāca tapasvinīm
varaṃ varaya bhadraṃ te varado 'smīti bhāmini
10 atheœvaram uvācedam ātmanaḥ sā vaco hitam
patiṃ sarvaguṇopetam icchāmīti punaḥ punaḥ
11 tām atha pratyuvācedam īœāno vadatāṃ varaḥ
pañca te patayo bhadre bhaviṣyantīti œaṃkaraḥ
12 pratibruvantīm ekaṃ me patiṃ dehīti œaṃkaram
punar evābravīd deva idaṃ vacanam uttamam
13 pañcakṛtvas tvayā uktaḥ patiṃ dehīty ahaṃ punaḥ
deham anyaṃ gatāyās te yathoktaṃ tad bhaviṣyati
14 drupadasya kule jātā kanyā sā devarūpiṇī
nirdiṣṭā bhavatāṃ patnī kṛṣṇā pārṣaty aninditā
15 pāñcālanagaraṃ tasmāt praviœadhvaṃ mahābalāḥ
sukhinas tām anuprāpya bhaviṣyatha na saṃœayaḥ
16 evam uktvā mahābhāgaḥ pāṇḍavānāṃ pitāmahaḥ
pārthān āmantrya kuntīṃ ca prātiṣṭhata mahātapāḥ

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 158.  
 
1 vaiœaṃpāyana uvāca
1 te pratasthuḥ puraskṛtya mātaraṃ puruṣarṣabhāḥ
samair udaṅmukhair mārgair yathoddiṣṭaṃ paraṃtapāḥ
2 te gacchantas tv ahorātraṃ tīrthaṃ somaœravāyaṇam
āseduḥ puruṣavyāghrā gaṅgāyāṃ pāṇḍunandanāḥ
3 ulmukaṃ tu samudyamya teṣām agre dhanaṃjayaḥ
prakāœārthaṃ yayau tatra rakṣārthaṃ ca mahāyaœāḥ
4 tatra gaṅgājale ramye vivikte krīḍayan striyaḥ
īrṣyur gandharvarājaḥ sma jalakrīḍām upāgataḥ
5 œabdaṃ teṣāṃ sa œuœrāva nadīṃ samupasarpatām
tena œabdena cāviṣṭaœ cukrodha balavad balī
6 sa dṛṣṭvā pāṇḍavāṃs tatra saha mātrā paraṃtapān
visphārayan dhanur ghoram idaṃ vacanam abravīt
7 saṃdhyā saṃrajyate ghorā pūrvarātrāgameṣu yā
aœītibhis truṭair hīnaṃ taṃ muhūrtaṃ pracakṣate
8 vihitaṃ kāmacārāṇāṃ yakṣagandharvarakṣasām
œeṣam anyan manuṣyāṇāṃ kāmacāram iha smṛtam
9 lobhāt pracāraṃ caratas tāsu velāsu vai narān
upakrāntā nigṛhṇīmo rākṣasaiḥ saha bāliœān
10 tato rātrau prāpnuvato jalaṃ brahmavido janāḥ
garhayanti narān sarvān balasthān nṛpatīn api
11 ārāt tiṣṭhata mā mahyaṃ samīpam upasarpata
kasmān māṃ nābhijānīta prāptaṃ bhāgīrathījalam
12 aṅgāraparṇaṃ gandharvaṃ vitta māṃ svabalāœrayam
ahaṃ hi mānī cerṣyuœ ca kuberasya priyaḥ sakhā
13 aṅgāraparṇam iti ca khyataṃ vanam idaṃ mama
anu gaṅgāṃ ca vākāṃ ca citraṃ yatra vasāmy aham
14 na kuṇapāḥ œṛṅgiṇo vā na devā na ca mānuṣāḥ
idaṃ samupasarpanti tat kiṃ samupasarpatha
15 arjuna uvāca
15 samudre himavatpārœve nadyām asyāṃ ca durmate
rātrāv ahani saṃdhau ca kasya kḷptaḥ parigrahaḥ
16 vayaṃ ca œaktisaṃpannā akāle tvām adhṛṣṇumaḥ
aœaktā hi kṣaṇe krūre yuṣmān arcanti mānavāḥ
17 purā himavataœ caiṣā hemaœṛṅgād viniḥsṛtā
gaṅgā gatvā samudrāmbhaḥ saptadhā pratipadyate
18 iyaṃ bhūtvā caikavaprā œucir ākāœagā punaḥ
deveṣu gaṅgā gandharva prāpnoty alakanandatām
19 tathā pitṝn vaitaraṇī dustarā pāpakarmabhiḥ
gaṅgā bhavati gandharva yathā dvaipāyano 'bravīt
20 asaṃbādhā devanadī svargasaṃpādanī œubhā
katham icchasi tāṃ roddhuṃ naiṣa dharmaḥ sanātanaḥ
21 anivāryam asaṃbādhaṃ tava vācā kathaṃ vayam
na spṛœema yathākāmaṃ puṇyaṃ bhāgīrathījalam
22 vaiœaṃpāyana uvāca
22 aṅgāraparṇas tac chrutvā kruddha ānamya kārmukam
mumoca sāyakān dīptān ahīn āœīviṣān iva
23 ulmukaṃ bhrāmayaṃs tūrṇaṃ pāṇḍavaœ carma cottamam
vyapovāha œarāṃs tasya sarvān eva dhanaṃjayaḥ
24 arjuna uvāca
24 bibhīṣikaiṣā gandharva nāstrajñeṣu prayujyate
astrajñeṣu prayuktaiṣā phenavat pravilīyate
25 mānuṣān ati gandharvān sarvān gandharva lakṣaye
tasmād astreṇa divyena yotsye 'haṃ na tu māyayā
26 purāstram idam āgneyaṃ prādāt kila bṛhaspatiḥ
bharadvājasya gandharva guruputraḥ œatakratoḥ
27 bharadvājād agniveœyo agniveœyād gurur mama
sa tv idaṃ mahyam adadād droṇo brāhmaṇasattamaḥ
28 vaiœaṃpāyana uvāca
28 ity uktvā pāṇḍavaḥ kruddho gandharvāya mumoca ha
pradīptam astram āgneyaṃ dadāhāsya rathaṃ tu tat
29 virathaṃ viplutaṃ taṃ tu sa gandharvaṃ mahābalam
astratejaḥpramūḍhaṃ ca prapatantam avāṅmukham
30 œiroruheṣu jagrāha mālyavatsu dhanaṃjayaḥ
bhrātṝn prati cakarṣātha so 'strapātād acetasam
31 yudhiṣṭhiraṃ tasya bhāryā prapede œaraṇārthinī
nāmnā kumbhīnasī nāma patitrāṇam abhīpsatī
32 gandharvy uvāca
32 trāhi tvaṃ māṃ mahārāja patiṃ cemaṃ vimuñca me
gandharvīṃ œaraṇaṃ prāptāṃ nāmnā kumbīnasīṃ prabho
33 yudhiṣṭhira uvāca
33 yuddhe jitaṃ yaœohīnaṃ strīnātham aparākramam
ko nu hanyād ripuṃ tvādṛṅ muñcemaṃ ripusūdana
34 arjuna uvāca
34 aṅgemaṃ pratipadyasva gaccha gandharva mā œucaḥ
pradiœaty abhayaṃ te 'dya kururājo yudhiṣṭhiraḥ
35 gandharva uvāca
35 jito 'haṃ pūrvakaṃ nāma muñcāmy aṅgāraparṇatām
na ca œlāghe balenādya na nāmnā janasaṃsadi
36 sādhv imaṃ labdhavāṃl lābhaṃ yo 'haṃ divyāstradhāriṇam
gāndharvyā māyayā yoddhum icchāmi vayasā varam
37 astrāgninā vicitro 'yaṃ dagdho me ratha uttamaḥ
so 'haṃ citraratho bhūtvā nāmnā dagdharatho 'bhavam
38 saṃbhṛtā caiva vidyeyaṃ tapaseha purā mayā
nivedayiṣye tām adya prāṇadāyā mahātmane
39 saṃstambhitaṃ hi tarasā jitaṃ œaraṇam āgatam
yo 'riṃ saṃyojayet prāṇaiḥ kalyāṇaṃ kiṃ na so 'rhati
40 cakṣuṣī nāma vidyeyaṃ yāṃ somāya dadau manuḥ
dadau sa viœvāvasave mahyaṃ viœvāvasur dadau
41 seyaṃ kāpuruṣaṃ prāptā gurudattā praṇaœyati
āgamo 'syā mayā prokto vīryaṃ pratinibodha me
42 yac cakṣuṣā draṣṭum icchet triṣu lokeṣu kiṃ cana
tat paœyed yādṛœaṃ cecchet tādṛṣaṃ draṣṭum arhati
43 samānapadye ṣaṇmāsān sthito vidyāṃ labhed imām
anuneṣyāmy ahaṃ vidyāṃ svayaṃ tubhyaṃ vrate kṛte
44 vidyayā hy anayā rājan vayaṃ nṛbhyo viœeṣitāḥ
aviœiṣṭāœ ca devānām anubhāvapravartitāḥ
45 gandharvajānām aœvānām ahaṃ puruṣasattama
bhrātṛbhyas tava pañcabhyaḥ pṛthag dātā œataṃ œatam
46 devagandharvavāhās te divyagandhā manogamāḥ
kṣīṇāḥ kṣīṇā bhavanty ete na hīyante ca raṃhasaḥ
47 purā kṛtaṃ mahendrasya vajraṃ vṛtranibarhaṇe
daœadhā œatadhā caiva tac chīrṇaṃ vṛtramūrdhani
48 tato bhāgīkṛto devair vajrabhāga upāsyate
loke yat sādhanaṃ kiṃ cit sā vai vajratanuḥ smṛtā
49 vajrapāṇir brāhmaṇaḥ syāt kṣatraṃ vajrarathaṃ smṛtam
vaiœyā vai dānavajrāœ ca karmavajrā yavīyasaḥ
50 vajraṃ kṣatrasya vājino avadhyā vājinaḥ smṛtāḥ
rathāṅgaṃ vaḍavā sūte sūtāœ cāœveṣu ye matāḥ
51 kāmavarṇāḥ kāmajavāḥ kāmataḥ samupasthitāḥ
ime gandharvajāḥ kāmaṃ pūrayiṣyanti te hayāḥ
52 arjuna uvāca
52 yadi prītena vā dattaṃ saṃœaye jīvitasya vā
vidyā vittaṃ œrutaṃ vāpi na tad gandharva kāmaye
53 gandharva uvāca
53 saṃyogo vai prītikaraḥ saṃsatsu pratidṛœyate
jīvitasya pradānena prīto vidyāṃ dadāmi te
54 tvatto hy ahaṃ grahīṣyāmi astram āgneyam uttamam
tathaiva sakhyaṃ bībhatso cirāya bharatarṣabha
55 arjuna uvāca
55 tvatto 'streṇa vṛṇomy aœvān saṃyogaḥ œāœvato 'stu nau
sakhe tad brūhi gandharva yuṣmabhyo yad bhayaṃ tyajet

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 159.  
 
1 arjuna uvāca
1 kāraṇaṃ brūhi gandharva kiṃ tad yena sma dharṣitāḥ
yānto brahmavidaḥ santaḥ sarve rātrāv ariṃdama
2 gandharva uvāca
2 anagnayo 'nāhutayo na ca viprapuraskṛtāḥ
yūyaṃ tato dharṣitāḥ stha mayā pāṇḍavanandana
3 yakṣarākṣasagandharvāḥ piœācoragamānavāḥ
vistaraṃ kuruvaṃœasya œrīmataḥ kathayanti te
4 nāradaprabhṛtīnāṃ ca devarṣīṇāṃ mayā œrutam
guṇān kathayatāṃ vīra pūrveṣāṃ tava dhīmatām
5 svayaṃ cāpi mayā dṛṣṭaœ caratā sāgarāmbarām
imāṃ vasumatīṃ kṛtsnāṃ prabhāvaḥ svakulasya te
6 vede dhanuṣi cācāryam abhijānāmi te 'rjuna
viœrutaṃ triṣu lokeṣu bhāradvājaṃ yaœasvinam
7 dharmaṃ vāyuṃ ca œakraṃ ca vijānāmy aœvinau tathā
pāṇḍuṃ ca kuruœārdūla ṣaḍ etān kulavardhanān
pitṝn etān ahaṃ pārtha devamānuṣasattamān
8 divyātmāno mahātmānaḥ sarvaœastrabhṛtāṃ varāḥ
bhavanto bhrātaraḥ œūrāḥ sarve sucaritavratāḥ
9 uttamāṃ tu manobuddhiṃ bhavatāṃ bhāvitātmanām
jānann api ca vaḥ pārtha kṛtavān iha dharṣaṇām
10 strīsakāœe ca kauravya na pumān kṣantum arhati
dharṣaṇām ātmanaḥ paœyan bāhudraviṇam āœritaḥ
11 naktaṃ ca balam asmākaṃ bhūya evābhivardhate
yatas tato māṃ kaunteya sadāraṃ manyur āviœat
12 so 'haṃ tvayeha vijitaḥ saṃkhye tāpatyavardhana
yena teneha vidhinā kīrtyamānaṃ nibodha me
13 brahmacaryaṃ paro dharmaḥ sa cāpi niyatas tvayi
yasmāt tasmād ahaṃ pārtha raṇe 'smin vijitas tvayā
14 yas tu syāt kṣatriyaḥ kaœ cit kāmavṛttaḥ paraṃtapa
naktaṃ ca yudhi yudhyeta na sa jīvet kathaṃ cana
15 yas tu syāt kāmavṛtto 'pi rājā tāpatya saṃgare
jayen naktaṃcarān sarvān sa purohitadhūrgataḥ
16 tasmāt tāpatya yat kiṃ cin nṛṇāṃ œreya ihepsitam
tasmin karmaṇi yoktavyā dāntātmānaḥ purohitāḥ
17 vede ṣaḍaṅge niratāḥ œucayaḥ satyavādinaḥ
dharmātmānaḥ kṛtātmānaḥ syur nṛpāṇāṃ purohitāḥ
18 jayaœ ca niyato rājñaḥ svargaœ ca syād anantaram
yasya syād dharmavid vāgmī purodhāḥ œīlavāñ œuciḥ
19 lābhaṃ labdhum alabdhaṃ hi labdhaṃ ca parirakṣitum
purohitaṃ prakurvīta rājā guṇasamanvitam
20 purohitamate tiṣṭhed ya icchet pṛthivīṃ nṛpaḥ
prāptuṃ meruvarottaṃsāṃ sarvaœaḥ sāgarāmbarām
21 na hi kevalaœauryeṇa tāpatyābhijanena ca
jayed abrāhmaṇaḥ kaœ cid bhūmiṃ bhūmipatiḥ kva cit
22 tasmād evaṃ vijānīhi kurūṇāṃ vaṃœavardhana
brāhmaṇapramukhaṃ rājyaṃ œakyaṃ pālayituṃ ciram

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 160.  
 
1 arjuna uvāca
1 tāpatya iti yad vākyam uktavān asi mām iha
tad ahaṃ jñātum icchāmi tāpatyārthaviniœcayam
2 tapatī nāma kā caiṣā tāpatyā yatkṛte vayam
kaunteyā hi vayaṃ sādho tattvam icchāmi veditum
3 vaiœaṃpāyana uvāca
3 evam uktaḥ sa gandharvaḥ kuntīputraṃ dhanaṃjayam
viœrutāṃ triṣu lokeṣu œrāvayām āsa vai kathām
4 gandharva uvāca
4 hanta te kathayiṣyāmi kathām etāṃ manoramām
yathāvad akhilāṃ pārtha dharmyāṃ dharmabhṛtāṃ vara
5 uktavān asmi yena tvāṃ tāpatya iti yad vacaḥ
tat te 'haṃ kathayiṣyāmi œṛṇuṣvaikamanā mama
6 ya eṣa divi dhiṣṇyena nākaṃ vyāpnoti tejasā
etasya tapatī nāma babhūvāsadṛœī sutā
7 vivasvato vai kaunteya sāvitryavarajā vibho
viœrutā triṣu lokeṣu tapatī tapasā yutā
8 na devī nāsurī caiva na yakṣī na ca rākṣasī
nāpsarā na ca gandharvī tathārūpeṇa kā cana
9 suvibhaktānavadyāṅgī svasitāyatalocanā
svācārā caiva sādhvī ca suveṣā caiva bhāminī
10 na tasyāḥ sadṛœaṃ kaṃ cit triṣu lokeṣu bhārata
bhartāraṃ savitā mene rūpaœīlakulaœrutaiḥ
11 saṃprāptayauvanāṃ paœyan deyāṃ duhitaraṃ tu tām
nopalebhe tataḥ œāntiṃ saṃpradānaṃ vicintayan
12 artharkṣaputraḥ kaunteya kurūṇām ṛṣabho balī
sūryam ārādhayām āsa nṛpaḥ saṃvaraṇaḥ sadā
13 arghyamālyopahāraiœ ca œaœvac ca nṛpatir yataḥ
niyamair upavāsaiœ ca tapobhir vividhair api
14 œuœrūṣur anahaṃvādī œuciḥ pauravanandanaḥ
aṃœumantaṃ samudyantaṃ pūjayām āsa bhaktimān
15 tataḥ kṛtajñaṃ dharmajñaṃ rūpeṇāsadṛœaṃ bhuvi
tapatyāḥ sadṛœaṃ mene sūryaḥ saṃvaraṇaṃ patim
16 dātum aicchat tataḥ kanyāṃ tasmai saṃvaraṇāya tām
nṛpottamāya kauravya viœrutābhijanāya vai
17 yathā hi divi dīptāṃœuḥ prabhāsayati tejasā
tathā bhuvi mahīpālo dīptyā saṃvaraṇo 'bhavat
18 yathārcayanti cādityam udyantaṃ brahmavādinaḥ
tathā saṃvaraṇaṃ pārtha brāhmaṇāvarajāḥ prajāḥ
19 sa somam ati kāntatvād ādityam ati tejasā
babhūva nṛpatiḥ œrīmān suhṛdāṃ durhṛdām api
20 evaṃguṇasya nṛpates tathāvṛttasya kaurava
tasmai dātuṃ manaœ cakre tapatīṃ tapanaḥ svayam
21 sa kadā cid atho rājā œrīmān uruyaœā bhuvi
cacāra mṛgayāṃ pārtha parvatopavane kila
22 carato mṛgayāṃ tasya kṣutpipāsāœramānvitaḥ
mamāra rājñaḥ kaunteya girāv apratimo hayaḥ
23 sa mṛtāœvaœ caran pārtha padbhyām eva girau nṛpaḥ
dadarœāsadṛœīṃ loke kanyām āyatalocanām
24 sa eka ekām āsādya kanyāṃ tām arimardanaḥ
tasthau nṛpatiœārdūlaḥ paœyann avicalekṣaṇaḥ
25 sa hi tāṃ tarkayām āsa rūpato nṛpatiḥ œriyam
punaḥ saṃtarkayām āsa raver bhraṣṭām iva prabhām
26 giriprasthe tu sā yasmin sthitā svasitalocanā
sa savṛkṣakṣupalato hiraṇmaya ivābhavat
27 avamene ca tāṃ dṛṣṭvā sarvaprāṇabhṛtāṃ vapuḥ
avāptaṃ cātmano mene sa rājā cakṣuṣaḥ phalam
28 janmaprabhṛti yat kiṃ cid dṛṣṭavān sa mahīpatiḥ
rūpaṃ na sadṛœaṃ tasyās tarkayām āsa kiṃ cana
29 tayā baddhamanaœcakṣuḥ pāœair guṇamayais tadā
na cacāla tato deœād bubudhe na ca kiṃ cana
30 asyā nūnaṃ viœālākṣyāḥ sadevāsuramānuṣam
lokaṃ nirmathya dhātredaṃ rūpam āviṣkṛtaṃ kṛtam
31 evaṃ sa tarkayām āsa rūpadraviṇasaṃpadā
kanyām asadṛœīṃ loke nṛpaḥ saṃvaraṇas tadā
32 tāṃ ca dṛṣṭvaiva kalyāṇīṃ kalyāṇābhijano nṛpaḥ
jagāma manasā cintāṃ kāmamārgaṇapīḍitaḥ
33 dahyamānaḥ sa tīvreṇa nṛpatir manmathāgninā
apragalbhāṃ pragalbhaḥ sa tām uvāca yaœasvinīm
34 kāsi kasyāsi rambhoru kimarthaṃ ceha tiṣṭhasi
kathaṃ ca nirjane 'raṇye carasy ekā œucismite
35 tvaṃ hi sarvānavadyāṅgī sarvābharaṇabhūṣitā
vibhūṣaṇam ivaiteṣāṃ bhūṣaṇānām abhīpsitam
36 na devīṃ nāsurīṃ caiva na yakṣīṃ na ca rākṣasīm
na ca bhogavatīṃ manye na gandharvīṃ na mānuṣīm
37 yā hi dṛṣṭā mayā kāœ cic chrutā vāpi varāṅganāḥ
na tāsāṃ sadṛœīṃ manye tvām ahaṃ mattakāœini
38 evaṃ tāṃ sa mahīpālo babhāṣe na tu sā tadā
kāmārtaṃ nirjane 'raṇye pratyabhāṣata kiṃ cana
39 tato lālapyamānasya pārthivasyāyatekṣaṇā
saudāminīva sābhreṣu tatraivāntaradhīyata
40 tām anvicchan sa nṛpatiḥ paricakrāma tat tadā
vanaṃ vanajapatrākṣīṃ bhramann unmattavat tadā
41 apaœyamānaḥ sa tu tāṃ bahu tatra vilapya ca
niœceṣṭaḥ kauravaœreṣṭho muhūrtaṃ sa vyatiṣṭhata