Náboženství
Hinduismus Mahábháráta
  < zpìt Kniha 1  -  Ādiparvan kapitola 141. - 150.  
     
  < zpìt Kniha 1  -  Ādiparvan kapitola 141.  
 
1 vaiœaṃpāyana uvāca
1 bhīmasenas tu taṃ dṛṣṭvā rākṣasaṃ prahasann iva
bhaginīṃ prati saṃkruddham idaṃ vacanam abravīt
2 kiṃ te hiḍimba etair vā sukhasuptaiḥ prabodhitaiḥ
mām āsādaya durbuddhe tarasā tvaṃ narāœana
3 mayy eva praharaihi tvaṃ na striyaṃ hantum arhasi
viœeṣato 'napakṛte pareṇāpakṛte sati
4 na hīyaṃ svavaœā bālā kāmayaty adya mām iha
coditaiṣā hy anaṅgena œarīrāntaracāriṇā
bhaginī tava durbuddhe rākṣasānāṃ yaœohara
5 tvanniyogena caiveyaṃ rūpaṃ mama samīkṣya ca
kāmayaty adya māṃ bhīrur naiṣā dūṣayate kulam
6 anaṅgena kṛte doṣe nemāṃ tvam iha rākṣasa
mayi tiṣṭhati duṣṭātman na striyaṃ hantum arhasi
7 samāgaccha mayā sārdham ekenaiko narāœana
aham eva nayiṣyāmi tvām adya yamasādanam
8 adya te talaniṣpiṣṭaṃ œiro rākṣasa dīryatām
kuñjarasyeva pādena viniṣpiṣṭaṃ balīyasaḥ
9 adya gātrāṇi kravyādāḥ œyenā gomāyavaœ ca te
karṣantu bhuvi saṃhṛṣṭā nihatasya mayā mṛdhe
10 kṣaṇenādya kariṣye 'ham idaṃ vanam akaṇṭakam
purastād dūṣitaṃ nityaṃ tvayā bhakṣayatā narān
11 adya tvāṃ bhaginī pāpa kṛṣyamāṇaṃ mayā bhuvi
drakṣaty adripratīkāœaṃ siṃheneva mahādvipam
12 nirābādhās tvayi hate mayā rākṣasapāṃsana
vanam etac cariṣyanti puruṣā vanacāriṇaḥ
13 hiḍimba uvāca
13 garjitena vṛthā kiṃ te katthitena ca mānuṣa
kṛtvaitat karmaṇā sarvaṃ katthethā mā ciraṃ kṛthāḥ
14 balinaṃ manyase yac ca ātmānam aparākramam
jñāsyasy adya samāgamya mayātmānaṃ balādhikam
15 na tāvad etān hiṃsiṣye svapantv ete yathāsukham
eṣa tvām eva durbuddhe nihanmy adyāpriyaṃvadam
16 pītvā tavāsṛg gātrebhyas tataḥ paœcād imān api
haniṣyāmi tataḥ paœcād imāṃ vipriyakāriṇīm
17 vaiœaṃpāyana uvāca
17 evam uktvā tato bāhuṃ pragṛhya puruṣādakaḥ
abhyadhāvata saṃkruddho bhīmasenam ariṃdamam
18 tasyābhipatatas tūrṇaṃ bhīmo bhīmaparākramaḥ
vegena prahṛtaṃ bāhuṃ nijagrāha hasann iva
19 nigṛhya taṃ balād bhīmo visphurantaṃ cakarṣa ha
tasmād deœād dhanūṃṣy aṣṭau siṃhaḥ kṣudramṛgaṃ yathā
20 tataḥ sa rākṣasaḥ kruddhaḥ pāṇḍavena balād dhṛtaḥ
bhīmasenaṃ samāliṅgya vyanadad bhairavaṃ ravam
21 punar bhīmo balād enaṃ vicakarṣa mahābalaḥ
mā œabdaḥ sukhasuptānāṃ bhrātṝṇāṃ me bhaved iti
22 anyonyaṃ tau samāsādya vicakarṣatur ojasā
rākṣaso bhīmasenaœ ca vikramaṃ cakratuḥ param
23 babhañjatur mahāvṛkṣāṃl latāœ cākarṣatus tataḥ
mattāv iva susaṃrabdhau vāraṇau ṣaṣṭihāyanau
24 tayoḥ œabdena mahatā vibuddhās te nararṣabhāḥ
saha mātrā tu dadṛœur hiḍimbām agrataḥ sthitām

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 142.  
 
1 vaiœaṃpāyana uvāca
1 prabuddhās te hiḍimbāyā rūpaṃ dṛṣṭvātimānuṣam
vismitāḥ puruṣavyāghrā babhūvuḥ pṛthayā saha
2 tataḥ kuntī samīkṣyaināṃ vismitā rūpasaṃpadā
uvāca madhuraṃ vākyaṃ sāntvapūrvam idaṃ œanaiḥ
3 kasya tvaṃ suragarbhābhe kā cāsi varavarṇini
kena kāryeṇa suœroṇi kutaœ cāgamanaṃ tava
4 yadi vāsya vanasyāsi devatā yadi vāpsarāḥ
ācakṣva mama tat sarvaṃ kimarthaṃ ceha tiṣṭhasi
5 hiḍimbovāca
5 yad etat paœyasi vanaṃ nīlameghanibhaṃ mahat
nivāso rākṣasasyaitad dhiḍimbasya mamaiva ca
6 tasya māṃ rākṣasendrasya bhaginīṃ viddhi bhāmini
bhrātrā saṃpreṣitām ārye tvāṃ saputrāṃ jighāṃsatā
7 krūrabuddher ahaṃ tasya vacanād āgatā iha
adrākṣaṃ hemavarṇābhaṃ tava putraṃ mahaujasam
8 tato 'haṃ sarvabhūtānāṃ bhāve vicaratā œubhe
coditā tava putrasya manmathena vaœānugā
9 tato vṛto mayā bhartā tava putro mahābalaḥ
apanetuṃ ca yatito na caiva œakito mayā
10 cirāyamāṇāṃ māṃ jñātvā tataḥ sa puruṣādakaḥ
svayam evāgato hantum imān sarvāṃs tavātmajān
11 sa tena mama kāntena tava putreṇa dhīmatā
balād ito viniṣpiṣya vyapakṛṣṭo mahātmanā
12 vikarṣantau mahāvegau garjamānau parasparam
paœyadhvaṃ yudhi vikrāntāv etau tau nararākṣasau
13 vaiœaṃpāyana uvāca
13 tasyāḥ œrutvaiva vacanam utpapāta yudhiṣṭhiraḥ
arjuno nakulaœ caiva sahadevaœ ca vīryavān
14 tau te dadṛœur āsaktau vikarṣantau parasparam
kāṅkṣamāṇau jayaṃ caiva siṃhāv iva raṇotkaṭau
15 tāv anyonyaṃ samāœliṣya vikarṣantau parasparam
dāvāgnidhūmasadṛœaṃ cakratuḥ pārthivaṃ rajaḥ
16 vasudhāreṇusaṃvītau vasudhādharasaṃnibhau
vibhrājetāṃ yathā œailau nīhāreṇābhisaṃvṛtau
17 rākṣasena tathā bhīmaṃ kliœyamānaṃ nirīkṣya tu
uvācedaṃ vacaḥ pārthaḥ prahasañ œanakair iva
18 bhīma mā bhair mahābāho na tvāṃ budhyāmahe vayam
sametaṃ bhīmarūpeṇa prasuptāḥ œramakarœitāḥ
19 sāhāyye 'smi sthitaḥ pārtha yodhayiṣyāmi rākṣasam
nakulaḥ sahadevaœ ca mātaraṃ gopayiṣyataḥ
20 bhīma uvāca
20 udāsīno nirīkṣasva na kāryaḥ saṃbhramas tvayā
na jātv ayaṃ punar jīven madbāhvantaram āgataḥ
21 arjuna uvāca
21 kim anena ciraṃ bhīma jīvatā pāparakṣasā
gantavyaṃ na ciraṃ sthātum iha œakyam ariṃdama
22 purā saṃrajyate prācī purā saṃdhyā pravartate
raudre muhūrte rakṣāṃsi prabalāni bhavanti ca
23 tvarasva bhīma mā krīḍa jahi rakṣo vibhīṣaṇam
purā vikurute māyāṃ bhujayoḥ sāram arpaya
24 vaiœaṃpāyana uvāca
24 arjunenaivam uktas tu bhīmo bhīmasya rakṣasaḥ
utkṣipyābhrāmayad dehaṃ tūrṇaṃ guṇaœatādhikam
25 bhīma uvāca
25 vṛthāmāṃsair vṛthā puṣṭo vṛthā vṛddho vṛthāmatiḥ
vṛthāmaraṇam arhas tvaṃ vṛthādya na bhaviṣyasi
26 arjuna uvāca
26 atha vā manyase bhāraṃ tvam imaṃ rākṣasaṃ yudhi
karomi tava sāhāyyaṃ œīghram eva nihanyatām
27 atha vāpy aham evainaṃ haniṣyāmi vṛkodara
kṛtakarmā pariœrāntaḥ sādhu tāvad upārama
28 vaiœaṃpāyana uvāca
28 tasya tad vacanaṃ œrutvā bhīmaseno 'tyamarṣaṇaḥ
niṣpiṣyainaṃ balād bhūmau paœumāram amārayat
29 sa māryamāṇo bhīmena nanāda vipulaṃ svanam
pūrayaṃs tad vanaṃ sarvaṃ jalārdra iva dundubhiḥ
30 bhujābhyāṃ yoktrayitvā taṃ balavān pāṇḍunandanaḥ
madhye bhaṅktvā sa balavān harṣayām āsa pāṇḍavān
31 hiḍimbaṃ nihataṃ dṛṣṭvā saṃhṛṣṭās te tarasvinaḥ
apūjayan naravyāghraṃ bhīmasenam ariṃdamam
32 abhipūjya mahātmānaṃ bhīmaṃ bhīmaparākramam
punar evārjuno vākyam uvācedaṃ vṛkodaram
33 nadūre nagaraṃ manye vanād asmād ahaṃ prabho
œīghraṃ gacchāma bhadraṃ te na no vidyāt suyodhanaḥ
34 tataḥ sarve tathety uktvā saha mātrā paraṃtapāḥ
prayayuḥ puruṣavyāghrā hiḍimbā caiva rākṣasī

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 143.  
 
1 bhīma uvāca
1 smaranti vairaṃ rakṣāṃsi māyām āœritya mohinīm
hiḍimbe vraja panthānaṃ tvaṃ vai bhrātṛniṣevitam
2 yudhiṣṭhira uvāca
2 kruddho 'pi puruṣavyāghra bhīma mā sma striyaṃ vadhīḥ
œarīraguptyābhyadhikaṃ dharmaṃ gopaya pāṇḍava
3 vadhābhiprāyam āyāntam avadhīs tvaṃ mahābalam
rakṣasas tasya bhaginī kiṃ naḥ kruddhā kariṣyati
4 vaiœaṃpāyana uvāca
4 hiḍimbā tu tataḥ kuntīm abhivādya kṛtāñjaliḥ
yudhiṣṭhiraṃ ca kaunteyam idaṃ vacanam abravīt
5 ārye jānāsi yad duḥkham iha strīṇām anaṅgajam
tad idaṃ mām anuprāptaṃ bhīmasenakṛtaṃ œubhe
6 soḍhaṃ tat paramaṃ duḥkhaṃ mayā kālapratīkṣayā
so 'yam abhyāgataḥ kālo bhavitā me sukhāya vai
7 mayā hy utsṛjya suhṛdaḥ svadharmaṃ svajanaṃ tathā
vṛto 'yaṃ puruṣavyāghras tava putraḥ patiḥ œubhe
8 vareṇāpi tathānena tvayā cāpi yaœasvini
tathā bruvantī hi tadā pratyākhyātā kriyāṃ prati
9 tvaṃ māṃ mūḍheti vā matvā bhaktā vānugateti vā
bhartrānena mahābhāge saṃyojaya sutena te
10 tam upādāya gaccheyaṃ yatheṣṭaṃ devarūpiṇam
punaœ caivāgamiṣyāmi viœrambhaṃ kuru me œubhe
11 ahaṃ hi manasā dhyātā sarvān neṣyāmi vaḥ sadā
vṛjine tārayiṣyāmi durgeṣu ca nararṣabhān
12 pṛṣṭhena vo vahiṣyāmi œīghrāṃ gatim abhīpsataḥ
yūyaṃ prasādaṃ kuruta bhīmaseno bhajeta mām
13 āpadas taraṇe prāṇān dhārayed yena yena hi
sarvam ādṛtya kartavyaṃ tad dharmam anuvartatā
14 āpatsu yo dhārayati dharmaṃ dharmavid uttamaḥ
vyasanaṃ hy eva dharmasya dharmiṇām āpad ucyate
15 puṇyaṃ prāṇān dhārayati puṇyaṃ prāṇadam ucyate
yena yenācared dharmaṃ tasmin garhā na vidyate
16 yudhiṣṭhira uvāca
16 evam etad yathāttha tvaṃ hiḍimbe nātra saṃœayaḥ
sthātavyaṃ tu tvayā dharme yathā brūyāṃ sumadhyame
17 snātaṃ kṛtāhnikaṃ bhadre kṛtakautukamaṅgalam
bhīmasenaṃ bhajethās tvaṃ prāg astagamanād raveḥ
18 ahaḥsu viharānena yathākāmaṃ manojavā
ayaṃ tv ānayitavyas te bhīmasenaḥ sadā niœi
19 vaiœaṃpāyana uvāca
19 tatheti tat pratijñāya hiḍimbā rākṣasī tadā
bhīmasenam upādāya ūrdhvam ācakrame tataḥ
20 œailaœṛṅgeṣu ramyeṣu devatāyataneṣu ca
mṛgapakṣivighuṣṭeṣu ramaṇīyeṣu sarvadā
21 kṛtvā ca paramaṃ rūpaṃ sarvābharaṇabhūṣitā
saṃjalpantī sumadhuraṃ ramayām āsa pāṇḍavam
22 tathaiva vanadurgeṣu puṣpitadrumasānuṣu
saraḥsu ramaṇīyeṣu padmotpalayuteṣu ca
23 nadīdvīpapradeœeṣu vaiḍūryasikatāsu ca
sutīrthavanatoyāsu tathā girinadīṣu ca
24 sagarasya pradeœeṣu maṇihemaciteṣu ca
pattaneṣu ca ramyeṣu mahāœālavaneṣu ca
25 devāraṇyeṣu puṇyeṣu tathā parvatasānuṣu
guhyakānāṃ nivāseṣu tāpasāyataneṣu ca
26 sarvartuphalapuṣpeṣu mānaseṣu saraḥsu ca
bibhratī paramaṃ rūpaṃ ramayām āsa pāṇḍavam
27 ramayantī tathā bhīmaṃ tatra tatra manojavā
prajajñe rākṣasī putraṃ bhīmasenān mahābalam
28 virūpākṣaṃ mahāvaktraṃ œaṅkukarṇaṃ vibhīṣaṇam
bhīmarūpaṃ sutāmroṣṭhaṃ tīkṣṇadaṃṣṭraṃ mahābalam
29 maheṣvāsaṃ mahāvīryaṃ mahāsattvaṃ mahābhujam
mahājavaṃ mahākāyaṃ mahāmāyam ariṃdamam
30 amānuṣaṃ mānuṣajaṃ bhīmavegaṃ mahābalam
yaḥ piœācān atīvānyān babhūvāti sa mānuṣān
31 bālo 'pi yauvanaṃ prāpto mānuṣeṣu viœāṃ pate
sarvāstreṣu paraṃ vīraḥ prakarṣam agamad balī
32 sadyo hi garbhaṃ rākṣasyo labhante prasavanti ca
kāmarūpadharāœ caiva bhavanti bahurūpiṇaḥ
33 praṇamya vikacaḥ pādāv agṛhṇāt sa pitus tadā
mātuœ ca parameṣvāsas tau ca nāmāsya cakratuḥ
34 ghaṭabhāsotkaca iti mātaraṃ so 'bhyabhāṣata
abhavat tena nāmāsya ghaṭotkaca iti sma ha
35 anuraktaœ ca tān āsīt pāṇḍavān sa ghaṭotkacaḥ
teṣāṃ ca dayito nityam ātmabhūto babhūva saḥ
36 saṃvāsasamayo jīrṇa ity abhāṣata taṃ tataḥ
hiḍimbā samayaṃ kṛtvā svāṃ gatiṃ pratyapadyata
37 kṛtyakāla upasthāsye pitṝn iti ghaṭotkacaḥ
āmantrya rākṣasaœreṣṭhaḥ pratasthe cottarāṃ diœam
38 sa hi sṛṣṭo maghavatā œaktihetor mahātmanā
karṇasyāprativīryasya vināœāya mahātmanaḥ

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 144.  
 
1 vaiœaṃpāyana uvāca
1 te vanena vanaṃ vīrā ghnanto mṛgagaṇān bahūn
apakramya yayū rājaṃs tvaramāṇā mahārathāḥ
2 matsyāṃs trigartān pāñcālān kīcakān antareṇa ca
ramaṇīyān vanoddeœān prekṣamāṇāḥ sarāṃsi ca
3 jaṭāḥ kṛtvātmanaḥ sarve valkalājinavāsasaḥ
saha kuntyā mahātmāno bibhratas tāpasaṃ vapuḥ
4 kva cid vahanto jananīṃ tvaramāṇā mahārathāḥ
kva cic chandena gacchantas te jagmuḥ prasabhaṃ punaḥ
5 brāhmaṃ vedam adhīyānā vedāṅgāni ca sarvaœaḥ
nītiœāstraṃ ca dharmajñā dadṛœus te pitāmaham
6 te 'bhivādya mahātmānaṃ kṛṣṇadvaipāyanaṃ tadā
tasthuḥ prāñjalayaḥ sarve saha mātrā paraṃtapāḥ
7 vyāsa uvāca
7 mayedaṃ manasā pūrvaṃ viditaṃ bharatarṣabhāḥ
yathā sthitair adharmeṇa dhārtarāṣṭrair vivāsitāḥ
8 tad viditvāsmi saṃprāptaœ cikīrṣuḥ paramaṃ hitam
na viṣādo 'tra kartavyaḥ sarvam etat sukhāya vaḥ
9 samās te caiva me sarve yūyaṃ caiva na saṃœayaḥ
dīnato bālataœ caiva snehaṃ kurvanti bāndhavāḥ
10 tasmād abhyadhikaḥ sneho yuṣmāsu mama sāṃpratam
snehapūrvaṃ cikīrṣāmi hitaṃ vas tan nibodhata
11 idaṃ nagaram abhyāœe ramaṇīyaṃ nirāmayam
vasateha praticchannā mamāgamanakāṅkṣiṇaḥ
12 vaiœaṃpāyana uvāca
12 evaṃ sa tān samāœvāsya vyāsaḥ pārthān ariṃdamān
ekacakrām abhigataḥ kuntīm āœvāsayat prabhuḥ
13 jīvaputri sutas te 'yaṃ dharmaputro yudhiṣṭhiraḥ
pṛthivyāṃ pārthivān sarvān praœāsiṣyati dharmarāṭ
14 dharmeṇa jitvā pṛthivīm akhilāṃ dharmavid vaœī
bhīmasenārjunabalād bhokṣyaty ayam asaṃœayaḥ
15 putrās tava ca mādryāœ ca sarva eva mahārathāḥ
svarāṣṭre vihariṣyanti sukhaṃ sumanasas tadā
16 yakṣyanti ca naravyāghrā vijitya pṛthivīm imām
rājasūyāœvamedhādyaiḥ kratubhir bhūridakṣiṇaiḥ
17 anugṛhya suhṛdvargaṃ dhanena ca sukhena ca
pitṛpaitāmahaṃ rājyam iha bhokṣyanti te sutāḥ
18 evam uktvā niveœyainān brāhmaṇasya niveœane
abravīt pārthivaœreṣṭham ṛṣir dvaipāyanas tadā
19 iha māṃ saṃpratīkṣadhvam āgamiṣyāmy ahaṃ punaḥ
deœakālau viditvaiva vetsyadhvaṃ paramāṃ mudam
20 sa taiḥ prāñjalibhiḥ sarvais tathety ukto narādhipa
jagāma bhagavān vyāso yathākāmam ṛṣiḥ prabhuḥ

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 145.  
 
1 janamejaya uvāca
1 ekacakrāṃ gatās te tu kuntīputrā mahārathāḥ
ataḥ paraṃ dvijaœreṣṭha kim akurvata pāṇḍavāḥ
2 vaiœaṃpāyana uvāca
2 ekacakrāṃ gatās te tu kuntīputrā mahārathāḥ
ūṣur nāticiraṃ kālaṃ brāhmaṇasya niveœane
3 ramaṇīyāni paœyanto vanāni vividhāni ca
pārthivān api coddeœān saritaœ ca sarāṃsi ca
4 cerur bhaikṣaṃ tadā te tu sarva eva viœāṃ pate
babhūvur nāgarāṇāṃ ca svair guṇaiḥ priyadarœanāḥ
5 nivedayanti sma ca te bhaikṣaṃ kuntyāḥ sadā niœi
tayā vibhaktān bhāgāṃs te bhuñjate sma pṛthak pṛthak
6 ardhaṃ te bhuñjate vīrāḥ saha mātrā paraṃtapāḥ
ardhaṃ bhaikṣasya sarvasya bhīmo bhuṅkte mahābalaḥ
7 tathā tu teṣāṃ vasatāṃ tatra rājan mahātmanām
aticakrāma sumahān kālo 'tha bharatarṣabha
8 tataḥ kadā cid bhaikṣāya gatās te bharatarṣabhāḥ
saṃgatyā bhīmasenas tu tatrāste pṛthayā saha
9 athārtijaṃ mahāœabdaṃ brāhmaṇasya niveœane
bhṛœam utpatitaṃ ghoraṃ kuntī œuœrāva bhārata
10 rorūyamāṇāṃs tān sarvān paridevayataœ ca sā
kāruṇyāt sādhubhāvāc ca devī rājan na cakṣame
11 mathyamāneva duḥkhena hṛdayena pṛthā tataḥ
uvāca bhīmaṃ kalyāṇī kṛpānvitam idaṃ vacaḥ
12 vasāmaḥ susukhaṃ putra brāhmaṇasya niveœane
ajñātā dhārtarāṣṭrāṇāṃ satkṛtā vītamanyavaḥ
13 sā cintaye sadā putra brāhmaṇasyāsya kiṃ nv aham
priyaṃ kuryām iti gṛhe yat kuryur uṣitāḥ sukham
14 etāvān puruṣas tāta kṛtaṃ yasmin na naœyati
yāvac ca kuryād anyo 'sya kuryād abhyadhikaṃ tataḥ
15 tad idaṃ brāhmaṇasyāsya duḥkham āpatitaṃ dhruvam
tatrāsya yadi sāhāyyaṃ kuryāma sukṛtaṃ bhavet
16 bhīma uvāca
16 jñāyatām asya yad duḥkhaṃ yataœ caiva samutthitam
vidite vyavasiṣyāmi yady api syāt suduṣkaram
17 vaiœaṃpāyana uvāca
17 tathā hi kathayantau tau bhūyaḥ œuœruvatuḥ svanam
ārtijaṃ tasya viprasya sabhāryasya viœāṃ pate
18 antaḥpuraṃ tatas tasya brāhmaṇasya mahātmanaḥ
viveœa kuntī tvaritā baddhavatseva saurabhī
19 tatas taṃ brāhmaṇaṃ tatra bhāryayā ca sutena ca
duhitrā caiva sahitaṃ dadarœa vikṛtānanam
20 brāhmaṇa uvāca
20 dhig idaṃ jīvitaṃ loke 'nalasāram anarthakam
duḥkhamūlaṃ parādhīnaṃ bhṛœam apriyabhāgi ca
21 jīvite paramaṃ duḥkhaṃ jīvite paramo jvaraḥ
jīvite vartamānasya dvandvānām āgamo dhruvaḥ
22 ekātmāpi hi dharmārthau kāmaṃ ca na niṣevate
etaiœ ca viprayogo 'pi duḥkhaṃ paramakaṃ matam
23 āhuḥ ke cit paraṃ mokṣaṃ sa ca nāsti kathaṃ cana
arthaprāptau ca narakaḥ kṛtsna evopapadyate
24 arthepsutā paraṃ duḥkham arthaprāptau tato 'dhikam
jātasnehasya cārtheṣu viprayoge mahattaram
25 na hi yogaṃ prapaœyāmi yena mucyeyam āpadaḥ
putradāreṇa vā sārdhaṃ prādraveyām anāmayam
26 yatitaṃ vai mayā pūrvaṃ yathā tvaṃ vettha brāhmaṇi
yataḥ kṣemaṃ tato gantuṃ tvayā tu mama na œrutam
27 iha jātā vivṛddhāsmi pitā ceha mameti ca
uktavaty asi durmedhe yācyamānā mayāsakṛt
28 svargato hi pitā vṛddhas tathā mātā ciraṃ tava
bāndhavā bhūtapūrvāœ ca tatra vāse tu kā ratiḥ
29 so 'yaṃ te bandhukāmāyā aœṛṇvantyā vaco mama
bandhupraṇāœaḥ saṃprāpto bhṛœaṃ duḥkhakaro mama
30 athavā madvināœo 'yaṃ na hi œakṣyāmi kaṃ cana
parityaktum ahaṃ bandhuṃ svayaṃ jīvan nṛœaṃsavat
31 sahadharmacarīṃ dāntāṃ nityaṃ mātṛsamāṃ mama
sakhāyaṃ vihitāṃ devair nityaṃ paramikāṃ gatim
32 mātrā pitrā ca vihitāṃ sadā gārhasthyabhāginīm
varayitvā yathānyāyaṃ mantravat pariṇīya ca
33 kulīnāṃ œīlasaṃpannām apatyajananīṃ mama
tvām ahaṃ jīvitasyārthe sādhvīm anapakāriṇīm
parityaktuṃ na œakṣyāmi bhāryāṃ nityam anuvratām
34 kuta eva parityaktuṃ sutāṃ œakṣyāmy ahaṃ svayam
bālām aprāptavayasam ajātavyañjanākṛtim
35 bhartur arthāya nikṣiptāṃ nyāsaṃ dhātrā mahātmanā
yasyāṃ dauhitrajāṃl lokān āœaṃse pitṛbhiḥ saha
svayam utpādya tāṃ bālāṃ katham utsraṣṭum utsahe
36 manyante ke cid adhikaṃ snehaṃ putre pitur narāḥ
kanyāyāṃ naiva tu punar mama tulyāv ubhau matau
37 yasmiṃl lokāḥ prasūtiœ ca sthitā nityam atho sukham
apāpāṃ tām ahaṃ bālāṃ katham utsraṣṭum utsahe
38 ātmānam api cotsṛjya tapsye pretavaœaṃ gataḥ
tyaktā hy ete mayā vyaktaṃ neha œakṣyanti jīvitum
39 eṣāṃ cānyatamatyāgo nṛœaṃso garhito budhaiḥ
ātmatyāge kṛte ceme mariṣyanti mayā vinā
40 sa kṛcchrām aham āpanno na œaktas tartum āpadam
aho dhik kāṃ gatiṃ tv adya gamiṣyāmi sabāndhavaḥ
sarvaiḥ saha mṛtaṃ œreyo na tu me jīvitaṃ kṣamam

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 146.  
 
1 brāhmaṇy uvāca
1 na saṃtāpas tvayā kāryaḥ prākṛteneva karhi cit
na hi saṃtāpakālo 'yaṃ vaidyasya tava vidyate
2 avaœyaṃ nidhanaṃ sarvair gantavyam iha mānavaiḥ
avaœyabhāviny arthe vai saṃtāpo neha vidyate
3 bhāryā putro 'tha duhitā sarvam ātmārtham iṣyate
vyathāṃ jahi subuddhyā tvaṃ svayaṃ yāsyāmi tatra vai
4 etad dhi paramaṃ nāryāḥ kāryaṃ loke sanātanam
prāṇān api parityajya yad bhartṛhitam ācaret
5 tac ca tatra kṛtaṃ karma tavāpīha sukhāvaham
bhavaty amutra cākṣayyaṃ loke 'smiṃœ ca yaœaskaram
6 eṣa caiva gurur dharmo yaṃ pravakṣāmy ahaṃ tava
arthaœ ca tava dharmaœ ca bhūyān atra pradṛœyate
7 yadartham iṣyate bhāryā prāptaḥ so 'rthas tvayā mayi
kanyā caiva kumāraœ ca kṛtāham anṛṇā tvayā
8 samarthaḥ poṣaṇe cāsi sutayo rakṣaṇe tathā
na tv ahaṃ sutayoḥ œaktā tathā rakṣaṇapoṣaṇe
9 mama hi tvadvihīnāyāḥ sarvakāmā na āpadaḥ
kathaṃ syātāṃ sutau bālau bhaveyaṃ ca kathaṃ tv aham
10 kathaṃ hi vidhavānāthā bālaputrā vinā tvayā
mithunaṃ jīvayiṣyāmi sthitā sādhugate pathi
11 ahaṃkṛtāvaliptaiœ ca prārthyamānām imāṃ sutām
ayuktais tava saṃbandhe kathaṃ œakṣyāmi rakṣitum
12 utsṛṣṭam āmiṣaṃ bhūmau prārthayanti yathā khagāḥ
prārthayanti janāḥ sarve vīrahīnāṃ tathā striyam
13 sāhaṃ vicālyamānā vai prārthyamānā durātmabhiḥ
sthātuṃ pathi na œakṣyāmi sajjaneṣṭe dvijottama
14 kathaṃ tava kulasyaikām imāṃ bālām asaṃskṛtām
pitṛpaitāmahe mārge niyoktum aham utsahe
15 kathaṃ œakṣyāmi bāle 'smin guṇān ādhātum īpṣitān
anāthe sarvato lupte yathā tvaṃ dharmadarœivān
16 imām api ca te bālām anāthāṃ paribhūya mām
anarhāḥ prārthayiṣyanti œūdrā vedaœrutiṃ yathā
17 tāṃ ced ahaṃ na ditseyaṃ tvadguṇair upabṛṃhitām
pramathyaināṃ hareyus te havir dhvāṅkṣā ivādhvarāt
18 saṃprekṣamāṇā putraṃ te nānurūpam ivātmanaḥ
anarhavaœam āpannām imāṃ cāpi sutāṃ tava
19 avajñātā ca lokasya tathātmānam ajānatī
avaliptair narair brahman mariṣyāmi na saṃœayaḥ
20 tau vihīnau mayā bālau tvayā caiva mamātmajau
vinaœyetāṃ na saṃdeho matsyāv iva jalakṣaye
21 tritayaṃ sarvathāpy evaṃ vinaœiṣyaty asaṃœayam
tvayā vihīnaṃ tasmāt tvaṃ māṃ parityaktum arhasi
22 vyuṣṭir eṣā parā strīṇāṃ pūrvaṃ bhartuḥ parā gatiḥ
na tu brāhmaṇa putrāṇāṃ viṣaye parivartitum
23 parityaktaḥ sutaœ cāyaṃ duhiteyaṃ tathā mayā
bāndhavāœ ca parityaktās tvadarthaṃ jīvitaṃ ca me
24 yajñais tapobhir niyamair dānaiœ ca vividhais tathā
viœiṣyate striyā bhartur nityaṃ priyahite sthitiḥ
25 tad idaṃ yac cikīrṣāmi dharmyaṃ paramasaṃmatam
iṣṭaṃ caiva hitaṃ caiva tava caiva kulasya ca
26 iṣṭāni cāpy apatyāni dravyāṇi suhṛdaḥ priyāḥ
āpaddharmavimokṣāya bhāryā cāpi satāṃ matam
27 ekato vā kulaṃ kṛtsnam ātmā vā kulavardhana
na samaṃ sarvam eveti budhānām eṣa niœcayaḥ
28 sa kuruṣva mayā kāryaṃ tārayātmānam ātmanā
anujānīhi mām ārya sutau me parirakṣa ca
29 avadhyāḥ striya ity āhur dharmajñā dharmaniœcaye
dharmajñān rākṣasān āhur na hanyāt sa ca mām api
30 niḥsaṃœayo vadhaḥ puṃsāṃ strīṇāṃ saṃœayito vadhaḥ
ato mām eva dharmajña prasthāpayitum arhasi
31 bhuktaṃ priyāṇy avāptāni dharmaœ ca carito mayā
tvatprasūtiḥ priyā prāptā na māṃ tapsyaty ajīvitam
32 jātaputrā ca vṛddhā ca priyakāmā ca te sadā
samīkṣyaitad ahaṃ sarvaṃ vyavasāyaṃ karomy ataḥ
33 utsṛjyāpi ca mām ārya vetsyasy anyām api striyam
tataḥ pratiṣṭhito dharmo bhaviṣyati punas tava
34 na cāpy adharmaḥ kalyāṇa bahupatnīkatā nṛṇām
strīṇām adharmaḥ sumahān bhartuḥ pūrvasya laṅghane
35 etat sarvaṃ samīkṣya tvam ātmatyāgaṃ ca garhitam
ātmānaṃ tāraya mayā kulaṃ cemau ca dārakau
36 vaiœaṃpāyana uvāca
36 evam uktas tayā bhartā tāṃ samāliṅgya bhārata
mumoca bāṣpaṃ œanakaiḥ sabhāryo bhṛœaduḥkhitaḥ

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 147.  
 
1 vaiœaṃpāyana uvāca
1 tayor duḥkhitayor vākyam atimātraṃ niœamya tat
bhṛœaṃ duḥkhaparītāṅgī kanyā tāv abhyabhāṣata
2 kim idaṃ bhṛœaduḥkhārtau roravītho anāthavat
mamāpi œrūyatāṃ kiṃ cic chrutvā ca kriyatāṃ kṣamam
3 dharmato 'haṃ parityājyā yuvayor nātra saṃœayaḥ
tyaktavyāṃ māṃ parityajya trātaṃ sarvaṃ mayaikayā
4 ity artham iṣyate 'patyaṃ tārayiṣyati mām iti
tasminn upasthite kāle tarataṃ plavavan mayā
5 iha vā tārayed durgād uta vā pretya tārayet
sarvathā tārayet putraḥ putra ity ucyate budhaiḥ
6 ākāṅkṣante ca dauhitrān api nityaṃ pitāmahāḥ
tān svayaṃ vai paritrāsye rakṣantī jīvitaṃ pituḥ
7 bhrātā ca mama bālo 'yaṃ gate lokam amuṃ tvayi
acireṇaiva kālena vinaœyeta na saṃœayaḥ
8 tāte 'pi hi gate svargaṃ vinaṣṭe ca mamānuje
piṇḍaḥ pitṝṇāṃ vyucchidyet tat teṣām apriyaṃ bhavet
9 pitrā tyaktā tathā mātrā bhrātrā cāham asaṃœayam
duḥkhād duḥkhataraṃ prāpya mriyeyam atathocitā
10 tvayi tv aroge nirmukte mātā bhrātā ca me œiœuḥ
saṃtānaœ caiva piṇḍaœ ca pratiṣṭhāsyaty asaṃœayam
11 ātmā putraḥ sakhā bhāryā kṛcchraṃ tu duhitā kila
sa kṛcchrān mocayātmānaṃ māṃ ca dharmeṇa yojaya
12 anāthā kṛpaṇā bālā yatrakvacanagāminī
bhaviṣyāmi tvayā tāta vihīnā kṛpaṇā bata
13 athavāhaṃ kariṣyāmi kulasyāsya vimokṣaṇam
phalasaṃsthā bhaviṣyāmi kṛtvā karma suduṣkaram
14 athavā yāsyase tatra tyaktvā māṃ dvijasattama
pīḍitāhaṃ bhaviṣyāmi tad avekṣasva mām api
15 tad asmadarthaṃ dharmārthaṃ prasavārthaṃ ca sattama
ātmānaṃ parirakṣasva tyaktavyāṃ māṃ ca saṃtyaja
16 avaœyakaraṇīye 'rthe mā tvāṃ kālo 'tyagād ayam
tvayā dattena toyena bhaviṣyati hitaṃ ca me
17 kiṃ nv ataḥ paramaṃ duḥkhaṃ yad vayaṃ svargate tvayi
yācamānāḥ parād annaṃ paridhāvemahi œvavat
18 tvayi tv aroge nirmukte kleœād asmāt sabāndhave
amṛte vasatī loke bhaviṣyāmi sukhānvitā
19 evaṃ bahuvidhaṃ tasyā niœamya paridevitam
pitā mātā ca sā caiva kanyā prarurudus trayaḥ
20 tataḥ praruditān sarvān niœamyātha sutas tayoḥ
utphullanayano bālaḥ kalam avyaktam abravīt
21 mā rodīs tāta mā mātar mā svasas tvam iti bruvan
prahasann iva sarvāṃs tān ekaikaṃ so 'pasarpati
22 tataḥ sa tṛṇam ādāya prahṛṣṭaḥ punar abravīt
anena taṃ haniṣyāmi rākṣasaṃ puruṣādakam
23 tathāpi teṣāṃ duḥkhena parītānāṃ niœamya tat
bālasya vākyam avyaktaṃ harṣaḥ samabhavan mahān
24 ayaṃ kāla iti jñātvā kuntī samupasṛtya tān
gatāsūn amṛteneva jīvayantīdam abravīt

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 148.  
 
1 kunty uvāca
1 kutomūlam idaṃ duḥkhaṃ jñātum icchāmi tattvataḥ
viditvā apakarṣeyaṃ œakyaṃ ced apakarṣitum
2 brāhmaṇa uvāca
2 upapannaṃ satām etad yad bravīṣi tapodhane
na tu duḥkham idaṃ œakyaṃ mānuṣeṇa vyapohitum
3 samīpe nagarasyāsya bako vasati rākṣasaḥ
īœo janapadasyāsya purasya ca mahābalaḥ
4 puṣṭo mānuṣamāṃsena durbuddhiḥ puruṣādakaḥ
rakṣaty asurarāṇ nityam imaṃ janapadaṃ balī
5 nagaraṃ caiva deœaṃ ca rakṣobalasamanvitaḥ
tatkṛte paracakrāc ca bhūtebhyaœ ca na no bhayam
6 vetanaṃ tasya vihitaṃ œālivāhasya bhojanam
mahiṣau puruṣaœ caiko yas tad ādāya gacchati
7 ekaikaœ caiva puruṣas tat prayacchati bhojanam
sa vāro bahubhir varṣair bhavaty asutaro naraiḥ
8 tadvimokṣāya ye cāpi yatante puruṣāḥ kva cit
saputradārāṃs tān hatvā tad rakṣo bhakṣayaty uta
9 vetrakīyagṛhe rājā nāyaṃ nayam ihāsthitaḥ
anāmayaṃ janasyāsya yena syād adya œāœvatam
10 etadarhā vayaṃ nūnaṃ vasāmo durbalasya ye
viṣaye nityam udvignāḥ kurājānam upāœritāḥ
11 brāhmaṇāḥ kasya vaktavyāḥ kasya vā chandacāriṇaḥ
guṇair ete hi vāsyante kāmagāḥ pakṣiṇo yathā
12 rājānaṃ prathamaṃ vindet tato bhāryāṃ tato dhanam
trayasya saṃcaye cāsya jñātīn putrāṃœ ca dhārayet
13 viparītaṃ mayā cedaṃ trayaṃ sarvam upārjitam
ta imām āpadaṃ prāpya bhṛœaṃ tapsyāmahe vayam
14 so 'yam asmān anuprāpto vāraḥ kulavināœanaḥ
bhojanaṃ puruṣaœ caikaḥ pradeyaṃ vetanaṃ mayā
15 na ca me vidyate vittaṃ saṃkretuṃ puruṣaṃ kva cit
suhṛjjanaṃ pradātuṃ ca na œakṣyāmi kathaṃ cana
gatiṃ cāpi na paœyāmi tasmān mokṣāya rakṣasaḥ
16 so 'haṃ duḥkhārṇave magno mahaty asutare bhṛœam
sahaivaitair gamiṣyāmi bāndhavair adya rākṣasam
tato naḥ sahitan kṣudraḥ sarvān evopabhokṣyati

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 149.  
 
1 kunty uvāca
1 na viṣādas tvayā kāryo bhayād asmāt kathaṃ cana
upāyaḥ paridṛṣṭo 'tra tasmān mokṣāya rakṣasaḥ
2 ekas tava suto bālaḥ kanyā caikā tapasvinī
na te tayos tathā patnyā gamanaṃ tatra rocaye
3 mama pañca sutā brahmaṃs teṣām eko gamiṣyati
tvadarthaṃ balim ādāya tasya pāpasya rakṣasaḥ
4 brāhmaṇa uvāca
4 nāham etat kariṣyāmi jīvitārthī kathaṃ cana
brāhmaṇasyātitheœ caiva svārthe prāṇair viyojanam
5 na tv etad akulīnāsu nādharmiṣṭhāsu vidyate
yad brāhmaṇārthe visṛjed ātmānam api cātmajam
6 ātmanas tu mayā œreyo boddhavyam iti rocaye
brahmavadhyātmavadhyā vā œreya ātmavadho mama
7 brahmavadhyā paraṃ pāpaṃ niṣkṛtir nātra vidyate
abuddhipūrvaṃ kṛtvāpi œreya ātmavadho mama
8 na tv ahaṃ vadham ākāṅkṣe svayam evātmanaḥ œubhe
paraiḥ kṛte vadhe pāpaṃ na kiṃ cin mayi vidyate
9 abhisaṃdhikṛte tasmin brāhmaṇasya vadhe mayā
niṣkṛtiṃ na prapaœyāmi nṛœaṃsaṃ kṣudram eva ca
10 āgatasya gṛhe tyāgas tathaiva œaraṇārthinaḥ
yācamānasya ca vadho nṛœaṃsaṃ paramaṃ matam
11 kuryān na ninditaṃ karma na nṛœaṃsaṃ kadā cana
iti pūrve mahātmāna āpaddharmavido viduḥ
12 œreyāṃs tu sahadārasya vināœo 'dya mama svayam
brāhmaṇasya vadhaṃ nāham anumaṃsye kathaṃ cana
13 kunty uvāca
13 mamāpy eṣā matir brahman viprā rakṣyā iti sthirā
na cāpy aniṣṭaḥ putro me yadi putraœataṃ bhavet
14 na cāsau rākṣasaḥ œakto mama putravināœane
vīryavān mantrasiddhaœ ca tejasvī ca suto mama
15 rākṣasāya ca tat sarvaṃ prāpayiṣyati bhojanam
mokṣayiṣyati cātmānam iti me niœcitā matiḥ
16 samāgatāœ ca vīreṇa dṛṣṭapūrvāœ ca rākṣasāḥ
balavanto mahākāyā nihatāœ cāpy anekaœaḥ
17 na tv idaṃ keṣu cid brahman vyāhartavyaṃ kathaṃ cana
vidyārthino hi me putrān viprakuryuḥ kutūhalāt
18 guruṇā cānanujñāto grāhayed yaṃ suto mama
na sa kuryāt tayā kāryaṃ vidyayeti satāṃ matam
19 vaiœaṃpāyana uvāca
19 evam uktas tu pṛthayā sa vipro bhāryayā saha
hṛṣṭaḥ saṃpūjayām āsa tad vākyam amṛtopamam
20 tataḥ kuntī ca vipraœ ca sahitāv anilātmajam
tam abrūtāṃ kuruṣveti sa tathety abravīc ca tau

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 150.  
 
1 vaiœaṃpāyana uvāca
1 kariṣya iti bhīmena pratijñāte tu bhārata
ājagmus te tataḥ sarve bhaikṣam ādāya pāṇḍavāḥ
2 ākāreṇaiva taṃ jñātvā pāṇḍuputro yudhiṣṭhiraḥ
rahaḥ samupaviœyaikas tataḥ papraccha mātaram
3 kiṃ cikīrṣaty ayaṃ karma bhīmo bhīmaparākramaḥ
bhavaty anumate kaccid ayaṃ kartum ihecchati
4 kunty uvāca
4 mamaiva vacanād eṣa kariṣyati paraṃtapaḥ
brāhmaṇārthe mahat kṛtyaṃ moṣkāya nagarasya ca
5 yudhiṣṭhira uvāca
5 kim idaṃ sāhasaṃ tīkṣṇaṃ bhavatyā duṣkṛtaṃ kṛtam
parityāgaṃ hi putrasya na praœaṃsanti sādhavaḥ
6 kathaṃ parasutasyārthe svasutaṃ tyaktum icchasi
lokavṛttiviruddhaṃ vai putratyāgāt kṛtaṃ tvayā
7 yasya bāhū samāœritya sukhaṃ sarve svapāmahe
rājyaṃ cāpahṛtaṃ kṣudrair ājihīrṣāmahe punaḥ
8 yasya duryodhano vīryaṃ cintayann amitaujasaḥ
na œete vasatīḥ sarvā duḥkhāc chakuninā saha
9 yasya vīrasya vīryeṇa muktā jatugṛhād vayam
anyebhyaœ caiva pāpebhyo nihataœ ca purocanaḥ
10 yasya vīryaṃ samāœritya vasupūrṇāṃ vasuṃdharām
imāṃ manyāmahe prāptāṃ nihatya dhṛtarāṣṭrajān
11 tasya vyavasitas tyāgo buddhim āsthāya kāṃ tvayā
kaccin na duḥkhair buddhis te viplutā gatacetasaḥ
12 kunty uvāca
12 yudhiṣṭhira na saṃtāpaḥ kāryaḥ prati vṛkodaram
na cāyaṃ buddhidaurbalyād vyavasāyaḥ kṛto mayā
13 iha viprasya bhavane vayaṃ putra sukhoṣitāḥ
tasya pratikriyā tāta mayeyaṃ prasamīkṣitā
etāvān eva puruṣaḥ kṛtaṃ yasmin na naœyati
14 dṛṣṭvā bhīṣmasya vikrāntaṃ tadā jatugṛhe mahat
hiḍimbasya vadhāc caiva viœvāso me vṛkodare
15 bāhvor balaṃ hi bhīmasya nāgāyutasamaṃ mahat
yena yūyaṃ gajaprakhyā nirvyūḍhā vāraṇāvatāt
16 vṛkodarabalo nānyo na bhūto na bhaviṣyati
yo 'bhyudīyād yudhi œreṣṭham api vajradharaṃ svayam
17 jātamātraḥ purā caiṣa mamāṅkāt patito girau
œarīragauravāt tasya œilā gātrair vicūrṇitā
18 tad ahaṃ prajñayā smṛtvā balaṃ bhīmasya pāṇḍava
pratīkāraṃ ca viprasya tataḥ kṛtavatī matim
19 nedaṃ lobhān na cājñānān na ca mohād viniœcitam
buddhipūrvaṃ tu dharmasya vyavasāyaḥ kṛto mayā
20 arthau dvāv api niṣpannau yudhiṣṭhira bhaviṣyataḥ
pratīkāraœ ca vāsasya dharmaœ ca carito mahān
21 yo brāhmaṇasya sāhāyyaṃ kuryād artheṣu karhi cit
kṣatriyaḥ sa œubhāṃl lokān prāpnuyād iti me œrutam
22 kṣatriyaḥ kṣatriyasyaiva kurvāṇo vadhamokṣaṇam
vipulāṃ kīrtim āpnoti loke 'smiṃœ ca paratra ca
23 vaiœyasyaiva tu sāhāyyaṃ kurvāṇaḥ kṣatriyo yudhi
sa sarveṣv api lokeṣu prajā rañjayate dhruvam
24 œūdraṃ tu mokṣayan rājā œaraṇārthinam āgatam
prāpnotīha kule janma sadravye rājasatkṛte
25 evaṃ sa bhagavān vyāsaḥ purā kauravanandana
provāca sutarāṃ prājñas tasmād etac cikīrṣitam
26 yudhiṣṭhira uvāca
26 upapannam idaṃ mātas tvayā yad buddhipūrvakam
ārtasya brāhmaṇasyaivam anukroœād idaṃ kṛtam
dhruvam eṣyati bhīmo 'yaṃ nihatya puruṣādakam
27 yathā tv idaṃ na vindeyur narā nagaravāsinaḥ
tathāyaṃ brāhmaṇo vācyaḥ parigrāhyaœ ca yatnataḥ