Náboženství
Hinduismus Mahábháráta
  < zpìt Kniha 1  -  Ādiparvan kapitola 131. - 140.  
     
  < zpìt Kniha 1  -  Ādiparvan kapitola 131.  
 
1 vaiœaṃpāyana uvāca
1 tato duryodhano rājā sarvās tāḥ prakṛtīḥ œanaiḥ
arthamānapradānābhyāṃ saṃjahāra sahānujaḥ
2 dhṛtarāṣṭraprayuktās tu ke cit kuœalamantriṇaḥ
kathayāṃ cakrire ramyaṃ nagaraṃ vāraṇāvatam
3 ayaṃ samājaḥ sumahān ramaṇīyatamo bhuvi
upasthitaḥ paœupater nagare vāraṇāvate
4 sarvaratnasamākīrṇe puṃsāṃ deœe manorame
ity evaṃ dhṛtarāṣṭrasya vacanāc cakrire kathāḥ
5 kathyamāne tathā ramye nagare vāraṇāvate
gamane pāṇḍuputrāṇāṃ jajñe tatra matir nṛpa
6 yadā tv amanyata nṛpo jātakautūhalā iti
uvācainān atha tadā pāṇḍavān ambikāsutaḥ
7 mameme puruṣā nityaṃ kathayanti punaḥ punaḥ
ramaṇīyataraṃ loke nagaraṃ vāraṇāvatam
8 te tāta yadi manyadhvam utsavaṃ vāraṇāvate
sagaṇāḥ sānuyātrāœ ca viharadhvaṃ yathāmarāḥ
9 brāhmaṇebhyaœ ca ratnāni gāyanebhyaœ ca sarvaœaḥ
prayacchadhvaṃ yathākāmaṃ devā iva suvarcasaḥ
10 kaṃ cit kālaṃ vihṛtyaivam anubhūya parāṃ mudam
idaṃ vai hāstinapuraṃ sukhinaḥ punar eṣyatha
11 dhṛtarāṣṭrasya taṃ kāmam anubuddhvā yudhiṣṭhiraḥ
ātmanaœ cāsahāyatvaṃ tatheti pratyuvāca tam
12 tato bhīṣmaṃ mahāprājñaṃ viduraṃ ca mahāmatim
droṇaṃ ca bāhlikaṃ caiva somadattaṃ ca kauravam
13 kṛpam ācāryaputraṃ ca gāndhārīṃ ca yaœasvinīm
yudhiṣṭhiraḥ œanair dīnam uvācedaṃ vacas tadā
14 ramaṇīye janākīrṇe nagare vāraṇāvate
sagaṇās tāta vatsyāmo dhṛtarāṣṭrasya œāsanāt
15 prasannamanasaḥ sarve puṇyā vāco vimuñcata
āœīrbhir vardhitān asmān na pāpaṃ prasahiṣyati
16 evam uktās tu te sarve pāṇḍuputreṇa kauravāḥ
prasannavadanā bhūtvā te 'bhyavartanta pāṇḍavān
17 svasty astu vaḥ pathi sadā bhūtebhyaœ caiva sarvaœaḥ
mā ca vo 'stv aœubhaṃ kiṃ cit sarvataḥ pāṇḍunandanāḥ
18 tataḥ kṛtasvastyayanā rājyalābhāya pāṇḍavāḥ
kṛtvā sarvāṇi kāryāṇi prayayur vāraṇāvatam

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 132.  
 
1 vaiœaṃpāyana uvāca
1 evam ukteṣu rājñā tu pāṇḍaveṣu mahātmasu
duryodhanaḥ paraṃ harṣam ājagāma durātmavān
2 sa purocanam ekāntam ānīya bharatarṣabha
gṛhītvā dakṣiṇe pāṇau sacivaṃ vākyam abravīt
3 mameyaṃ vasusaṃpūrṇā purocana vasuṃdharā
yatheyaṃ mama tadvat te sa tāṃ rakṣitum arhasi
4 na hi me kaœ cid anyo 'sti vaiœvāsikataras tvayā
sahāyo yena saṃdhāya mantrayeyaṃ yathā tvayā
5 saṃrakṣa tāta mantraṃ ca sapatnāṃœ ca mamoddhara
nipuṇenābhyupāyena yad bravīmi tathā kuru
6 pāṇḍavā dhṛtarāṣṭreṇa preṣitā vāraṇāvatam
utsave vihariṣyanti dhṛtarāṣṭrasya œāsanāt
7 sa tvaṃ rāsabhayuktena syandanenāœugāminā
vāraṇāvatam adyaiva yathā yāsi tathā kuru
8 tatra gatvā catuḥœālaṃ gṛhaṃ paramasaṃvṛtam
āyudhāgāram āœritya kārayethā mahādhanam
9 œaṇasarjarasādīni yāni dravyāṇi kāni cit
āgneyāny uta santīha tāni sarvāṇi dāpaya
10 sarpiṣā ca satailena lākṣayā cāpy analpayā
mṛttikāṃ miœrayitvā tvaṃ lepaṃ kuḍyeṣu dāpayeḥ
11 œaṇān vaṃœaṃ ghṛtaṃ dāru yantrāṇi vividhāni ca
tasmin veœmani sarvāṇi nikṣipethāḥ samantataḥ
12 yathā ca tvāṃ na œaṅkeran parīkṣanto 'pi pāṇḍavāḥ
āgneyam iti tat kāryam iti cānye ca mānavāḥ
13 veœmany evaṃ kṛte tatra kṛtvā tān paramārcitān
vāsayeḥ pāṇḍaveyāṃœ ca kuntīṃ ca sasuhṛjjanām
14 tatrāsanāni mukhyāni yānāni œayanāni ca
vidhātavyāni pāṇḍūnāṃ yathā tuṣyeta me pitā
15 yathā rameran viœrabdhā nagare vāraṇāvate
tathā sarvaṃ vidhātavyaṃ yāvat kālasya paryayaḥ
16 jñātvā tu tān suviœvastāñ œayānān akutobhayān
agnis tatas tvayā deyo dvāratas tasya veœmanaḥ
17 dagdhān evaṃ svake gehe dagdhā iti tato janāḥ
jñātayo vā vadiṣyanti pāṇḍavārthāya karhi cit
18 tat tatheti pratijñāya kauravāya purocanaḥ
prāyād rāsabhayuktena nagaraṃ vāraṇāvatam
19 sa gatvā tvarito rājan duryodhanamate sthitaḥ
yathoktaṃ rājaputreṇa sarvaṃ cakre purocanaḥ

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 133.  
 
1 vaiœaṃpāyana uvāca
1 pāṇḍavās tu rathān yuktvā sadaœvair anilopamaiḥ
ārohamāṇā bhīṣmasya pādau jagṛhur ārtavat
2 rājñaœ ca dhṛtarāṣṭrasya droṇasya ca mahātmanaḥ
anyeṣāṃ caiva vṛddhānāṃ vidurasya kṛpasya ca
3 evaṃ sarvān kurūn vṛddhān abhivādya yatavratāḥ
samāliṅgya samānāṃœ ca bālaiœ cāpy abhivāditāḥ
4 sarvā mātṝs tathāpṛṣṭvā kṛtvā caiva pradakṣiṇam
sarvāḥ prakṛtayaœ caiva prayayur vāraṇāvatam
5 viduraœ ca mahāprājñas tathānye kurupuṃgavāḥ
paurāœ ca puruṣavyāghrān anvayuḥ œokakarœitāḥ
6 tatra kec cid bruvanti sma brāhmaṇā nirbhayās tadā
œocamānāḥ pāṇḍuputrān atīva bharatarṣabha
7 viṣamaṃ paœyate rājā sarvathā tamasāvṛtaḥ
dhṛtarāṣṭraḥ sudurbuddhir na ca dharmaṃ prapaœyati
8 na hi pāpam apāpātmā rocayiṣyati pāṇḍavaḥ
bhīmo vā balināṃ œreṣṭhaḥ kaunteyo vā dhanaṃjayaḥ
kuta eva mahāprājñau mādrīputrau kariṣyataḥ
9 tad rājyaṃ pitṛtaḥ prāptaṃ dhṛtarāṣṭro na mṛṣyate
adharmam akhilaṃ kiṃ nu bhīṣmo 'yam anumanyate
vivāsyamānān asthāne kaunteyān bharatarṣabhān
10 piteva hi nṛpo 'smākam abhūc chāṃtanavaḥ purā
vicitravīryo rājarṣiḥ pāṇḍuœ ca kurunandanaḥ
11 sa tasmin puruṣavyāghre diṣṭabhāvaṃ gate sati
rājaputrān imān bālān dhṛtarāṣṭro na mṛṣyate
12 vayam etad amṛṣyantaḥ sarva eva purottamāt
gṛhān vihāya gacchāmo yatra yāti yudhiṣṭhiraḥ
13 tāṃs tathāvādinaḥ paurān duḥkhitān duḥkhakarœitaḥ
uvāca paramaprīto dharmarājo yudhiṣṭhiraḥ
14 pitā mānyo guruḥ œreṣṭho yad āha pṛthivīpatiḥ
aœaṅkamānais tat kāryam asmābhir iti no vratam
15 bhavantaḥ suhṛdo 'smākam asmān kṛtvā pradakṣiṇam
āœīrbhir abhinandyāsmān nivartadhvaṃ yathāgṛham
16 yadā tu kāryam asmākaṃ bhavadbhir upapatsyate
tadā kariṣyatha mama priyāṇi ca hitāni ca
17 te tatheti pratijñāya kṛtvā caitān pradakṣiṇam
āœīrbhir abhinandyaināñ jagmur nagaram eva hi
18 paureṣu tu nivṛtteṣu viduraḥ sarvadharmavit
bodhayan pāṇḍavaœreṣṭham idaṃ vacanam abravīt
prājñaḥ prājñaṃ pralāpajñaḥ samyag dharmārthadarœivān
19 vijñāyedaṃ tathā kuryād āpadaṃ nistared yathā
alohaṃ niœitaṃ œastraṃ œarīraparikartanam
yo vetti na tam āghnanti pratighātavidaṃ dviṣaḥ
20 kakṣaghnaḥ œiœiraghnaœ ca mahākakṣe bilaukasaḥ
na dahed iti cātmānaṃ yo rakṣati sa jīvati
21 nācakṣur vetti panthānaṃ nācakṣur vindate diœaḥ
nādhṛtir bhūtim āpnoti budhyasvaivaṃ prabodhitaḥ
22 anāptair dattam ādatte naraḥ œastram alohajam
œvāvic charaṇam āsādya pramucyeta hutāœanāt
23 caran mārgān vijānāti nakṣatrair vindate diœaḥ
ātmanā cātmanaḥ pañca pīḍayan nānupīḍyate
24 anuœiṣṭvānugatvā ca kṛtvā cainān pradakṣiṇam
pāṇḍavān abhyanujñāya viduraḥ prayayau gṛhān
25 nivṛtte vidure caiva bhīṣme paurajane tathā
ajātaœatrum āmantrya kuntī vacanam abravīt
26 kṣattā yad abravīd vākyaṃ janamadhye 'bruvann iva
tvayā ca tat tathety ukto jānīmo na ca tad vayam
27 yadi tac chakyam asmābhiḥ œrotuṃ na ca sadoṣavat
œrotum icchāmi tat sarvaṃ saṃvādaṃ tava tasya ca
28 yudhiṣṭhira uvāca
28 viṣād agneœ ca boddhavyam iti māṃ viduro 'bravīt
panthāœ ca vo nāviditaḥ kaœ cit syād iti cābravīt
29 jitendriyaœ ca vasudhāṃ prāpsyasīti ca mābravīt
vijñātam iti tat sarvam ity ukto viduro mayā
30 vaiœaṃpāyana uvāca
30 aṣṭame 'hani rohiṇyāṃ prayātāḥ phalgunasya te
vāraṇāvatam āsādya dadṛœur nāgaraṃ janam

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 134.  
 
1 vaiœaṃpāyana uvāca
1 tataḥ sarvāḥ prakṛtayo nagarād vāraṇāvatāt
sarvamaṅgalasaṃyuktā yathāœāstram atandritāḥ
2 œrutvāgatān pāṇḍuputrān nānāyānaiḥ sahasraœaḥ
abhijagmur naraœreṣṭhāñ œrutvaiva parayā mudā
3 te samāsādya kaunteyān vāraṇāvatakā janāḥ
kṛtvā jayāœiṣaḥ sarve parivāryopatasthire
4 tair vṛtaḥ puruṣavyāghro dharmarājo yudhiṣṭhiraḥ
vibabhau devasaṃkāœo vajrapāṇir ivāmaraiḥ
5 satkṛtās te tu pauraiœ ca paurān satkṛtya cānaghāḥ
alaṃkṛtaṃ janākīrṇaṃ viviœur vāraṇāvatam
6 te praviœya puraṃ vīrās tūrṇaṃ jagmur atho gṛhān
brāhmaṇānāṃ mahīpāla ratānāṃ sveṣu karmasu
7 nagarādhikṛtānāṃ ca gṛhāṇi rathināṃ tathā
upatasthur naraœreṣṭhā vaiœyaœūdragṛhān api
8 arcitāœ ca naraiḥ pauraiḥ pāṇḍavā bharatarṣabhāḥ
jagmur āvasathaṃ paœcāt purocanapuraskṛtāḥ
9 tebhyo bhakṣyānnapānāni œayanāni œubhāni ca
āsanāni ca mukhyāni pradadau sa purocanaḥ
10 tatra te satkṛtās tena sumahārhaparicchadāḥ
upāsyamānāḥ puruṣair ūṣuḥ puranivāsibhiḥ
11 daœarātroṣitānāṃ tu tatra teṣāṃ purocanaḥ
nivedayām āsa gṛhaṃ œivākhyam aœivaṃ tadā
12 tatra te puruṣavyāghrā viviœuḥ saparicchadāḥ
purocanasya vacanāt kailāsam iva guhyakāḥ
13 tat tv agāram abhiprekṣya sarvadharmaviœāradaḥ
uvācāgneyam ity evaṃ bhīmasenaṃ yudhiṣṭhiraḥ
jighran somya vasāgandhaṃ sarpir jatuvimiœritam
14 kṛtaṃ hi vyaktam āgneyam idaṃ veœma paraṃtapa
œaṇasarjarasaṃ vyaktam ānītaṃ gṛhakarmaṇi
muñjabalvajavaṃœādi dravyaṃ sarvaṃ ghṛtokṣitam
15 œilpibhiḥ sukṛtaṃ hy āptair vinītair veœmakarmaṇi
viœvastaṃ mām ayaṃ pāpo dagdhukāmaḥ purocanaḥ
16 imāṃ tu tāṃ mahābuddhir viduro dṛṣṭavāṃs tadā
āpadaṃ tena māṃ pārtha sa saṃbodhitavān purā
17 te vayaṃ bodhitās tena buddhavanto 'œivaṃ gṛham
ācāryaiḥ sukṛtaṃ gūḍhair duryodhanavaœānugaiḥ
18 bhīma uvāca
18 yad idaṃ gṛham āgneyaṃ vihitaṃ manyate bhavān
tatraiva sādhu gacchāmo yatra pūrvoṣitā vayam
19 yudhiṣṭhira uvāca
19 iha yattair nirākārair vastavyam iti rocaye
naṣṭair iva vicinvadbhir gatim iṣṭāṃ dhruvām itaḥ
20 yadi vindeta cākāram asmākaṃ hi purocanaḥ
œīghrakārī tato bhūtvā prasahyāpi daheta naḥ
21 nāyaṃ bibhety upakroœād adharmād vā purocanaḥ
tathā hi vartate mandaḥ suyodhanamate sthitaḥ
22 api ceha pradagdheṣu bhīṣmo 'smāsu pitāmahaḥ
kopaṃ kuryāt kimarthaṃ vā kauravān kopayeta saḥ
dharma ity eva kupyeta tathānye kurupuṃgavāḥ
23 vayaṃ tu yadi dāhasya bibhyataḥ pradravema hi
spaœair no ghātayet sārvān rājyalubdhaḥ suyodhanaḥ
24 apadasthān pade tiṣṭhann apakṣān pakṣasaṃsthitaḥ
hīnakoœān mahākoœaḥ prayogair ghātayed dhruvam
25 tad asmābhir imaṃ pāpaṃ taṃ ca pāpaṃ suyodhanam
vañcayadbhir nivastavyaṃ channavāsaṃ kva cit kva cit
26 te vayaṃ mṛgayāœīlāœ carāma vasudhām imām
tathā no viditā mārgā bhaviṣyanti palāyatām
27 bhaumaṃ ca bilam adyaiva karavāma susaṃvṛtam
gūḍhocchvasān na nas tatra hutāœaḥ saṃpradhakṣyati
28 vasato 'tra yathā cāsmān na budhyeta purocanaḥ
pauro vāpi janaḥ kaœ cit tathā kāryam atandritaiḥ

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 135.  
 
1 vaiœaṃpāyana uvāca
1 vidurasya suhṛt kaœ cit khanakaḥ kuœalaḥ kva cit
vivikte pāṇḍavān rājann idaṃ vacanam abravīt
2 prahito vidureṇāsmi khanakaḥ kuœalo bhṛœam
pāṇḍavānāṃ priyaṃ kāryam iti kiṃ karavāṇi vaḥ
3 pracchannaṃ vidureṇoktaḥ œreyas tvam iha pāṇḍavān
pratipādaya viœvāsād iti kiṃ karavāṇi vaḥ
4 kṛṣṇapakṣe caturdaœyāṃ rātrāv asya purocanaḥ
bhavanasya tava dvāri pradāsyati hutāœanam
5 mātrā saha pradagdhavyāḥ pāṇḍavāḥ puruṣarṣabhāḥ
iti vyavasitaṃ pārtha dhārtarāṣṭrasya me œrutam
6 kiṃ cic ca vidureṇokto mlecchavācāsi pāṇḍava
tvayā ca tat tathety uktam etad viœvāsakāraṇam
7 uvāca taṃ satyadhṛtiḥ kuntīputro yudhiṣṭhiraḥ
abhijānāmi saumya tvāṃ suhṛdaṃ vidurasya vai
8 œucim āptaṃ priyaṃ caiva sadā ca dṛḍhabhaktikam
na vidyate kaveḥ kiṃ cid abhijñānaprayojanam
9 yathā naḥ sa tathā nas tvaṃ nirviœeṣā vayaṃ tvayi
bhavataḥ sma yathā tasya pālayāsmān yathā kaviḥ
10 idaṃ œaraṇam āgneyaṃ madartham iti me matiḥ
purocanena vihitaṃ dhārtarāṣṭrasya œāsanāt
11 sa pāpaḥ koœavāṃœ caiva sasahāyaœ ca durmatiḥ
asmān api ca duṣṭātmā nityakālaṃ prabādhate
12 sa bhavān mokṣayatv asmān yatnenāsmād dhutāœanāt
asmāsv iha hi dagdheṣu sakāmaḥ syāt suyodhanaḥ
13 samṛddham āyudhāgāram idaṃ tasya durātmanaḥ
vaprānte niṣpratīkāram āœliṣyedaṃ kṛtaṃ mahat
14 idaṃ tad aœubhaṃ nūnaṃ tasya karma cikīrṣitam
prāg eva viduro veda tenāsmān anvabodhayat
15 seyam āpad anuprāptā kṣattā yāṃ dṛṣṭavān purā
purocanasyāviditān asmāṃs tvaṃ vipramocaya
16 sa tatheti pratiœrutya khanako yatnam āsthitaḥ
parikhām utkiran nāma cakāra sumahad bilam
17 cakre ca veœmanas tasya madhye nātimahan mukham
kapāṭayuktam ajñātaṃ samaṃ bhūmyā ca bhārata
18 purocanabhayāc caiva vyadadhāt saṃvṛtaṃ mukham
sa tatra ca gṛhadvāri vasaty aœubhadhīḥ sadā
19 tatra te sāyudhāḥ sarve vasanti sma kṣapāṃ nṛpa
divā caranti mṛgayāṃ pāṇḍaveyā vanād vanam
20 viœvastavad aviœvastā vañcayantaḥ purocanam
atuṣṭās tuṣṭavad rājann ūṣuḥ paramaduḥkhitāḥ
21 na cainān anvabudhyanta narā nagaravāsinaḥ
anyatra vidurāmātyāt tasmāt khanakasattamāt

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 136.  
 
1 vaiœaṃpāyana uvāca
1 tāṃs tu dṛṣṭvā sumanasaḥ parisaṃvatsaroṣitān
viœvastān iva saṃlakṣya harṣaṃ cakre purocanaḥ
2 purocane tathā hṛṣṭe kaunteyo 'tha yudhiṣṭhiraḥ
bhīmasenārjunau caiva yamau covāca dharmavit
3 asmān ayaṃ suviœvastān vetti pāpaḥ purocanaḥ
vañcito 'yaṃ nṛœaṃsātmā kālaṃ manye palāyane
4 āyudhāgāram ādīpya dagdhvā caiva purocanam
ṣaṭ prāṇino nidhāyeha dravāmo 'nabhilakṣitāḥ
5 atha dānāpadeœena kuntī brāhmaṇabhojanam
cakre niœi mahad rājann ājagmus tatra yoṣitaḥ
6 tā vihṛtya yathākāmaṃ bhuktvā pītvā ca bhārata
jagmur niœi gṛhān eva samanujñāpya mādhavīm
7 niṣādī pañcaputrā tu tasmin bhojye yadṛcchayā
annārthinī samabhyāgāt saputrā kālacoditā
8 sā pītvā madirāṃ mattā saputrā madavihvalā
saha sarvaiḥ sutai rājaṃs tasminn eva niveœane
suṣvāpa vigatajñānā mṛtakalpā narādhipa
9 atha pravāte tumule niœi supte jane vibho
tad upādīpayad bhīmaḥ œete yatra purocanaḥ
10 tataḥ pratāpaḥ sumahāñ œabdaœ caiva vibhāvasoḥ
prādurāsīt tadā tena bubudhe sa janavrajaḥ
11 paurā ūcuḥ
11 duryodhanaprayuktena pāpenākṛtabuddhinā
gṛham ātmavināœāya kāritaṃ dāhitaṃ ca yat
12 aho dhig dhṛtarāṣṭrasya buddhir nātisamañjasī
yaḥ œucīn pāṇḍavān bālān dāhayām āsa mantriṇā
13 diṣṭyā tv idānīṃ pāpātmā dagdho 'yam atidurmatiḥ
anāgasaḥ suviœvastān yo dadāha narottamān
14 vaiœaṃpāyana uvāca
14 evaṃ te vilapanti sma vāraṇāvatakā janāḥ
parivārya gṛhaṃ tac ca tasthū rātrau samantataḥ
15 pāṇḍavāœ cāpi te rājan mātrā saha suduḥkhitāḥ
bilena tena nirgatya jagmur gūḍham alakṣitāḥ
16 tena nidroparodhena sādhvasena ca pāṇḍavāḥ
na œekuḥ sahasā gantuṃ saha mātrā paraṃtapāḥ
17 bhīmasenas tu rājendra bhīmavegaparākramaḥ
jagāma bhrātṝn ādāya sarvān mātaram eva ca
18 skandham āropya jananīṃ yamāv aṅkena vīryavān
pārthau gṛhītvā pāṇibhyāṃ bhrātarau sumahābalau
19 tarasā pādapān bhañjan mahīṃ padbhyāṃ vidārayan
sa jagāmāœu tejasvī vātaraṃhā vṛkodaraḥ

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 137.  
 
1 vaiœaṃpāyana uvāca
1 atha rātryāṃ vyatītāyām aœeṣo nāgaro janaḥ
tatrājagāma tvarito didṛkṣuḥ pāṇḍunandanān
2 nirvāpayanto jvalanaṃ te janā dadṛœus tataḥ
jātuṣaṃ tad gṛhaṃ dagdham amātyaṃ ca purocanam
3 nūnaṃ duryodhanenedaṃ vihitaṃ pāpakarmaṇā
pāṇḍavānāṃ vināœāya ity evaṃ cukruṣur janāḥ
4 vidite dhṛtarāṣṭrasya dhārtarāṣṭro na saṃœayaḥ
dagdhavān pāṇḍudāyādān na hy enaṃ pratiṣiddhavān
5 nūnaṃ œāṃtanavo bhīṣmo na dharmam anuvartate
droṇaœ ca viduraœ caiva kṛpaœ cānye ca kauravāḥ
6 te vayaṃ dhṛtarāṣṭrasya preṣayāmo durātmanaḥ
saṃvṛttas te paraḥ kāmaḥ pāṇḍavān dagdhavān asi
7 tato vyapohamānās te pāṇḍavārthe hutāœanam
niṣādīṃ dadṛœur dagdhāṃ pañcaputrām anāgasam
8 khanakena tu tenaiva veœma œodhayatā bilam
pāṃsubhiḥ pratyapihitaṃ puruṣais tair alakṣitam
9 tatas te preṣayām āsur dhṛtarāṣṭrasya nāgarāḥ
pāṇḍavān agninā dagdhān amātyaṃ ca purocanam
10 œrutvā tu dhṛtarāṣṭras tad rājā sumahad apriyam
vināœaṃ pāṇḍuputrāṇāṃ vilalāpa suduḥkhitaḥ
11 adya pāṇḍur mṛto rājā bhrātā mama sudurlabhaḥ
teṣu vīreṣu dagdheṣu mātrā saha viœeṣataḥ
12 gacchantu puruṣāḥ œīghraṃ nagaraṃ vāraṇāvatam
satkārayantu tān vīrān kuntirājasutāṃ ca tām
13 kārayantu ca kulyāni œubhrāṇi ca mahānti ca
ye ca tatra mṛtās teṣāṃ suhṛdo 'rcantu tān api
14 evaṃgate mayā œakyaṃ yad yat kārayituṃ hitam
pāṇḍavānāṃ ca kuntyāœ ca tat sarvaṃ kriyatāṃ dhanaiḥ
15 evam uktvā tataœ cakre jñātibhiḥ parivāritaḥ
udakaṃ pāṇḍuputrāṇāṃ dhṛtarāṣṭro 'mbikāsutaḥ
16 cukruœuḥ kauravāḥ sarve bhṛœaṃ œokaparāyaṇāḥ
viduras tv alpaœaœ cakre œokaṃ veda paraṃ hi saḥ
17 pāṇḍavāœ cāpi nirgatya nagarād vāraṇāvatāt
javena prayayū rājan dakṣiṇāṃ diœam āœritāḥ
18 vijñāya niœi panthānaṃ nakṣatrair dakṣiṇāmukhāḥ
yatamānā vanaṃ rājan gahanaṃ pratipedire
19 tataḥ œrāntāḥ pipāsārtā nidrāndhāḥ pāṇḍunandanāḥ
punar ūcur mahāvīryaṃ bhīmasenam idaṃ vacaḥ
20 itaḥ kaṣṭataraṃ kiṃ nu yad vayaṃ gahane vane
diœaœ ca na prajānīmo gantuṃ caiva na œaknumaḥ
21 taṃ ca pāpaṃ na jānīmo yadi dagdhaḥ purocanaḥ
kathaṃ nu vipramucyema bhayād asmād alakṣitāḥ
22 punar asmān upādāya tathaiva vraja bhārata
tvaṃ hi no balavān eko yathā satatagas tathā
23 ity ukto dharmarājena bhīmaseno mahābalaḥ
ādāya kuntīṃ bhrātṝṃœ ca jagāmāœu mahābalaḥ

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 138.  
 
1 vaiœaṃpāyana uvāca
1 tena vikramatā tūrṇam ūruvegasamīritam
pravavāv anilo rājañ œuciœukrāgame yathā
2 sa mṛdnan puṣpitāṃœ caiva phalitāṃœ ca vanaspatīn
ārujan dārugulmāṃœ ca pathas tasya samīpajān
3 tathā vṛkṣān bhañjamāno jagāmāmitavikramaḥ
tasya vegena pāṇḍūnāṃ mūrccheva samajāyata
4 asakṛc cāpi saṃtīrya dūrapāraṃ bhujaplavaiḥ
pathi pracchannam āsedur dhārtarāṣṭrabhayāt tadā
5 kṛcchreṇa mātaraṃ tv ekāṃ sukumārīṃ yaœasvinīm
avahat tatra pṛṣṭhena rodhaḥsu viṣameṣu ca
6 āgamaṃs te vanoddeœam alpamūlaphalodakam
krūrapakṣimṛgaṃ ghoraṃ sāyāhne bharatarṣabhāḥ
7 ghorā samabhavat saṃdhyā dāruṇā mṛgapakṣiṇaḥ
aprakāœā diœaḥ sarvā vātair āsann anārtavaiḥ
8 te œrameṇa ca kauravyās tṛṣṇayā ca prapīḍitāḥ
nāœaknuvaṃs tadā gantuṃ nidrayā ca pravṛddhayā
9 tato bhīmo vanaṃ ghoraṃ praviœya vijanaṃ mahat
nyagrodhaṃ vipulacchāyaṃ ramaṇīyam upādravat
10 tatra nikṣipya tān sarvān uvāca bharatarṣabhaḥ
pānīyaṃ mṛgayāmīha viœramadhvam iti prabho
11 ete ruvanti madhuraṃ sārasā jalacāriṇaḥ
dhruvam atra jalasthāyo mahān iti matir mama
12 anujñātaḥ sa gaccheti bhrātrā jyeṣṭhena bhārata
jagāma tatra yatra sma ruvanti jalacāriṇaḥ
13 sa tatra pītvā pānīyaṃ snātvā ca bharatarṣabha
uttarīyeṇa pānīyam ājahāra tadā nṛpa
14 gavyūtimātrād āgatya tvarito mātaraṃ prati
sa suptāṃ mātaraṃ dṛṣṭvā bhrātṝṃœ ca vasudhātale
bhṛœaṃ duḥkhaparītātmā vilalāpa vṛkodaraḥ
15 œayaneṣu parārdhyeṣu ye purā vāraṇāvate
nādhijagmus tadā nidrāṃ te 'dya suptā mahītale
16 svasāraṃ vasudevasya œatrusaṃghāvamardinaḥ
kuntibhojasutāṃ kuntīṃ sarvalakṣaṇapūjitām
17 snuṣāṃ vicitravīryasya bhāryāṃ pāṇḍor mahātmanaḥ
prāsādaœayanāṃ nityaṃ puṇḍarīkāntaraprabhām
18 sukumāratarāṃ strīṇāṃ mahārhaœayanocitām
œayānāṃ paœyatādyeha pṛthivyām atathocitām
19 dharmād indrāc ca vāyoœ ca suṣuve yā sutān imān
seyaṃ bhūmau pariœrāntā œete hy adyātathocitā
20 kiṃ nu duḥkhataraṃ œakyaṃ mayā draṣṭum ataḥ param
yo 'ham adya naravyāghrān suptān paœyāmi bhūtale
21 triṣu lokeṣu yad rājyaṃ dharmavidyo 'rhate nṛpaḥ
so 'yaṃ bhūmau pariœrāntaḥ œete prākṛtavat katham
22 ayaṃ nīlāmbudaœyāmo nareṣv apratimo bhuvi
œete prākṛtavad bhūmāv ato duḥkhataraṃ nu kim
23 aœvināv iva devānāṃ yāv imau rūpasaṃpadā
tau prākṛtavad adyemau prasuptau dharaṇītale
24 jñātayo yasya naiva syur viṣamāḥ kulapāṃsanāḥ
sa jīvet susukhaṃ loke grāme druma ivaikajaḥ
25 eko vṛkṣo hi yo grāme bhavet parṇaphalānvitaḥ
caityo bhavati nirjñātir arcanīyaḥ supūjitaḥ
26 yeṣāṃ ca bahavaḥ œūrā jñātayo dharmasaṃœritāḥ
te jīvanti sukhaṃ loke bhavanti ca nirāmayāḥ
27 balavantaḥ samṛddhārthā mitrabāndhavanandanāḥ
jīvanty anyonyam āœritya drumāḥ kānanajā iva
28 vayaṃ tu dhṛtarāṣṭreṇa saputreṇa durātmanā
vivāsitā na dagdhāœ ca kathaṃ cit tasya œāsanāt
29 tasmān muktā vayaṃ dāhād imaṃ vṛkṣam upāœritāḥ
kāṃ diœaṃ pratipatsyāmaḥ prāptāḥ kleœam anuttamam
30 nātidūre ca nagaraṃ vanād asmād dhi lakṣaye
jāgartavye svapantīme hanta jāgarmy ahaṃ svayam
31 pāsyantīme jalaṃ paœcāt pratibuddhā jitaklamāḥ
iti bhīmo vyavasyaiva jajāgāra svayaṃ tadā

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 139.  
 
1 vaiœaṃpāyana uvāca
1 tatra teṣu œayāneṣu hiḍimbo nāma rākṣasaḥ
avidūre vanāt tasmāc chālavṛkṣam upāœritaḥ
2 krūro mānuṣamāṃsādo mahāvīryo mahābalaḥ
virūparūpaḥ piṅgākṣaḥ karālo ghoradarœanaḥ
piœitepsuḥ kṣudhārtas tān apaœyata yadṛcchayā
3 ūrdhvāṅguliḥ sa kaṇḍūyan dhunvan rūkṣāñ œiroruhān
jṛmbhamāṇo mahāvaktraḥ punaḥ punar avekṣya ca
4 duṣṭo mānuṣamāṃsādo mahākāyo mahābalaḥ
āghrāya mānuṣaṃ gandhaṃ bhaginīm idam abravīt
5 upapannaœ cirasyādya bhakṣo mama manaḥpriyaḥ
snehasravān prasravati jihvā paryeti me mukham
6 aṣṭau daṃṣṭrāḥ sutīkṣṇāgrāœ cirasyāpātaduḥsahāḥ
deheṣu majjayiṣyāmi snigdheṣu piœiteṣu ca
7 ākramya mānuṣaṃ kaṇṭham ācchidya dhamanīm api
uṣṇaṃ navaṃ prapāsyāmi phenilaṃ rudhiraṃ bahu
8 gaccha jānīhi ke tv ete œerate vanam āœritāḥ
mānuṣo balavān gandho ghrāṇaṃ tarpayatīva me
9 hatvaitān mānuṣān sarvān ānayasva mamāntikam
asmadviṣayasuptebhyo naitebhyo bhayam asti te
10 eṣāṃ māṃsāni saṃskṛtya mānuṣāṇāṃ yatheṣṭataḥ
bhakṣayiṣyāva sahitau kuru tūrṇaṃ vaco mama
11 bhrātur vacanam ājñāya tvaramāṇeva rākṣasī
jagāma tatra yatra sma pāṇḍavā bharatarṣabha
12 dadarœa tatra gatvā sā pāṇḍavān pṛthayā saha
œayānān bhīmasenaṃ ca jāgrataṃ tv aparājitam
13 dṛṣṭvaiva bhīmasenaṃ sā œālaskandham ivodgatam
rākṣasī kāmayām āsa rūpeṇāpratimaṃ bhuvi
14 ayaṃ œyāmo mahābāhuḥ siṃhaskandho mahādyutiḥ
kambugrīvaḥ puṣkarākṣo bhartā yukto bhaven mama
15 nāhaṃ bhrātṛvaco jātu kuryāṃ krūropasaṃhitam
patisneho 'tibalavān na tathā bhrātṛsauhṛdam
16 muhūrtam iva tṛptiœ ca bhaved bhrātur mamaiva ca
hatair etair ahatvā tu modiṣye œāœvatiḥ samāḥ
17 sā kāmarūpiṇī rūpaṃ kṛtvā mānuṣam uttamam
upatasthe mahābāhuṃ bhīmasenaṃ œanaiḥ œanaiḥ
18 vilajjamāneva latā divyābharaṇabhūṣitā
smitapūrvam idaṃ vākyaṃ bhīmasenam athābravīt
19 kutas tvam asi saṃprāptaḥ kaœ cāsi puruṣarṣabha
ka ime œerate ceha puruṣā devarūpiṇaḥ
20 keyaṃ ca bṛhatī œyāmā sukumārī tavānagha
œete vanam idaṃ prāpya viœvastā svagṛhe yathā
21 nedaṃ jānāti gahanaṃ vanaṃ rākṣasasevitam
vasati hy atra pāpātmā hiḍimbo nāma rākṣasaḥ
22 tenāhaṃ preṣitā bhrātrā duṣṭabhāvena rakṣasā
bibhakṣayiṣatā māṃsaṃ yuṣmākam amaropama
23 sāhaṃ tvām abhisaṃprekṣya devagarbhasamaprabham
nānyaṃ bhartāram icchāmi satyam etad bravīmi te
24 etad vijñāya dharmajña yuktaṃ mayi samācara
kāmopahatacittāṅgīṃ bhajamānāṃ bhajasva mām
25 trāsye 'haṃ tvāṃ mahābāho rākṣasāt puruṣādakāt
vatsyāvo giridurgeṣu bhartā bhava mamānagha
26 antarikṣacarā hy asmi kāmato vicarāmi ca
atulām āpnuhi prītiṃ tatra tatra mayā saha
27 bhīma uvāca
27 mātaraṃ bhrātaraṃ jyeṣṭhaṃ kaniṣṭhān aparān imān
parityajeta ko nv adya prabhavann iva rākṣasi
28 ko hi suptān imān bhrātṝn dattvā rākṣasabhojanam
mātaraṃ ca naro gacchet kāmārta iva madvidhaḥ
29 rākṣasy uvāca
29 yat te priyaṃ tat kariṣye sarvān etān prabodhaya
mokṣayiṣyāmi vaḥ kāmaṃ rākṣasāt puruṣādakāt
30 bhīma uvāca
30 sukhasuptān vane bhrātṝn mātaraṃ caiva rākṣasi
na bhayād bodhayiṣyāmi bhrātus tava durātmanaḥ
31 na hi me rākṣasā bhīru soḍhuṃ œaktāḥ parākramam
na manuṣyā na gandharvā na yakṣāœ cārulocane
32 gaccha vā tiṣṭha vā bhadre yad vāpīcchasi tat kuru
taṃ vā preṣaya tanvaṅgi bhrātaraṃ puruṣādakam

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 140.  
 
1 vaiœaṃpāyana uvāca
1 tāṃ viditvā ciragatāṃ hiḍimbo rākṣaseœvaraḥ
avatīrya drumāt tasmād ājagāmātha pāṇḍavān
2 lohitākṣo mahābāhur ūrdhvakeœo mahābalaḥ
meghasaṃghātavarṣmā ca tīkṣṇadaṃṣṭrojjvalānanaḥ
3 tam āpatantaṃ dṛṣṭvaiva tathā vikṛtadarœanam
hiḍimbovāca vitrastā bhīmasenam idaṃ vacaḥ
4 āpataty eṣa duṣṭātmā saṃkruddhaḥ puruṣādakaḥ
tvām ahaṃ bhrātṛbhiḥ sārdhaṃ yad bravīmi tathā kuru
5 ahaṃ kāmagamā vīra rakṣobalasamanvitā
āruhemāṃ mama œroṇīṃ neṣyāmi tvāṃ vihāyasā
6 prabodhayainān saṃsuptān mātaraṃ ca paraṃtapa
sarvān eva gamiṣyāmi gṛhītvā vo vihāyasā
7 bhīma uvāca
7 mā bhais tvaṃ vipulaœroṇi naiṣa kaœ cin mayi sthite
aham enaṃ haniṣyāmi prekṣantyās te sumadhyame
8 nāyaṃ pratibalo bhīru rākṣasāpasado mama
soḍhuṃ yudhi parispandam athavā sarvarākṣasāḥ
9 paœya bāhū suvṛttau me hastihastanibhāv imau
ūrū parighasaṃkāœau saṃhataṃ cāpy uro mama
10 vikramaṃ me yathendrasya sādya drakṣyasi œobhane
māvamaṃsthāḥ pṛthuœroṇi matvā mām iha mānuṣam
11 hiḍimbovāca
11 nāvamanye naravyāghra tvām ahaṃ devarūpiṇam
dṛṣṭāpadānas tu mayā mānuṣeṣv eva rākṣasaḥ
12 vaiœaṃpāyana uvāca
12 tathā saṃjalpatas tasya bhīmasenasya bhārata
vācaḥ œuœrāva tāḥ kruddho rākṣasaḥ puruṣādakaḥ
13 avekṣamāṇas tasyāœ ca hiḍimbo mānuṣaṃ vapuḥ
sragdāmapūritaœikhaṃ samagrendunibhānanam
14 subhrūnāsākṣikeœāntaṃ sukumāranakhatvacam
sarvābharaṇasaṃyuktaṃ susūkṣmāmbaravāsasam
15 tāṃ tathā mānuṣaṃ rūpaṃ bibhratīṃ sumanoharam
puṃskāmāṃ œaṅkamānaœ ca cukrodha puruṣādakaḥ
16 saṃkruddho rākṣasas tasyā bhaginyāḥ kurusattama
utphālya vipule netre tatas tām idam abravīt
17 ko hi me bhoktukāmasya vighnaṃ carati durmatiḥ
na bibheṣi hiḍimbe kiṃ matkopād vipramohitā
18 dhik tvām asati puṃskāme mama vipriyakāriṇi
pūrveṣāṃ rākṣasendrāṇāṃ sarveṣām ayaœaskari
19 yān imān āœritākārṣīr apriyaṃ sumahan mama
eṣa tān adya vai sarvān haniṣyāmi tvayā saha
20 evam uktvā hiḍimbāṃ sa hiḍimbo lohitekṣaṇaḥ
vadhāyābhipapātaināṃ dantair dantān upaspṛœan
21 tam āpatantaṃ saṃprekṣya bhīmaḥ praharatāṃ varaḥ
bhartsayām āsa tejasvī tiṣṭha tiṣṭheti cābravīt