Náboženství
Hinduismus Mahábháráta
  < zpìt Kniha 1  -  Ādiparvan kapitola 121. - 130.  
     
  < zpìt Kniha 1  -  Ādiparvan kapitola 121.  
 
1 vaiœaṃpāyana uvāca
1 viœeṣārthī tato bhīṣmaḥ pautrāṇāṃ vinayepsayā
iṣvastrajñān paryapṛcchad ācāryān vīryasaṃmatān
2 nālpadhīr nāmahābhāgas tathānānāstrakovidaḥ
nādevasattvo vinayet kurūn astre mahābalān
3 maharṣis tu bharadvājo havirdhāne caran purā
dadarœāpsarasaṃ sākṣād ghṛtācīm āplutām ṛṣiḥ
4 tasyā vāyuḥ samuddhūto vasanaṃ vyapakarṣata
tato 'sya retaœ caskanda tad ṛṣir droṇa ādadhe
5 tasmin samabhavad droṇaḥ kalaœe tasya dhīmataḥ
adhyagīṣṭa sa vedāṃœ ca vedāṅgāni ca sarvaœaḥ
6 agniveœyaṃ mahābhāgaṃ bharadvājaḥ pratāpavān
pratyapādayad āgneyam astraṃ dharmabhṛtāṃ varaḥ
7 agniṣṭuj jātaḥ sa munis tato bharatasattama
bhāradvājaṃ tadāgneyaṃ mahāstraṃ pratyapādayat
8 bharadvājasakhā cāsīt pṛṣato nāma pārthivaḥ
tasyāpi drupado nāma tadā samabhavat sutaḥ
9 sa nityam āœramaṃ gatvā droṇena saha pārṣataḥ
cikrīḍādhyayanaṃ caiva cakāra kṣatriyarṣabhaḥ
10 tato vyatīte pṛṣate sa rājā drupado 'bhavat
pāñcāleṣu mahābāhur uttareṣu nareœvaraḥ
11 bharadvājo 'pi bhagavān āruroha divaṃ tadā
tataḥ pitṛniyuktātmā putralobhān mahāyaœāḥ
œāradvatīṃ tato droṇaḥ kṛpīṃ bhāryām avindata
12 agnihotre ca dharme ca dame ca satataṃ ratā
alabhad gautamī putram aœvatthāmānam eva ca
13 sa jātamātro vyanadad yathaivoccaiḥœravā hayaḥ
tac chrutvāntarhitaṃ bhūtam antarikṣastham abravīt
14 aœvasyevāsya yat sthāma nadataḥ pradiœo gatam
aœvatthāmaiva bālo 'yaṃ tasmān nāmnā bhaviṣyati
15 sutena tena suprīto bhāradvājas tato 'bhavat
tatraiva ca vasan dhīmān dhanurvedaparo 'bhavat
16 sa œuœrāva mahātmānaṃ jāmadagnyaṃ paraṃtapam
brāhmaṇebhyas tadā rājan ditsantaṃ vasu sarvaœaḥ
17 vanaṃ tu prasthitaṃ rāmaṃ bhāradvājas tadābravīt
āgataṃ vittakāmaṃ māṃ viddhi droṇaṃ dvijarṣabham
18 rāma uvāca
18 hiraṇyaṃ mama yac cānyad vasu kiṃ cana vidyate
brāhmaṇebhyo mayā dattaṃ sarvam eva tapodhana
19 tathaiveyaṃ dharā devī sāgarāntā sapattanā
kaœyapāya mayā dattā kṛtsnā nagaramālinī
20 œarīramātram evādya mayedam avaœeṣitam
astrāṇi ca mahārhāṇi œastrāṇi vividhāni ca
vṛṇīṣva kiṃ prayacchāmi tubhyaṃ droṇa vadāœu tat
21 droṇa uvāca
21 astrāṇi me samagrāṇi sasaṃhārāṇi bhārgava
saprayogarahasyāni dātum arhasy aœeṣataḥ
22 vaiœaṃpāyana uvāca
22 tathety uktvā tatas tasmai prādād astrāṇi bhārgavaḥ
sarahasyavrataṃ caiva dhanurvedam aœeṣataḥ
23 pratigṛhya tu tat sarvaṃ kṛtāstro dvijasattamaḥ
priyaṃ sakhāyaṃ suprīto jagāma drupadaṃ prati

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 122.  
 
1 vaiœaṃpāyana uvāca
1 tato drupadam āsādya bhāradvājaḥ pratāpavān
abravīt pārṣataṃ rājan sakhāyaṃ viddhi mām iti
2 drupada uvāca
2 akṛteyaṃ tava prajñā brahman nātisamañjasī
yan māṃ bravīṣi prasabhaṃ sakhā te 'ham iti dvija
3 na hi rājñām udīrṇānām evaṃ bhūtair naraiḥ kva cit
sakhyaṃ bhavati mandātmañ œriyā hīnair dhanacyutaiḥ
4 sauhṛdāny api jīryante kālena parijīryatām
sauhṛdaṃ me tvayā hy āsīt pūrvaṃ sāmarthyabandhanam
5 na sakhyam ajaraṃ loke jātu dṛœyeta karhi cit
kāmo vainaṃ viharati krodhaœ cainaṃ pravṛœcati
6 maivaṃ jīrṇam upāsiṣṭhāḥ sakhyaṃ navam upākuru
āsīt sakhyaṃ dvijaœreṣṭha tvayā me 'rthanibandhanam
7 na daridro vasumato nāvidvān viduṣaḥ sakhā
œūrasya na sakhā klībaḥ sakhipūrvaṃ kim iṣyate
8 yayor eva samaṃ vittaṃ yayor eva samaṃ kulam
tayoḥ sakhyaṃ vivāhaœ ca na tu puṣṭavipuṣṭayoḥ
9 nāœrotriyaḥ œrotriyasya nārathī rathinaḥ sakhā
nārājñā saṃgataṃ rājñaḥ sakhipūrvaṃ kim iṣyate
10 vaiœaṃpāyana uvāca
10 drupadenaivam uktas tu bhāradvājaḥ pratāpavān
muhūrtaṃ cintayām āsa manyunābhipariplutaḥ
11 sa viniœcitya manasā pāñcālaṃ prati buddhimān
jagāma kurumukhyānāṃ nagaraṃ nāgasāhvayam
12 kumārās tv atha niṣkramya sametā gajasāhvayāt
krīḍanto vīṭayā tatra vīrāḥ paryacaran mudā
13 papāta kūpe sā vīṭā teṣāṃ vai krīḍatāṃ tadā
na ca te pratyapadyanta karma vīṭopalabdhaye
14 atha droṇaḥ kumārāṃs tān dṛṣṭvā kṛtyavatas tadā
prahasya mandaṃ paiœalyād abhyabhāṣata vīryavān
15 aho nu dhig balaṃ kṣātraṃ dhig etāṃ vaḥ kṛtāstratām
bharatasyānvaye jātā ye vīṭāṃ nādhigacchata
16 eṣa muṣṭir iṣīkāṇāṃ mayāstreṇābhimantritaḥ
asya vīryaṃ nirīkṣadhvaṃ yad anyasya na vidyate
17 vetsyāmīṣīkayā vīṭāṃ tām iṣīkām athānyayā
tām anyayā samāyogo vīṭāyā grahaṇe mama
18 tad apaœyan kumārās te vismayotphullalocanāḥ
aveṣkya coddhṛtāṃ vīṭāṃ vīṭāveddhāram abruvan
19 abhivādayāmahe brahman naitad anyeṣu vidyate
ko 'si kaṃ tvābhijānīmo vayaṃ kiṃ karavāmahe
20 droṇa uvāca
20 ācakṣadhvaṃ ca bhīṣmāya rūpeṇa ca guṇaiœ ca mām
sa eva sumahābuddhiḥ sāṃprataṃ pratipatsyate
21 vaiœaṃpāyana uvāca
21 tathety uktvā tu te sarve bhīṣmam ūcuḥ pitāmaham
brāhmaṇasya vacas tathyaṃ tac ca karmaviœeṣavat
22 bhīṣmaḥ œrutvā kumārāṇāṃ droṇaṃ taṃ pratyajānata
yuktarūpaḥ sa hi gurur ity evam anucintya ca
23 athainam ānīya tadā svayam eva susatkṛtam
paripapraccha nipuṇaṃ bhīṣmaḥ œastrabhṛtāṃ varaḥ
hetum āgamane tasya droṇaḥ sarvaṃ nyavedayat
24 maharṣer agniveœyasya sakāœam aham acyuta
astrārtham agamaṃ pūrvaṃ dhanurvedajighṛkṣayā
25 brahmacārī vinītātmā jaṭilo bahulāḥ samāḥ
avasaṃ tatra suciraṃ dhanurvedacikīrṣayā
26 pāñcālarājaputras tu yajñaseno mahābalaḥ
mayā sahākarod vidyāṃ guroḥ œrāmyan samāhitaḥ
27 sa me tatra sakhā cāsīd upakārī priyaœ ca me
tenāhaṃ saha saṃgamya ratavān suciraṃ bata
bālyāt prabhṛti kauravya sahādhyayanam eva ca
28 sa samāsādya māṃ tatra priyakārī priyaṃvadaḥ
abravīd iti māṃ bhīṣma vacanaṃ prītivardhanam
29 ahaṃ priyatamaḥ putraḥ pitur droṇa mahātmanaḥ
abhiṣekṣyati māṃ rājye sa pāñcālyo yadā tadā
30 tvadbhojyaṃ bhavitā rājyaṃ sakhe satyena te œape
mama bhogāœ ca vittaṃ ca tvadadhīnaṃ sukhāni ca
31 evam uktaḥ pravavrāja kṛtāstro 'haṃ dhanepsayā
abhiṣiktaṃ ca œrutvainaṃ kṛtārtho 'smīti cintayan
32 priyaṃ sakhāyaṃ suprīto rājyasthaṃ punar āvrajam
saṃsmaran saṃgamaṃ caiva vacanaṃ caiva tasya tat
33 tato drupadam āgamya sakhipūrvam ahaṃ prabho
abruvaṃ puruṣavyāghra sakhāyaṃ viddhi mām iti
34 upasthitaṃ tu drupadaḥ sakhivac cābhisaṃgatam
sa māṃ nirākāram iva prahasann idam abravīt
35 akṛteyaṃ tava prajñā brahman nātisamañjasī
yad āttha māṃ tvaṃ prasabhaṃ sakhā te 'ham iti dvija
36 na hi rājñām udīrṇānām evaṃbhūtair naraiḥ kva cit
sakhyaṃ bhavati mandātmañ œriyā hīnair dhanacyutaiḥ
37 nāœrotriyaḥ œrotriyasya nārathī rathinaḥ sakhā
nārājā pārthivasyāpi sakhipūrvaṃ kim iṣyate
38 drupadenaivam ukto 'haṃ manyunābhipariplutaḥ
abhyāgacchaṃ kurūn bhīṣma œiṣyair arthī guṇānvitaiḥ
39 pratijagrāha taṃ bhīṣmo guruṃ pāṇḍusutaiḥ saha
pautrān ādāya tān sarvān vasūni vividhāni ca
40 œiṣyā iti dadau rājan droṇāya vidhipūrvakam
sa ca œiṣyān maheṣvāsaḥ pratijagrāha kauravān
41 pratigṛhya ca tān sarvān droṇo vacanam abravīt
rahasy ekaḥ pratītātmā kṛtopasadanāṃs tadā
42 kāryaṃ me kāṅkṣitaṃ kiṃ cid dhṛdi saṃparivartate
kṛtāstrais tat pradeyaṃ me tad ṛtaṃ vadatānaghāḥ
43 tac chrutvā kauraveyās te tūṣṇīm āsan viœāṃ pate
arjunas tu tataḥ sarvaṃ pratijajñe paraṃtapaḥ
44 tato 'rjunaṃ mūrdhni tadā samāghrāya punaḥ punaḥ
prītipūrvaṃ pariṣvajya praruroda mudā tadā
45 tato droṇaḥ pāṇḍuputrān astrāṇi vividhāni ca
grāhayām āsa divyāni mānuṣāṇi ca vīryavān
46 rājaputrās tathaivānye sametya bharatarṣabha
abhijagmus tato droṇam astrārthe dvijasattamam
vṛṣṇayaœ cāndhakāœ caiva nānādeœyāœ ca pārthivāḥ
47 sūtaputraœ ca rādheyo guruṃ droṇam iyāt tadā
spardhamānas tu pārthena sūtaputro 'tyamarṣaṇaḥ
duryodhanam upāœritya pāṇḍavān atyamanyata

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 123.  
 
1 vaiœaṃpāyana uvāca
1 arjunas tu paraṃ yatnam ātasthe gurupūjane
astre ca paramaṃ yogaṃ priyo droṇasya cābhavat
2 droṇena tu tadāhūya rahasy ukto 'nnasādhakaḥ
andhakāre 'rjunāyānnaṃ na deyaṃ te kathaṃ cana
3 tataḥ kadā cid bhuñjāne pravavau vāyur arjune
tena tatra pradīpaḥ sa dīpyamāno nivāpitaḥ
4 bhuṅkta evārjuno bhaktaṃ na cāsyāsyād vyamuhyata
hastas tejasvino nityam annagrahaṇakāraṇāt
tad abhyāsakṛtaṃ matvā rātrāv abhyasta pāṇḍavaḥ
5 tasya jyātalanirghoṣaṃ droṇaḥ œuœrāva bhārata
upetya cainam utthāya pariṣvajyedam abravīt
6 prayatiṣye tathā kartuṃ yathā nānyo dhanurdharaḥ
tvatsamo bhavitā loke satyam etad bravīmi te
7 tato droṇo 'rjunaṃ bhūyo ratheṣu ca gajeṣu ca
aœveṣu bhūmāv api ca raṇaœikṣām aœikṣayat
8 gadāyuddhe 'sicaryāyāṃ tomaraprāsaœaktiṣu
droṇaḥ saṃkīrṇayuddheṣu œikṣayām āsa pāṇḍavam
9 tasya tat kauœalaṃ dṛṣṭvā dhanurvedajighṛkṣavaḥ
rājāno rājaputrāœ ca samājagmuḥ sahasraœaḥ
10 tato niṣādarājasya hiraṇyadhanuṣaḥ sutaḥ
ekalavyo mahārāja droṇam abhyājagāma ha
11 na sa taṃ pratijagrāha naiṣādir iti cintayan
œiṣyaṃ dhanuṣi dharmajñas teṣām evānvavekṣayā
12 sa tu droṇasya œirasā pādau gṛhya paraṃtapaḥ
araṇyam anusaṃprāptaḥ kṛtvā droṇaṃ mahīmayam
13 tasminn ācāryavṛttiṃ ca paramām āsthitas tadā
iṣvastre yogam ātasthe paraṃ niyamam āsthitaḥ
14 parayā œraddhayā yukto yogena parameṇa ca
vimokṣādānasaṃdhāne laghutvaṃ param āpa saḥ
15 atha droṇābhyanujñātāḥ kadā cit kurupāṇḍavāḥ
rathair viniryayuḥ sarve mṛgayām arimardanāḥ
16 tatropakaraṇaṃ gṛhya naraḥ kaœ cid yadṛcchayā
rājann anujagāmaikaḥ œvānam ādāya pāṇḍavān
17 teṣāṃ vicaratāṃ tatra tat tat karma cikīrṣatām
œvā caran sa vane mūḍho naiṣādiṃ prati jagmivān
18 sa kṛṣṇaṃ maladigdhāṅgaṃ kṛṣṇājinadharaṃ vane
naiṣādiṃ œvā samālakṣya bhaṣaṃs tasthau tadantike
19 tadā tasyātha bhaṣataḥ œunaḥ sapta œarān mukhe
lāghavaṃ darœayann astre mumoca yugapad yathā
20 sa tu œvā œarapūrṇāsyaḥ pāṇḍavān ājagāma ha
taṃ dṛṣṭvā pāṇḍavā vīrā vismayaṃ paramaṃ yayuḥ
21 lāghavaṃ œabdavedhitvaṃ dṛṣṭvā tat paramaṃ tadā
prekṣya taṃ vrīḍitāœ cāsan praœaœaṃsuœ ca sarvaœaḥ
22 taṃ tato 'nveṣamāṇās te vane vananivāsinam
dadṛœuḥ pāṇḍavā rājann asyantam aniœaṃ œarān
23 na cainam abhyajānaṃs te tadā vikṛtadarœanam
athainaṃ paripapracchuḥ ko bhavān kasya vety uta
24 ekalavya uvāca
24 niṣādādhipater vīrā hiraṇyadhanuṣaḥ sutam
droṇaœiṣyaṃ ca māṃ vitta dhanurvedakṛtaœramam
25 vaiœaṃpāyana uvāca
25 te tam ājñāya tattvena punar āgamya pāṇḍavāḥ
yathāvṛttaṃ ca te sarvaṃ droṇāyācakhyur adbhutam
26 kaunteyas tv arjuno rājann ekalavyam anusmaran
raho droṇaṃ samāgamya praṇayād idam abravīt
27 nanv ahaṃ parirabhyaikaḥ prītipūrvam idaṃ vacaḥ
bhavatokto na me œiṣyas tvadviœiṣṭo bhaviṣyati
28 atha kasmān madviœiṣṭo lokād api ca vīryavān
asty anyo bhavataḥ œiṣyo niṣādādhipateḥ sutaḥ
29 muhūrtam iva taṃ droṇaœ cintayitvā viniœcayam
savyasācinam ādāya naiṣādiṃ prati jagmivān
30 dadarœa maladigdhāṅgaṃ jaṭilaṃ cīravāsasam
ekalavyaṃ dhanuṣpāṇim asyantam aniœaṃ œarān
31 ekalavyas tu taṃ dṛṣṭvā droṇam āyāntam antikāt
abhigamyopasaṃgṛhya jagāma œirasā mahīm
32 pūjayitvā tato droṇaṃ vidhivat sa niṣādajaḥ
nivedya œiṣyam ātmānaṃ tasthau prāñjalir agrataḥ
33 tato droṇo 'bravīd rājann ekalavyam idaṃ vacaḥ
yadi œiṣyo 'si me tūrṇaṃ vetanaṃ saṃpradīyatām
34 ekalavyas tu tac chrutvā prīyamāṇo 'bravīd idam
kiṃ prayacchāmi bhagavann ājñāpayatu māṃ guruḥ
35 na hi kiṃ cid adeyaṃ me gurave brahmavittama
tam abravīt tvayāṅguṣṭho dakṣiṇo dīyatāṃ mama
36 ekalavyas tu tac chrutvā vaco droṇasya dāruṇam
pratijñām ātmano rakṣan satye ca nirataḥ sadā
37 tathaiva hṛṣṭavadanas tathaivādīnamānasaḥ
chittvāvicārya taṃ prādād droṇāyāṅguṣṭham ātmanaḥ
38 tataḥ paraṃ tu naiṣādir aṅgulībhir vyakarṣata
na tathā sa tu œīghro 'bhūd yathā pūrvaṃ narādhipa
39 tato 'rjunaḥ prītamanā babhūva vigatajvaraḥ
droṇaœ ca satyavāg āsīn nānyo 'bhyabhavad arjunam
40 droṇasya tu tadā œiṣyau gadāyogyāṃ viœeṣataḥ
duryodhanaœ ca bhīmaœ ca kurūṇām abhyagacchatām
41 aœvatthāmā rahasyeṣu sarveṣv abhyadhiko 'bhavat
tathāti puruṣān anyān tsārukau yamajāv ubhau
yudhiṣṭhiro rathaœreṣṭhaḥ sarvatra tu dhanaṃjayaḥ
42 prathitaḥ sāgarāntāyāṃ rathayūthapayūthapaḥ
buddhiyogabalotsāhaiḥ sarvāstreṣu ca pāṇḍavaḥ
43 astre gurvanurāge ca viœiṣṭo 'bhavad arjunaḥ
tulyeṣv astropadeœeṣu sauṣṭhavena ca vīryavān
ekaḥ sarvakumārāṇāṃ babhūvātiratho 'rjunaḥ
44 prāṇādhikaṃ bhīmasenaṃ kṛtavidyaṃ dhanaṃjayam
dhārtarāṣṭrā durātmāno nāmṛṣyanta narādhipa
45 tāṃs tu sarvān samānīya sarvavidyāsu niṣṭhitān
droṇaḥ praharaṇajñāne jijñāsuḥ puruṣarṣabha
46 kṛtrimaṃ bhāsam āropya vṛkṣāgre œilpibhiḥ kṛtam
avijñātaṃ kumārāṇāṃ lakṣyabhūtam upādiœat
47 droṇa uvāca
47 œīghraṃ bhavantaḥ sarve vai dhanūṃṣy ādāya satvarāḥ
bhāsam etaṃ samuddiœya tiṣṭhantāṃ saṃhiteṣavaḥ
48 madvākyasamakālaṃ ca œiro 'sya vinipātyatām
ekaikaœo niyokṣyāmi tathā kuruta putrakāḥ
49 vaiœaṃpāyana uvāca
49 tato yudhiṣṭhiraṃ pūrvam uvācāṅgirasāṃ varaḥ
saṃdhatsva bāṇaṃ durdharṣa madvākyānte vimuñca ca
50 tato yudhiṣṭhiraḥ pūrvaṃ dhanur gṛhya mahāravam
tasthau bhāsaṃ samuddiœya guruvākyapracoditaḥ
51 tato vitatadhanvānaṃ droṇas taṃ kurunandanam
sa muhūrtād uvācedaṃ vacanaṃ bharatarṣabha
52 paœyasy enaṃ drumāgrasthaṃ bhāsaṃ naravarātmaja
paœyāmīty evam ācāryaṃ pratyuvāca yudhiṣṭhiraḥ
53 sa muhūrtād iva punar droṇas taṃ pratyabhāṣata
atha vṛkṣam imaṃ māṃ vā bhrātṝn vāpi prapaœyasi
54 tam uvāca sa kaunteyaḥ paœyāmy enaṃ vanaspatim
bhavantaṃ ca tathā bhrātṝn bhāsaṃ ceti punaḥ punaḥ
55 tam uvācāpasarpeti droṇo 'prītamanā iva
naitac chakyaṃ tvayā veddhuṃ lakṣyam ity eva kutsayan
56 tato duryodhanādīṃs tān dhārtarāṣṭrān mahāyaœāḥ
tenaiva kramayogena jijñāsuḥ paryapṛcchata
57 anyāṃœ ca œiṣyān bhīmādīn rājñaœ caivānyadeœajān
tathā ca sarve sarvaṃ tat paœyāma iti kutsitāḥ
58 tato dhanaṃjayaṃ droṇaḥ smayamāno 'bhyabhāṣata
tvayedānīṃ prahartavyam etal lakṣyaṃ niœamyatām
59 madvākyasamakālaṃ te moktavyo 'tra bhavec charaḥ
vitatya kārmukaṃ putra tiṣṭha tāvan muhūrtakam
60 evam uktaḥ savyasācī maṇḍalīkṛtakārmukaḥ
tasthau lakṣyaṃ samuddiœya guruvākyapracoditaḥ
61 muhūrtād iva taṃ droṇas tathaiva samabhāṣata
paœyasy enaṃ sthitaṃ bhāsaṃ drumaṃ mām api vety uta
62 paœyāmy enaṃ bhāsam iti droṇaṃ pārtho 'bhyabhāṣata
na tu vṛkṣaṃ bhavantaṃ vā paœyāmīti ca bhārata
63 tataḥ prītamanā droṇo muhūrtād iva taṃ punaḥ
pratyabhāṣata durdharṣaḥ pāṇḍavānāṃ ratharṣabham
64 bhāsaṃ paœyasi yady enaṃ tathā brūhi punar vacaḥ
œiraḥ paœyāmi bhāsasya na gātram iti so 'bravīt
65 arjunenaivam uktas tu droṇo hṛṣṭatanūruhaḥ
muñcasvety abravīt pārthaṃ sa mumocāvicārayan
66 tatas tasya nagasthasya kṣureṇa niœitena ha
œira utkṛtya tarasā pātayām āsa pāṇḍavaḥ
67 tasmin karmaṇi saṃsiddhe paryaœvajata phalgunam
mene ca drupadaṃ saṃkhye sānubandhaṃ parājitam
68 kasya cit tv atha kālasya saœiṣyo 'ṅgirasāṃ varaḥ
jagāma gaṅgām abhito majjituṃ bharatarṣabha
69 avagāḍham atho droṇaṃ salile salilecaraḥ
grāho jagrāha balavāñ jaṅghānte kālacoditaḥ
70 sa samartho 'pi mokṣāya œiṣyān sarvān acodayat
grāhaṃ hatvā mokṣayadhvaṃ mām iti tvarayann iva
71 tadvākyasamakālaṃ tu bībhatsur niœitaiḥ œaraiḥ
āvāpaiḥ pañcabhir grāhaṃ magnam ambhasy atāḍayat
itare tu visaṃmūḍhās tatra tatra prapedire
72 taṃ ca dṛṣṭvā kriyopetaṃ droṇo 'manyata pāṇḍavam
viœiṣṭaṃ sarvaœiṣyebhyaḥ prītimāṃœ cābhavat tadā
73 sa pārthabāṇair bahudhā khaṇḍaœaḥ parikalpitaḥ
grāhaḥ pañcatvam āpede jaṅghāṃ tyaktvā mahātmanaḥ
74 athābravīn mahātmānaṃ bhāradvājo mahāratham
gṛhāṇedaṃ mahābāho viœiṣṭam atidurdharam
astraṃ brahmaœiro nāma saprayoganivartanam
75 na ca te mānuṣeṣv etat prayoktavyaṃ kathaṃ cana
jagad vinirdahed etad alpatejasi pātitam
76 asāmānyam idaṃ tāta lokeṣv astraṃ nigadyate
tad dhārayethāḥ prayataḥ œṛṇu cedaṃ vaco mama
77 bādhetāmānuṣaḥ œatrur yadā tvāṃ vīra kaœ cana
tadvadhāya prayuñjīthās tadāstram idam āhave
78 tatheti tat pratiœrutya bībhatsuḥ sa kṛtāñjaliḥ
jagrāha paramāstraṃ tad āha cainaṃ punar guruḥ
bhavitā tvatsamo nānyaḥ pumāṃl loke dhanurdharaḥ

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 124.  
 
1 vaiœaṃpāyana uvāca
1 kṛtāstrān dhārtarāṣṭrāṃœ ca pāṇḍuputrāṃœ ca bhārata
dṛṣṭvā droṇo 'bravīd rājan dhṛtarāṣṭraṃ janeœvaram
2 kṛpasya somadattasya bāhlīkasya ca dhīmataḥ
gāṅgeyasya ca sāṃnidhye vyāsasya vidurasya ca
3 rājan saṃprāptavidyās te kumarāḥ kurusattama
te darœayeyuḥ svāṃ œikṣāṃ rājann anumate tava
4 tato 'bravīn mahārājaḥ prahṛṣṭenāntarātmanā
bhāradvāja mahat karma kṛtaṃ te dvijasattama
5 yadā tu manyase kālaṃ yasmin deœe yathā yathā
tathā tathā vidhānāya svayam ājñāpayasva mām
6 spṛhayāmy adya nirvedāt puruṣāṇāṃ sacakṣuṣām
astrahetoḥ parākrāntān ye me drakṣyanti putrakān
7 kṣattar yad gurur ācāryo bravīti kuru tat tathā
na hīdṛœaṃ priyaṃ manye bhavitā dharmavatsala
8 tato rājānam āmantrya vidurānugato bahiḥ
bhāradvājo mahāprājño māpayām āsa medinīm
samām avṛkṣāṃ nirgulmām udakpravaṇasaṃsthitām
9 tasyāṃ bhūmau baliṃ cakre tithau nakṣatrapūjite
avaghuṣṭaṃ pure cāpi tadarthaṃ vadatāṃ vara
10 raṅgabhūmau suvipulaṃ œāstradṛṣṭaṃ yathāvidhi
prekṣāgāraṃ suvihitaṃ cakrus tatra ca œilpinaḥ
rājñaḥ sarvāyudhopetaṃ strīṇāṃ caiva nararṣabha
11 mañcāṃœ ca kārayām āsus tatra jānapadā janāḥ
vipulān ucchrayopetāñ œibikāœ ca mahādhanāḥ
12 tasmiṃs tato 'hani prāpte rājā sasacivas tadā
bhīṣmaṃ pramukhataḥ kṛtvā kṛpaṃ cācāryasattamam
13 muktājālaparikṣiptaṃ vaiḍūryamaṇibhūṣitam
œātakumbhamayaṃ divyaṃ prekṣāgāram upāgamat
14 gāndhārī ca mahābhāgā kuntī ca jayatāṃ vara
striyaœ ca sarvā yā rājñaḥ sapreṣyāḥ saparicchadāḥ
harṣād āruruhur mañcān meruṃ devastriyo yathā
15 brāhmaṇakṣatriyādyaṃ ca cāturvarṇyaṃ purād drutam
darœanepsu samabhyāgāt kumārāṇāṃ kṛtāstratām
16 pravāditaiœ ca vāditrair janakautūhalena ca
mahārṇava iva kṣubdhaḥ samājaḥ so 'bhavat tadā
17 tataḥ œuklāmbaradharaḥ œuklayajñopavītavān
œuklakeœaḥ sitaœmaœruḥ œuklamālyānulepanaḥ
18 raṅgamadhyaṃ tadācāryaḥ saputraḥ praviveœa ha
nabho jaladharair hīnaṃ sāṅgāraka ivāṃœumān
19 sa yathāsamayaṃ cakre baliṃ balavatāṃ varaḥ
brāhmaṇāṃœ cātra mantrajñān vācayām āsa maṅgalam
20 atha puṇyāhaghoṣasya puṇyasya tadanantaram
viviœur vividhaṃ gṛhya œastropakaraṇaṃ narāḥ
21 tato baddhatanutrāṇā baddhakakṣyā mahābalāḥ
baddhatūṇāḥ sadhanuṣo viviœur bharatarṣabhāḥ
22 anujyeṣṭhaṃ ca te tatra yudhiṣṭhirapurogamāḥ
cakrur astraṃ mahāvīryāḥ kumārāḥ paramādbhutam
23 ke cic charākṣepabhayāc chirāṃsy avananāmire
manujā dhṛṣṭam apare vīkṣāṃ cakruḥ savismayāḥ
24 te sma lakṣyāṇi vividhur bāṇair nāmāṅkaœobhitaiḥ
vividhair lāghavotsṛṣṭair uhyanto vājibhir drutam
25 tat kumārabalaṃ tatra gṛhītaœarakārmukam
gandharvanagarākāraṃ prekṣya te vismitābhavan
26 sahasā cukruœus tatra narāḥ œatasahasraœaḥ
vismayotphullanayanāḥ sādhu sādhv iti bhārata
27 kṛtvā dhanuṣi te mārgān rathacaryāsu cāsakṛt
gajapṛṣṭhe 'œvapṛṣṭhe ca niyuddhe ca mahābalāḥ
28 gṛhītakhaḍgacarmāṇas tato bhūyaḥ prahāriṇaḥ
tsarumārgān yathoddiṣṭāṃœ ceruḥ sarvāsu bhūmiṣu
29 lāghavaṃ sauṣṭhavaṃ œobhāṃ sthiratvaṃ dṛḍhamuṣṭitām
dadṛœus tatra sarveṣāṃ prayoge khaḍgacarmaṇām
30 atha tau nityasaṃhṛṣṭau suyodhanavṛkodarau
avatīrṇau gadāhastāv ekaœṛṅgāv ivācalau
31 baddhakakṣyau mahābāhū pauruṣe paryavasthitau
bṛṃhantau vāœitāhetoḥ samadāv iva kuñjarau
32 tau pradakṣiṇasavyāni maṇḍalāni mahābalau
ceratur nirmalagadau samadāv iva govṛṣau
33 viduro dhṛtarāṣṭrāya gāndhāryai pāṇḍavāraṇiḥ
nyavedayetāṃ tat sarvaṃ kumārāṇāṃ viceṣṭitam

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 125.  
 
1 vaiœaṃpāyana uvāca
1 kururāje ca raṅgasthe bhīme ca balināṃ vare
pakṣapātakṛtasnehaḥ sa dvidhevābhavaj janaḥ
2 hā vīra kururājeti hā bhīmeti ca nardatām
puruṣāṇāṃ suvipulāḥ praṇādāḥ sahasotthitāḥ
3 tataḥ kṣubdhārṇavanibhaṃ raṅgam ālokya buddhimān
bhāradvājaḥ priyaṃ putram aœvatthāmānam abravīt
4 vārayaitau mahāvīryau kṛtayogyāv ubhāv api
mā bhūd raṅgaprakopo 'yaṃ bhīmaduryodhanodbhavaḥ
5 tatas tāv udyatagadau guruputreṇa vāritau
yugāntānilasaṃkṣubdhau mahāvegāv ivārṇavau
6 tato raṅgāṅgaṇagato droṇo vacanam abravīt
nivārya vāditragaṇaṃ mahāmeghanibhasvanam
7 yo me putrāt priyataraḥ sarvāstraviduṣāṃ varaḥ
aindrir indrānujasamaḥ sa pārtho dṛœyatām iti
8 ācāryavacanenātha kṛtasvastyayano yuvā
baddhagodhāṅgulitrāṇaḥ pūrṇatūṇaḥ sakārmukaḥ
9 kāñcanaṃ kavacaṃ bibhrat pratyadṛœyata phalgunaḥ
sārkaḥ sendrāyudhataḍit sasaṃdhya iva toyadaḥ
10 tataḥ sarvasya raṅgasya samutpiñjo 'bhavan mahān
prāvādyanta ca vādyāni saœaṅkhāni samantataḥ
11 eṣa kuntīsutaḥ œrīmān eṣa pāṇḍavamadhyamaḥ
eṣa putro mahendrasya kurūṇām eṣa rakṣitā
12 eṣo 'straviduṣāṃ œreṣṭha eṣa dharmabhṛtāṃ varaḥ
eṣa œīlavatāṃ cāpi œīlajñānanidhiḥ paraḥ
13 ity evam atulā vācaḥ œṛṇvantyāḥ prekṣakeritāḥ
kuntyāḥ prasnavasaṃmiœrair asraiḥ klinnam uro 'bhavat
14 tena œabdena mahatā pūrṇaœrutir athābravīt
dhṛtarāṣṭro naraœreṣṭho viduraṃ hṛṣṭamānasaḥ
15 kṣattaḥ kṣubdhārṇavanibhaḥ kim eṣa sumahāsvanaḥ
sahasaivotthito raṅge bhindann iva nabhastalam
16 vidura uvāca
16 eṣa pārtho mahārāja phalgunaḥ pāṇḍunandanaḥ
avatīrṇaḥ sakavacas tatraiṣa sumahāsvanaḥ
17 dhṛtarāṣṭra uvāca
17 dhanyo 'smy anugṛhīto 'smi rakṣito 'smi mahāmate
pṛthāraṇisamudbhūtais tribhiḥ pāṇḍavavahnibhiḥ
18 vaiœaṃpāyana uvāca
18 tasmin samudite raṅge kathaṃ cit paryavasthite
darœayām āsa bībhatsur ācāryād astralāghavam
19 āgneyenāsṛjad vahniṃ vāruṇenāsṛjat payaḥ
vāyavyenāsṛjad vāyuṃ pārjanyenāsṛjad ghanān
20 bhaumena prāviœad bhūmiṃ pārvatenāsṛjad girīn
antardhānena cāstreṇa punar antarhito 'bhavat
21 kṣaṇāt prāṃœuḥ kṣaṇād dhrasvaḥ kṣaṇāc ca rathadhūrgataḥ
kṣaṇena rathamadhyasthaḥ kṣaṇenāvāpatan mahīm
22 sukumāraṃ ca sūkṣmaṃ ca guruṃ cāpi gurupriyaḥ
sauṣṭhavenābhisaṃyuktaḥ so 'vidhyad vividhaiḥ œaraiḥ
23 bhramataœ ca varāhasya lohasya pramukhe samam
pañca bāṇān asaṃsaktān sa mumocaikabāṇavat
24 gavye viṣāṇakoœe ca cale rajjvavalambite
nicakhāna mahāvīryaḥ sāyakān ekaviṃœatim
25 ity evamādi sumahat khaḍge dhanuṣi cābhavat
gadāyāṃ œastrakuœalo darœanāni vyadarœayat
26 tataḥ samāptabhūyiṣṭhe tasmin karmaṇi bhārata
mandībhūte samāje ca vāditrasya ca nisvane
27 dvāradeœāt samudbhūto māhātmya balasūcakaḥ
vajraniṣpeṣasadṛœaḥ œuœruve bhujanisvanaḥ
28 dīryante kiṃ nu girayaḥ kiṃ svid bhūmir vidīryate
kiṃ svid āpūryate vyoma jalabhāraghanair ghanaiḥ
29 raṅgasyaivaṃ matir abhūt kṣaṇena vasudhādhipa
dvāraṃ cābhimukhāḥ sarve babhūvuḥ prekṣakās tadā
30 pañcabhir bhrātṛbhiḥ pārthair droṇaḥ parivṛto babhau
pañcatāreṇa saṃyuktaḥ sāvitreṇeva candramāḥ
31 aœvatthāmnā ca sahitaṃ bhrātṝṇāṃ œatam ūrjitam
duryodhanam amitraghnam utthitaṃ paryavārayat
32 sa tais tadā bhrātṛbhir udyatāyudhair; vṛto gadāpāṇir avasthitaiḥ sthitaḥ
babhau yathā dānavasaṃkṣaye purā; puraṃdaro devagaṇaiḥ samāvṛtaḥ

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 126.  
 
1 vaiœaṃpāyana uvāca
1 datte 'vakāœe puruṣair vismayotphullalocanaiḥ
viveœa raṅgaṃ vistīrṇaṃ karṇaḥ parapuraṃjayaḥ
2 sahajaṃ kavacaṃ bibhrat kuṇḍaloddyotitānanaḥ
sadhanur baddhanistriṃœaḥ pādacārīva parvataḥ
3 kanyāgarbhaḥ pṛthuyaœāḥ pṛthāyāḥ pṛthulocanaḥ
tīkṣṇāṃœor bhāskarasyāṃœaḥ karṇo 'rigaṇasūdanaḥ
4 siṃharṣabhagajendrāṇāṃ tulyavīryaparākramaḥ
dīptikāntidyutiguṇaiḥ sūryendujvalanopamaḥ
5 prāṃœuḥ kanakatālābhaḥ siṃhasaṃhanano yuvā
asaṃkhyeyaguṇaḥ œrīmān bhāskarasyātmasaṃbhavaḥ
6 sa nirīkṣya mahābāhuḥ sarvato raṅgamaṇḍalam
praṇāmaṃ droṇakṛpayor nātyādṛtam ivākarot
7 sa sāmājajanaḥ sarvo niœcalaḥ sthiralocanaḥ
ko 'yam ity āgatakṣobhaḥ kautūhalaparo 'bhavat
8 so 'bravīn meghadhīreṇa svareṇa vadatāṃ varaḥ
bhrātā bhrātaram ajñātaṃ sāvitraḥ pākaœāsanim
9 pārtha yat te kṛtaṃ karma viœeṣavad ahaṃ tataḥ
kariṣye paœyatāṃ nṝṇāṃ mātmanā vismayaṃ gamaḥ
10 asamāpte tatas tasya vacane vadatāṃ vara
yantrotkṣipta iva kṣipram uttasthau sarvato janaḥ
11 prītiœ ca puruṣavyāghra duryodhanam athāspṛœat
hrīœ ca krodhaœ ca bībhatsuṃ kṣaṇenānvaviœac ca ha
12 tato droṇābhyanujñātaḥ karṇaḥ priyaraṇaḥ sadā
yat kṛtaṃ tatra pārthena tac cakāra mahābalaḥ
13 atha duryodhanas tatra bhrātṛbhiḥ saha bhārata
karṇaṃ pariṣvajya mudā tato vacanam abravīt
14 svāgataṃ te mahābāho diṣṭyā prāpto 'si mānada
ahaṃ ca kururājyaṃ ca yatheṣṭam upabhujyatām
15 karṇa uvāca
15 kṛtaṃ sarveṇa me 'nyena sakhitvaṃ ca tvayā vṛṇe
dvandvayuddhaṃ ca pārthena kartum icchāmi bhārata
16 duryodhana uvāca
16 bhuṅkṣva bhogān mayā sārdhaṃ bandhūnāṃ priyakṛd bhava
durhṛdāṃ kuru sarveṣāṃ mūrdhni pādam ariṃdama
17 vaiœaṃpāyana uvāca
17 tataḥ kṣiptam ivātmānaṃ matvā pārtho 'bhyabhāṣata
karṇaṃ bhrātṛsamūhasya madhye 'calam iva sthitam
18 anāhūtopasṛptānām anāhūtopajalpinām
ye lokās tān hataḥ karṇa mayā tvaṃ pratipatsyase
19 karṇa uvāca
19 raṅgo 'yaṃ sarvasāmānyaḥ kim atra tava phalguna
vīryaœreṣṭhāœ ca rājanyā balaṃ dharmo 'nuvartate
20 kiṃ kṣepair durbalāœvāsaiḥ œaraiḥ kathaya bhārata
guroḥ samakṣaṃ yāvat te harāmy adya œiraḥ œaraiḥ
21 vaiœaṃpāyana uvāca
21 tato droṇābhyanujñātaḥ pārthaḥ parapuraṃjayaḥ
bhrātṛbhis tvarayāœliṣṭo raṇāyopajagāma tam
22 tato duryodhanenāpi sabhrātrā samarodyataḥ
pariṣvaktaḥ sthitaḥ karṇaḥ pragṛhya saœaraṃ dhanuḥ
23 tataḥ savidyutstanitaiḥ sendrāyudhapurojavaiḥ
āvṛtaṃ gaganaṃ meghair balākāpaṅktihāsibhiḥ
24 tataḥ snehād dharihayaṃ dṛṣṭvā raṅgāvalokinam
bhāskaro 'py anayan nāœaṃ samīpopagatān ghanān
25 meghacchāyopagūḍhas tu tato 'dṛœyata pāṇḍavaḥ
sūryātapaparikṣiptaḥ karṇo 'pi samadṛœyata
26 dhārtarāṣṭrā yataḥ karṇas tasmin deœe vyavasthitāḥ
bhāradvājaḥ kṛpo bhīṣmo yataḥ pārthas tato 'bhavan
27 dvidhā raṅgaḥ samabhavat strīṇāṃ dvaidham ajāyata
kuntibhojasutā mohaṃ vijñātārthā jagāma ha
28 tāṃ tathā mohasaṃpannāṃ viduraḥ sarvadharmavit
kuntīm āœvāsayām āsa prokṣyādbhiœ candanokṣitaiḥ
29 tataḥ pratyāgataprāṇā tāv ubhāv api daṃœitau
putrau dṛṣṭvā susaṃtaptā nānvapadyata kiṃ cana
30 tāv udyatamahācāpau kṛpaḥ œāradvato 'bravīt
dvandvayuddhasamācāre kuœalaḥ sarvadharmavit
31 ayaṃ pṛthāyās tanayaḥ kanīyān pāṇḍunandanaḥ
kauravo bhavatā sārdhaṃ dvandvayuddhaṃ kariṣyati
32 tvam apy evaṃ mahābāho mātaraṃ pitaraṃ kulam
kathayasva narendrāṇāṃ yeṣāṃ tvaṃ kulavardhanaḥ
tato viditvā pārthas tvāṃ pratiyotsyati vā na vā
33 evam uktasya karṇasya vrīḍāvanatam ānanam
babhau varṣāmbubhiḥ klinnaṃ padmam āgalitaṃ yathā
34 duryodhana uvāca
34 ācārya trividhā yonī rājñāṃ œāstraviniœcaye
tatkulīnaœ ca œūraœ ca senāṃ yaœ ca prakarṣati
35 yady ayaṃ phalguno yuddhe nārājñā yoddhum icchati
tasmād eṣo 'ṅgaviṣaye mayā rājye 'bhiṣicyate
36 vaiœaṃpāyana uvāca
36 tatas tasmin kṣaṇe karṇaḥ salājakusumair ghaṭaiḥ
kāñcanaiḥ kāñcane pīṭhe mantravidbhir mahārathaḥ
abhiṣikto 'ṅgarājye sa œriyā yukto mahābalaḥ
37 sacchatravālavyajano jayaœabdāntareṇa ca
uvāca kauravaṃ rājā rājānaṃ taṃ vṛṣas tadā
38 asya rājyapradānasya sadṛœaṃ kiṃ dadāni te
prabrūhi rājaœārdūla kartā hy asmi tathā nṛpa
atyantaṃ sakhyam icchāmīty āha taṃ sa suyodhanaḥ
39 evam uktas tataḥ karṇas tatheti pratyabhāṣata
harṣāc cobhau samāœliṣya parāṃ mudam avāpatuḥ

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 127.  
 
1 vaiœaṃpāyana uvāca
1 tataḥ srastottarapaṭaḥ saprasvedaḥ savepathuḥ
viveœādhiratho raṅgaṃ yaṣṭiprāṇo hvayann iva
2 tam ālokya dhanus tyaktvā pitṛgauravayantritaḥ
karṇo 'bhiṣekārdraœirāḥ œirasā samavandata
3 tataḥ pādāv avacchādya paṭāntena sasaṃbhramaḥ
putreti paripūrṇārtham abravīd rathasārathiḥ
4 pariṣvajya ca tasyātha mūrdhānaṃ snehaviklavaḥ
aṅgarājyābhiṣekārdram aœrubhiḥ siṣice punaḥ
5 taṃ dṛṣṭvā sūtaputro 'yam iti niœcitya pāṇḍavaḥ
bhīmasenas tadā vākyam abravīt prahasann iva
6 na tvam arhasi pārthena sūtaputra raṇe vadham
kulasya sadṛœas tūrṇaṃ pratodo gṛhyatāṃ tvayā
7 aṅgarājyaṃ ca nārhas tvam upabhoktuṃ narādhama
œvā hutāœasamīpasthaṃ puroḍāœam ivādhvare
8 evam uktas tataḥ karṇaḥ kiṃ cit prasphuritādharaḥ
gaganasthaṃ viniḥœvasya divākaram udaikṣata
9 tato duryodhanaḥ kopād utpapāta mahābalaḥ
bhrātṛpadmavanāt tasmān madotkaṭa iva dvipaḥ
10 so 'bravīd bhīmakarmāṇaṃ bhīmasenam avasthitam
vṛkodara na yuktaṃ te vacanaṃ vaktum īdṛœam
11 kṣatriyāṇāṃ balaṃ jyeṣṭhaṃ yoddhavyaṃ kṣatrabandhunā
œūrāṇāṃ ca nadīnāṃ ca prabhavā durvidāḥ kila
12 salilād utthito vahnir yena vyāptaṃ carācaram
dadhīcasyāsthito vajraṃ kṛtaṃ dānavasūdanam
13 āgneyaḥ kṛttikāputro raudro gāṅgeya ity api
œrūyate bhagavān devaḥ sarvaguhyamayo guhaḥ
14 kṣatriyābhyaœ ca ye jātā brāhmaṇās te ca viœrutāḥ
ācāryaḥ kalaœāj jātaḥ œarastambād guruḥ kṛpaḥ
bhavatāṃ ca yathā janma tad apy āgamitaṃ nṛpaiḥ
15 sakuṇḍalaṃ sakavacaṃ divyalakṣaṇalakṣitam
katham ādityasaṃkāœaṃ mṛgī vyāghraṃ janiṣyati
16 pṛthivīrājyam arho 'yaṃ nāṅgarājyaṃ nareœvaraḥ
anena bāhuvīryeṇa mayā cājñānuvartinā
17 yasya vā manujasyedaṃ na kṣāntaṃ madviceṣṭitam
ratham āruhya padbhyāṃ vā vināmayatu kārmukam
18 tataḥ sarvasya raṅgasya hāhākāro mahān abhūt
sādhuvādānusaṃbaddhaḥ sūryaœ cāstam upāgamat
19 tato duryodhanaḥ karṇam ālambyātha kare nṛpa
dīpikāgnikṛtālokas tasmād raṅgād viniryayau
20 pāṇḍavāœ ca sahadroṇāḥ sakṛpāœ ca viœāṃ pate
bhīṣmeṇa sahitāḥ sarve yayuḥ svaṃ svaṃ niveœanam
21 arjuneti janaḥ kaœ cit kaœ cit karṇeti bhārata
kaœ cid duryodhanety evaṃ bruvantaḥ prasthitās tadā
22 kuntyāœ ca pratyabhijñāya divyalakṣaṇasūcitam
putram aṅgeœvaraṃ snehāc channā prītir avardhata
23 duryodhanasyāpi tadā karṇam āsādya pārthiva
bhayam arjunasāṃjātaṃ kṣipram antaradhīyata
24 sa cāpi vīraḥ kṛtaœastraniœramaḥ; pareṇa sāmnābhyavadat suyodhanam
yudhiṣṭhirasyāpy abhavat tadā matir; na karṇatulyo 'sti dhanurdharaḥ kṣitau

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 128.  
 
1 vaiœaṃpāyana uvāca
1 tataḥ œiṣyān samānīya ācāryārtham acodayat
droṇaḥ sarvān aœeṣeṇa dakṣiṇārthaṃ mahīpate
2 pāñcālarājaṃ drupadaṃ gṛhītvā raṇamūrdhani
paryānayata bhadraṃ vaḥ sā syāt paramadakṣiṇā
3 tathety uktvā tu te sarve rathais tūrṇaṃ prahāriṇaḥ
ācāryadhanadānārthaṃ droṇena sahitā yayuḥ
4 tato 'bhijagmuḥ pāñcālān nighnantas te nararṣabhāḥ
mamṛdus tasya nagaraṃ drupadasya mahaujasaḥ
5 te yajñasenaṃ drupadaṃ gṛhītvā raṇamūrdhani
upājahruḥ sahāmātyaṃ droṇāya bharatarṣabhāḥ
6 bhagnadarpaṃ hṛtadhanaṃ tathā ca vaœam āgatam
sa vairaṃ manasā dhyātvā droṇo drupadam abravīt
7 pramṛdya tarasā rāṣṭraṃ puraṃ te mṛditaṃ mayā
prāpya jīvan ripuvaœaṃ sakhipūrvaṃ kim iṣyate
8 evam uktvā prahasyainaṃ niœcitya punar abravīt
mā bhaiḥ prāṇabhayād rājan kṣamiṇo brāhmaṇā vayam
9 āœrame krīḍitaṃ yat tu tvayā bālye mayā saha
tena saṃvardhitaḥ snehas tvayā me kṣatriyarṣabha
10 prārthayeyaṃ tvayā sakhyaṃ punar eva nararṣabha
varaṃ dadāmi te rājan rājyasyārdham avāpnuhi
11 arājā kila no rājñāṃ sakhā bhavitum arhati
ataḥ prayatitaṃ rājye yajñasena mayā tava
12 rājāsi dakṣiṇe kūle bhāgīrathyāham uttare
sakhāyaṃ māṃ vijānīhi pāñcāla yadi manyase
13 drupada uvāca
13 anāœcaryam idaṃ brahman vikrānteṣu mahātmasu
prīye tvayāhaṃ tvattaœ ca prītim icchāmi œāœvatīm
14 vaiœaṃpāyana uvāca
14 evam uktas tu taṃ droṇo mokṣayām āsa bhārata
satkṛtya cainaṃ prītātmā rājyārdhaṃ pratyapādayat
15 mākandīm atha gaṅgāyās tīre janapadāyutām
so 'dhyāvasad dīnamanāḥ kāmpilyaṃ ca purottamam
dakṣiṇāṃœ caiva pāñcālān yāvac carmaṇvatī nadī
16 droṇena vairaṃ drupadaḥ saṃsmaran na œaœāma ha
kṣātreṇa ca balenāsya nāpaœyat sa parājayam
17 hīnaṃ viditvā cātmānaṃ brāhmaṇena balena ca
putrajanma parīpsan vai sa rājā tad adhārayat
ahicchatraṃ ca viṣayaṃ droṇaḥ samabhipadyata
18 evaṃ rājann ahicchatrā purī janapadāyutā
yudhi nirjitya pārthena droṇāya pratipāditā

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 129.  
 
1 vaiœaṃpāyana uvāca
1 prāṇādhikaṃ bhīmasenaṃ kṛtavidyaṃ dhanaṃjayam
duryodhano lakṣayitva paryatapyata durmatiḥ
2 tato vaikartanaḥ karṇaḥ œakuniœ cāpi saubalaḥ
anekair abhyupāyais tāñ jighāṃsanti sma pāṇḍavān
3 pāṇḍavāœ cāpi tat sarvaṃ pratyajānann ariṃdamāḥ
udbhāvanam akurvanto vidurasya mate sthitāḥ
4 guṇaiḥ samuditān dṛṣṭvā paurāḥ pāṇḍusutāṃs tadā
kathayanti sma saṃbhūya catvareṣu sabhāsu ca
5 prajñācakṣur acakṣuṣṭvād dhṛtarāṣṭro janeœvaraḥ
rājyam aprāptavān pūrvaṃ sa kathaṃ nṛpatir bhavet
6 tathā bhīṣmaḥ œāṃtanavaḥ satyasaṃdho mahāvrataḥ
pratyākhyāya purā rājyaṃ nādya jātu grahīṣyati
7 te vayaṃ pāṇḍavaṃ jyeṣṭhaṃ taruṇaṃ vṛddhaœīlinam
abhiṣiñcāma sādhv adya satyaṃ karuṇavedinam
8 sa hi bhīṣmaṃ œāṃtanavaṃ dhṛtarāṣṭraṃ ca dharmavit
saputraṃ vividhair bhogair yojayiṣyati pūjayan
9 teṣāṃ duryodhanaḥ œrutvā tāni vākyāni bhāṣatām
yudhiṣṭhirānuraktānāṃ paryatapyata durmatiḥ
10 sa tapyamāno duṣṭātmā teṣāṃ vāco na cakṣame
īrṣyayā cābhisaṃtapto dhṛtarāṣṭram upāgamat
11 tato virahitaṃ dṛṣṭvā pitaraṃ pratipūjya saḥ
paurānurāgasaṃtaptaḥ paœcād idam abhāṣata
12 œrutā me jalpatāṃ tāta paurāṇām aœivā giraḥ
tvām anādṛtya bhīṣmaṃ ca patim icchanti pāṇḍavam
13 matam etac ca bhīṣmasya na sa rājyaṃ bubhūṣati
asmākaṃ tu parāṃ pīḍāṃ cikīrṣanti pure janāḥ
14 pitṛtaḥ prāptavān rājyaṃ pāṇḍur ātmaguṇaiḥ purā
tvam apy aguṇasaṃyogāt prāptaṃ rājyaṃ na labdhavān
15 sa eṣa pāṇḍor dāyādyaṃ yadi prāpnoti pāṇḍavaḥ
tasya putro dhruvaṃ prāptas tasya tasyeti cāparaḥ
16 te vayaṃ rājavaṃœena hīnāḥ saha sutair api
avajñātā bhaviṣyāmo lokasya jagatīpate
17 satataṃ nirayaṃ prāptāḥ parapiṇḍopajīvinaḥ
na bhavema yathā rājaṃs tathā œīghraṃ vidhīyatām
18 abhaviṣyaḥ sthiro rājye yadi hi tvaṃ purā nṛpa
dhruvaṃ prāpsyāma ca vayaṃ rājyam apy avaœe jane

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 130.  
 
1 vaiœaṃpāyana uvāca
1 dhṛtarāṣṭras tu putrasya œrutvā vacanam īdṛœam
muhūrtam iva saṃcintya duryodhanam athābravīt
2 dharmanityaḥ sadā pāṇḍur mamāsīt priyakṛd dhitaḥ
sarveṣu jñātiṣu tathā mayi tv āsīd viœeṣataḥ
3 nāsya kiṃ cin na jānāmi bhojanādi cikīrṣitam
nivedayati nityaṃ hi mama rājyaṃ dhṛtavrataḥ
4 tasya putro yathā pāṇḍus tathā dharmaparāyaṇaḥ
guṇavāṃl lokavikhyātaḥ paurāṇāṃ ca susaṃmataḥ
5 sa kathaṃ œakyam asmābhir apakraṣṭuṃ balād itaḥ
pitṛpaitāmahād rājyāt sasahāyo viœeṣataḥ
6 bhṛtā hi pāṇḍunāmātyā balaṃ ca satataṃ bhṛtam
bhṛtāḥ putrāœ ca pautrāœ ca teṣām api viœeṣataḥ
7 te purā satkṛtās tāta pāṇḍunā pauravā janāḥ
kathaṃ yudhiṣṭhirasyārthe na no hanyuḥ sabāndhavān
8 duryodhana uvāca
8 evam etan mayā tāta bhāvitaṃ doṣam ātmani
dṛṣṭvā prakṛtayaḥ sarvā arthamānena yojitāḥ
9 dhruvam asmatsahāyās te bhaviṣyanti pradhānataḥ
arthavargaḥ sahāmātyo matsaṃstho 'dya mahīpate
10 sa bhavān pāṇḍavān āœu vivāsayitum arhati
mṛdunaivābhyupāyena nagaraṃ vāraṇāvatam
11 yadā pratiṣṭhitaṃ rājyaṃ mayi rājan bhaviṣyati
tadā kuntī sahāpatyā punar eṣyati bhārata
12 dhṛtarāṣṭra uvāca
12 duryodhana mamāpy etad dhṛdi saṃparivartate
abhiprāyasya pāpatvān naitat tu vivṛṇomy aham
13 na ca bhīṣmo na ca droṇo na kṣattā na ca gautamaḥ
vivāsyamānān kaunteyān anumaṃsyanti karhi cit
14 samā hi kauraveyāṇāṃ vayam ete ca putraka
naite viṣamam iccheyur dharmayuktā manasvinaḥ
15 te vayaṃ kauraveyāṇām eteṣāṃ ca mahātmanām
kathaṃ na vadhyatāṃ tāta gacchema jagatas tathā
16 duryodhana uvāca
16 madhyasthaḥ satataṃ bhīṣmo droṇaputro mayi sthitaḥ
yataḥ putras tato droṇo bhavitā nātra sāṃœayaḥ
17 kṛpaḥ œāradvataœ caiva yata ete trayas tataḥ
droṇaṃ ca bhāgineyaṃ ca na sa tyakṣyati karhi cit
18 kṣattārthabaddhas tv asmākaṃ pracchannaṃ tu yataḥ pare
na caikaḥ sa samartho 'smān pāṇḍavārthe prabādhitum
19 sa viœrabdhaḥ pāṇḍuputrān saha mātrā vivāsaya
vāraṇāvatam adyaiva nātra doṣo bhaviṣyati
20 vinidrakaraṇaṃ ghoraṃ hṛdi œalyam ivārpitam
œokapāvakam udbhūtaṃ karmaṇaitena nāœaya