Náboženství
Hinduismus Mahábháráta
  < zpìt Kniha 1  -  Ādiparvan kapitola 111. - 120.  
     
  < zpìt Kniha 1  -  Ādiparvan kapitola 111.  
 
1 vaiœaṃpāyana uvāca
1 tatrāpi tapasi œreṣṭhe vartamānaḥ sa vīryavān
siddhacāraṇasaṃghānāṃ babhūva priyadarœanaḥ
2 œuœrūṣur anahaṃvādī saṃyatātmā jitendriyaḥ
svargaṃ gantuṃ parākrāntaḥ svena vīryeṇa bhārata
3 keṣāṃ cid abhavad bhrātā keṣāṃ cid abhavat sakhā
ṛṣayas tv apare cainaṃ putravat paryapālayan
4 sa tu kālena mahatā prāpya niṣkalmaṣaṃ tapaḥ
brahmarṣisadṛœaḥ pāṇḍur babhūva bharatarṣabha
5 svargapāraṃ titīrṣan sa œataœṛṅgād udaṅmukhaḥ
pratasthe saha patnībhyām abruvaṃs tatra tāpasāḥ
upary upari gacchantaḥ œailarājam udaṅmukhāḥ
6 dṛṣṭavanto girer asya durgān deœān bahūn vayam
ākrīḍabhūtān devānāṃ gandharvāpsarasāṃ tathā
7 udyānāni kuberasya samāni viṣamāṇi ca
mahānadīnitambāṃœ ca durgāṃœ ca girigahvarān
8 santi nityahimā deœā nirvṛkṣamṛgapakṣiṇaḥ
santi ke cin mahāvarṣā durgāḥ ke cid durāsadāḥ
9 atikrāmen na pakṣī yān kuta evetare mṛgāḥ
vāyur eko 'tigād yatra siddhāœ ca paramarṣayaḥ
10 gacchantyau œailarāje 'smin rājaputryau kathaṃ tv ime
na sīdetām aduḥkhārhe mā gamo bharatarṣabha
11 pāṇḍur uvāca
11 aprajasya mahābhāgā na dvāraṃ paricakṣate
svarge tenābhitapto 'ham aprajas tad bravīmi vaḥ
12 ṛṇaiœ caturbhiḥ saṃyuktā jāyante manujā bhuvi
pitṛdevarṣimanujadeyaiḥ œatasahasraœaḥ
13 etāni tu yathākālaṃ yo na budhyati mānavaḥ
na tasya lokāḥ santīti dharmavidbhiḥ pratiṣṭhitam
14 yajñaiœ ca devān prīṇāti svādhyāyatapasā munīn
putraiḥ œrāddhaiḥ pitṝṃœ cāpi ānṛœaṃsyena mānavān
15 ṛṣidevamanuṣyāṇāṃ parimukto 'smi dharmataḥ
pitryād ṛṇād anirmuktas tena tapye tapodhanāḥ
16 dehanāœe dhruvo nāœaḥ pitṝṇām eṣa niœcayaḥ
iha tasmāt prajāhetoḥ prajāyante narottamāḥ
17 yathaivāhaṃ pituḥ kṣetre sṛṣṭas tena mahātmanā
tathaivāsmin mama kṣetre kathaṃ vai saṃbhavet prajā
18 tāpasā ūcuḥ
18 asti vai tava dharmātman vidma devopamaṃ œubham
apatyam anaghaṃ rājan vayaṃ divyena cakṣuṣā
19 daivadiṣṭaṃ naravyāghra karmaṇehopapādaya
akliṣṭaṃ phalam avyagro vindate buddhimān naraḥ
20 tasmin dṛṣṭe phale tāta prayatnaṃ kartum arhasi
apatyaṃ guṇasaṃpannaṃ labdhvā prītim avāpsyasi
21 vaiœaṃpāyana uvāca
21 tac chrutvā tāpasavacaḥ pāṇḍuœ cintāparo 'bhavat
ātmano mṛgaœāpena jānann upahatāṃ kriyām
22 so 'bravīd vijane kuntīṃ dharmapatnīṃ yaœasvinīm
apatyotpādane yogam āpadi prasamarthayan
23 apatyaṃ nāma lokeṣu pratiṣṭhā dharmasaṃhitā
iti kunti vidur dhīrāḥ œāœvataṃ dharmam āditaḥ
24 iṣṭaṃ dattaṃ tapas taptaṃ niyamaœ ca svanuṣṭhitaḥ
sarvam evānapatyasya na pāvanam ihocyate
25 so 'ham evaṃ viditvaitat prapaœyāmi œucismite
anapatyaḥ œubhāṃl lokān nāvāpsyāmīti cintayan
26 mṛgābhiœāpān naṣṭaṃ me prajanaṃ hy akṛtātmanaḥ
nṛœaṃsakāriṇo bhīru yathaivopahataṃ tathā
27 ime vai bandhudāyādāḥ ṣaṭ putrā dharmadarœane
ṣaḍ evābandhudāyādāḥ putrās tāñ œṛṇu me pṛthe
28 svayaṃjātaḥ praṇītaœ ca parikrītaœ ca yaḥ sutaḥ
paunarbhavaœ ca kānīnaḥ svairiṇyāṃ yaœ ca jāyate
29 dattaḥ krītaḥ kṛtrimaœ ca upagacchet svayaṃ ca yaḥ
sahoḍho jātaretāœ ca hīnayonidhṛtaœ ca yaḥ
30 pūrvapūrvatamābhāve matvā lipseta vai sutam
uttamād avarāḥ puṃsaḥ kāṅkṣante putram āpadi
31 apatyaṃ dharmaphaladaṃ œreṣṭhaṃ vindanti sādhavaḥ
ātmaœukrād api pṛthe manuḥ svāyambhuvo 'bravīt
32 tasmāt praheṣyāmy adya tvāṃ hīnaḥ prajananāt svayam
sadṛœāc chreyaso vā tvaṃ viddhy apatyaṃ yaœasvini
33 œṛṇu kunti kathāṃ cemāṃ œāradaṇḍāyanīṃ prati
yā vīrapatnī gurubhir niyuktāpatyajanmani
34 puṣpeṇa prayatā snātā niœi kunti catuṣpathe
varayitvā dvijaṃ siddhaṃ hutvā puṃsavane 'nalam
35 karmaṇy avasite tasmin sā tenaiva sahāvasat
tatra trīñ janayām āsa durjayādīn mahārathān
36 tathā tvam api kalyāṇi brāhmaṇāt tapasādhikāt
manniyogād yata kṣipram apatyotpādanaṃ prati

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 112.  
 
1 vaiœaṃpāyana uvāca
1 evam uktā mahārāja kuntī pāṇḍum abhāṣata
kurūṇām ṛṣabhaṃ vīraṃ tadā bhūmipatiṃ patim
2 na mām arhasi dharmajña vaktum evaṃ kathaṃ cana
dharmapatnīm abhiratāṃ tvayi rājīvalocana
3 tvam eva tu mahābāho mayy apatyāni bhārata
vīra vīryopapannāni dharmato janayiṣyasi
4 svargaṃ manujaœārdūla gaccheyaṃ sahitā tvayā
apatyāya ca māṃ gaccha tvam eva kurunandana
5 na hy ahaṃ manasāpy anyaṃ gaccheyaṃ tvad ṛte naram
tvattaḥ prativiœiṣṭaœ ca ko 'nyo 'sti bhuvi mānavaḥ
6 imāṃ ca tāvad dharmyāṃ tvaṃ paurāṇīṃ œṛṇu me kathām
pariœrutāṃ viœālākṣa kīrtayiṣyāmi yām aham
7 vyuṣitāœva iti khyāto babhūva kila pārthivaḥ
purā paramadharmiṣṭhaḥ pūror vaṃœavivardhanaḥ
8 tasmiṃœ ca yajamāne vai dharmātmani mahātmani
upāgamaṃs tato devāḥ sendrāḥ saha maharṣibhiḥ
9 amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ
vyuṣitāœvasya rājarṣes tato yajñe mahātmanaḥ
10 vyuṣitāœvas tato rājann ati martyān vyarocata
sarvabhūtāny ati yathā tapanaḥ œiœirātyaye
11 sa vijitya gṛhītvā ca nṛpatīn rājasattamaḥ
prācyān udīcyān madhyāṃœ ca dakṣiṇātyān akālayat
12 aœvamedhe mahāyajñe vyuṣitāœvaḥ pratāpavān
babhūva sa hi rājendro daœanāgabalānvitaḥ
13 apy atra gāthāṃ gāyanti ye purāṇavido janāḥ
vyuṣitāœvaḥ samudrāntāṃ vijityemāṃ vasuṃdharām
apālayat sarvavarṇān pitā putrān ivaurasān
14 yajamāno mahāyajñair brāhmaṇebhyo dadau dhanam
anantaratnāny ādāya ājahāra mahākratūn
suṣāva ca bahūn somān somasaṃsthās tatāna ca
15 āsīt kākṣīvatī cāsya bhāryā paramasaṃmatā
bhadrā nāma manuṣyendra rūpeṇāsadṛœī bhuvi
16 kāmayām āsatus tau tu parasparam iti œrutiḥ
sa tasyāṃ kāmasaṃmatto yakṣmāṇaṃ samapadyata
17 tenācireṇa kālena jagāmāstam ivāṃœumān
tasmin prete manuṣyendre bhāryāsya bhṛœaduḥkhitā
18 aputrā puruṣavyāghra vilalāpeti naḥ œrutam
bhadrā paramaduḥkhārtā tan nibodha narādhipa
19 nārī paramadharmajña sarvā putravinākṛtā
patiṃ vinā jīvati yā na sā jīvati duḥkhitā
20 patiṃ vinā mṛtaṃ œreyo nāryāḥ kṣatriyapuṃgava
tvadgatiṃ gantum icchāmi prasīdasva nayasva mām
21 tvayā hīnā kṣaṇam api nāhaṃ jīvitum utsahe
prasādaṃ kuru me rājann itas tūrṇaṃ nayasva mām
22 pṛṣṭhato 'nugamiṣyāmi sameṣu viṣameṣu ca
tvām ahaṃ naraœārdūla gacchantam anivartinam
23 chāyevānapagā rājan satataṃ vaœavartinī
bhaviṣyāmi naravyāghra nityaṃ priyahite ratā
24 adya prabhṛti māṃ rājan kaṣṭā hṛdayaœoṣaṇāḥ
ādhayo 'bhibhaviṣyanti tvad ṛte puṣkarekṣaṇa
25 abhāgyayā mayā nūnaṃ viyuktāḥ sahacāriṇaḥ
saṃyogā viprayuktā vā pūrvadeheṣu pārthiva
26 tad idaṃ karmabhiḥ pāpaiḥ pūrvadeheṣu saṃcitam
duḥkhaṃ mām anusaṃprāptaṃ rājaṃs tvadviprayogajam
27 adya prabhṛty ahaṃ rājan kuœaprastaraœāyinī
bhaviṣyāmy asukhāviṣṭā tvaddarœanaparāyaṇā
28 darœayasva naravyāghra sādhu mām asukhānvitām
dīnām anāthāṃ kṛpaṇāṃ vilapantīṃ nareœvara
29 evaṃ bahuvidhaṃ tasyāṃ vilapantyāṃ punaḥ punaḥ
taṃ œavaṃ saṃpariṣvajya vāk kilāntarhitābravīt
30 uttiṣṭha bhadre gaccha tvaṃ dadānīha varaṃ tava
janayiṣyāmy apatyāni tvayy ahaṃ cāruhāsini
31 ātmīye ca varārohe œayanīye caturdaœīm
aṣṭamīṃ vā ṛtusnātā saṃviœethā mayā saha
32 evam uktā tu sā devī tathā cakre pativratā
yathoktam eva tad vākyaṃ bhadrā putrārthinī tadā
33 sā tena suṣuve devī œavena manujādhipa
trīñ œālvāṃœ caturo madrān sutān bharatasattama
34 tathā tvam api mayy eva manasā bharatarṣabha
œakto janayituṃ putrāṃs tapoyogabalānvayāt

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 113.  
 
1 vaiœaṃpāyana uvāca
1 evam uktas tayā rājā tāṃ devīṃ punar abravīt
dharmavid dharmasaṃyuktam idaṃ vacanam uttamam
2 evam etat purā kunti vyuṣitāœvaœ cakāra ha
yathā tvayoktaṃ kalyāṇi sa hy āsīd amaropamaḥ
3 atha tv imaṃ pravakṣyāmi dharmaṃ tv etaṃ nibodha me
purāṇam ṛṣibhir dṛṣṭaṃ dharmavidbhir mahātmabhiḥ
4 anāvṛtāḥ kila purā striya āsan varānane
kāmacāravihāriṇyaḥ svatantrāœ cārulocane
5 tāsāṃ vyuccaramāṇānāṃ kaumārāt subhage patīn
nādharmo 'bhūd varārohe sa hi dharmaḥ purābhavat
6 taṃ caiva dharmaṃ paurāṇaṃ tiryagyonigatāḥ prajāḥ
adyāpy anuvidhīyante kāmadveṣavivarjitāḥ
purāṇadṛṣṭo dharmo 'yaṃ pūjyate ca maharṣibhiḥ
7 uttareṣu ca rambhoru kuruṣv adyāpi vartate
strīṇām anugrahakaraḥ sa hi dharmaḥ sanātanaḥ
8 asmiṃs tu loke nacirān maryādeyaṃ œucismite
sthāpitā yena yasmāc ca tan me vistarataḥ œṛṇu
9 babhūvoddālako nāma maharṣir iti naḥ œrutam
œvetaketur iti khyātaḥ putras tasyābhavan muniḥ
10 maryādeyaṃ kṛtā tena mānuṣeṣv iti naḥ œrutam
kopāt kamalapatrākṣi yadarthaṃ tan nibodha me
11 œvetaketoḥ kila purā samakṣaṃ mātaraṃ pituḥ
jagrāha brāhmaṇaḥ pāṇau gacchāva iti cābravīt
12 ṛṣiputras tataḥ kopaṃ cakārāmarṣitas tadā
mātaraṃ tāṃ tathā dṛṣṭvā nīyamānāṃ balād iva
13 kruddhaṃ taṃ tu pitā dṛṣṭvā œvetaketum uvāca ha
mā tāta kopaṃ kārṣīs tvam eṣa dharmaḥ sanātanaḥ
14 anāvṛtā hi sarveṣāṃ varṇānām aṅganā bhuvi
yathā gāvaḥ sthitās tāta sve sve varṇe tathā prajāḥ
15 ṛṣiputro 'tha taṃ dharmaṃ œvetaketur na cakṣame
cakāra caiva maryādām imāṃ strīpuṃsayor bhuvi
16 mānuṣeṣu mahābhāge na tv evānyeṣu jantuṣu
tadā prabhṛti maryādā sthiteyam iti naḥ œrutam
17 vyuccarantyāḥ patiṃ nāryā adya prabhṛti pātakam
bhrūṇahatyākṛtaṃ pāpaṃ bhaviṣyaty asukhāvaham
18 bhāryāṃ tathā vyuccarataḥ kaumārīṃ brahmacāriṇīm
pativratām etad eva bhavitā pātakaṃ bhuvi
19 patyā niyuktā yā caiva patny apatyārtham eva ca
na kariṣyati tasyāœ ca bhaviṣyaty etad eva hi
20 iti tena purā bhīru maryādā sthāpitā balāt
uddālakasya putreṇa dharmyā vai œvetaketunā
21 saudāsena ca rambhoru niyuktāpatyajanmani
madayantī jagāmarṣiṃ vasiṣṭham iti naḥ œrutam
22 tasmāl lebhe ca sā putram aœmakaṃ nāma bhāminī
bhāryā kalmāṣapādasya bhartuḥ priyacikīrṣayā
23 asmākam api te janma viditaṃ kamalekṣaṇe
kṛṣṇadvaipāyanād bhīru kurūṇāṃ vaṃœavṛddhaye
24 ata etāni sarvāṇi kāraṇāni samīkṣya vai
mamaitad vacanaṃ dharmyaṃ kartum arhasy anindite
25 ṛtāv ṛtau rājaputri striyā bhartā yatavrate
nātivartavya ity evaṃ dharmaṃ dharmavido viduḥ
26 œeṣeṣv anyeṣu kāleṣu svātantryaṃ strī kilārhati
dharmam etaṃ janāḥ santaḥ purāṇaṃ paricakṣate
27 bhartā bhāryāṃ rājaputri dharmyaṃ vādharmyam eva vā
yad brūyāt tat tathā kāryam iti dharmavido viduḥ
28 viœeṣataḥ putragṛddhī hīnaḥ prajananāt svayam
yathāham anavadyāṅgi putradarœanalālasaḥ
29 tathā raktāṅgulitalaḥ padmapatranibhaḥ œubhe
prasādārthaṃ mayā te 'yaṃ œirasy abhyudyato 'ñjaliḥ
30 manniyogāt sukeœānte dvijātes tapasādhikāt
putrān guṇasamāyuktān utpādayitum arhasi
tvatkṛte 'haṃ pṛthuœroṇi gaccheyaṃ putriṇāṃ gatim
31 evam uktā tataḥ kuntī pāṇḍuṃ parapuraṃjayam
pratyuvāca varārohā bhartuḥ priyahite ratā
32 pitṛveœmany ahaṃ bālā niyuktātithipūjane
ugraṃ paryacaraṃ tatra brāhmaṇaṃ saṃœitavratam
33 nigūḍhaniœcayaṃ dharme yaṃ taṃ durvāsasaṃ viduḥ
tam ahaṃ saṃœitātmānaṃ sarvayatnair atoṣayam
34 sa me 'bhicārasaṃyuktam ācaṣṭa bhagavān varam
mantragrāmaṃ ca me prādād abravīc caiva mām idam
35 yaṃ yaṃ devaṃ tvam etena mantreṇāvāhayiṣyasi
akāmo vā sakāmo vā sa te vaœam upaiṣyati
36 ity uktāhaṃ tadā tena pitṛveœmani bhārata
brāhmaṇena vacas tathyaṃ tasya kālo 'yam āgataḥ
37 anujñātā tvayā devam āhvayeyam ahaṃ nṛpa
tena mantreṇa rājarṣe yathā syān nau prajā vibho
38 āvāhayāmi kaṃ devaṃ brūhi tattvavidāṃ vara
tvatto 'nujñāpratīkṣāṃ māṃ viddhy asmin karmaṇi sthitām
39 pāṇḍur uvāca
39 adyaiva tvaṃ varārohe prayatasva yathāvidhi
dharmam āvāhaya œubhe sa hi deveṣu puṇyabhāk
40 adharmeṇa na no dharmaḥ saṃyujyeta kathaṃ cana
lokaœ cāyaṃ varārohe dharmo 'yam iti maṃsyate
41 dhārmikaœ ca kurūṇāṃ sa bhaviṣyati na saṃœayaḥ
dattasyāpi ca dharmeṇa nādharme raṃsyate manaḥ
42 tasmād dharmaṃ puraskṛtya niyatā tvaṃ œucismite
upacārābhicārābhyāṃ dharmam ārādhayasva vai
43 vaiœaṃpāyana uvāca
43 sā tathoktā tathety uktvā tena bhartrā varāṅganā
abhivādyābhyanujñātā pradakṣiṇam avartata

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 114.  
 
1 vaiœaṃpāyana uvāca
1 saṃvatsarāhite garbhe gāndhāryā janamejaya
āhvayām āsa vai kuntī garbhārthaṃ dharmam acyutam
2 sā baliṃ tvaritā devī dharmāyopajahāra ha
jajāpa japyaṃ vidhivad dattaṃ durvāsasā purā
3 saṃgamya sā tu dharmeṇa yogamūrtidhareṇa vai
lebhe putraṃ varārohā sarvaprāṇabhṛtāṃ varam
4 aindre candrasamāyukte muhūrte 'bhijite 'ṣṭame
divā madhyagate sūrye tithau puṇye 'bhipūjite
5 samṛddhayaœasaṃ kuntī suṣāva samaye sutam
jātamātre sute tasmin vāg uvācāœarīriṇī
6 eṣa dharmabhṛtāṃ œreṣṭho bhaviṣyati na saṃœayaḥ
yudhiṣṭhira iti khyātaḥ pāṇḍoḥ prathamajaḥ sutaḥ
7 bhavitā prathito rājā triṣu lokeṣu viœrutaḥ
yaœasā tejasā caiva vṛttena ca samanvitaḥ
8 dhārmikaṃ taṃ sutaṃ labdhvā pāṇḍus tāṃ punar abravīt
prāhuḥ kṣatraṃ balajyeṣṭhaṃ balajyeṣṭhaṃ sutaṃ vṛṇu
9 tatas tathoktā patyā tu vāyum evājuhāva sā
tasmāj jajñe mahābāhur bhīmo bhīmaparākramaḥ
10 tam apy atibalaṃ jātaṃ vāg abhyavadad acyutam
sarveṣāṃ balināṃ œreṣṭho jāto 'yam iti bhārata
11 idam atyadbhutaṃ cāsīj jātamātre vṛkodare
yad aṅkāt patito mātuḥ œilāṃ gātrair acūrṇayat
12 kuntī vyāghrabhayodvignā sahasotpatitā kila
nānvabudhyata saṃsuptam utsaṅge sve vṛkodaram
13 tataḥ sa vajrasaṃghātaḥ kumāro 'bhyapatad girau
patatā tena œatadhā œilā gātrair vicūrṇitā
tāṃ œilāṃ cūrṇitāṃ dṛṣṭvā pāṇḍur vismayam āgamat
14 yasminn ahani bhīmas tu jajñe bharatasattama
duryodhano 'pi tatraiva prajajñe vasudhādhipa
15 jāte vṛkodare pāṇḍur idaṃ bhūyo 'nvacintayat
kathaṃ nu me varaḥ putro lokaœreṣṭho bhaved iti
16 daive puruṣakāre ca loko 'yaṃ hi pratiṣṭhitaḥ
tatra daivaṃ tu vidhinā kālayuktena labhyate
17 indro hi rājā devānāṃ pradhāna iti naḥ œrutam
aprameyabalotsāho vīryavān amitadyutiḥ
18 taṃ toṣayitvā tapasā putraṃ lapsye mahābalam
yaṃ dāsyati sa me putraṃ sa varīyān bhaviṣyati
karmaṇā manasā vācā tasmāt tapsye mahat tapaḥ
19 tataḥ pāṇḍur mahātejā mantrayitvā maharṣibhiḥ
dideœa kuntyāḥ kauravyo vrataṃ sāṃvatsaraṃ œubham
20 ātmanā ca mahābāhur ekapādasthito 'bhavat
ugraṃ sa tapa ātasthe parameṇa samādhinā
21 ārirādhayiṣur devaṃ tridaœānāṃ tam īœvaram
sūryeṇa saha dharmātmā paryavartata bhārata
22 taṃ tu kālena mahatā vāsavaḥ pratyabhāṣata
putraṃ tava pradāsyāmi triṣu lokeṣu viœrutam
23 devānāṃ brāhmaṇānāṃ ca suhṛdāṃ cārthasādhakam
sutaṃ te 'gryaṃ pradāsyāmi sarvāmitravināœanam
24 ity uktaḥ kauravo rājā vāsavena mahātmanā
uvāca kuntīṃ dharmātmā devarājavacaḥ smaran
25 nītimantaṃ mahātmānam ādityasamatejasam
durādharṣaṃ kriyāvantam atīvādbhutadarœanam
26 putraṃ janaya suœroṇi dhāma kṣatriyatejasām
labdhaḥ prasādo devendrāt tam āhvaya œucismite
27 evam uktā tataḥ œakram ājuhāva yaœasvinī
athājagāma devendro janayām āsa cārjunam
28 jātamātre kumāre tu vāg uvācāœarīriṇī
mahāgambhīranirghoṣā nabho nādayatī tadā
29 kārtavīryasamaḥ kunti œibitulyaparākramaḥ
eṣa œakra ivājeyo yaœas te prathayiṣyati
30 adityā viṣṇunā prītir yathābhūd abhivardhitā
tathā viṣṇusamaḥ prītiṃ vardhayiṣyati te 'rjunaḥ
31 eṣa madrān vaœe kṛtvā kurūṃœ ca saha kekayaiḥ
cedikāœikarūṣāṃœ ca kurulakṣma sudhāsyati
32 etasya bhujavīryeṇa khāṇḍave havyavāhanaḥ
medasā sarvabhūtānāṃ tṛptiṃ yāsyati vai parām
33 grāmaṇīœ ca mahīpālān eṣa jitvā mahābalaḥ
bhrātṛbhiḥ sahito vīras trīn medhān āhariṣyati
34 jāmadagnyasamaḥ kunti viṣṇutulyaparākramaḥ
eṣa vīryavatāṃ œreṣṭho bhaviṣyaty aparājitaḥ
35 tathā divyāni cāstrāṇi nikhilāny āhariṣyati
vipranaṣṭāṃ œriyaṃ cāyam āhartā puruṣarṣabhaḥ
36 etām atyadbhutāṃ vācaṃ kuntīputrasya sūtake
uktavān vāyur ākāœe kuntī œuœrāva cāsya tām
37 vācam uccāritām uccais tāṃ niœamya tapasvinām
babhūva paramo harṣaḥ œataœṛṅganivāsinām
38 tathā devaṛṣīṇāṃ ca sendrāṇāṃ ca divaukasām
ākāœe dundubhīnāṃ ca babhūva tumulaḥ svanaḥ
39 udatiṣṭhan mahāghoṣaḥ puṣpavṛṣṭibhir āvṛtaḥ
samavetya ca devānāṃ gaṇāḥ pārtham apūjayan
40 kādraveyā vainateyā gandharvāpsarasas tathā
prajānāṃ patayaḥ sarve sapta caiva maharṣayaḥ
41 bharadvājaḥ kaœyapo gautamaœ ca; viœvāmitro jamadagnir vasiṣṭhaḥ
yaœ codito bhāskare 'bhūt pranaṣṭe; so 'py atrātrir bhagavān ājagāma
42 marīcir aṅgirāœ caiva pulastyaḥ pulahaḥ kratuḥ
dakṣaḥ prajāpatiœ caiva gandharvāpsarasas tathā
43 divyamālyāmbaradharāḥ sarvālaṃkārabhūṣitāḥ
upagāyanti bībhatsum upanṛtyanti cāpsarāḥ
gandharvaiḥ sahitaḥ œrīmān prāgāyata ca tumburuḥ
44 bhīmasenograsenau ca ūrṇāyur anaghas tathā
gopatir dhṛtarāṣṭraœ ca sūryavarcāœ ca saptamaḥ
45 yugapas tṛṇapaḥ kārṣṇir nandiœ citrarathas tathā
trayodaœaḥ œāliœirāḥ parjanyaœ ca caturdaœaḥ
46 kaliḥ pañcadaœaœ cātra nāradaœ caiva ṣoḍaœaḥ
sad vā bṛhad vā bṛhakaḥ karālaœ ca mahāyaœāḥ
47 brahmacārī bahuguṇaḥ suparṇaœ ceti viœrutaḥ
viœvāvasur bhumanyuœ ca sucandro daœamas tathā
48 gītamādhuryasaṃpannau vikhyātau ca hahāhuhū
ity ete devagandharvā jagus tatra nararṣabham
49 tathaivāpsaraso hṛṣṭāḥ sarvālaṃkārabhūṣitāḥ
nanṛtur vai mahābhāgā jaguœ cāyatalocanāḥ
50 anūnā cānavadyā ca priyamukhyā guṇāvarā
adrikā ca tathā sācī miœrakeœī alambusā
51 marīciḥ œicukā caiva vidyutparṇā tilottamā
agnikā lakṣaṇā kṣemā devī rambhā manoramā
52 asitā ca subāhuœ ca supriyā suvapus tathā
puṇḍarīkā sugandhā ca surathā ca pramāthinī
53 kāmyā œāradvatī caiva nanṛtus tatra saṃghaœaḥ
menakā sahajanyā ca parṇikā puñjikasthalā
54 kratusthalā ghṛtācī ca viœvācī pūrvacitty api
umlocety abhivikhyātā pramloceti ca tā daœa
urvaœy ekādaœīty etā jagur āyatalocanāḥ
55 dhātāryamā ca mitraœ ca varuṇo 'ṃœo bhagas tathā
indro vivasvān pūṣā ca tvaṣṭā ca savitā tathā
56 parjanyaœ caiva viṣṇuœ ca ādityāḥ pāvakārciṣaḥ
mahimānaṃ pāṇḍavasya vardhayanto 'mbare sthitāḥ
57 mṛgavyādhaœ ca œarvaœ ca nirṛtiœ ca mahāyaœāḥ
ajaikapād ahirbudhnyaḥ pinākī ca paraṃtapaḥ
58 dahano 'theœvaraœ caiva kapālī ca viœāṃ pate
sthāṇur bhavaœ ca bhagavān rudrās tatrāvatasthire
59 aœvinau vasavaœ cāṣṭau marutaœ ca mahābalāḥ
viœvedevās tathā sādhyās tatrāsan parisaṃsthitāḥ
60 karkoṭako 'tha œeṣaœ ca vāsukiœ ca bhujaṃgamaḥ
kacchapaœ cāpakuṇḍaœ ca takṣakaœ ca mahoragaḥ
61 āyayus tejasā yuktā mahākrodhā mahābalāḥ
ete cānye ca bahavas tatra nāgā vyavasthitāḥ
62 tārkṣyaœ cāriṣṭanemiœ ca garuḍaœ cāsitadhvajaḥ
aruṇaœ cāruṇiœ caiva vainateyā vyavasthitāḥ
63 tad dṛṣṭvā mahad āœcaryaṃ vismitā munisattamāḥ
adhikāṃ sma tato vṛttim avartan pāṇḍavān prati
64 pāṇḍus tu punar evaināṃ putralobhān mahāyaœāḥ
prāhiṇod darœanīyāṅgīṃ kuntī tv enam athābravīt
65 nātaœ caturthaṃ prasavam āpatsv api vadanty uta
ataḥ paraṃ cāriṇī syāt pañcame bandhakī bhavet
66 sa tvaṃ vidvan dharmam imaṃ buddhigamyaṃ kathaṃ nu mām
apatyārthaṃ samutkramya pramādād iva bhāṣase

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 115.  
 
1 vaiœaṃpāyana uvāca
1 kuntīputreṣu jāteṣu dhṛtarāṣṭrātmajeṣu ca
madrarājasutā pāṇḍuṃ raho vacanam abravīt
2 na me 'sti tvayi saṃtāpo viguṇe 'pi paraṃtapa
nāvaratve varārhāyāḥ sthitvā cānagha nityadā
3 gāndhāryāœ caiva nṛpate jātaṃ putraœataṃ tathā
œrutvā na me tathā duḥkham abhavat kurunandana
4 idaṃ tu me mahad duḥkhaṃ tulyatāyām aputratā
diṣṭyā tv idānīṃ bhartur me kuntyām apy asti saṃtatiḥ
5 yadi tv apatyasaṃtānaṃ kuntirājasutā mayi
kuryād anugraho me syāt tava cāpi hitaṃ bhavet
6 stambho hi me sapatnītvād vaktuṃ kuntisutāṃ prati
yadi tu tvaṃ prasanno me svayam enāṃ pracodaya
7 pāṇḍur uvāca
7 mamāpy eṣa sadā mādri hṛdy arthaḥ parivartate
na tu tvāṃ prasahe vaktum iṣṭāniṣṭavivakṣayā
8 tava tv idaṃ mataṃ jñātvā prayatiṣyāmy ataḥ param
manye dhruvaṃ mayoktā sā vaco me pratipatsyate
9 vaiœaṃpāyana uvāca
9 tataḥ kuntīṃ punaḥ pāṇḍur vivikta idam abravīt
kulasya mama saṃtānaṃ lokasya ca kuru priyam
10 mama cāpiṇḍanāœāya pūrveṣām api cātmanaḥ
matpriyārthaṃ ca kalyāṇi kuru kalyāṇam uttamam
11 yaœaso 'rthāya caiva tvaṃ kuru karma suduṣkaram
prāpyādhipatyam indreṇa yajñair iṣṭaṃ yaœorthinā
12 tathā mantravido viprās tapas taptvā suduṣkaram
gurūn abhyupagacchanti yaœaso 'rthāya bhāmini
13 tathā rājarṣayaḥ sarve brāhmaṇāœ ca tapodhanāḥ
cakrur uccāvacaṃ karma yaœaso 'rthāya duṣkaram
14 sā tvaṃ mādrīṃ plaveneva tārayemām anindite
apatyasaṃvibhāgena parāṃ kīrtim avāpnuhi
15 evam uktābravīn mādrīṃ sakṛc cintaya daivatam
tasmāt te bhavitāpatyam anurūpam asaṃœayam
16 tato mādrī vicāryaiva jagāma manasāœvinau
tāv āgamya sutau tasyāṃ janayām āsatur yamau
17 nakulaṃ sahadevaṃ ca rūpeṇāpratimau bhuvi
tathaiva tāv api yamau vāg uvācāœarīriṇī
18 rūpasattvaguṇopetāv etāv anyāñ janān ati
bhāsatas tejasātyarthaṃ rūpadraviṇasaṃpadā
19 nāmāni cakrire teṣāṃ œataœṛṅganivāsinaḥ
bhaktyā ca karmaṇā caiva tathāœīrbhir viœāṃ pate
20 jyeṣṭhaṃ yudhiṣṭhirety āhur bhīmaseneti madhyamam
arjuneti tṛtīyaṃ ca kuntīputrān akalpayan
21 pūrvajaṃ nakulety evaṃ sahadeveti cāparam
mādrīputrāv akathayaṃs te viprāḥ prītamānasāḥ
anusaṃvatsaraṃ jātā api te kurusattamāḥ
22 kuntīm atha punaḥ pāṇḍur mādryarthe samacodayat
tam uvāca pṛthā rājan rahasy uktā satī sadā
23 uktā sakṛd dvandvam eṣā lebhe tenāsmi vañcitā
bibhemy asyāḥ paribhavān nārīṇāṃ gatir īdṛœī
24 nājñāsiṣam ahaṃ mūḍhā dvandvāhvāne phaladvayam
tasmān nāhaṃ niyoktavyā tvayaiṣo 'stu varo mama
25 evaṃ pāṇḍoḥ sutāḥ pañca devadattā mahābalāḥ
saṃbhūtāḥ kīrtimantas te kuruvaṃœavivardhanāḥ
26 œubhalakṣaṇasaṃpannāḥ somavat priyadarœanāḥ
siṃhadarpā maheṣvāsāḥ siṃhavikrāntagāminaḥ
siṃhagrīvā manuṣyendrā vavṛdhur devavikramāḥ
27 vivardhamānās te tatra puṇye haimavate girau
vismayaṃ janayām āsur maharṣīṇāṃ sameyuṣām
28 te ca pañca œataṃ caiva kuruvaṃœavivardhanāḥ
sarve vavṛdhur alpena kālenāpsv iva nīrajāḥ

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 116.  
 
1 vaiœaṃpāyana uvāca
1 darœanīyāṃs tataḥ putrān pāṇḍuḥ pañca mahāvane
tān paœyan parvate reme svabāhubalapālitān
2 supuṣpitavane kāle kadā cin madhumādhave
bhūtasaṃmohane rājā sabhāryo vyacarad vanam
3 palāœais tilakaiœ cūtaiœ campakaiḥ pāribhadrakaiḥ
anyaiœ ca bahubhir vṛkṣaiḥ phalapuṣpasamṛddhibhiḥ
4 jalasthānaiœ ca vividhaiḥ padminībhiœ ca œobhitam
pāṇḍor vanaṃ tu saṃprekṣya prajajñe hṛdi manmathaḥ
5 prahṛṣṭamanasaṃ tatra viharantaṃ yathāmaram
taṃ mādry anujagāmaikā vasanaṃ bibhratī œubham
6 samīkṣamāṇaḥ sa tu tāṃ vayaḥsthāṃ tanuvāsasam
tasya kāmaḥ pravavṛdhe gahane 'gnir ivotthitaḥ
7 rahasy ātmasamāṃ dṛṣṭvā rājā rājīvalocanām
na œaœāka niyantuṃ taṃ kāmaṃ kāmabalātkṛtaḥ
8 tata enāṃ balād rājā nijagrāha rahogatām
vāryamāṇas tayā devyā visphurantyā yathābalam
9 sa tu kāmaparītātmā taṃ œāpaṃ nānvabudhyata
mādrīṃ maithunadharmeṇa gacchamāno balād iva
10 jīvitāntāya kauravyo manmathasya vaœaṃ gataḥ
œāpajaṃ bhayam utsṛjya jagāmaiva balāt priyām
11 tasya kāmātmano buddhiḥ sākṣāt kālena mohitā
saṃpramathyendriyagrāmaṃ pranaṣṭā saha cetasā
12 sa tayā saha saṃgamya bhāryayā kurunandana
pāṇḍuḥ paramadharmātmā yuyuje kāladharmaṇā
13 tato mādrī samāliṅgya rājānaṃ gatacetasam
mumoca duḥkhajaṃ œabdaṃ punaḥ punar atīva ha
14 saha putrais tataḥ kuntī mādrīputrau ca pāṇḍavau
ājagmuḥ sahitās tatra yatra rājā tathāgataḥ
15 tato mādry abravīd rājann ārtā kuntīm idaṃ vacaḥ
ekaiva tvam ihāgaccha tiṣṭhantv atraiva dārakāḥ
16 tac chrutvā vacanaṃ tasyās tatraivāvārya dārakān
hatāham iti vikruœya sahasopajagāma ha
17 dṛṣṭvā pāṇḍuṃ ca mādrīṃ ca œayānau dharaṇītale
kuntī œokaparītāṅgī vilalāpa suduḥkhitā
18 rakṣyamāṇo mayā nityaṃ vīraḥ satatam ātmavān
kathaṃ tvam abhyatikrāntaḥ œāpaṃ jānan vanaukasaḥ
19 nanu nāma tvayā mādri rakṣitavyo janādhipaḥ
sā kathaṃ lobhitavatī vijane tvaṃ narādhipam
20 kathaṃ dīnasya satataṃ tvām āsādya rahogatām
taṃ vicintayataḥ œāpaṃ praharṣaḥ samajāyata
21 dhanyā tvam asi bāhlīki matto bhāgyatarā tathā
dṛṣṭavaty asi yad vaktraṃ prahṛṣṭasya mahīpateḥ
22 mādry uvāca
22 vilobhyamānena mayā vāryamāṇena cāsakṛt
ātmā na vārito 'nena satyaṃ diṣṭaṃ cikīrṣuṇā
23 kunty uvāca
23 ahaṃ jyeṣṭhā dharmapatnī jyeṣṭhaṃ dharmaphalaṃ mama
avaœyaṃ bhāvino bhāvān mā māṃ mādri nivartaya
24 anveṣyāmīha bhartāram ahaṃ pretavaœaṃ gatam
uttiṣṭha tvaṃ visṛjyainam imān rakṣasva dārakān
25 mādry uvāca
25 aham evānuyāsyāmi bhartāram apalāyinam
na hi tṛptāsmi kāmānāṃ taj jyeṣṭhā anumanyatām
26 māṃ cābhigamya kṣīṇo 'yaṃ kāmād bharatasattamaḥ
tam ucchindyām asya kāmaṃ kathaṃ nu yamasādane
27 na cāpy ahaṃ vartayantī nirviœeṣaṃ suteṣu te
vṛttim ārye cariṣyāmi spṛœed enas tathā hi mām
28 tasmān me sutayoḥ kunti vartitavyaṃ svaputravat
māṃ hi kāmayamāno 'yaṃ rājā pretavaœaṃ gataḥ
29 rājñaḥ œarīreṇa saha mamāpīdaṃ kalevaram
dagdhavyaṃ supraticchannam etad ārye priyaṃ kuru
30 dārakeṣv apramattā ca bhavethāœ ca hitā mama
ato 'nyan na prapaœyāmi saṃdeṣṭavyaṃ hi kiṃ cana
31 vaiœaṃpāyana uvāca
31 ity uktvā taṃ citāgnisthaṃ dharmapatnī nararṣabham
madrarājātmajā tūrṇam anvārohad yaœasvinī

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 117.  
 
1 vaiœaṃpāyana uvāca
1 pāṇḍor avabhṛthaṃ kṛtvā devakalpā maharṣayaḥ
tato mantram akurvanta te sametya tapasvinaḥ
2 hitvā rājyaṃ ca rāṣṭraṃ ca sa mahātmā mahātapāḥ
asmin sthāne tapas taptuṃ tāpasāñ œaraṇaṃ gataḥ
3 sa jātamātrān putrāṃœ ca dārāṃœ ca bhavatām iha
pradāyopanidhiṃ rājā pāṇḍuḥ svargam ito gataḥ
4 te parasparam āmantrya sarvabhūtahite ratāḥ
pāṇḍoḥ putrān puraskṛtya nagaraṃ nāgasāhvayam
5 udāramanasaḥ siddhā gamane cakrire manaḥ
bhīṣmāya pāṇḍavān dātuṃ dhṛtarāṣṭrāya caiva hi
6 tasminn eva kṣaṇe sarve tān ādāya pratasthire
pāṇḍor dārāṃœ ca putrāṃœ ca œarīraṃ caiva tāpasāḥ
7 sukhinī sā purā bhūtvā satataṃ putravatsalā
prapannā dīrgham adhvānaṃ saṃkṣiptaṃ tad amanyata
8 sā nadīrgheṇa kālena saṃprāptā kurujāṅgalam
vardhamānapuradvāram āsasāda yaœasvinī
9 taṃ cāraṇasahasrāṇāṃ munīnām āgamaṃ tadā
œrutvā nāgapure nṝṇāṃ vismayaḥ samajāyata
10 muhūrtodita āditye sarve dharmapuraskṛtāḥ
sadārās tāpasān draṣṭuṃ niryayuḥ puravāsinaḥ
11 strīsaṃghāḥ kṣatrasaṃghāœ ca yānasaṃghān samāsthitāḥ
brāhmaṇaiḥ saha nirjagmur brāhmaṇānāṃ ca yoṣitaḥ
12 tathā viṭœūdrasaṃghānāṃ mahān vyatikaro 'bhavat
na kaœ cid akarod īrṣyām abhavan dharmabuddhayaḥ
13 tathā bhīṣmaḥ œāṃtanavaḥ somadatto 'tha bāhlikaḥ
prajñācakṣuœ ca rājarṣiḥ kṣattā ca viduraḥ svayam
14 sā ca satyavatī devī kausalyā ca yaœasvinī
rājadāraiḥ parivṛtā gāndhārī ca viniryayau
15 dhṛtarāṣṭrasya dāyādā duryodhanapurogamāḥ
bhūṣitā bhūṣaṇaiœ citraiḥ œatasaṃkhyā viniryayuḥ
16 tān maharṣigaṇān sarvāñ œirobhir abhivādya ca
upopaviviœuḥ sarve kauravyāḥ sapurohitāḥ
17 tathaiva œirasā bhūmāv abhivādya praṇamya ca
upopaviviœuḥ sarve paurajānapadā api
18 tam akūjam ivājñāya janaughaṃ sarvaœas tadā
bhīṣmo rājyaṃ ca rāṣṭraṃ ca maharṣibhyo nyavedayat
19 teṣām atho vṛddhatamaḥ pratyutthāya jaṭājinī
maharṣimatam ājñāya maharṣir idam abravīt
20 yaḥ sa kauravyadāyādaḥ pāṇḍur nāma narādhipaḥ
kāmabhogān parityajya œataœṛṅgam ito gataḥ
21 brahmacaryavratasthasya tasya divyena hetunā
sākṣād dharmād ayaṃ putras tasya jāto yudhiṣṭhiraḥ
22 tathemaṃ balināṃ œreṣṭhaṃ tasya rājño mahātmanaḥ
mātariœvā dadau putraṃ bhīmaṃ nāma mahābalam
23 puruhūtād ayaṃ jajñe kuntyāṃ satyaparākramaḥ
yasya kīritr maheṣvāsān sarvān abhibhaviṣyati
24 yau tu mādrī maheṣvāsāv asūta kurusattamau
aœvibhyāṃ manujavyāghrāv imau tāv api tiṣṭhataḥ
25 caratā dharmanityena vanavāsaṃ yaœasvinā
eṣa paitāmaho vaṃœaḥ pāṇḍunā punar uddhṛtaḥ
26 putrāṇāṃ janma vṛddhiṃ ca vaidikādhyayanāni ca
paœyataḥ satataṃ pāṇḍoḥ œaœvat prītir avardhata
27 vartamānaḥ satāṃ vṛtte putralābham avāpya ca
pitṛlokaṃ gataḥ pāṇḍur itaḥ saptadaœe 'hani
28 taṃ citāgatam ājñāya vaiœvānaramukhe hutam
praviṣṭā pāvakaṃ mādrī hitvā jīvitam ātmanaḥ
29 sā gatā saha tenaiva patilokam anuvratā
tasyās tasya ca yat kāryaṃ kriyatāṃ tadanantaram
30 ime tayoḥ œarīre dve sutāœ ceme tayor varāḥ
kriyābhir anugṛhyantāṃ saha mātrā paraṃtapāḥ
31 pretakārye ca nirvṛtte pitṛmedhaṃ mahāyaœāḥ
labhatāṃ sarvadharmajñaḥ pāṇḍuḥ kurukulodvahaḥ
32 evam uktvā kurūn sarvān kurūṇām eva paœyatām
kṣaṇenāntarhitāḥ sarve cāraṇā guhyakaiḥ saha
33 gandharvanagarākāraṃ tatraivāntarhitaṃ punaḥ
ṛṣisiddhagaṇaṃ dṛṣṭvā vismayaṃ te paraṃ yayuḥ

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 118.  
 
1 dhṛtarāṣṭra uvāca
1 pāṇḍor vidura sarvāṇi pretakāryāṇi kāraya
rājavad rājasiṃhasya mādryāœ caiva viœeṣataḥ
2 paœūn vāsāṃsi ratnāni dhanāni vividhāni ca
pāṇḍoḥ prayaccha mādryāœ ca yebhyo yāvac ca vāñchitam
3 yathā ca kuntī satkāraṃ kuryān mādryās tathā kuru
yathā na vāyur nādityaḥ paœyetāṃ tāṃ susaṃvṛtām
4 na œocyaḥ pāṇḍur anaghaḥ praœasyaḥ sa narādhipaḥ
yasya pañca sutā vīrā jātāḥ surasutopamāḥ
5 vaiœaṃpāyana uvāca
5 viduras taṃ tathety uktvā bhīṣmeṇa saha bhārata
pāṇḍuṃ saṃskārayām āsa deœe paramasaṃvṛte
6 tatas tu nagarāt tūrṇam ājyahomapuraskṛtāḥ
nirhṛtāḥ pāvakā dīptāḥ pāṇḍo rājapurohitaiḥ
7 athainam ārtavair gandhair mālyaiœ ca vividhair varaiḥ
œibikāṃ samalaṃcakrur vāsasācchādya sarvaœaḥ
8 tāṃ tathā œobhitāṃ mālyair vāsobhiœ ca mahādhanaiḥ
amātyā jñātayaœ caiva suhṛdaœ copatasthire
9 nṛsiṃhaṃ narayuktena paramālaṃkṛtena tam
avahan yānamukhyena saha mādryā susaṃvṛtam
10 pāṇḍureṇātapatreṇa cāmaravyajanena ca
sarvavāditranādaiœ ca samalaṃcakrire tataḥ
11 ratnāni cāpy upādāya bahūni œataœo narāḥ
pradaduḥ kāṅkṣamāṇebhyaḥ pāṇḍos tatraurdhvadehikam
12 atha chatrāṇi œubhrāṇi pāṇḍurāṇi bṛhanti ca
ājahruḥ kauravasyārthe vāsāṃsi rucirāṇi ca
13 yājakaiḥ œuklavāsobhir hūyamānā hutāœanāḥ
agacchann agratas tasya dīpyamānāḥ svalaṃkṛtāḥ
14 brāhmaṇāḥ kṣatriyā vaiœyāḥ œūdrāœ caiva sahasraœaḥ
rudantaḥ œokasaṃtaptā anujagmur narādhipam
15 ayam asmān apāhāya duḥkhe cādhāya œāœvate
kṛtvānāthān paro nāthaḥ kva yāsyati narādhipaḥ
16 kroœantaḥ pāṇḍavāḥ sarve bhīṣmo vidura eva ca
ramaṇīye vanoddeœe gaṅgātīre same œubhe
17 nyāsayām āsur atha tāṃ œibikāṃ satyavādinaḥ
sabhāryasya nṛsiṃhasya pāṇḍor akliṣṭakarmaṇaḥ
18 tatas tasya œarīraṃ tat sarvagandhaniṣevitam
œucikālīyakādigdhaṃ mukhyasnānādhivāsitam
paryaṣiñcaj jalenāœu œātakumbhamayair ghaṭaiḥ
19 candanena ca mukhyena œuklena samalepayan
kālāguruvimiœreṇa tathā tuṅgarasena ca
20 athainaṃ deœajaiḥ œuklair vāsobhiḥ samayojayan
ācchannaḥ sa tu vāsobhir jīvann iva nararṣabhaḥ
œuœubhe puruṣavyāghro mahārhaœayanocitaḥ
21 yājakair abhyanujñātaṃ pretakarmaṇi niṣṭhitaiḥ
ghṛtāvasiktaṃ rājānaṃ saha mādryā svalaṃkṛtam
22 tuṅgapadmakamiœreṇa candanena sugandhinā
anyaiœ ca vividhair gandhair analpaiḥ samadāhayan
23 tatas tayoḥ œarīre te dṛṣṭvā mohavaœaṃ gatā
hāhā putreti kausalyā papāta sahasā bhuvi
24 tāṃ prekṣya patitām ārtāṃ paurajānapado janaḥ
ruroda sasvanaṃ sarvo rājabhaktyā kṛpānvitaḥ
25 klāntānīvārtanādena sarvāṇi ca vicukruœuḥ
mānuṣaiḥ saha bhūtāni tiryagyonigatāny api
26 tathā bhīṣmaḥ œāṃtanavo viduraœ ca mahāmatiḥ
sarvaœaḥ kauravāœ caiva prāṇadan bhṛœaduḥkhitāḥ
27 tato bhīṣmo 'tha viduro rājā ca saha bandhubhiḥ
udakaṃ cakrire tasya sarvāœ ca kuruyoṣitaḥ
28 kṛtodakāṃs tān ādāya pāṇḍavāñ œokakarœitān
sarvāḥ prakṛtayo rājañ œocantyaḥ paryavārayan
29 yathaiva pāṇḍavā bhūmau suṣupuḥ saha bāndhavaiḥ
tathaiva nāgarā rājañ œiœyire brāhmaṇādayaḥ
30 tad anānandam asvastham ākumāram ahṛṣṭavat
babhūva pāṇḍavaiḥ sārdhaṃ nagaraṃ dvādaœa kṣapāḥ

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 119.  
 
1 vaiœaṃpāyana uvāca
1 tataḥ kṣattā ca rājā ca bhīṣmaœ ca saha bandhubhiḥ
daduḥ œrāddhaṃ tadā pāṇḍoḥ svadhāmṛtamayaṃ tadā
2 kurūṃœ ca vipramukhyāṃœ ca bhojayitvā sahasraœaḥ
ratnaughān dvijamukhyebhyo dattvā grāmavarān api
3 kṛtaœaucāṃs tatas tāṃs tu pāṇḍavān bharatarṣabhān
ādāya viviœuḥ paurāḥ puraṃ vāraṇasāhvayam
4 satataṃ smānvatapyanta tam eva bharatarṣabham
paurajānapadāḥ sarve mṛtaṃ svam iva bāndhavam
5 œrāddhāvasāne tu tadā dṛṣṭvā taṃ duḥkhitaṃ janam
saṃmūḍhāṃ duḥkhaœokārtāṃ vyāso mātaram abravīt
6 atikrāntasukhāḥ kālāḥ pratyupasthitadāruṇāḥ
œvaḥ œvaḥ pāpīyadivasāḥ pṛthivī gatayauvanā
7 bahumāyāsamākīrṇo nānādoṣasamākulaḥ
luptadharmakriyācāro ghoraḥ kālo bhaviṣyati
8 gaccha tvaṃ tyāgam āsthāya yuktā vasa tapovane
mā drakṣyasi kulasyāsya ghoraṃ saṃkṣayam ātmanaḥ
9 tatheti samanujñāya sā praviœyābravīt snuṣām
ambike tava putrasya durnayāt kila bhāratāḥ
sānubandhā vinaṅkṣyanti pautrāœ caiveti naḥ œrutam
10 tat kausalyām imām ārtāṃ putraœokābhipīḍitām
vanam ādāya bhadraṃ te gacchāvo yadi manyase
11 tathety ukte ambikayā bhīṣmam āmantrya suvratā
vanaṃ yayau satyavatī snuṣābhyāṃ saha bhārata
12 tāḥ sughoraṃ tapaḥ kṛtvā devyo bharatasattama
dehaṃ tyaktvā mahārāja gatim iṣṭāṃ yayus tadā
13 avāpnuvanta vedoktān saṃskārān pāṇḍavās tadā
avardhanta ca bhogāṃs te bhuñjānāḥ pitṛveœmani
14 dhārtarāṣṭraiœ ca sahitāḥ krīḍantaḥ pitṛveœmani
bālakrīḍāsu sarvāsu viœiṣṭāḥ pāṇḍavābhavan
15 jave lakṣyābhiharaṇe bhojye pāṃsuvikarṣaṇe
dhārtarāṣṭrān bhīmasenaḥ sarvān sa parimardati
16 harṣād etān krīḍamānān gṛhya kākanilīyane
œiraḥsu ca nigṛhyainān yodhayām āsa pāṇḍavaḥ
17 œatam ekottaraṃ teṣāṃ kumārāṇāṃ mahaujasām
eka eva vimṛdnāti nātikṛcchrād vṛkodaraḥ
18 pādeṣu ca nigṛhyainān vinihatya balād balī
cakarṣa kroœato bhūmau ghṛṣṭajānuœirokṣikān
19 daœa bālāñ jale krīḍan bhujābhyāṃ parigṛhya saḥ
āste sma salile magnaḥ pramṛtāṃœ ca vimuñcati
20 phalāni vṛkṣam āruhya pracinvanti ca te yadā
tadā pādaprahāreṇa bhīmaḥ kampayate drumam
21 prahāravegābhihatād drumād vyāghūrṇitās tataḥ
saphalāḥ prapatanti sma drutaṃ srastāḥ kumārakāḥ
22 na te niyuddhe na jave na yogyāsu kadā cana
kumārā uttaraṃ cakruḥ spardhamānā vṛkodaram
23 evaṃ sa dhārtarāṣṭrāṇāṃ spardhamāno vṛkodaraḥ
apriye 'tiṣṭhad atyantaṃ bālyān na drohacetasā
24 tato balam atikhyātaṃ dhārtarāṣṭraḥ pratāpavān
bhīmasenasya taj jñātvā duṣṭabhāvam adarœayat
25 tasya dharmād apetasya pāpāni paripaœyataḥ
mohād aiœvaryalobhāc ca pāpā matir ajāyata
26 ayaṃ balavatāṃ œreṣṭhaḥ kuntīputro vṛkodaraḥ
madhyamaḥ pāṇḍuputrāṇāṃ nikṛtyā saṃnihanyatām
27 atha tasmād avarajaṃ jyeṣṭhaṃ caiva yudhiṣṭhiram
prasahya bandhane baddhvā praœāsiṣye vasuṃdharām
28 evaṃ sa niœcayaṃ pāpaḥ kṛtvā duryodhanas tadā
nityam evāntaraprekṣī bhīmasyāsīn mahātmanaḥ
29 tato jalavihārārthaṃ kārayām āsa bhārata
celakambalaveœmāni vicitrāṇi mahānti ca
30 pramāṇakoṭyām uddeœaṃ sthalaṃ kiṃ cid upetya ca
krīḍāvasāne sarve te œucivastrāḥ svalaṃkṛtāḥ
sarvakāmasamṛddhaṃ tad annaṃ bubhujire œanaiḥ
31 divasānte pariœrāntā vihṛtya ca kurūdvahāḥ
vihārāvasatheṣv eva vīrā vāsam arocayan
32 khinnas tu balavān bhīmo vyāyāmābhyadhikas tadā
vāhayitvā kumārāṃs tāñ jalakrīḍāgatān vibhuḥ
pramāṇakoṭyāṃ vāsārthī suṣvāpāruhya tat sthalam
33 œītaṃ vāsaṃ samāsādya œrānto madavimohitaḥ
niœceṣṭaḥ pāṇḍavo rājan suṣvāpa mṛtakalpavat
34 tato baddhvā latāpāœair bhīmaṃ duryodhanaḥ œanaiḥ
gambhīraṃ bhīmavegaṃ ca sthalāj jalam apātayat
35 tataḥ prabuddhaḥ kaunteyaḥ sarvaṃ saṃchidya bandhanam
udatiṣṭhaj jalād bhūyo bhīmaḥ praharatāṃ varaḥ
36 suptaṃ cāpi punaḥ sarpais tīkṣṇadaṃṣṭrair mahāviṣaiḥ
kupitair daṃœayām āsa sarveṣv evāṅgamarmasu
37 daṃṣṭrāœ ca daṃṣṭriṇāṃ teṣāṃ marmasv api nipātitāḥ
tvacaṃ naivāsya bibhiduḥ sāratvāt pṛthuvakṣasaḥ
38 pratibuddhas tu bhīmas tān sarvān sarpān apothayat
sārathiṃ cāsya dayitam apahastena jaghnivān
39 bhojane bhīmasenasya punaḥ prākṣepayad viṣam
kālakūṭaṃ navaṃ tīkṣṇaṃ saṃbhṛtaṃ lomaharṣaṇam
40 vaiœyāputras tadācaṣṭa pārthānāṃ hitakāmyayā
tac cāpi bhuktvājarayad avikāro vṛkodaraḥ
41 vikāraṃ na hy ajanayat sutīkṣṇam api tad viṣam
bhīmasaṃhanano bhīmas tad apy ajarayat tataḥ
42 evaṃ duryodhanaḥ karṇaḥ œakuniœ cāpi saubalaḥ
anekair abhyupāyais tāñ jighāṃsanti sma pāṇḍavān
43 pāṇḍavāœ cāpi tat sarvaṃ pratyajānann ariṃdamāḥ
udbhāvanam akurvanto vidurasya mate sthitāḥ

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 120.  
 
1 janamejaya uvāca
1 kṛpasyāpi mahābrahman saṃbhavaṃ vaktum arhasi
œarastambhāt kathaṃ jajñe kathaṃ cāstrāṇy avāptavān
2 vaiœaṃpāyana uvāca
2 maharṣer gautamasyāsīc charadvān nāma nāmataḥ
putraḥ kila mahārāja jātaḥ saha œarair vibho
3 na tasya vedādhyayane tathā buddhir ajāyata
yathāsya buddhir abhavad dhanurvede paraṃtapa
4 adhijagmur yathā vedāṃs tapasā brahmavādinaḥ
tathā sa tapasopetaḥ sarvāṇy astrāṇy avāpa ha
5 dhanurvedaparatvāc ca tapasā vipulena ca
bhṛœaṃ saṃtāpayām āsa devarājaṃ sa gautamaḥ
6 tato jālapadīṃ nāma devakanyāṃ sureœvaraḥ
prāhiṇot tapaso vighnaṃ kuru tasyeti kaurava
7 sābhigamyāœramapadaṃ ramaṇīyaṃ œaradvataḥ
dhanurbāṇadharaṃ bālā lobhayām āsa gautamam
8 tām ekavasanāṃ dṛṣṭvā gautamo 'psarasaṃ vane
loke 'pratimasaṃsthānām utphullanayano 'bhavat
9 dhanuœ ca hi œarāœ cāsya karābhyāṃ prāpatan bhuvi
vepathuœ cāsya tāṃ dṛṣṭvā œarīre samajāyata
10 sa tu jñānagarīyastvāt tapasaœ ca samanvayāt
avatasthe mahāprājño dhairyeṇa parameṇa ha
11 yas tv asya sahasā rājan vikāraḥ samapadyata
tena susrāva reto 'sya sa ca tan nāvabudhyata
12 sa vihāyāœramaṃ taṃ ca tāṃ caivāpsarasaṃ muniḥ
jagāma retas tat tasya œarastambe papāta ha
13 œarastambe ca patitaṃ dvidhā tad abhavan nṛpa
tasyātha mithunaṃ jajñe gautamasya œaradvataḥ
14 mṛgayāṃ carato rājñaḥ œaṃtanos tu yadṛcchayā
kaœ cit senācaro 'raṇye mithunaṃ tad apaœyata
15 dhanuœ ca saœaraṃ dṛṣṭvā tathā kṛṣṇājināni ca
vyavasya brāhmaṇāpatyaṃ dhanurvedāntagasya tat
sa rājñe darœayām āsa mithunaṃ saœaraṃ tadā
16 sa tad ādāya mithunaṃ rājātha kṛpayānvitaḥ
ājagāma gṛhān eva mama putrāv iti bruvan
17 tataḥ saṃvardhayām āsa saṃskāraiœ cāpy ayojayat
gautamo 'pi tadāpetya dhanurvedaparo 'bhavat
18 kṛpayā yan mayā bālāv imau saṃvardhitāv iti
tasmāt tayor nāma cakre tad eva sa mahīpatiḥ
19 nihitau gautamas tatra tapasā tāv avindata
āgamya cāsmai gotrādi sarvam ākhyātavāṃs tadā
20 caturvidhaṃ dhanurvedam astrāṇi vividhāni ca
nikhilenāsya tat sarvaṃ guhyam ākhyātavāṃs tadā
so 'cireṇaiva kālena paramācāryatāṃ gataḥ
21 tato 'dhijagmuḥ sarve te dhanurvedaṃ mahārathāḥ
dhṛtarāṣṭrātmajāœ caiva pāṇḍavāœ ca mahābalāḥ
vṛṣṇayaœ ca nṛpāœ cānye nānādeœasamāgatāḥ