Náboženství
Hinduismus Mahábháráta
  < zpìt Kniha 1  -  Ādiparvan kapitola 101. - 110.  
     
  < zpìt Kniha 1  -  Ādiparvan kapitola 101.  
 
1 janamejaya uvāca
1 kiṃ kṛtaṃ karma dharmeṇa yena œāpam upeyivān
kasya œāpāc ca brahmarṣe œūdrayonāv ajāyata
2 vaiœaṃpāyana uvāca
2 babhūva brāhmaṇaḥ kaœ cin māṇḍavya iti viœrutaḥ
dhṛtimān sarvadharmajñaḥ satye tapasi ca sthitaḥ
3 sa āœramapadadvāri vṛkṣamūle mahātapāḥ
ūrdhvabāhur mahāyogī tasthau maunavratānvitaḥ
4 tasya kālena mahatā tasmiṃs tapasi tiṣṭhataḥ
tam āœramapadaṃ prāptā dasyavo loptrahāriṇaḥ
anusāryamāṇā bahubhī rakṣibhir bharatarṣabha
5 te tasyāvasathe loptraṃ nidadhuḥ kurusattama
nidhāya ca bhayāl līnās tatraivānvāgate bale
6 teṣu līneṣv atho œīghraṃ tatas tad rakṣiṇāṃ balam
ājagāma tato 'paœyaṃs tam ṛṣiṃ taskarānugāḥ
7 tam apṛcchaṃs tato rājaṃs tathāvṛttaṃ tapodhanam
katareṇa pathā yātā dasyavo dvijasattama
tena gacchāmahe brahman pathā œīghrataraṃ vayam
8 tathā tu rakṣiṇāṃ teṣāṃ bruvatāṃ sa tapodhanaḥ
na kiṃ cid vacanaṃ rājann avadat sādhv asādhu vā
9 tatas te rājapuruṣā vicinvānās tadāœramam
dadṛœus tatra saṃlīnāṃs tāṃœ corān dravyam eva ca
10 tataḥ œaṅkā samabhavad rakṣiṇāṃ taṃ muniṃ prati
saṃyamyainaṃ tato rājñe dasyūṃœ caiva nyavedayan
11 taṃ rājā saha taiœ corair anvaœād vadhyatām iti
sa vadhyaghātair ajñātaḥ œūle proto mahātapāḥ
12 tatas te œūlam āropya taṃ muniṃ rakṣiṇas tadā
pratijagmur mahīpālaṃ dhanāny ādāya tāny atha
13 œūlasthaḥ sa tu dharmātmā kālena mahatā tataḥ
nirāhāro 'pi viprarṣir maraṇaṃ nābhyupāgamat
dhārayām āsa ca prāṇān ṛṣīṃœ ca samupānayat
14 œūlāgre tapyamānena tapas tena mahātmanā
saṃtāpaṃ paramaṃ jagmur munayo 'tha paraṃtapa
15 te rātrau œakunā bhūtvā saṃnyavartanta sarvataḥ
darœayanto yathāœakti tam apṛcchan dvijottamam
œrotum icchāmahe brahman kiṃ pāpaṃ kṛtavān asi
16 tataḥ sa muniœārdūlas tān uvāca tapodhanān
doṣataḥ kaṃ gamiṣyāmi na hi me 'nyo 'parādhyati
17 rājā ca tam ṛṣiṃ œrutvā niṣkramya saha mantribhiḥ
prasādayām āsa tadā œūlastham ṛṣisattamam
18 yan mayāpakṛtaṃ mohād ajñānād ṛṣisattama
prasādaye tvāṃ tatrāhaṃ na me tvaṃ kroddhum arhasi
19 evam uktas tato rājñā prasādam akaron muniḥ
kṛtaprasādo rājā taṃ tataḥ samavatārayat
20 avatārya ca œūlāgrāt tac chūlaṃ niœcakarṣa ha
aœaknuvaṃœ ca niṣkraṣṭuṃ œūlaṃ mūle sa cicchide
21 sa tathāntargatenaiva œūlena vyacaran muniḥ
sa tena tapasā lokān vijigye durlabhān paraiḥ
aṇīmāṇḍavya iti ca tato lokeṣu kathyate
22 sa gatvā sadanaṃ vipro dharmasya paramārthavit
āsanasthaṃ tato dharmaṃ dṛṣṭvopālabhata prabhuḥ
23 kiṃ nu tad duṣkṛtaṃ karma mayā kṛtam ajānatā
yasyeyaṃ phalanirvṛttir īdṛœy āsāditā mayā
œīghram ācakṣva me tattvaṃ paœya me tapaso balam
24 dharma uvāca
24 pataṃgakānāṃ puccheṣu tvayeṣīkā praveœitā
karmaṇas tasya te prāptaṃ phalam etat tapodhana
25 aṇīmāṇḍavya uvāca
25 alpe 'parādhe vipulo mama daṇḍas tvayā kṛtaḥ
œūdrayonāv ato dharma mānuṣaḥ saṃbhaviṣyasi
26 maryādāṃ sthāpayāmy adya loke dharmaphalodayām
ā caturdaœamād varṣān na bhaviṣyati pātakam
pareṇa kurvatām evaṃ doṣa eva bhaviṣyati
27 vaiœaṃpāyana uvāca
27 etena tv aparādhena œāpāt tasya mahātmanaḥ
dharmo vidurarūpeṇa œūdrayonāv ajāyata
28 dharme cārthe ca kuœalo lobhakrodhavivarjitaḥ
dīrghadarœī œamaparaḥ kurūṇāṃ ca hite rataḥ

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 102.  
 
1 vaiœaṃpāyana uvāca
1 teṣu triṣu kumāreṣu jāteṣu kurujāṅgalam
kuravo 'tha kurukṣetraṃ trayam etad avardhata
2 ūrdhvasasyābhavad bhūmiḥ sasyāni phalavanti ca
yathartuvarṣī parjanyo bahupuṣpaphalā drumāḥ
3 vāhanāni prahṛṣṭāni muditā mṛgapakṣiṇaḥ
gandhavanti ca mālyāni rasavanti phalāni ca
4 vaṇigbhiœ cāvakīryanta nagarāṇy atha œilpibhiḥ
œūrāœ ca kṛtavidyāœ ca santaœ ca sukhino 'bhavan
5 nābhavan dasyavaḥ ke cin nādharmarucayo janāḥ
pradeœeṣv api rāṣṭrāṇāṃ kṛtaṃ yugam avartata
6 dānakriyādharmaœīlā yajñavrataparāyaṇāḥ
anyonyaprītisaṃyuktā vyavardhanta prajās tadā
7 mānakrodhavihīnāœ ca janā lobhavivarjitāḥ
anyonyam abhyavardhanta dharmottaram avartata
8 tan mahodadhivat pūrṇaṃ nagaraṃ vai vyarocata
dvāratoraṇaniryūhair yuktam abhracayopamaiḥ
prāsādaœatasaṃbādhaṃ mahendrapurasaṃnibham
9 nadīṣu vanakhaṇḍeṣu vāpīpalvalasānuṣu
kānaneṣu ca ramyeṣu vijahrur muditā janāḥ
10 uttaraiḥ kurubhiḥ sārdhaṃ dakṣiṇāḥ kuravas tadā
vispardhamānā vyacaraṃs tathā siddharṣicāraṇaiḥ
nābhavat kṛpaṇaḥ kaœ cin nābhavan vidhavāḥ striyaḥ
11 tasmiñ janapade ramye bahavaḥ kurubhiḥ kṛtāḥ
kūpārāmasabhāvāpyo brāhmaṇāvasathās tathā
bhīṣmeṇa œāstrato rājan sarvataḥ parirakṣite
12 babhūva ramaṇīyaœ ca caityayūpaœatāṅkitaḥ
sa deœaḥ pararāṣṭrāṇi pratigṛhyābhivardhitaḥ
bhīṣmeṇa vihitaṃ rāṣṭre dharmacakram avartata
13 kriyamāṇeṣu kṛtyeṣu kumārāṇāṃ mahātmanām
paurajānapadāḥ sarve babhūvuḥ satatotsavāḥ
14 gṛheṣu kurumukhyānāṃ paurāṇāṃ ca narādhipa
dīyatāṃ bhujyatāṃ ceti vāco 'œrūyanta sarvaœaḥ
15 dhṛtarāṣṭraœ ca pāṇḍuœ ca viduraœ ca mahāmatiḥ
janmaprabhṛti bhīṣmeṇa putravat paripālitāḥ
16 saṃskāraiḥ saṃskṛtās te tu vratādhyayanasaṃyutāḥ
œramavyāyāmakuœalāḥ samapadyanta yauvanam
17 dhanurvede 'œvapṛṣṭhe ca gadāyuddhe 'sicarmaṇi
tathaiva gajaœikṣāyāṃ nītiœāstre ca pāragāḥ
18 itihāsapurāṇeṣu nānāœikṣāsu cābhibho
vedavedāṅgatattvajñāḥ sarvatra kṛtaniœramāḥ
19 pāṇḍur dhanuṣi vikrānto narebhyo 'bhyadhiko 'bhavat
aty anyān balavān āsīd dhṛtarāṣṭro mahīpatiḥ
20 triṣu lokeṣu na tv āsīt kaœ cid vidurasaṃmitaḥ
dharmanityas tato rājan dharme ca paramaṃ gataḥ
21 pranaṣṭaṃ œaṃtanor vaṃœaṃ samīkṣya punar uddhṛtam
tato nirvacanaṃ loke sarvarāṣṭreṣv avartata
22 vīrasūnāṃ kāœisute deœānāṃ kurujāṅgalam
sarvadharmavidāṃ bhīṣmaḥ purāṇāṃ gajasāhvayam
23 dhṛtarāṣṭras tv acakṣuṣṭvād rājyaṃ na pratyapadyata
karaṇatvāc ca viduraḥ pāṇḍur āsīn mahīpatiḥ

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 103.  
 
1 bhīṣma uvāca
1 guṇaiḥ samuditaṃ samyag idaṃ naḥ prathitaṃ kulam
aty anyān pṛthivīpālān pṛthivyām adhirājyabhāk
2 rakṣitaṃ rājabhiḥ pūrvair dharmavidbhir mahātmabhiḥ
notsādam agamac cedaṃ kadā cid iha naḥ kulam
3 mayā ca satyavatyā ca kṛṣṇena ca mahātmanā
samavasthāpitaṃ bhūyo yuṣmāsu kulatantuṣu
4 vardhate tad idaṃ putra kulaṃ sāgaravad yathā
tathā mayā vidhātavyaṃ tvayā caiva viœeṣataḥ
5 œrūyate yādavī kanyā anurūpā kulasya naḥ
subalasyātmajā caiva tathā madreœvarasya ca
6 kulīnā rūpavatyaœ ca nāthavatyaœ ca sarvaœaḥ
ucitāœ caiva saṃbandhe te 'smākaṃ kṣatriyarṣabhāḥ
7 manye varayitavyās tā ity ahaṃ dhīmatāṃ vara
saṃtānārthaṃ kulasyāsya yad vā vidura manyase
8 vidura uvāca
8 bhavān pitā bhavān mātā bhavān naḥ paramo guruḥ
tasmāt svayaṃ kulasyāsya vicārya kuru yad dhitam
9 vaiœaṃpāyana uvāca
9 atha œuœrāva viprebhyo gāndhārīṃ subalātmajām
ārādhya varadaṃ devaṃ bhaganetraharaṃ haram
gāndhārī kila putrāṇāṃ œataṃ lebhe varaṃ œubhā
10 iti œrutvā ca tattvena bhīṣmaḥ kurupitāmahaḥ
tato gāndhārarājasya preṣayām āsa bhārata
11 acakṣur iti tatrāsīt subalasya vicāraṇā
kulaṃ khyātiṃ ca vṛttaṃ ca buddhyā tu prasamīkṣya saḥ
dadau tāṃ dhṛtarāṣṭrāya gāndhārīṃ dharmacāriṇīm
12 gāndhārī tv api œuœrāva dhṛtarāṣṭram acakṣuṣam
ātmānaṃ ditsitaṃ cāsmai pitrā mātrā ca bhārata
13 tataḥ sā paṭṭam ādāya kṛtvā bahuguṇaṃ œubhā
babandha netre sve rājan pativrataparāyaṇā
nātyaœnīyāṃ patim aham ity evaṃ kṛtaniœcayā
14 tato gāndhārarājasya putraḥ œakunir abhyayāt
svasāraṃ parayā lakṣmyā yuktām ādāya kauravān
15 dattvā sa bhaginīṃ vīro yathārhaṃ ca paricchadam
punar āyāt svanagaraṃ bhīṣmeṇa pratipūjitaḥ
16 gāndhāry api varārohā œīlācāraviceṣṭitaiḥ
tuṣṭiṃ kurūṇāṃ sarveṣāṃ janayām āsa bhārata
17 vṛttenārādhya tān sarvān pativrataparāyaṇā
vācāpi puruṣān anyān suvratā nānvakīrtayat

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 104.  
 
1 vaiœaṃpāyana uvāca
1 œūro nāma yaduœreṣṭho vasudevapitābhavat
tasya kanyā pṛthā nāma rūpeṇāsadṛœī bhuvi
2 paitṛṣvaseyāya sa tām anapatyāya vīryavān
agryam agre pratijñāya svasyāpatyasya vīryavān
3 agrajāteti tāṃ kanyām agryānugrahakāṅkṣiṇe
pradadau kuntibhojāya sakhā sakhye mahātmane
4 sā niyuktā pitur gehe devatātithipūjane
ugraṃ paryacarad ghoraṃ brāhmaṇaṃ saṃœitavratam
5 nigūḍhaniœcayaṃ dharme yaṃ taṃ durvāsasaṃ viduḥ
tam ugraṃ saṃœitātmānaṃ sarvayatnair atoṣayat
6 tasyai sa pradadau mantram āpaddharmānvavekṣayā
abhicārābhisaṃyuktam abravīc caiva tāṃ muniḥ
7 yaṃ yaṃ devaṃ tvam etena mantreṇāvāhayiṣyasi
tasya tasya prasādena putras tava bhaviṣyati
8 tathoktā sā tu vipreṇa tena kautūhalāt tadā
kanyā satī devam arkam ājuhāva yaœasvinī
9 sā dadarœa tam āyāntaṃ bhāskaraṃ lokabhāvanam
vismitā cānavadyāṅgī dṛṣṭvā tan mahad adbhutam
10 prakāœakarmā tapanas tasyāṃ garbhaṃ dadhau tataḥ
ajījanat tato vīraṃ sarvaœastrabhṛtāṃ varam
āmuktakavacaḥ œrīmān devagarbhaḥ œriyāvṛtaḥ
11 sahajaṃ kavacaṃ bibhrat kuṇḍaloddyotitānanaḥ
ajāyata sutaḥ karṇaḥ sarvalokeṣu viœrutaḥ
12 prādāc ca tasyāḥ kanyātvaṃ punaḥ sa paramadyutiḥ
dattvā ca dadatāṃ œreṣṭho divam ācakrame tataḥ
13 gūhamānāpacāraṃ taṃ bandhupakṣabhayāt tadā
utsasarja jale kuntī taṃ kumāraṃ salakṣaṇam
14 tam utsṛṣṭaṃ tadā garbhaṃ rādhābhartā mahāyaœāḥ
putratve kalpayām āsa sabhāryaḥ sūtanandanaḥ
15 nāmadheyaṃ ca cakrāte tasya bālasya tāv ubhau
vasunā saha jāto 'yaṃ vasuṣeṇo bhavatv iti
16 sa vardhamāno balavān sarvāstreṣūdyato 'bhavat
ā pṛṣṭhatāpād ādityam upatasthe sa vīryavān
17 yasmin kāle japann āste sa vīraḥ satyasaṃgaraḥ
nādeyaṃ brāhmaṇeṣv āsīt tasmin kāle mahātmanaḥ
18 tam indro brāhmaṇo bhūtvā bhikṣārthaṃ bhūtabhāvanaḥ
kuṇḍale prārthayām āsa kavacaṃ ca mahādyutiḥ
19 utkṛtya vimanāḥ svāṅgāt kavacaṃ rudhirasravam
karṇas tu kuṇḍale chittvā prāyacchat sa kṛtāñjaliḥ
20 œaktiṃ tasmai dadau œakraḥ vismito vākyam abravīt
devāsuramanuṣyāṇāṃ gandharvoragarakṣasām
yasmai kṣepsyasi ruṣṭaḥ san so 'nayā na bhaviṣyati
21 purā nāma tu tasyāsīd vasuṣeṇa iti œrutam
tato vaikartanaḥ karṇaḥ karmaṇā tena so 'bhavat

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 105.  
 
1 vaiœaṃpāyana uvāca
1 rūpasattvaguṇopetā dharmārāmā mahāvratā
duhitā kuntibhojasya kṛte pitrā svayaṃvare
2 siṃhadaṃṣṭraṃ gajaskandham ṛṣabhākṣaṃ mahābalam
bhūmipālasahasrāṇāṃ madhye pāṇḍum avindata
3 sa tayā kuntibhojasya duhitrā kurunandanaḥ
yuyuje 'mitasaubhāgyaḥ paulomyā maghavān iva
4 yātvā devavratenāpi madrāṇāṃ puṭabhedanam
viœrutā triṣu lokeṣu mādrī madrapateḥ sutā
5 sarvarājasu vikhyātā rūpeṇāsadṛœī bhuvi
pāṇḍor arthe parikrītā dhanena mahatā tadā
vivāhaṃ kārayām āsa bhīṣmaḥ pāṇḍor mahātmanaḥ
6 siṃhoraskaṃ gajaskandham ṛṣabhākṣaṃ manasvinam
pāṇḍuṃ dṛṣṭvā naravyāghraṃ vyasmayanta narā bhuvi
7 kṛtodvāhas tataḥ pāṇḍur balotsāhasamanvitaḥ
jigīṣamāṇo vasudhāṃ yayau œatrūn anekaœaḥ
8 pūrvam āgaskṛto gatvā daœārṇāḥ samare jitāḥ
pāṇḍunā narasiṃhena kauravāṇāṃ yaœobhṛtā
9 tataḥ senām upādāya pāṇḍur nānāvidhadhvajām
prabhūtahastyaœvarathāṃ padātigaṇasaṃkulām
10 āgaskṛt sarvavīrāṇāṃ vairī sarvamahībhṛtām
goptā magadharāṣṭrasya dārvo rājagṛhe hataḥ
11 tataḥ koœaṃ samādāya vāhanāni balāni ca
pāṇḍunā mithilāṃ gatvā videhāḥ samare jitāḥ
12 tathā kāœiṣu suhmeṣu puṇḍreṣu bharatarṣabha
svabāhubalavīryeṇa kurūṇām akarod yaœaḥ
13 taṃ œaraughamahājvālam astrārciṣam ariṃdamam
pāṇḍupāvakam āsādya vyadahyanta narādhipāḥ
14 te sasenāḥ sasenena vidhvaṃsitabalā nṛpāḥ
pāṇḍunā vaœagāḥ kṛtvā karakarmasu yojitāḥ
15 tena te nirjitāḥ sarve pṛthivyāṃ sarvapārthivāḥ
tam ekaṃ menire œūraṃ deveṣv iva puraṃdaram
16 taṃ kṛtāñjalayaḥ sarve praṇatā vasudhādhipāḥ
upājagmur dhanaṃ gṛhya ratnāni vividhāni ca
17 maṇimuktāpravālaṃ ca suvarṇaṃ rajataṃ tathā
goratnāny aœvaratnāni ratharatnāni kuñjarān
18 kharoṣṭramahiṣāṃœ caiva yac ca kiṃ cid ajāvikam
tat sarvaṃ pratijagrāha rājā nāgapurādhipaḥ
19 tad ādāya yayau pāṇḍuḥ punar muditavāhanaḥ
harṣayiṣyan svarāṣṭrāṇi puraṃ ca gajasāhvayam
20 œaṃtano rājasiṃhasya bharatasya ca dhīmataḥ
pranaṣṭaḥ kīrtijaḥ œabdaḥ pāṇḍunā punar uddhṛtaḥ
21 ye purā kururāṣṭrāṇi jahruḥ kurudhanāni ca
te nāgapurasiṃhena pāṇḍunā karadāḥ kṛtāḥ
22 ity abhāṣanta rājāno rājāmātyāœ ca saṃgatāḥ
pratītamanaso hṛṣṭāḥ paurajānapadaiḥ saha
23 pratyudyayus taṃ saṃprāptaṃ sarve bhīṣmapurogamāḥ
te nadūram ivādhvānaṃ gatvā nāgapurālayāḥ
āvṛtaṃ dadṛœur lokaṃ hṛṣṭā bahuvidhair janaiḥ
24 nānāyānasamānītai ratnair uccāvacais tathā
hastyaœvaratharatnaiœ ca gobhir uṣṭrair athāvikaiḥ
nāntaṃ dadṛœur āsādya bhīṣmeṇa saha kauravāḥ
25 so 'bhivādya pituḥ pādau kausalyānandavardhanaḥ
yathārhaṃ mānayām āsa paurajānapadān api
26 pramṛdya pararāṣṭrāṇi kṛtārthaṃ punarāgatam
putram āsādya bhīṣmas tu harṣād aœrūṇy avartayat
27 sa tūryaœatasaṃghānāṃ bherīṇāṃ ca mahāsvanaiḥ
harṣayan sarvaœaḥ paurān viveœa gajasāhvayam

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 106.  
 
1 vaiœaṃpāyana uvāca
1 dhṛtarāṣṭrābhyanujñātaḥ svabāhuvijitaṃ dhanam
bhīṣmāya satyavatyai ca mātre copajahāra saḥ
2 vidurāya ca vai pāṇḍuḥ preṣayām āsa tad dhanam
suhṛdaœ cāpi dharmātmā dhanena samatarpayat
3 tataḥ satyavatīṃ bhīṣmaḥ kausalyāṃ ca yaœasvinīm
œubhaiḥ pāṇḍujitai ratnais toṣayām āsa bhārata
4 nananda mātā kausalyā tam apratimatejasam
jayantam iva paulomī pariṣvajya nararṣabham
5 tasya vīrasya vikrāntaiḥ sahasraœatadakṣiṇaiḥ
aœvamedhaœatair īje dhṛtarāṣṭro mahāmakhaiḥ
6 saṃprayuktaœ ca kuntyā ca mādryā ca bharatarṣabha
jitatandrīs tadā pāṇḍur babhūva vanagocaraḥ
7 hitvā prāsādanilayaṃ œubhāni œayanāni ca
araṇyanityaḥ satataṃ babhūva mṛgayāparaḥ
8 sa caran dakṣiṇaṃ pārœvaṃ ramyaṃ himavato gireḥ
uvāsa giripṛṣṭheṣu mahāœālavaneṣu ca
9 rarāja kuntyā mādryā ca pāṇḍuḥ saha vane vasan
kareṇvor iva madhyasthaḥ œrīmān pauraṃdaro gajaḥ
10 bhārataṃ saha bhāryābhyāṃ bāṇakhaḍgadhanurdharam
vicitrakavacaṃ vīraṃ paramāstravidaṃ nṛpam
devo 'yam ity amanyanta carantaṃ vanavāsinaḥ
11 tasya kāmāṃœ ca bhogāṃœ ca narā nityam atandritāḥ
upajahrur vanānteṣu dhṛtarāṣṭreṇa coditāḥ
12 atha pāraœavīṃ kanyāṃ devakasya mahīpateḥ
rūpayauvanasaṃpannāṃ sa œuœrāvāpagāsutaḥ
13 tatas tu varayitvā tām ānāyya puruṣarṣabhaḥ
vivāhaṃ kārayām āsa vidurasya mahāmateḥ
14 tasyāṃ cotpādayām āsa viduraḥ kurunandanaḥ
putrān vinayasaṃpannān ātmanaḥ sadṛœān guṇaiḥ

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 107.  
 
1 vaiœaṃpāyana uvāca
1 tataḥ putraœataṃ jajñe gāndhāryāṃ janamejaya
dhṛtarāṣṭrasya vaiœyāyām ekaœ cāpi œatāt paraḥ
2 pāṇḍoḥ kuntyāṃ ca mādryāṃ ca pañca putrā mahārathāḥ
devebhyaḥ samapadyanta saṃtānāya kulasya vai
3 janamejaya uvāca
3 kathaṃ putraœataṃ jajñe gāndhāryāṃ dvijasattama
kiyatā caiva kālena teṣām āyuœ ca kiṃ param
4 kathaṃ caikaḥ sa vaiœyāyāṃ dhṛtarāṣṭrasuto 'bhavat
kathaṃ ca sadṛœīṃ bhāryāṃ gāndhārīṃ dharmacāriṇīm
ānukūlye vartamānāṃ dhṛtarāṣṭro 'tyavartata
5 kathaṃ ca œaptasya sataḥ pāṇḍos tena mahātmanā
samutpannā daivatebhyaḥ pañca putrā mahārathāḥ
6 etad vidvan yathāvṛttaṃ vistareṇa tapodhana
kathayasva na me tṛptiḥ kathyamāneṣu bandhuṣu
7 vaiœaṃpāyana uvāca
7 kṣucchramābhipariglānaṃ dvaipāyanam upasthitam
toṣayām āsa gāndhārī vyāsas tasyai varaṃ dadau
8 sā vavre sadṛœaṃ bhartuḥ putrāṇāṃ œatam ātmanaḥ
tataḥ kālena sā garbhaṃ dhṛtarāṣṭrād athāgrahīt
9 saṃvatsaradvayaṃ taṃ tu gāndhārī garbham āhitam
aprajā dhārayām āsa tatas tāṃ duḥkham āviœat
10 œrutvā kuntīsutaṃ jātaṃ bālārkasamatejasam
udarasyātmanaḥ sthairyam upalabhyānvacintayat
11 ajñātaṃ dhṛtarāṣṭrasya yatnena mahatā tataḥ
sodaraṃ pātayām āsa gāndhārī duḥkhamūrcchitā
12 tato jajñe māṃsapeœī lohāṣṭhīleva saṃhatā
dvivarṣasaṃbhṛtāṃ kukṣau tām utsraṣṭuṃ pracakrame
13 atha dvaipāyano jñātvā tvaritaḥ samupāgamat
tāṃ sa māṃsamayīṃ peœīṃ dadarœa japatāṃ varaḥ
14 tato 'bravīt saubaleyīṃ kim idaṃ te cikīrṣitam
sā cātmano mataṃ satyaṃ œaœaṃsa paramarṣaye
15 jyeṣṭhaṃ kuntīsutaṃ jātaṃ œrutvā ravisamaprabham
duḥkhena parameṇedam udaraṃ pātitaṃ mayā
16 œataṃ ca kila putrāṇāṃ vitīrṇaṃ me tvayā purā
iyaṃ ca me māṃsapeœī jātā putraœatāya vai
17 vyāsa uvāca
17 evam etat saubaleyi naitaj jātv anyathā bhavet
vitathaṃ noktapūrvaṃ me svaireṣv api kuto 'nyathā
18 ghṛtapūrṇaṃ kuṇḍaœataṃ kṣipram eva vidhīyatām
œītābhir adbhir aṣṭhīlām imāṃ ca pariṣiñcata
19 vaiœaṃpāyana uvāca
19 sā sicyamānā aṣṭhīlā abhavac chatadhā tadā
aṅguṣṭhaparvamātrāṇāṃ garbhāṇāṃ pṛthag eva tu
20 ekādhikaœataṃ pūrṇaṃ yathāyogaṃ viœāṃ pate
māṃsapeœyās tadā rājan kramaœaḥ kālaparyayāt
21 tatas tāṃs teṣu kuṇḍeṣu garbhān avadadhe tadā
svanugupteṣu deœeṣu rakṣāṃ ca vyadadhāt tataḥ
22 œaœāsa caiva bhagavān kālenaitāvatā punaḥ
vighaṭṭanīyāny etāni kuṇḍānīti sma saubalīm
23 ity uktvā bhagavān vyāsas tathā pratividhāya ca
jagāma tapase dhīmān himavantaṃ œiloccayam
24 jajñe krameṇa caitena teṣāṃ duryodhano nṛpaḥ
janmatas tu pramāṇena jyeṣṭho rājā yudhiṣṭhiraḥ
25 jātamātre sute tasmin dhṛtarāṣṭro 'bravīd idam
samānīya bahūn viprān bhīṣmaṃ viduram eva ca
26 yudhiṣṭhiro rājaputro jyeṣṭho naḥ kulavardhanaḥ
prāptaḥ svaguṇato rājyaṃ na tasmin vācyam asti naḥ
27 ayaṃ tv anantaras tasmād api rājā bhaviṣyati
etad dhi brūta me satyaṃ yad atra bhavitā dhruvam
28 vākyasyaitasya nidhane dikṣu sarvāsu bhārata
kravyādāḥ prāṇadan ghorāḥ œivāœ cāœivaœaṃsinaḥ
29 lakṣayitvā nimittāni tāni ghorāṇi sarvaœaḥ
te 'bruvan brāhmaṇā rājan viduraœ ca mahāmatiḥ
30 vyaktaṃ kulāntakaraṇo bhavitaiṣa sutas tava
tasya œāntiḥ parityāge puṣṭyā tv apanayo mahān
31 œatam ekonam apy astu putrāṇāṃ te mahīpate
ekena kuru vai kṣemaṃ lokasya ca kulasya ca
32 tyajed ekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet
grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet
33 sa tathā vidureṇoktas taiœ ca sarvair dvijottamaiḥ
na cakāra tathā rājā putrasnehasamanvitaḥ
34 tataḥ putraœataṃ sarvaṃ dhṛtarāṣṭrasya pārthiva
māsamātreṇa saṃjajñe kanyā caikā œatādhikā
35 gāndhāryāṃ kliœyamānāyām udareṇa vivardhatā
dhṛtarāṣṭraṃ mahābāhuṃ vaiœyā paryacarat kila
36 tasmin saṃvatsare rājan dhṛtarāṣṭrān mahāyaœāḥ
jajñe dhīmāṃs tatas tasyāṃ yuyutsuḥ karaṇo nṛpa
37 evaṃ putraœataṃ jajñe dhṛtarāṣṭrasya dhīmataḥ
mahārathānāṃ vīrāṇāṃ kanyā caikātha duḥœalā

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 108.  
 
1 janamejaya uvāca
1 jyeṣṭhānujyeṣṭhatāṃ teṣāṃ nāmadheyāni cābhibho
dhṛtarāṣṭrasya putrāṇām ānupūrvyeṇa kīrtaya
2 vaiœaṃpāyana uvāca
2 duryodhano yuyutsuœ ca rājan duḥœāsanas tathā
duḥsaho duḥœalaœ caiva jalasaṃdhaḥ samaḥ sahaḥ
3 vindānuvindau durdharṣaḥ subāhur duṣpradharṣaṇaḥ
durmarṣaṇo durmukhaœ ca duṣkarṇaḥ karṇa eva ca
4 viviṃœatir vikarṇaœ ca jalasaṃdhaḥ sulocanaḥ
citropacitrau citrākṣaœ cārucitraḥ œarāsanaḥ
5 durmado duṣpragāhaœ ca vivitsur vikaṭaḥ samaḥ
ūrṇanābhaḥ sunābhaœ ca tathā nandopanandakau
6 senāpatiḥ suṣeṇaœ ca kuṇḍodaramahodarau
citrabāṇaœ citravarmā suvarmā durvimocanaḥ
7 ayobāhur mahābāhuœ citrāṅgaœ citrakuṇḍalaḥ
bhīmavego bhīmabalo balākī balavardhanaḥ
8 ugrāyudho bhīmakarmā kanakāyur dṛḍhāyudhaḥ
dṛḍhavarmā dṛḍhakṣatraḥ somakīrtir anūdaraḥ
9 dṛḍhasaṃdho jarāsaṃdhaḥ satyasaṃdhaḥ sadaḥsuvāk
ugraœravā aœvasenaḥ senānīr duṣparājayaḥ
10 aparājitaḥ paṇḍitako viœālākṣo durāvaraḥ
dṛḍhahastaḥ suhastaœ ca vātavegasuvarcasau
11 ādityaketur bahvāœī nāgadantograyāyinau
kavacī niṣaṅgī pāœī ca daṇḍadhāro dhanurgrahaḥ
12 ugro bhīmaratho vīro vīrabāhur alolupaḥ
abhayo raudrakarmā ca tathā dṛḍharathas trayaḥ
13 anādhṛṣyaḥ kuṇḍabhedī virāvī dīrghalocanaḥ
dīrghabāhur mahābāhur vyūḍhoruḥ kanakadhvajaḥ
14 kuṇḍāœī virajāœ caiva duḥœalā ca œatādhikā
etad ekaœataṃ rājan kanyā caikā prakīrtitā
15 nāmadheyānupūrvyeṇa viddhi janmakramaṃ nṛpa
sarve tv atirathāḥ œūrāḥ sarve yuddhaviœāradāḥ
16 sarve vedavidaœ caiva rājaœāstreṣu kovidāḥ
sarve saṃsargavidyāsu vidyābhijanaœobhinaḥ
17 sarveṣām anurūpāœ ca kṛtā dārā mahīpate
dhṛtarāṣṭreṇa samaye samīkṣya vidhivat tadā
18 duḥœalāṃ samaye rājā sindhurājāya bhārata
jayadrathāya pradadau saubalānumate tadā
 
 
  < zpìt Kniha 1  -  Ādiparvan kapitola 109.  
 
1 janamejaya uvāca
1 kathito dhārtarāṣṭrāṇām ārṣaḥ saṃbhava uttamaḥ
amānuṣo mānuṣāṇāṃ bhavatā brahmavittama
2 nāmadheyāni cāpy eṣāṃ kathyamānāni bhāgaœaḥ
tvattaḥ œrutāni me brahman pāṇḍavānāṃ tu kīrtaya
3 te hi sarve mahātmāno devarājaparākramāḥ
tvayaivāṃœāvataraṇe devabhāgāḥ prakīrtitāḥ
4 tasmād icchāmy ahaṃ œrotum atimānuṣakarmaṇām
teṣām ājananaṃ sarvaṃ vaiœaṃpāyana kīrtaya
5 vaiœaṃpāyana uvāca
5 rājā pāṇḍur mahāraṇye mṛgavyālaniṣevite
vane maithunakālasthaṃ dadarœa mṛgayūthapam
6 tatas tāṃ ca mṛgīṃ taṃ ca rukmapuṅkhaiḥ supatribhiḥ
nirbibheda œarais tīkṣṇaiḥ pāṇḍuḥ pañcabhir āœugaiḥ
7 sa ca rājan mahātejā ṛṣiputras tapodhanaḥ
bhāryayā saha tejasvī mṛgarūpeṇa saṃgataḥ
8 saṃsaktas tu tayā mṛgyā mānuṣīm īrayan giram
kṣaṇena patito bhūmau vilalāpākulendriyaḥ
9 mṛga uvāca
9 kāmamanyuparītāpi buddhyaṅgarahitāpi ca
varjayanti nṛœaṃsāni pāpeṣv abhiratā narāḥ
10 na vidhiṃ grasate prajñā prajñāṃ tu grasate vidhiḥ
vidhiparyāgatān arthān prajñā na pratipadyate
11 œaœvaddharmātmanāṃ mukhye kule jātasya bhārata
kāmalobhābhibhūtasya kathaṃ te calitā matiḥ
12 pāṇḍur uvāca
12 œatrūṇāṃ yā vadhe vṛttiḥ sā mṛgāṇāṃ vadhe smṛtā
rājñāṃ mṛga na māṃ mohāt tvaṃ garhayitum arhasi
13 acchadmanāmāyayā ca mṛgāṇāṃ vadha iṣyate
sa eva dharmo rājñāṃ tu tad vidvān kiṃ nu garhase
14 agastyaḥ satram āsīnaœ cacāra mṛgayām ṛṣiḥ
āraṇyān sarvadaivatyān mṛgān prokṣya mahāvane
15 pramāṇadṛṣṭadharmeṇa katham asmān vigarhase
agastyasyābhicāreṇa yuṣmākaṃ vai vapā hutā
16 mṛga uvāca
16 na ripūn vai samuddiœya vimuñcanti purā œarān
randhra eṣāṃ viœeṣeṇa vadhakālaḥ praœasyate
17 pāṇḍur uvāca
17 pramattam apramattaṃ vā vivṛtaṃ ghnanti caujasā
upāyair iṣubhis tīkṣṇaiḥ kasmān mṛga vigarhase
18 mṛga uvāca
18 nāhaṃ ghnantaṃ mṛgān rājan vigarhe ātmakāraṇāt
maithunaṃ tu pratīkṣyaṃ me syāt tvayehānṛœaṃsataḥ
19 sarvabhūtahite kāle sarvabhūtepsite tathā
ko hi vidvān mṛgaṃ hanyāc carantaṃ maithunaṃ vane
puruṣārthaphalaṃ kāntaṃ yat tvayā vitathaṃ kṛtam
20 pauravāṇām ṛṣīṇāṃ ca teṣām akliṣṭakarmaṇām
vaṃœe jātasya kauravya nānurūpam idaṃ tava
21 nṛœaṃsaṃ karma sumahat sarvalokavigarhitam
asvargyam ayaœasyaṃ ca adharmiṣṭhaṃ ca bhārata
22 strībhogānāṃ viœeṣajñaḥ œāstradharmārthatattvavit
nārhas tvaṃ surasaṃkāœa kartum asvargyam īdṛœam
23 tvayā nṛœaṃsakartāraḥ pāpācārāœ ca mānavāḥ
nigrāhyāḥ pārthivaœreṣṭha trivargaparivarjitāḥ
24 kiṃ kṛtaṃ te naraœreṣṭha nighnato mām anāgasam
muniṃ mūlaphalāhāraṃ mṛgaveṣadharaṃ nṛpa
vasamānam araṇyeṣu nityaṃ œamaparāyaṇam
25 tvayāhaṃ hiṃsito yasmāt tasmāt tvām apy asaṃœayam
dvayor nṛœaṃsakartāram avaœaṃ kāmamohitam
jīvitāntakaro bhāva evam evāgamiṣyati
26 ahaṃ hi kiṃdamo nāma tapasāpratimo muniḥ
vyapatrapan manuṣyāṇāṃ mṛgyāṃ maithunam ācaram
27 mṛgo bhūtvā mṛgaiḥ sārdhaṃ carāmi gahane vane
na tu te brahmahatyeyaṃ bhaviṣyaty avijānataḥ
mṛgarūpadharaṃ hatvā mām evaṃ kāmamohitam
28 asya tu tvaṃ phalaṃ mūḍha prāpsyasīdṛœam eva hi
priyayā saha saṃvāsaṃ prāpya kāmavimohitaḥ
tvam apy asyām avasthāyāṃ pretalokaṃ gamiṣyasi
29 antakāle ca saṃvāsaṃ yayā gantāsi kāntayā
pretarājavaœaṃ prāptaṃ sarvabhūtaduratyayam
bhaktyā matimatāṃ œreṣṭha saiva tvām anuyāsyati
30 vartamānaḥ sukhe duḥkhaṃ yathāhaṃ prāpitas tvayā
tathā sukhaṃ tvāṃ saṃprāptaṃ duḥkham abhyāgamiṣyati
31 vaiœaṃpāyana uvāca
31 evam uktvā suduḥkhārto jīvitāt sa vyayujyata
mṛgaḥ pāṇḍuœ ca œokārtaḥ kṣaṇena samapadyata
 
 
  < zpìt Kniha 1  -  Ādiparvan kapitola 110.  
 
1 vaiœaṃpāyana uvāca
1 taṃ vyatītam atikramya rājā svam iva bāndhavam
sabhāryaḥ œokaduḥkhārtaḥ paryadevayad āturaḥ
2 pāṇḍur uvāca
2 satām api kule jātāḥ karmaṇā bata durgatim
prāpnuvanty akṛtātmānaḥ kāmajālavimohitāḥ
3 œaœvad dharmātmanā jāto bāla eva pitā mama
jīvitāntam anuprāptaḥ kāmātmaiveti naḥ œrutam
4 tasya kāmātmanaḥ kṣetre rājñaḥ saṃyatavāg ṛṣiḥ
kṛṣṇadvaipāyanaḥ sākṣād bhagavān mām ajījanat
5 tasyādya vyasane buddhiḥ saṃjāteyaṃ mamādhamā
tyaktasya devair anayān mṛgayāyāṃ durātmanaḥ
6 mokṣam eva vyavasyāmi bandho hi vyasanaṃ mahat
suvṛttim anuvartiṣye tām ahaṃ pitur avyayām
atīva tapasātmānaṃ yojayiṣyāmy asaṃœayam
7 tasmād eko 'ham ekāham ekaikasmin vanaspatau
caran bhaikṣaṃ munir muṇḍaœ cariṣyāmi mahīm imām
8 pāṃsunā samavacchannaḥ œūnyāgārapratiœrayaḥ
vṛkṣamūlaniketo vā tyaktasarvapriyāpriyaḥ
9 na œocan na prahṛṣyaṃœ ca tulyanindātmasaṃstutiḥ
nirāœīr nirnamaskāro nirdvandvo niṣparigrahaḥ
10 na cāpy avahasan kaṃ cin na kurvan bhrukuṭīṃ kva cit
prasannavadano nityaṃ sarvabhūtahite rataḥ
11 jaṅgamājaṅgamaṃ sarvam avihiṃsaṃœ caturvidham
svāsu prajāsv iva sadā samaḥ prāṇabhṛtāṃ prati
12 ekakālaṃ caran bhaikṣaṃ kulāni dve ca pañca ca
asaṃbhave vā bhaikṣasya carann anaœanāny api
13 alpam alpaṃ yathābhojyaṃ pūrvalābhena jātu cit
nityaṃ nāticaraṃl lābhe alābhe sapta pūrayan
14 vāsyaikaṃ takṣato bāhuṃ candanenaikam ukṣataḥ
nākalyāṇaṃ na kalyāṇaṃ pradhyāyann ubhayos tayoḥ
15 na jijīviṣuvat kiṃ cin na mumūrṣuvad ācaran
maraṇaṃ jīvitaṃ caiva nābhinandan na ca dviṣan
16 yāḥ kāœ cij jīvatā œakyāḥ kartum abhyudayakriyāḥ
tāḥ sarvāḥ samatikramya nimeṣādiṣv avasthitaḥ
17 tāsu sarvāsv avasthāsu tyaktasarvendriyakriyaḥ
saṃparityaktadharmātmā sunirṇiktātmakalmaṣaḥ
18 nirmuktaḥ sarvapāpebhyo vyatītaḥ sarvavāgurāḥ
na vaœe kasya cit tiṣṭhan sadharmā mātariœvanaḥ
19 etayā satataṃ vṛttyā carann evaṃprakārayā
dehaṃ saṃdhārayiṣyāmi nirbhayaṃ mārgam āsthitaḥ
20 nāhaṃ œvācarite mārge avīryakṛpaṇocite
svadharmāt satatāpete rameyaṃ vīryavarjitaḥ
21 satkṛto 'saktṛto vāpi yo 'nyāṃ kṛpaṇacakṣuṣā
upaiti vṛttiṃ kāmātmā sa œunāṃ vartate pathi
22 vaiœaṃpāyana uvāca
22 evam uktvā suduḥkhārto niḥœvāsaparamo nṛpaḥ
avekṣamāṇaḥ kuntīṃ ca mādrīṃ ca samabhāṣata
23 kausalyā viduraḥ kṣattā rājā ca saha bandhubhiḥ
āryā satyavatī bhīṣmas te ca rājapurohitāḥ
24 brāhmaṇāœ ca mahātmānaḥ somapāḥ saṃœitavratāḥ
pauravṛddhāœ ca ye tatra nivasanty asmadāœrayāḥ
prasādya sarve vaktavyāḥ pāṇḍuḥ pravrajito vanam
25 niœamya vacanaṃ bhartur vanavāse dhṛtātmanaḥ
tatsamaṃ vacanaṃ kuntī mādrī ca samabhāṣatām
26 anye 'pi hy āœramāḥ santi ye œakyā bharatarṣabha
āvābhyāṃ dharmapatnībhyāṃ saha taptvā tapo mahat
tvam eva bhavitā sārthaḥ svargasyāpi na saṃœayaḥ
27 praṇidhāyendriyagrāmaṃ bhartṛlokaparāyaṇe
tyaktakāmasukhe hy āvāṃ tapsyāvo vipulaṃ tapaḥ
28 yadi āvāṃ mahāprājña tyakṣyasi tvaṃ viœāṃ pate
adyaivāvāṃ prahāsyāvo jītivaṃ nātra saṃœayaḥ
29 pāṇḍur uvāca
29 yadi vyavasitaṃ hy etad yuvayor dharmasaṃhitam
svavṛttim anuvartiṣye tām ahaṃ pitur avyayām
30 tyaktagrāmyasukhācāras tapyamāno mahat tapaḥ
valkalī phalamūlāœī cariṣyāmi mahāvane
31 agniṃ juhvann ubhau kālāv ubhau kālāv upaspṛœan
kṛœaḥ parimitāhāraœ cīracarmajaṭādharaḥ
32 œītavātātapasahaḥ kṣutpipāsāœramānvitaḥ
tapasā duœcareṇedaṃ œarīram upaœoṣayan
33 ekāntaœīlī vimṛœan pakvāpakvena vartayan
pitṝn devāṃœ ca vanyena vāgbhir adbhiœ ca tarpayan
34 vānaprasthajanasyāpi darœanaṃ kulavāsinām
nāpriyāṇy ācarañ jātu kiṃ punar grāmavāsinām
35 evam āraṇyaœāstrāṇām ugram ugrataraṃ vidhim
kāṅkṣamāṇo 'ham āsiṣye dehasyāsya samāpanāt
36 vaiœaṃpāyana uvāca
36 ity evam uktvā bhārye te rājā kauravavaṃœajaḥ
tataœ cūḍāmaṇiṃ niṣkam aṅgade kuṇḍalāni ca
vāsāṃsi ca mahārhāṇi strīṇām ābharaṇāni ca
37 pradāya sarvaṃ viprebhyaḥ pāṇḍuḥ punar abhāṣata
gatvā nāgapuraṃ vācyaṃ pāṇḍuḥ pravrajito vanam
38 arthaṃ kāmaṃ sukhaṃ caiva ratiṃ ca paramātmikām
pratasthe sarvam utsṛjya sabhāryaḥ kurupuṃgavaḥ
39 tatas tasyānuyātrāṇi te caiva paricārakāḥ
œrutvā bharatasiṃhasya vividhāḥ karuṇā giraḥ
bhīmam ārtasvaraṃ kṛtvā hāheti paricukruœuḥ
40 uṣṇam aœru vimuñcantas taṃ vihāya mahīpatim
yayur nāgapuraṃ tūrṇaṃ sarvam ādāya tadvacaḥ
41 œrutvā ca tebhyas tat sarvaṃ yathāvṛttaṃ mahāvane
dhṛtarāṣṭro naraœreṣṭhaḥ pāṇḍum evānvaœocata
42 rājaputras tu kauravyaḥ pāṇḍur mūlaphalāœanaḥ
jagāma saha bhāryābhyāṃ tato nāgasabhaṃ girim
43 sa caitraratham āsādya vāriṣeṇam atītya ca
himavantam atikramya prayayau gandhamādanam
44 rakṣyamāṇo mahābhūtaiḥ siddhaiœ ca paramarṣibhiḥ
uvāsa sa tadā rājā sameṣu viṣameṣu ca
45 indradyumnasaraḥ prāpya haṃsakūṭam atītya ca
œataœṛṅge mahārāja tāpasaḥ samapadyata