Náboženství
Hinduismus Mahábháráta
  < zpìt Kniha 1  -  Ādiparvan kapitola 91. - 100.  
     
  < zpìt Kniha 1  -  Ādiparvan kapitola 91.  
 
1 vaiœaṃpāyana uvāca
1 ikṣvākuvaṃœaprabhavo rājāsīt pṛthivīpatiḥ
mahābhiṣa iti khyātaḥ satyavāk satyavikramaḥ
2 so 'œvamedhasahasreṇa vājapeyaœatena ca
toṣayām āsa devendraṃ svargaṃ lebhe tataḥ prabhuḥ
3 tataḥ kadā cid brahmāṇam upāsāṃ cakrire surāḥ
tatra rājarṣayo āsan sa ca rājā mahābhiṣaḥ
4 atha gaṅgā saricchreṣṭhā samupāyāt pitāmaham
tasyā vāsaḥ samuddhūtaṃ mārutena œaœiprabham
5 tato 'bhavan suragaṇāḥ sahasāvāṅmukhās tadā
mahābhiṣas tu rājarṣir aœaṅko dṛṣṭavān nadīm
6 apadhyāto bhagavatā brahmaṇā sa mahābhiṣaḥ
uktaœ ca jāto martyeṣu punar lokān avāpsyasi
7 sa cintayitvā nṛpatir nṛpān sarvāṃs tapodhanān
pratīpaṃ rocayām āsa pitaraṃ bhūrivarcasam
8 mahābhiṣaṃ tu taṃ dṛṣṭvā nadī dhairyāc cyutaṃ nṛpam
tam eva manasādhyāyam upāvartat saridvarā
9 sā tu vidhvastavapuṣaḥ kaœmalābhihataujasaḥ
dadarœa pathi gacchantī vasūn devān divaukasaḥ
10 tathārūpāṃœ ca tān dṛṣṭvā papraccha saritāṃ varā
kim idaṃ naṣṭarūpāḥ stha kaccit kṣemaṃ divaukasām
11 tām ūcur vasavo devāḥ œaptāḥ smo vai mahānadi
alpe 'parādhe saṃrambhād vasiṣṭhena mahātmanā
12 vimūḍhā hi vayaṃ sarve pracchannam ṛṣisattamam
saṃdhyāṃ vasiṣṭham āsīnaṃ tam atyabhisṛtāḥ purā
13 tena kopād vayaṃ œaptā yonau saṃbhavateti ha
na œakyam anyathā kartuṃ yad uktaṃ brahmavādinā
14 tvaṃ tasmān mānuṣī bhūtvā sūṣva putrān vasūn bhuvi
na mānuṣīṇāṃ jaṭharaṃ praviœemāœubhaṃ vayam
15 ity uktā tān vasūn gaṅgā tathety uktvābravīd idam
martyeṣu puruṣaœreṣṭhaḥ ko vaḥ kartā bhaviṣyati
16 vasava ūcuḥ
16 pratīpasya suto rājā œaṃtanur nāma dhārmikaḥ
bhavitā mānuṣe loke sa naḥ kartā bhaviṣyati
17 gaṅgovāca
17 mamāpy evaṃ mataṃ devā yathāvadata mānaghāḥ
priyaṃ tasya kariṣyāmi yuṣmākaṃ caitad īpœitam
18 vasava ūcuḥ
18 jātān kumārān svān apsu prakṣeptuṃ vai tvam arhasi
yathā nacirakālaṃ no niṣkṛtiḥ syāt trilokage
19 gaṅgovāca
19 evam etat kariṣyāmi putras tasya vidhīyatām
nāsya moghaḥ saṃgamaḥ syāt putrahetor mayā saha
20 vasava ūcuḥ
20 turīyārdhaṃ pradāsyāmo vīryasyaikaikaœo vayam
tena vīryeṇa putras te bhavitā tasya cepsitaḥ
21 na saṃpatsyati martyeṣu punas tasya tu saṃtatiḥ
tasmād aputraḥ putras te bhaviṣyati sa vīryavān
22 vaiœaṃpāyana uvāca
22 evaṃ te samayaṃ kṛtvā gaṅgayā vasavaḥ saha
jagmuḥ prahṛṣṭamanaso yathāsaṃkalpam añjasā

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 92.  
 
1 vaiœaṃpāyana uvāca
1 tataḥ pratīpo rājā sa sarvabhūtahite rataḥ
niṣasāda samā bahvīr gaṅgātīragato japan
2 tasya rūpaguṇopetā gaṅgā œrīr iva rūpiṇī
uttīrya salilāt tasmāl lobhanīyatamākṛtiḥ
3 adhīyānasya rājarṣer divyarūpā manasvinī
dakṣiṇaṃ œālasaṃkāœam ūruṃ bheje œubhānanā
4 pratīpas tu mahīpālas tām uvāca manasvinīm
karavāṇi kiṃ te kalyāṇi priyaṃ yat te 'bhikāṅkṣitam
5 stry uvāca
5 tvām ahaṃ kāmaye rājan kuruœreṣṭha bhajasva mām
tyāgaḥ kāmavatīnāṃ hi strīṇāṃ sadbhir vigarhitaḥ
6 pratīpa uvāca
6 nāhaṃ parastriyaṃ kāmād gaccheyaṃ varavarṇini
na cāsavarṇāṃ kalyāṇi dharmyaṃ tad viddhi me vratam
7 stry uvāca
7 nāœreyasy asmi nāgamyā na vaktavyā ca karhi cit
bhaja māṃ bhajamānāṃ tvaṃ rājan kanyāṃ varastriyam
8 pratīpa uvāca
8 mayātivṛttam etat te yan māṃ codayasi priyam
anyathā pratipannaṃ māṃ nāœayed dharmaviplavaḥ
9 prāpya dakṣiṇam ūruṃ me tvam āœliṣṭā varāṅgane
apatyānāṃ snuṣāṇāṃ ca bhīru viddhy etad āsanam
10 savyataḥ kāminībhāgas tvayā sa ca vivarjitaḥ
tasmād ahaṃ nācariṣye tvayi kāmaṃ varāṅgane
11 snuṣā me bhava kalyāṇi putrārthe tvāṃ vṛṇomy aham
snuṣāpakṣaṃ hi vāmoru tvam āgamya samāœritā
12 stry uvāca
12 evam apy astu dharmajña saṃyujyeyaṃ sutena te
tvadbhaktyaiva bhajiṣyāmi prakhyātaṃ bhārataṃ kulam
13 pṛthivyāṃ pārthivā ye ca teṣāṃ yūyaṃ parāyaṇam
guṇā na hi mayā œakyā vaktuṃ varṣaœatair api
kulasya ye vaḥ prasthitās tatsādhutvam anuttamam
14 sa me nābhijanajñaḥ syād ācareyaṃ ca yad vibho
tat sarvam eva putras te na mīmāṃseta karhi cit
15 evaṃ vasantī putre te vardhayiṣyāmy ahaṃ priyam
putraiḥ puṇyaiḥ priyaiœ cāpi svargaṃ prāpsyati te sutaḥ
16 vaiœaṃpāyana uvāca
16 tathety uktvā tu sā rājaṃs tatraivāntaradhīyata
putrajanma pratīkṣaṃs tu sa rājā tad adhārayat
17 etasminn eva kāle tu pratīpaḥ kṣatriyarṣabhaḥ
tapas tepe sutasyārthe sabhāryaḥ kurunandana
18 tayoḥ samabhavat putro vṛddhayoḥ sa mahābhiṣaḥ
œāntasya jajñe saṃtānas tasmād āsīt sa œaṃtanuḥ
19 saṃsmaraṃœ cākṣayāṃl lokān vijitān svena karmaṇā
puṇyakarmakṛd evāsīc chaṃtanuḥ kurusattama
20 pratīpaḥ œaṃtanuṃ putraṃ yauvanasthaṃ tato 'nvaœāt
purā māṃ strī samabhyāgāc chaṃtano bhūtaye tava
21 tvām āvrajed yadi rahaḥ sā putra varavarṇinī
kāmayānābhirūpāḍhyā divyā strī putrakāmyayā
sā tvayā nānuyoktavyā kāsi kasyāsi vāṅgane
22 yac ca kuryān na tat kāryaṃ praṣṭavyā sā tvayānagha
manniyogād bhajantīṃ tāṃ bhajethā ity uvāca tam
23 evaṃ saṃdiœya tanayaṃ pratīpaḥ œaṃtanuṃ tadā
sve ca rājye 'bhiṣicyainaṃ vanaṃ rājā viveœa ha
24 sa rājā œaṃtanur dhīmān khyātaḥ pṛthvyāṃ dhanurdharaḥ
babhūva mṛgayāœīlaḥ satataṃ vanagocaraḥ
25 sa mṛgān mahiṣāṃœ caiva vinighnan rājasattamaḥ
gaṅgām anucacāraikaḥ siddhacāraṇasevitām
26 sa kadā cin mahārāja dadarœa paramastriyam
jājvalyamānāṃ vapuṣā sākṣāt padmām iva œriyam
27 sarvānavadyāṃ sudatīṃ divyābharaṇabhūṣitām
sūkṣmāmbaradharām ekāṃ padmodarasamaprabhām
28 tāṃ dṛṣṭvā hṛṣṭaromābhūd vismito rūpasaṃpadā
pibann iva ca netrābhyāṃ nātṛpyata narādhipaḥ
29 sā ca dṛṣṭvaiva rājānaṃ vicarantaṃ mahādyutim
snehād āgatasauhārdā nātṛpyata vilāsinī
30 tām uvāca tato rājā sāntvayañ œlakṣṇayā girā
devī vā dānavī vā tvaṃ gandharvī yadi vāpsarāḥ
31 yakṣī vā pannagī vāpi mānuṣī vā sumadhyame
yā vā tvaṃ suragarbhābhe bhāryā me bhava œobhane
32 etac chrutvā vaco rājñaḥ sasmitaṃ mṛdu valgu ca
vasūnāṃ samayaṃ smṛtvā abhyagacchad aninditā
33 uvāca caiva rājñaḥ sā hlādayantī mano girā
bhaviṣyāmi mahīpāla mahiṣī te vaœānugā
34 yat tu kuryām ahaṃ rājañ œubhaṃ vā yadi vāœubham
na tad vārayitavyāsmi na vaktavyā tathāpriyam
35 evaṃ hi vartamāne 'haṃ tvayi vatsyāmi pārthiva
vāritā vipriyaṃ coktā tyajeyaṃ tvām asaṃœayam
36 tatheti rājñā sā tūktā tadā bharatasattama
praharṣam atulaṃ lebhe prāpya taṃ pārthivottamam
37 āsādya œaṃtanus tāṃ ca bubhuje kāmato vaœī
na praṣṭavyeti manvāno na sa tāṃ kiṃ cid ūcivān
38 sa tasyāḥ œīlavṛttena rūpaudāryaguṇena ca
upacāreṇa ca rahas tutoṣa jagatīpatiḥ
39 divyarūpā hi sā devī gaṅgā tripathagā nadī
mānuṣaṃ vigrahaṃ œrīmat kṛtvā sā varavarṇinī
40 bhāgyopanatakāmasya bhāryevopasthitābhavat
œaṃtano rājasiṃhasya devarājasamadyuteḥ
41 saṃbhogasnehacāturyair hāvalāsyair manoharaiḥ
rājānaṃ ramayām āsa yathā reme tathaiva saḥ
42 sa rājā ratisaktatvād uttamastrīguṇair hṛtaḥ
saṃvatsarān ṛtūn māsān na bubodha bahūn gatān
43 ramamāṇas tayā sārdhaṃ yathākāmaṃ janeœvaraḥ
aṣṭāv ajanayat putrāṃs tasyām amaravarṇinaḥ
44 jātaṃ jātaṃ ca sā putraṃ kṣipaty ambhasi bhārata
prīṇāmi tvāham ity uktvā gaṅgāsrotasy amajjayat
45 tasya tan na priyaṃ rājñaḥ œaṃtanor abhavat tadā
na ca tāṃ kiṃ canovāca tyāgād bhīto mahīpatiḥ
46 atha tām aṣṭame putre jāte prahasitām iva
uvāca rājā duḥkhārtaḥ parīpsan putram ātmanaḥ
47 mā vadhīḥ kāsi kasyāsi kiṃ hiṃsasi sutān iti
putraghni sumahat pāpaṃ mā prāpas tiṣṭha garhite
48 stry uvāca
48 putrakāma na te hanmi putraṃ putravatāṃ vara
jīrṇas tu mama vāso 'yaṃ yathā sa samayaḥ kṛtaḥ
49 ahaṃ gaṅgā jahnusutā maharṣigaṇasevitā
devakāryārthasiddhyartham uṣiṭāhaṃ tvayā saha
50 aṣṭeme vasavo devā mahābhāgā mahaujasaḥ
vasiṣṭhaœāpadoṣeṇa mānuṣatvam upāgatāḥ
51 teṣāṃ janayitā nānyas tvad ṛte bhuvi vidyate
madvidhā mānuṣī dhātrī na caivāstīha kā cana
52 tasmāt tajjananīhetor mānuṣatvam upāgatā
janayitvā vasūn aṣṭau jitā lokās tvayākṣayāḥ
53 devānāṃ samayas tv eṣa vasūnāṃ saṃœruto mayā
jātaṃ jātaṃ mokṣayiṣye janmato mānuṣād iti
54 tat te œāpād vinirmuktā āpavasya mahātmanaḥ
svasti te 'stu gamiṣyāmi putraṃ pāhi mahāvratam
55 eṣa paryāyavāso me vasūnāṃ saṃnidhau kṛtaḥ
matprasūtaṃ vijānīhi gaṅgādattam imaṃ sutam

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 93.  
 
1 œaṃtanur uvāca
1 āpavo nāma ko nv eṣa vasūnāṃ kiṃ ca duṣkṛtam
yasyābhiœāpāt te sarve mānuṣīṃ tanum āgatāḥ
2 anena ca kumāreṇa gaṅgādattena kiṃ kṛtam
yasya caiva kṛtenāyaṃ mānuṣeṣu nivatsyati
3 īœānāḥ sarvalokasya vasavas te ca vai katham
mānuṣeṣūdapadyanta tan mamācakṣva jāhnavi
4 vaiœaṃpāyana uvāca
4 saivam uktā tato gaṅgā rājānam idam abravīt
bhartāraṃ jāhnavī devī œaṃtanuṃ puruṣarṣabham
5 yaṃ lebhe varuṇaḥ putraṃ purā bharatasattama
vasiṣṭho nāma sa muniḥ khyāta āpava ity uta
6 tasyāœramapadaṃ puṇyaṃ mṛgapakṣigaṇānvitam
meroḥ pārœve nagendrasya sarvartukusumāvṛtam
7 sa vāruṇis tapas tepe tasmin bharatasattama
vane puṇyakṛtāṃ œreṣṭhaḥ svādumūlaphalodake
8 dakṣasya duhitā yā tu surabhīty atigarvitā
gāṃ prajātā tu sā devī kaœyapād bharatarṣabha
9 anugrahārthaṃ jagataḥ sarvakāmadughāṃ varām
tāṃ lebhe gāṃ tu dharmātmā homadhenuṃ sa vāruṇiḥ
10 sā tasmiṃs tāpasāraṇye vasantī munisevite
cacāra ramye dharmye ca gaur apetabhayā tadā
11 atha tad vanam ājagmuḥ kadā cid bharatarṣabha
pṛthvādyā vasavaḥ sarve devadevarṣisevitam
12 te sadārā vanaṃ tac ca vyacaranta samantataḥ
remire ramaṇīyeṣu parvateṣu vaneṣu ca
13 tatraikasya tu bhāryā vai vasor vāsavavikrama
sā carantī vane tasmin gāṃ dadarœa sumadhyamā
yā sā vasiṣṭhasya muneḥ sarvakāmadhug uttamā
14 sā vismayasamāviṣṭā œīladraviṇasaṃpadā
dive vai darœayām āsa tāṃ gāṃ govṛṣabhekṣaṇa
15 svāpīnāṃ ca sudogdhrīṃ ca suvāladhimukhāṃ œubhām
upapannāṃ guṇaiḥ sarvaiḥ œīlenānuttamena ca
16 evaṃguṇasamāyuktāṃ vasave vasunandinī
darœayām āsa rājendra purā pauravanandana
17 dyaus tadā tāṃ tu dṛṣṭvaiva gāṃ gajendrendravikrama
uvāca rājaṃs tāṃ devīṃ tasyā rūpaguṇān vadan
18 eṣā gaur uttamā devi vāruṇer asitekṣaṇe
ṛṣes tasya varārohe yasyedaṃ vanam uttamam
19 asyāḥ kṣīraṃ piben martyaḥ svādu yo vai sumadhyame
daœa varṣasahasrāṇi sa jīvet sthirayauvanaḥ
20 etac chrutvā tu sā devī nṛpottama sumadhyamā
tam uvācānavadyāṅgī bhartāraṃ dīptatejasam
21 asti me mānuṣe loke naradevātmajā sakhī
nāmnā jinavatī nāma rūpayauvanaœālinī
22 uœīnarasya rājarṣeḥ satyasaṃdhasya dhīmataḥ
duhitā prathitā loke mānuṣe rūpasaṃpadā
23 tasyā hetor mahābhāga savatsāṃ gāṃ mamepsitām
ānayasvāmaraœreṣṭha tvaritaṃ puṇyavardhana
24 yāvad asyāḥ payaḥ pītvā sā sakhī mama mānada
mānuṣeṣu bhavatv ekā jarārogavivarjitā
25 etan mama mahābhāga kartum arhasy anindita
priyaṃ priyataraṃ hy asmān nāsti me 'nyat kathaṃ cana
26 etac chrutvā vacas tasyā devyāḥ priyacikīrṣayā
pṛthvādyair bhrātṛbhiḥ sārdhaṃ dyaus tadā tāṃ jahāra gām
27 tayā kamalapatrākṣyā niyukto dyaus tadā nṛpa
ṛṣes tasya tapas tīvraṃ na œaœāka nirīkṣitum
hṛtā gauḥ sā tadā tena prapātas tu na tarkitaḥ
28 athāœramapadaṃ prāptaḥ phalāny ādāya vāruṇiḥ
na cāpaœyata gāṃ tatra savatsāṃ kānanottame
29 tataḥ sa mṛgayām āsa vane tasmiṃs tapodhanaḥ
nādhyagacchac ca mṛgayaṃs tāṃ gāṃ munir udāradhīḥ
30 jñātvā tathāpanītāṃ tāṃ vasubhir divyadarœanaḥ
yayau krodhavaœaṃ sadyaḥ œaœāpa ca vasūṃs tadā
31 yasmān me vasavo jahrur gāṃ vai dogdhrīṃ suvāladhim
tasmāt sarve janiṣyanti mānuṣeṣu na saṃœayaḥ
32 evaṃ œaœāpa bhagavān vasūṃs tān munisattamaḥ
vaœaṃ kopasya saṃprāpta āpavo bharatarṣabha
33 œaptvā ca tān mahābhāgas tapasy eva mano dadhe
evaṃ sa œaptavān rājan vasūn aṣṭau tapodhanaḥ
mahāprabhāvo brahmarṣir devān roṣasamanvitaḥ
34 athāœramapadaṃ prāpya taṃ sma bhūyo mahātmanaḥ
œaptāḥ sma iti jānanta ṛṣiṃ tam upacakramuḥ
35 prasādayantas tam ṛṣiṃ vasavaḥ pārthivarṣabha
na lebhire ca tasmāt te prasādam ṛṣisattamāt
āpavāt puruṣavyāghra sarvadharmaviœāradāt
36 uvāca ca sa dharmātmā sapta yūyaṃ dharādayaḥ
anu saṃvatsarāc chāpamokṣaṃ vai samavāpsyatha
37 ayaṃ tu yatkṛte yūyaṃ mayā œaptāḥ sa vatsyati
dyaus tadā mānuṣe loke dīrghakālaṃ svakarmaṇā
38 nānṛtaṃ tac cikīrṣāmi yuṣmān kruddho yad abruvam
na prajāsyati cāpy eṣa mānuṣeṣu mahāmanāḥ
39 bhaviṣyati ca dharmātmā sarvaœāstraviœāradaḥ
pituḥ priyahite yuktaḥ strībhogān varjayiṣyati
evam uktvā vasūn sarvāñ jagāma bhagavān ṛṣiḥ
40 tato mām upajagmus te samastā vasavas tadā
ayācanta ca māṃ rājan varaṃ sa ca mayā kṛtaḥ
jātāñ jātān prakṣipāsmān svayaṃ gaṅge tvam ambhasi
41 evaṃ teṣām ahaṃ samyak œaptānāṃ rājasattama
mokṣārthaṃ mānuṣāl lokād yathāvat kṛtavaty aham
42 ayaṃ œāpād ṛṣes tasya eka eva nṛpottama
dyau rājan mānuṣe loke ciraṃ vatsyati bhārata
43 etad ākhyāya sā devī tatraivāntaradhīyata
ādāya ca kumāraṃ taṃ jagāmātha yathepsitam
44 sa tu devavrato nāma gāṅgeya iti cābhavat
dvināmā œaṃtanoḥ putraḥ œaṃtanor adhiko guṇaiḥ
45 œaṃtanuœ cāpi œokārto jagāma svapuraṃ tataḥ
tasyāhaṃ kīrtayiṣyāmi œaṃtanor amitān guṇān
46 mahābhāgyaṃ ca nṛpater bhāratasya yaœasvinaḥ
yasyetihāso dyutimān mahābhāratam ucyate

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 94.  
 
1 vaiœaṃpāyana uvāca
1 sa evaṃ œaṃtanur dhīmān devarājarṣisatkṛtaḥ
dharmātmā sarvalokeṣu satyavāg iti viœrutaḥ
2 damo dānaṃ kṣamā buddhir hrīr dhṛtis teja uttamam
nityāny āsan mahāsattve œaṃtanau puruṣarṣabhe
3 evaṃ sa guṇasaṃpanno dharmārthakuœalo nṛpaḥ
āsīd bharatavaṃœasya goptā sādhujanasya ca
4 kambugrīvaḥ pṛthuvyaṃso mattavāraṇavikramaḥ
dharma eva paraḥ kāmād arthāc ceti vyavasthitaḥ
5 etāny āsan mahāsattve œaṃtanau bharatarṣabha
na cāsya sadṛœaḥ kaœ cit kṣatriyo dharmato 'bhavat
6 vartamānaṃ hi dharme sve sarvadharmavidāṃ varam
taṃ mahīpā mahīpālaṃ rājarājye 'bhyaṣecayan
7 vītaœokabhayābādhāḥ sukhasvapnavibodhanāḥ
prati bhāratagoptāraṃ samapadyanta bhūmipāḥ
8 œaṃtanupramukhair gupte loke nṛpatibhis tadā
niyamāt sarvavarṇānāṃ brahmottaram avartata
9 brahma paryacarat kṣatraṃ viœaḥ kṣatram anuvratāḥ
brahmakṣatrānuraktāœ ca œūdrāḥ paryacaran viœaḥ
10 sa hāstinapure ramye kurūṇāṃ puṭabhedane
vasan sāgaraparyantām anvaœād vai vasuṃdharām
11 sa devarājasadṛœo dharmajñaḥ satyavāg ṛjuḥ
dānadharmatapoyogāc chriyā paramayā yutaḥ
12 arāgadveṣasaṃyuktaḥ somavat priyadarœanaḥ
tejasā sūryasaṃkāœo vāyuvegasamo jave
antakapratimaḥ kope kṣamayā pṛthivīsamaḥ
13 vadhaḥ paœuvarāhāṇāṃ tathaiva mṛgapakṣiṇām
œaṃtanau pṛthivīpāle nāvartata vṛthā nṛpa
14 dharmabrahmottare rājye œaṃtanur vinayātmavān
samaṃ œaœāsa bhūtāni kāmarāgavivarjitaḥ
15 devarṣipitṛyajñārtham ārabhyanta tadā kriyāḥ
na cādharmeṇa keṣāṃ cit prāṇinām abhavad vadhaḥ
16 asukhānām anāthānāṃ tiryagyoniṣu vartatām
sa eva rājā bhūtānāṃ sarveṣām abhavat pitā
17 tasmin kurupatiœreṣṭhe rājarājeœvare sati
œritā vāg abhavat satyaṃ dānadharmāœritaṃ manaḥ
18 sa samāḥ ṣoḍaœāṣṭau ca catasro 'ṣṭau tathāparāḥ
ratim aprāpnuvan strīṣu babhūva vanagocaraḥ
19 tathārūpas tathācāras tathāvṛttas tathāœrutaḥ
gāṅgeyas tasya putro 'bhūn nāmnā devavrato vasuḥ
20 sarvāstreṣu sa niṣṇātaḥ pārthiveṣv itareṣu ca
mahābalo mahāsattvo mahāvīryo mahārathaḥ
21 sa kadā cin mṛgaṃ viddhvā gaṅgām anusaran nadīm
bhāgīrathīm alpajalāṃ œaṃtanur dṛṣṭavān nṛpaḥ
22 tāṃ dṛṣṭvā cintayām āsa œaṃtanuḥ puruṣarṣabhaḥ
syandate kiṃ nv iyaṃ nādya saricchreṣṭhā yathā purā
23 tato nimittam anvicchan dadarœa sa mahāmanāḥ
kumāraṃ rūpasaṃpannaṃ bṛhantaṃ cārudarœanam
24 divyam astraṃ vikurvāṇaṃ yathā devaṃ puraṃdaram
kṛtsnāṃ gaṅgāṃ samāvṛtya œarais tīkṣṇair avasthitam
25 tāṃ œarair āvṛtāṃ dṛṣṭvā nadīṃ gaṅgāṃ tadantike
abhavad vismito rājā karma dṛṣṭvātimānuṣam
26 jātamātraṃ purā dṛṣṭaṃ taṃ putraṃ œaṃtanus tadā
nopalebhe smṛtiṃ dhīmān abhijñātuṃ tam ātmajam
27 sa tu taṃ pitaraṃ dṛṣṭvā mohayām āsa māyayā
saṃmohya tu tataḥ kṣipraṃ tatraivāntaradhīyata
28 tad adbhutaṃ tadā dṛṣṭvā tatra rājā sa œaṃtanuḥ
œaṅkamānaḥ sutaṃ gaṅgām abravīd darœayeti ha
29 darœayām āsa taṃ gaṅgā bibhratī rūpam uttamam
gṛhītvā dakṣiṇe pāṇau taṃ kumāram alaṃkṛtam
30 alaṃkṛtām ābharaṇair arajombaradhāriṇīm
dṛṣṭapūrvām api satīṃ nābhyajānāt sa œaṃtanuḥ
31 gaṅgovāca
31 yaṃ putram aṣṭamaṃ rājaṃs tvaṃ purā mayy ajāyithāḥ
sa te 'yaṃ puruṣavyāghra nayasvainaṃ gṛhāntikam
32 vedān adhijage sāṅgān vasiṣṭhād eva vīryavān
kṛtāstraḥ parameṣvāso devarājasamo yudhi
33 surāṇāṃ saṃmato nityam asurāṇāṃ ca bhārata
uœanā veda yac chāstram ayaṃ tad veda sarvaœaḥ
34 tathaivāṅgirasaḥ putraḥ surāsuranamaskṛtaḥ
yad veda œāstraṃ tac cāpi kṛtsnam asmin pratiṣṭhitam
tava putre mahābāhau sāṅgopāṅgaṃ mahātmani
35 ṛṣiḥ parair anādhṛṣyo jāmadagnyaḥ pratāpavān
yad astraṃ veda rāmaœ ca tad apy asmin pratiṣṭhitam
36 maheṣvāsam imaṃ rājan rājadharmārthakovidam
mayā dattaṃ nijaṃ putraṃ vīraṃ vīra gṛhān naya
37 vaiœaṃpāyana uvāca
37 tayaivaṃ samanujñātaḥ putram ādāya œaṃtanuḥ
bhrājamānaṃ yathādityam āyayau svapuraṃ prati
38 pauravaḥ svapuraṃ gatvā puraṃdarapuropamam
sarvakāmasamṛddhārthaṃ mene ātmānam ātmanā
pauraveṣu tataḥ putraṃ yauvarājye 'bhyaṣecayat
39 pauravāñ œaṃtanoḥ putraḥ pitaraṃ ca mahāyaœāḥ
rāṣṭraṃ ca rañjayām āsa vṛttena bharatarṣabha
40 sa tathā saha putreṇa ramamāṇo mahīpatiḥ
vartayām āsa varṣāṇi catvāry amitavikramaḥ
41 sa kadā cid vanaṃ yāto yamunām abhito nadīm
mahīpatir anirdeœyam ājighrad gandham uttamam
42 tasya prabhavam anvicchan vicacāra samantataḥ
sa dadarœa tadā kanyāṃ dāœānāṃ devarūpiṇīm
43 tām apṛcchat sa dṛṣṭvaiva kanyām asitalocanām
kasya tvam asi kā cāsi kiṃ ca bhīru cikīrṣasi
44 sābravīd dāœakanyāsmi dharmārthaṃ vāhaye tarīm
pitur niyogād bhadraṃ te dāœarājño mahātmanaḥ
45 rūpamādhuryagandhais tāṃ saṃyuktāṃ devarūpiṇīm
samīkṣya rājā dāœeyīṃ kāmayām āsa œaṃtanuḥ
46 sa gatvā pitaraṃ tasyā varayām āsa tāṃ tadā
paryapṛcchat tatas tasyāḥ pitaraṃ cātmakāraṇāt
47 sa ca taṃ pratyuvācedaṃ dāœarājo mahīpatim
jātamātraiva me deyā varāya varavarṇinī
hṛdi kāmas tu me kaœ cit taṃ nibodha janeœvara
48 yadīmāṃ dharmapatnīṃ tvaṃ mattaḥ prārthayase 'nagha
satyavāg asi satyena samayaṃ kuru me tataḥ
49 samayena pradadyāṃ te kanyām aham imāṃ nṛpa
na hi me tvatsamaḥ kaœ cid varo jātu bhaviṣyati
50 œaṃtanur uvāca
50 œrutvā tava varaṃ dāœa vyavasyeyam ahaṃ na vā
dātavyaṃ cet pradāsyāmi na tv adeyaṃ kathaṃ cana
51 dāœa uvāca
51 asyāṃ jāyeta yaḥ putraḥ sa rājā pṛthivīpatiḥ
tvad ūrdhvam abhiṣektavyo nānyaḥ kaœ cana pārthiva
52 vaiœaṃpāyana uvāca
52 nākāmayata taṃ dātuṃ varaṃ dāœāya œaṃtanuḥ
œarīrajena tīvreṇa dahyamāno 'pi bhārata
53 sa cintayann eva tadā dāœakanyāṃ mahīpatiḥ
pratyayād dhāstinapuraṃ œokopahatacetanaḥ
54 tataḥ kadā cic chocantaṃ œaṃtanuṃ dhyānam āsthitam
putro devavrato 'bhyetya pitaraṃ vākyam abravīt
55 sarvato bhavataḥ kṣemaṃ vidheyāḥ sarvapārthivāḥ
tat kimartham ihābhīkṣṇaṃ pariœocasi duḥkhitaḥ
dhyāyann iva ca kiṃ rājan nābhibhāṣasi kiṃ cana
56 evam uktaḥ sa putreṇa œaṃtanuḥ pratyabhāṣata
asaṃœayaṃ dhyānaparaṃ yathā māttha tathāsmy uta
57 apatyaṃ nas tvam evaikaḥ kule mahati bhārata
anityatā ca martyānām ataḥ œocāmi putraka
58 kathaṃ cit tava gāṅgeya vipattau nāsti naḥ kulam
asaṃœayaṃ tvam evaikaḥ œatād api varaḥ sutaḥ
59 na cāpy ahaṃ vṛthā bhūyo dārān kartum ihotsahe
saṃtānasyāvināœāya kāmaye bhadram astu te
anapatyataikaputratvam ity āhur dharmavādinaḥ
60 agnihotraṃ trayo vedā yajñāœ ca sahadakṣiṇāḥ
sarvāṇy etāny apatyasya kalāṃ nārhanti ṣoḍaœīm
61 evam eva manuṣyeṣu syāc ca sarvaprajāsv api
yad apatyaṃ mahāprājña tatra me nāsti saṃœayaḥ
eṣā trayī purāṇānām uttamānāṃ ca œāœvatī
62 tvaṃ ca œūraḥ sadāmarṣī œastranityaœ ca bhārata
nānyatra œastrāt tasmāt te nidhanaṃ vidyate 'nagha
63 so 'smi saṃœayam āpannas tvayi œānte kathaṃ bhavet
iti te kāraṇaṃ tāta duḥkhasyoktam aœeṣataḥ
64 tatas tat kāraṇaṃ jñātvā kṛtsnaṃ caivam aœeṣataḥ
devavrato mahābuddhiḥ prayayāv anucintayan
65 abhyagacchat tadaivāœu vṛddhāmātyaṃ pitur hitam
tam apṛcchat tadābhyetya pitus tac chokakāraṇam
66 tasmai sa kurumukhyāya yathāvat paripṛcchate
varaṃ œaœaṃsa kanyāṃ tām uddiœya bharatarṣabha
67 tato devavrato vṛddhaiḥ kṣatriyaiḥ sahitas tadā
abhigamya dāœarājānaṃ kanyāṃ vavre pituḥ svayam
68 taṃ dāœaḥ pratijagrāha vidhivat pratipūjya ca
abravīc cainam āsīnaṃ rājasaṃsadi bhārata
69 tvam eva nāthaḥ paryāptaḥ œaṃtanoḥ puruṣarṣabha
putraḥ putravatāṃ œreṣṭhaḥ kiṃ nu vakṣyāmi te vacaḥ
70 ko hi saṃbandhakaṃ œlāghyam īpsitaṃ yaunam īdṛœam
atikrāman na tapyeta sākṣād api œatakratuḥ
71 apatyaṃ caitad āryasya yo yuṣmākaṃ samo guṇaiḥ
yasya œukrāt satyavatī prādurbhūtā yaœasvinī
72 tena me bahuœas tāta pitā te parikīrtitaḥ
arhaḥ satyavatīṃ voḍhuṃ sarvarājasu bhārata
73 asito hy api devarṣiḥ pratyākhyātaḥ purā mayā
satyavatyā bhṛœaṃ hy arthī sa āsīd ṛṣisattamaḥ
74 kanyāpitṛtvāt kiṃ cit tu vakṣyāmi bharatarṣabha
balavat sapatnatām atra doṣaṃ paœyāmi kevalam
75 yasya hi tvaṃ sapatnaḥ syā gandharvasyāsurasya vā
na sa jātu sukhaṃ jīvet tvayi kruddhe paraṃtapa
76 etāvān atra doṣo hi nānyaḥ kaœ cana pārthiva
etaj jānīhi bhadraṃ te dānādāne paraṃtapa
77 evam uktas tu gāṅgeyas tadyuktaṃ pratyabhāṣata
œṛṇvatāṃ bhūmipālānāṃ pitur arthāya bhārata
78 idaṃ me matam ādatsva satyaṃ satyavatāṃ vara
naiva jāto na vājāta īdṛœaṃ vaktum utsahet
79 evam etat kariṣyāmi yathā tvam anubhāṣase
yo 'syāṃ janiṣyate putraḥ sa no rājā bhaviṣyati
80 ity uktaḥ punar evātha taṃ dāœaḥ pratyabhāṣata
cikīrṣur duṣkaraṃ karma rājyārthe bharatarṣabha
81 tvam eva nāthaḥ paryāptaḥ œaṃtanor amitadyuteḥ
kanyāyāœ caiva dharmātman prabhur dānāya ceœvaraḥ
82 idaṃ tu vacanaṃ saumya kāryaṃ caiva nibodha me
kaumārikāṇāṃ œīlena vakṣyāmy aham ariṃdama
83 yat tvayā satyavatyarthe satyadharmaparāyaṇa
rājamadhye pratijñātam anurūpaṃ tavaiva tat
84 nānyathā tan mahābāho saṃœayo 'tra na kaœ cana
tavāpatyaṃ bhaved yat tu tatra naḥ saṃœayo mahān
85 tasya tan matam ājñāya satyadharmaparāyaṇaḥ
pratyajānāt tadā rājan pituḥ priyacikīrṣayā
86 devavrata uvāca
86 dāœarāja nibodhedaṃ vacanaṃ me nṛpottama
œṛṇvatāṃ bhūmipālānāṃ yad bravīmi pituḥ kṛte
87 rājyaṃ tāvat pūrvam eva mayā tyaktaṃ narādhipa
apatyahetor api ca karomy eṣa viniœcayam
88 adya prabhṛti me dāœa brahmacaryaṃ bhaviṣyati
aputrasyāpi me lokā bhaviṣyanty akṣayā divi
89 vaiœaṃpāyana uvāca
89 tasya tad vacanaṃ œrutvā saṃprahṛṣṭatanūruhaḥ
dadānīty eva taṃ dāœo dharmātmā pratyabhāṣata
90 tato 'ntarikṣe 'psaraso devāḥ sarṣigaṇās tathā
abhyavarṣanta kusumair bhīṣmo 'yam iti cābruvan
91 tataḥ sa pitur arthāya tām uvāca yaœasvinīm
adhiroha rathaṃ mātar gacchāvaḥ svagṛhān iti
92 evam uktvā tu bhīṣmas tāṃ ratham āropya bhāminīm
āgamya hāstinapuraṃ œaṃtanoḥ saṃnyavedayat
93 tasya tad duṣkaraṃ karma praœaœaṃsur narādhipāḥ
sametāœ ca pṛthak caiva bhīṣmo 'yam iti cābruvan
94 tad dṛṣṭvā duṣkaraṃ karma kṛtaṃ bhīṣmeṇa œaṃtanuḥ
svacchandamaraṇaṃ tasmai dadau tuṣṭaḥ pitā svayam

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 95.  
 
1 vaiœaṃpāyana uvāca
1 tato vivāhe nirvṛtte sa rājā œaṃtanur nṛpaḥ
tāṃ kanyāṃ rūpasaṃpannāṃ svagṛhe saṃnyaveœayat
2 tataḥ œāṃtanavo dhīmān satyavatyām ajāyata
vīraœ citrāṅgado nāma vīryeṇa manujān ati
3 athāparaṃ maheṣvāsaṃ satyavatyāṃ punaḥ prabhuḥ
vicitravīryaṃ rājānaṃ janayām āsa vīryavān
4 aprāptavati tasmiṃœ ca yauvanaṃ bharatarṣabha
sa rājā œaṃtanur dhīmān kāladharmam upeyivān
5 svargate œaṃtanau bhīṣmaœ citrāṅgadam ariṃdamam
sthāpayām āsa vai rājye satyavatyā mate sthitaḥ
6 sa tu citrāṅgadaḥ œauryāt sarvāṃœ cikṣepa pārthivān
manuṣyaṃ na hi mene sa kaṃ cit sadṛœam ātmanaḥ
7 taṃ kṣipantaṃ surāṃœ caiva manuṣyān asurāṃs tathā
gandharvarājo balavāṃs tulyanāmābhyayāt tadā
tenāsya sumahad yuddhaṃ kurukṣetre babhūva ha
8 tayor balavatos tatra gandharvakurumukhyayoḥ
nadyās tīre hiraṇvatyāḥ samās tisro 'bhavad raṇaḥ
9 tasmin vimarde tumule œastravṛṣṭisamākule
māyādhiko 'vadhīd vīraṃ gandharvaḥ kurusattamam
10 citrāṅgadaṃ kuruœreṣṭhaṃ vicitraœarakārmukam
antāya kṛtvā gandharvo divam ācakrame tataḥ
11 tasmin nṛpatiœārdūle nihate bhūrivarcasi
bhīṣmaḥ œāṃtanavo rājan pretakāryāṇy akārayat
12 vicitravīryaṃ ca tadā bālam aprāptayauvanam
kururājye mahābāhur abhyaṣiñcad anantaram
13 vicitravīryas tu tadā bhīṣmasya vacane sthitaḥ
anvaœāsan mahārāja pitṛpaitāmahaṃ padam
14 sa dharmaœāstrakuœalo bhīṣmaṃ œāṃtanavaṃ nṛpaḥ
pūjayām āsa dharmeṇa sa cainaṃ pratyapālayat

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 96.  
 
1 vaiœaṃpāyana uvāca
1 hate citrāṅgade bhīṣmo bāle bhrātari cānagha
pālayām āsa tad rājyaṃ satyavatyā mate sthitaḥ
2 saṃprāptayauvanaṃ paœyan bhrātaraṃ dhīmatāṃ varam
bhīṣmo vicitravīryasya vivāhāyākaron matim
3 atha kāœipater bhīṣmaḥ kanyās tisro 'psaraḥsamāḥ
œuœrāva sahitā rājan vṛṇvatīr vai svayaṃ varam
4 tataḥ sa rathināṃ œreṣṭho rathenaikena varmabhṛt
jagāmānumate mātuḥ purīṃ vārāṇasīṃ prati
5 tatra rājñaḥ samuditān sarvataḥ samupāgatān
dadarœa kanyās tāœ caiva bhīṣmaḥ œaṃtanunandanaḥ
6 kīrtyamāneṣu rājñāṃ tu nāmasv atha sahasraœaḥ
bhīṣmaḥ svayaṃ tadā rājan varayām āsa tāḥ prabhuḥ
7 uvāca ca mahīpālān rājañ jaladaniḥsvanaḥ
ratham āropya tāḥ kanyā bhīṣmaḥ praharatāṃ varaḥ
8 āhūya dānaṃ kanyānāṃ guṇavadbhyaḥ smṛtaṃ budhaiḥ
alaṃkṛtya yathāœakti pradāya ca dhanāny api
9 prayacchanty apare kanyāṃ mithunena gavām api
vittena kathitenānye balenānye 'numānya ca
10 pramattām upayānty anye svayam anye ca vindate
aṣṭamaṃ tam atho vitta vivāhaṃ kavibhiḥ smṛtam
11 svayaṃvaraṃ tu rājanyāḥ praœaṃsanty upayānti ca
pramathya tu hṛtām āhur jyāyasīṃ dharmavādinaḥ
12 tā imāḥ pṛthivīpālā jihīrṣāmi balād itaḥ
te yatadhvaṃ paraṃ œaktyā vijayāyetarāya vā
sthito 'haṃ pṛthivīpālā yuddhāya kṛtaniœcayaḥ
13 evam uktvā mahīpālān kāœirājaṃ ca vīryavān
sarvāḥ kanyāḥ sa kauravyo ratham āropayat svakam
āmantrya ca sa tān prāyāc chīghraṃ kanyāḥ pragṛhya tāḥ
14 tatas te pārthivāḥ sarve samutpetur amarṣitāḥ
saṃspṛœantaḥ svakān bāhūn daœanto daœanacchadān
15 teṣām ābharaṇāny āœu tvaritānāṃ vimuñcatām
āmuñcatāṃ ca varmāṇi saṃbhramaḥ sumahān abhūt
16 tārāṇām iva saṃpāto babhūva janamejaya
bhūṣaṇānāṃ ca œubhrāṇāṃ kavacānāṃ ca sarvaœaḥ
17 savarmabhir bhūṣaṇais te drāg bhrājadbhir itas tataḥ
sakrodhāmarṣajihmabhrūsakaṣāyadṛœas tathā
18 sūtopakḷptān rucirān sadaœvodyatadhūrgatān
rathān āsthāya te vīrāḥ sarvapraharaṇānvitāḥ
prayāntam ekaṃ kauravyam anusasrur udāyudhāḥ
19 tataḥ samabhavad yuddhaṃ teṣāṃ tasya ca bhārata
ekasya ca bahūnāṃ ca tumulaṃ lomaharṣaṇam
20 te tv iṣūn daœasāhasrāṃs tasmai yugapad ākṣipan
aprāptāṃœ caiva tān āœu bhīṣmaḥ sarvāṃs tadācchinat
21 tatas te pārthivāḥ sarve sarvataḥ parivārayan
vavarṣuḥ œaravarṣeṇa varṣeṇevādrim ambudāḥ
22 sa tad bāṇamayaṃ varṣaṃ œarair āvārya sarvataḥ
tataḥ sarvān mahīpālān pratyavidhyat tribhis tribhiḥ
23 tasyāti puruṣān anyāṃl lāghavaṃ rathacāriṇaḥ
rakṣaṇaṃ cātmanaḥ saṃkhye œatravo 'py abhyapūjayan
24 tān vinirjitya tu raṇe sarvaœastraviœāradaḥ
kanyābhiḥ sahitaḥ prāyād bhārato bhāratān prati
25 tatas taṃ pṛṣṭhato rājañ œālvarājo mahārathaḥ
abhyāhanad ameyātmā bhīṣmaṃ œāṃtanavaṃ raṇe
26 vāraṇaṃ jaghane nighnan dantābhyām aparo yathā
vāœitām anusaṃprāpto yūthapo balināṃ varaḥ
27 strīkāma tiṣṭha tiṣṭheti bhīṣmam āha sa pārthivaḥ
œālvarājo mahābāhur amarṣeṇābhicoditaḥ
28 tataḥ sa puruṣavyāghro bhīṣmaḥ parabalārdanaḥ
tadvākyākulitaḥ krodhād vidhūmo 'gnir iva jvalan
29 kṣatradharmaṃ samāsthāya vyapetabhayasaṃbhramaḥ
nivartayām āsa rathaṃ œālvaṃ prati mahārathaḥ
30 nivartamānaṃ taṃ dṛṣṭvā rājānaḥ sarva eva te
prekṣakāḥ samapadyanta bhīṣmaœālvasamāgame
31 tau vṛṣāv iva nardantau balinau vāœitāntare
anyonyam abhivartetāṃ balavikramaœālinau
32 tato bhīṣmaṃ œāṃtanavaṃ œaraiḥ œatasahasraœaḥ
œālvarājo naraœreṣṭhaḥ samavākirad āœugaiḥ
33 pūrvam abhyarditaṃ dṛṣṭvā bhīṣmaṃ œālvena te nṛpāḥ
vismitāḥ samapadyanta sādhu sādhv iti cābruvan
34 lāghavaṃ tasya te dṛṣṭvā saṃyuge sarvapārthivāḥ
apūjayanta saṃhṛṣṭā vāgbhiḥ œālvaṃ narādhipāḥ
35 kṣatriyāṇāṃ tadā vācaḥ œrutvā parapuraṃjayaḥ
kruddhaḥ œāṃtanavo bhīṣmas tiṣṭha tiṣṭhety abhāṣata
36 sārathiṃ cābravīt kruddho yāhi yatraiṣa pārthivaḥ
yāvad enaṃ nihanmy adya bhujaṃgam iva pakṣirāṭ
37 tato 'straṃ vāruṇaṃ samyag yojayām āsa kauravaḥ
tenāœvāṃœ caturo 'mṛdnāc chālvarājño narādhipa
38 astrair astrāṇi saṃvārya œālvarājñaḥ sa kauravaḥ
bhīṣmo nṛpatiœārdūla nyavadhīt tasya sārathim
astreṇa cāpy athaikena nyavadhīt turagottamān
39 kanyāhetor naraœreṣṭha bhīṣmaḥ œāṃtanavas tadā
jitvā visarjayām āsa jīvantaṃ nṛpasattamam
tataḥ œālvaḥ svanagaraṃ prayayau bharatarṣabha
40 rājāno ye ca tatrāsan svayaṃvaradidṛkṣavaḥ
svāny eva te 'pi rāṣṭrāṇi jagmuḥ parapuraṃjaya
41 evaṃ vijitya tāḥ kanyā bhīṣmaḥ praharatāṃ varaḥ
prayayau hāstinapuraṃ yatra rājā sa kauravaḥ
42 so 'cireṇaiva kālena atyakrāman narādhipa
vanāni saritaœ caiva œailāṃœ ca vividhadrumān
43 akṣataḥ kṣapayitvārīn saṃkhye 'saṃkhyeyavikramaḥ
ānayām āsa kāœyasya sutāḥ sāgaragāsutaḥ
44 snuṣā iva sa dharmātmā bhaginya iva cānujāḥ
yathā duhitaraœ caiva pratigṛhya yayau kurūn
45 tāḥ sarvā guṇasaṃpannā bhrātā bhrātre yavīyase
bhīṣmo vicitravīryāya pradadau vikramāhṛtāḥ
46 satāṃ dharmeṇa dharmajñaḥ kṛtvā karmātimānuṣam
bhrātur vicitravīryasya vivāhāyopacakrame
satyavatyā saha mithaḥ kṛtvā niœcayam ātmavān
47 vivāhaṃ kārayiṣyantaṃ bhīṣmaṃ kāœipateḥ sutā
jyeṣṭhā tāsām idaṃ vākyam abravīd dha satī tadā
48 mayā saubhapatiḥ pūrvaṃ manasābhivṛtaḥ patiḥ
tena cāsmi vṛtā pūrvam eṣa kāmaœ ca me pituḥ
49 mayā varayitavyo 'bhūc chālvas tasmin svayaṃvare
etad vijñāya dharmajña tatas tvaṃ dharmam ācara
50 evam uktas tayā bhīṣmaḥ kanyayā viprasaṃsadi
cintām abhyagamad vīro yuktāṃ tasyaiva karmaṇaḥ
51 sa viniœcitya dharmajño brāhmaṇair vedapāragaiḥ
anujajñe tadā jyeṣṭām ambāṃ kāœipateḥ sutām
52 ambikāmbālike bhārye prādād bhrātre yavīyase
bhīṣmo vicitravīryāya vidhidṛṣṭena karmaṇā
53 tayoḥ pāṇiṃ gṛhītvā sa rūpayauvanadarpitaḥ
vicitravīryo dharmātmā kāmātmā samapadyata
54 te cāpi bṛhatī œyāme nīlakuñcitamūrdhaje
raktatuṅganakhopete pīnaœroṇipayodhare
55 ātmanaḥ pratirūpo 'sau labdhaḥ patir iti sthite
vicitravīryaṃ kalyāṇaṃ pūjayām āsatus tu te
56 sa cāœvirūpasadṛœo devasattvaparākramaḥ
sarvāsām eva nārīṇāṃ cittapramathano 'bhavat
57 tābhyāṃ saha samāḥ sapta viharan pṛthivīpatiḥ
vicitravīryas taruṇo yakṣmāṇaṃ samapadyata
58 suhṛdāṃ yatamānānām āptaiḥ saha cikitsakaiḥ
jagāmāstam ivādityaḥ kauravyo yamasādanam
59 pretakāryāṇi sarvāṇi tasya samyag akārayat
rājño vicitravīryasya satyavatyā mate sthitaḥ
ṛtvigbhiḥ sahito bhīṣmaḥ sarvaiœ ca kurupuṃgavaiḥ

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 97.  
 
1 vaiœaṃpāyana uvāca
1 tataḥ satyavatī dīnā kṛpaṇā putragṛddhinī
putrasya kṛtvā kāryāṇi snuṣābhyāṃ saha bhārata
2 dharmaṃ ca pitṛvaṃœaṃ ca mātṛvaṃœaṃ ca māninī
prasamīkṣya mahābhāgā gāṅgeyaṃ vākyam abravīt
3 œaṃtanor dharmanityasya kauravyasya yaœasvinaḥ
tvayi piṇḍaœ ca kīrtiœ ca saṃtānaṃ ca pratiṣṭhitam
4 yathā karma œubhaṃ kṛtvā svargopagamanaṃ dhruvam
yathā cāyur dhruvaṃ satye tvayi dharmas tathā dhruvaḥ
5 vettha dharmāṃœ ca dharmajña samāsenetareṇa ca
vividhās tvaṃ œrutīr vettha vettha vedāṃœ ca sarvaœaḥ
6 vyavasthānaṃ ca te dharme kulācāraṃ ca lakṣaye
pratipattiṃ ca kṛcchreṣu œukrāṅgirasayor iva
7 tasmāt subhṛœam āœvasya tvayi dharmabhṛtāṃ vara
kārye tvāṃ viniyokṣyāmi tac chrutvā kartum arhasi
8 mama putras tava bhrātā vīryavān supriyaœ ca te
bāla eva gataḥ svargam aputraḥ puruṣarṣabha
9 ime mahiṣyau bhrātus te kāœirājasute œubhe
rūpayauvanasaṃpanne putrakāme ca bhārata
10 tayor utpādayāpatyaṃ saṃtānāya kulasya naḥ
manniyogān mahābhāga dharmaṃ kartum ihārhasi
11 rājye caivābhiṣicyasva bhāratān anuœādhi ca
dārāṃœ ca kuru dharmeṇa mā nimajjīḥ pitāmahān
12 tathocyamāno mātrā ca suhṛdbhiœ ca paraṃtapaḥ
pratyuvāca sa dharmātmā dharmyam evottaraṃ vacaḥ
13 asaṃœayaṃ paro dharmas tvayā mātar udāhṛtaḥ
tvam apatyaṃ prati ca me pratijñāṃ vettha vai parām
14 jānāsi ca yathāvṛttaṃ œulkahetos tvadantare
sa satyavati satyaṃ te pratijānāmy ahaṃ punaḥ
15 parityajeyaṃ trailokyaṃ rājyaṃ deveṣu vā punaḥ
yad vāpy adhikam etābhyāṃ na tu satyaṃ kathaṃ cana
16 tyajec ca pṛthivī gandham āpaœ ca rasam ātmanaḥ
jyotis tathā tyajed rūpaṃ vāyuḥ sparœaguṇaṃ tyajet
17 prabhāṃ samutsṛjed arko dhūmaketus tathoṣṇatām
tyajec chabdaṃ tathākāœaḥ somaḥ œītāṃœutāṃ tyajet
18 vikramaṃ vṛtrahā jahyād dharmaṃ jahyāc ca dharmarāṭ
na tv ahaṃ satyam utsraṣṭuṃ vyavaseyaṃ kathaṃ cana
19 evam uktā tu putreṇa bhūridraviṇatejasā
mātā satyavatī bhīṣmam uvāca tadanantaram
20 jānāmi te sthitiṃ satye parāṃ satyaparākrama
icchan sṛjethās trīṃl lokān anyāṃs tvaṃ svena tejasā
21 jānāmi caiva satyaṃ tan madarthaṃ yad abhāṣathāḥ
āpaddharmam avekṣasva vaha paitāmahīṃ dhuram
22 yathā te kulatantuœ ca dharmaœ ca na parābhavet
suhṛdaœ ca prahṛṣyeraṃs tathā kuru paraṃtapa
23 lālapyamānāṃ tām evaṃ kṛpaṇāṃ putragṛddhinīm
dharmād apetaṃ bruvatīṃ bhīṣmo bhūyo 'bravīd idam
24 rājñi dharmān avekṣasva mā naḥ sarvān vyanīnaœaḥ
satyāc cyutiḥ kṣatriyasya na dharmeṣu praœasyate
25 œaṃtanor api saṃtānaṃ yathā syād akṣayaṃ bhuvi
tat te dharmaṃ pravakṣyāmi kṣātraṃ rājñi sanātanam
26 œrutvā taṃ pratipadyethāḥ prājñaiḥ saha purohitaiḥ
āpaddharmārthakuœalair lokatantram avekṣya ca

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 98.  
 
1 bhīṣma uvāca
1 jāmadagnyena rāmeṇa pitur vadham amṛṣyatā
kruddhena ca mahābhāge haihayādhipatir hataḥ
œatāni daœa bāhūnāṃ nikṛttāny arjunasya vai
2 punaœ ca dhanur ādāya mahāstrāṇi pramuñcatā
nirdagdhaṃ kṣatram asakṛd rathena jayatā mahīm
3 evam uccāvacair astrair bhārgaveṇa mahātmanā
triḥsaptakṛtvaḥ pṛthivī kṛtā niḥkṣatriyā purā
4 tataḥ saṃbhūya sarvābhiḥ kṣatriyābhiḥ samantataḥ
utpāditāny apatyāni brāhmaṇair niyatātmabhiḥ
5 pāṇigrāhasya tanaya iti vedeṣu niœcitam
dharmaṃ manasi saṃsthāpya brāhmaṇāṃs tāḥ samabhyayuḥ
loke 'py ācarito dṛṣṭaḥ kṣatriyāṇāṃ punarbhavaḥ
6 athotathya iti khyāta āsīd dhīmān ṛṣiḥ purā
mamatā nāma tasyāsīd bhāryā paramasaṃmatā
7 utathyasya yavīyāṃs tu purodhās tridivaukasām
bṛhaspatir bṛhattejā mamatāṃ so 'nvapadyata
8 uvāca mamatā taṃ tu devaraṃ vadatāṃ varam
antarvatnī ahaṃ bhrātrā jyeṣṭhenāramyatām iti
9 ayaṃ ca me mahābhāga kukṣāv eva bṛhaspate
autathyo vedam atraiva ṣaḍaṅgaṃ pratyadhīyata
10 amogharetās tvaṃ cāpi nūnaṃ bhavitum arhasi
tasmād evaṃgate 'dya tvam upāramitum arhasi
11 evam uktas tayā samyag bṛhattejā bṛhaspatiḥ
kāmātmānaṃ tadātmānaṃ na œaœāka niyacchitum
12 saṃbabhūva tataḥ kāmī tayā sārdham akāmayā
utsṛjantaṃ tu taṃ retaḥ sa garbhastho 'bhyabhāṣata
13 bhos tāta kanyasa vade dvayor nāsty atra saṃbhavaḥ
amoghaœukraœ ca bhavān pūrvaṃ cāham ihāgataḥ
14 œaœāpa taṃ tataḥ kruddha evam ukto bṛhaspatiḥ
utathyaputraṃ garbhasthaṃ nirbhartsya bhagavān ṛṣiḥ
15 yasmāt tvam īdṛœe kāle sarvabhūtepsite sati
evam āttha vacas tasmāt tamo dīrghaṃ pravekṣyasi
16 sa vai dīrghatamā nāma œāpād ṛṣir ajāyata
bṛhaspater bṛhatkīrter bṛhaspatir ivaujasā
17 sa putrāñ janayām āsa gautamādīn mahāyaœāḥ
ṛṣer utathyasya tadā saṃtānakulavṛddhaye
18 lobhamohābhibhūtās te putrās taṃ gautamādayaḥ
kāṣṭhe samudge prakṣipya gaṅgāyāṃ samavāsṛjan
19 na syād andhaœ ca vṛddhaœ ca bhartavyo 'yam iti sma te
cintayitvā tataḥ krūrāḥ pratijagmur atho gṛhān
20 so 'nusrotas tadā rājan plavamāna ṛṣis tataḥ
jagāma subahūn deœān andhas tenoḍupena ha
21 taṃ tu rājā balir nāma sarvadharmaviœāradaḥ
apaœyan majjanagataḥ srotasābhyāœam āgatam
22 jagrāha cainaṃ dharmātmā baliḥ satyaparākramaḥ
jñātvā cainaṃ sa vavre 'tha putrārthaṃ manujarṣabha
23 saṃtānārthaṃ mahābhāga bhāryāsu mama mānada
putrān dharmārthakuœalān utpādayitum arhasi
24 evam uktaḥ sa tejasvī taṃ tathety uktavān ṛṣiḥ
tasmai sa rājā svāṃ bhāryāṃ sudeṣṇāṃ prāhiṇot tadā
25 andhaṃ vṛddhaṃ ca taṃ matvā na sā devī jagāma ha
svāṃ tu dhātreyikāṃ tasmai vṛddhāya prāhiṇot tadā
26 tasyāṃ kākṣīvadādīn sa œūdrayonāv ṛṣir vaœī
janayām āsa dharmātmā putrān ekādaœaiva tu
27 kākṣīvadādīn putrāṃs tān dṛṣṭvā sarvān adhīyataḥ
uvāca tam ṛṣiṃ rājā mamaita iti vīryavān
28 nety uvāca maharṣis taṃ mamaivaita iti bruvan
œūdrayonau mayā hīme jātāḥ kākṣīvadādayaḥ
29 andhaṃ vṛddhaṃ ca māṃ matvā sudeṣṇā mahiṣī tava
avamanya dadau mūḍhā œūdrāṃ dhātreyikāṃ hi me
30 tataḥ prasādayām āsa punas tam ṛṣisattamam
baliḥ sudeṣṇāṃ bhāryāṃ ca tasmai tāṃ prāhiṇot punaḥ
31 tāṃ sa dīrghatamāṅgeṣu spṛṣṭvā devīm athābravīt
bhaviṣyati kumāras te tejasvī satyavāg iti
32 tatrāṅgo nāma rājarṣiḥ sudeṣṇāyām ajāyata
evam anye maheṣvāsā brāhmaṇaiḥ kṣatriyā bhuvi
33 jātāḥ paramadharmajñā vīryavanto mahābalāḥ
etac chrutvā tvam apy atra mātaḥ kuru yathepsitam

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 99.  
 
1 bhīṣma uvāca
1 punar bharatavaṃœasya hetuṃ saṃtānavṛddhaye
vakṣyāmi niyataṃ mātas tan me nigadataḥ œṛṇu
2 brāhmaṇo guṇavān kaœ cid dhanenopanimantryatām
vicitravīryakṣetreṣu yaḥ samutpādayet prajāḥ
3 vaiœaṃpāyana uvāca
3 tataḥ satyavatī bhīṣmaṃ vācā saṃsajjamānayā
vihasantīva savrīḍam idaṃ vacanam abravīt
4 satyam etan mahābāho yathā vadasi bhārata
viœvāsāt te pravakṣyāmi saṃtānāya kulasya ca
na te œakyam anākhyātum āpad dhīyaṃ tathāvidhā
5 tvam eva naḥ kule dharmas tvaṃ satyaṃ tvaṃ parā gatiḥ
tasmān niœamya vākyaṃ me kuruṣva yad anantaram
6 dharmayuktasya dharmātman pitur āsīt tarī mama
sā kadā cid ahaṃ tatra gatā prathamayauvane
7 atha dharmabhṛtāṃ œreṣṭhaḥ paramarṣiḥ parāœaraḥ
ājagāma tarīṃ dhīmāṃs tariṣyan yamunāṃ nadīm
8 sa tāryamāṇo yamunāṃ mām upetyābravīt tadā
sāntvapūrvaṃ muniœreṣṭhaḥ kāmārto madhuraṃ bahu
9 tam ahaṃ œāpabhītā ca pitur bhītā ca bhārata
varair asulabhair uktā na pratyākhyātum utsahe
10 abhibhūya sa māṃ bālāṃ tejasā vaœam ānayat
tamasā lokam āvṛtya naugatām eva bhārata
11 matsyagandho mahān āsīt purā mama jugupsitaḥ
tam apāsya œubhaṃ gandham imaṃ prādāt sa me muniḥ
12 tato mām āha sa munir garbham utsṛjya māmakam
dvīpe 'syā eva saritaḥ kanyaiva tvaṃ bhaviṣyasi
13 pārāœaryo mahāyogī sa babhūva mahān ṛṣiḥ
kanyāputro mama purā dvaipāyana iti smṛtaḥ
14 yo vyasya vedāṃœ caturas tapasā bhagavān ṛṣiḥ
loke vyāsatvam āpede kārṣṇyāt kṛṣṇatvam eva ca
15 satyavādī œamaparas tapasvī dagdhakilbiṣaḥ
sa niyukto mayā vyaktaṃ tvayā ca amitadyute
bhrātuḥ kṣetreṣu kalyāṇam apatyaṃ janayiṣyati
16 sa hi mām uktavāṃs tatra smareḥ kṛtyeṣu mām iti
taṃ smariṣye mahābāho yadi bhīṣma tvam icchasi
17 tava hy anumate bhīṣma niyataṃ sa mahātapāḥ
vicitravīryakṣetreṣu putrān utpādayiṣyati
18 maharṣeḥ kīrtane tasya bhīṣmaḥ prāñjalir abravīt
dharmam arthaṃ ca kāmaṃ ca trīn etān yo 'nupaœyati
19 artham arthānubandhaṃ ca dharmaṃ dharmānubandhanam
kāmaṃ kāmānubandhaṃ ca viparītān pṛthak pṛthak
yo vicintya dhiyā samyag vyavasyati sa buddhimān
20 tad idaṃ dharmayuktaṃ ca hitaṃ caiva kulasya naḥ
uktaṃ bhavatyā yac chreyaḥ paramaṃ rocate mama
21 tatas tasmin pratijñāte bhīṣmeṇa kurunandana
kṛṣṇadvaipāyanaṃ kālī cintayām āsa vai munim
22 sa vedān vibruvan dhīmān mātur vijñāya cintitam
prādurbabhūvāviditaḥ kṣaṇena kurunandana
23 tasmai pūjāṃ tadā dattvā sutāya vidhipūrvakam
pariṣvajya ca bāhubhyāṃ prasnavair abhiṣicya ca
mumoca bāṣpaṃ dāœeyī putraṃ dṛṣṭvā cirasya tam
24 tām adbhiḥ pariṣicyārtāṃ maharṣir abhivādya ca
mātaraṃ pūrvajaḥ putro vyāso vacanam abravīt
25 bhavatyā yad abhipretaṃ tad ahaṃ kartum āgataḥ
œādhi māṃ dharmatattvajñe karavāṇi priyaṃ tava
26 tasmai pūjāṃ tato 'kārṣīt purodhāḥ paramarṣaye
sa ca tāṃ pratijagrāha vidhivan mantrapūrvakam
27 tam āsanagataṃ mātā pṛṣṭvā kuœalam avyayam
satyavaty abhivīkṣyainam uvācedam anantaram
28 mātāpitroḥ prajāyante putrāḥ sādhāraṇāḥ kave
teṣāṃ pitā yathā svāmī tathā mātā na saṃœayaḥ
29 vidhātṛvihitaḥ sa tvaṃ yathā me prathamaḥ sutaḥ
vicitravīryo brahmarṣe tathā me 'varajaḥ sutaḥ
30 yathaiva pitṛto bhīṣmas tathā tvam api mātṛtaḥ
bhrātā vicitravīryasya yathā vā putra manyase
31 ayaṃ œāṃtanavaḥ satyaṃ pālayan satyavikramaḥ
buddhiṃ na kurute 'patye tathā rājyānuœāsane
32 sa tvaṃ vyapekṣayā bhrātuḥ saṃtānāya kulasya ca
bhīṣmasya cāsya vacanān niyogāc ca mamānagha
33 anukroœāc ca bhūtānāṃ sarveṣāṃ rakṣaṇāya ca
ānṛœaṃsyena yad brūyāṃ tac chrutvā kartum arhasi
34 yavīyasas tava bhrātur bhārye surasutopame
rūpayauvanasaṃpanne putrakāme ca dharmataḥ
35 tayor utpādayāpatyaṃ samartho hy asi putraka
anurūpaṃ kulasyāsya saṃtatyāḥ prasavasya ca
36 vyāsa uvāca
36 vettha dharmaṃ satyavati paraṃ cāparam eva ca
yathā ca tava dharmajñe dharme praṇihitā matiḥ
37 tasmād ahaṃ tvanniyogād dharmam uddiœya kāraṇam
īpsitaṃ te kariṣyāmi dṛṣṭaṃ hy etat purātanam
38 bhrātuḥ putrān pradāsyāmi mitrāvaruṇayoḥ samān
vrataṃ caretāṃ te devyau nirdiṣṭam iha yan mayā
39 saṃvatsaraṃ yathānyāyaṃ tataḥ œuddhe bhaviṣyataḥ
na hi mām avratopetā upeyāt kā cid aṅganā
40 satyavaty uvāca
40 yathā sadyaḥ prapadyeta devī garbhaṃ tathā kuru
arājakeṣu rāṣṭreṣu nāsti vṛṣṭir na devatāḥ
41 katham arājakaṃ rāṣṭraṃ œakyaṃ dhārayituṃ prabho
tasmād garbhaṃ samādhatsva bhīṣmas taṃ vardhayiṣyati
42 vyāsa uvāca
42 yadi putraḥ pradātavyo mayā kṣipram akālikam
virūpatāṃ me sahatām etad asyāḥ paraṃ vratam
43 yadi me sahate gandhaṃ rūpaṃ veṣaṃ tathā vapuḥ
adyaiva garbhaṃ kausalyā viœiṣṭaṃ pratipadyatām
44 vaiœaṃpāyana uvāca
44 samāgamanam ākāṅkṣann iti so 'ntarhito muniḥ
tato 'bhigamya sā devī snuṣāṃ rahasi saṃgatām
dharmyam arthasamāyuktam uvāca vacanaṃ hitam
45 kausalye dharmatantraṃ yad bravīmi tvāṃ nibodha me
bharatānāṃ samucchedo vyaktaṃ madbhāgyasaṃkṣayāt
46 vyathitāṃ māṃ ca saṃprekṣya pitṛvaṃœaṃ ca pīḍitam
bhīṣmo buddhim adān me 'tra dharmasya ca vivṛddhaye
47 sā ca buddhis tavādhīnā putri jñātaṃ mayeti ha
naṣṭaṃ ca bhārataṃ vaṃœaṃ punar eva samuddhara
48 putraṃ janaya suœroṇi devarājasamaprabham
sa hi rājyadhuraṃ gurvīm udvakṣyati kulasya naḥ
49 sā dharmato 'nunīyaināṃ kathaṃ cid dharmacāriṇīm
bhojayām āsa viprāṃœ ca devarṣīn atithīṃs tathā

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 100.  
 
1 vaiœaṃpāyana uvāca
1 tataḥ satyavatī kāle vadhūṃ snātām ṛtau tadā
saṃveœayantī œayane œanakair vākyam abravīt
2 kausalye devaras te 'sti so 'dya tvānupravekṣyati
apramattā pratīkṣainaṃ niœīthe āgamiṣyati
3 œvaœrvās tad vacanaṃ œrutvā œayānā œayane œubhe
sācintayat tadā bhīṣmam anyāṃœ ca kurupuṃgavān
4 tato 'mbikāyāṃ prathamaṃ niyuktaḥ satyavāg ṛṣiḥ
dīpyamāneṣu dīpeṣu œayanaṃ praviveœa ha
5 tasya kṛṣṇasya kapilā jaṭā dīpte ca locane
babhrūṇi caiva œmaœrūṇi dṛṣṭvā devī nyamīlayat
6 saṃbabhūva tayā rātrau mātuḥ priyacikīrṣayā
bhayāt kāœisutā taṃ tu nāœaknod abhivīkṣitum
7 tato niṣkrāntam āsādya mātā putram athābravīt
apy asyāṃ guṇavān putra rājaputro bhaviṣyati
8 niœamya tad vaco mātur vyāsaḥ paramabuddhimān
provācātīndriyajñāno vidhinā saṃpracoditaḥ
9 nāgāyutasamaprāṇo vidvān rājarṣisattamaḥ
mahābhāgo mahāvīryo mahābuddhir bhaviṣyati
10 tasya cāpi œataṃ putrā bhaviṣyanti mahābalāḥ
kiṃ tu mātuḥ sa vaiguṇyād andha eva bhaviṣyati
11 tasya tad vacanaṃ œrutvā mātā putram athābravīt
nāndhaḥ kurūṇāṃ nṛpatir anurūpas tapodhana
12 jñātivaṃœasya goptāraṃ pitṝṇāṃ vaṃœavardhanam
dvitīyaṃ kuruvaṃœasya rājānaṃ dātum arhasi
13 sa tatheti pratijñāya niœcakrāma mahātapāḥ
sāpi kālena kausalyā suṣuve 'ndhaṃ tam ātmajam
14 punar eva tu sā devī paribhāṣya snuṣāṃ tataḥ
ṛṣim āvāhayat satyā yathāpūrvam aninditā
15 tatas tenaiva vidhinā maharṣis tām apadyata
ambālikām athābhyāgād ṛṣiṃ dṛṣṭvā ca sāpi tam
viṣaṇṇā pāṇḍusaṃkāœā samapadyata bhārata
16 tāṃ bhītāṃ pāṇḍusaṃkāœāṃ viṣaṇṇāṃ prekṣya pārthiva
vyāsaḥ satyavatīputra idaṃ vacanam abravīt
17 yasmāt pāṇḍutvam āpannā virūpaṃ prekṣya mām api
tasmād eṣa sutas tubhyaṃ pāṇḍur eva bhaviṣyati
18 nāma cāsya tad eveha bhaviṣyati œubhānane
ity uktvā sa nirākrāmad bhagavān ṛṣisattamaḥ
19 tato niṣkrāntam ālokya satyā putram abhāṣata
œaœaṃsa sa punar mātre tasya bālasya pāṇḍutām
20 taṃ mātā punar evānyam ekaṃ putram ayācata
tatheti ca maharṣis tāṃ mātaraṃ pratyabhāṣata
21 tataḥ kumāraṃ sā devī prāptakālam ajījanat
pāṇḍuṃ lakṣaṇasaṃpannaṃ dīpyamānam iva œriyā
tasya putrā maheṣvāsā jajñire pañca pāṇḍavāḥ
22 ṛtukāle tato jyeṣṭhāṃ vadhūṃ tasmai nyayojayat
sā tu rūpaṃ ca gandhaṃ ca maharṣeḥ pravicintya tam
nākarod vacanaṃ devyā bhayāt surasutopamā
23 tataḥ svair bhūṣaṇair dāsīṃ bhūṣayitvāpsaropamām
preṣayām āsa kṛṣṇāya tataḥ kāœipateḥ sutā
24 dāsī ṛṣim anuprāptaṃ pratyudgamyābhivādya ca
saṃviveœābhyanujñātā satkṛtyopacacāra ha
25 kāmopabhogena tu sa tasyāṃ tuṣṭim agād ṛṣiḥ
tayā sahoṣito rātriṃ maharṣiḥ prīyamāṇayā
26 uttiṣṭhann abravīd enām abhujiṣyā bhaviṣyasi
ayaṃ ca te œubhe garbhaḥ œrīmān udaram āgataḥ
dharmātmā bhavitā loke sarvabuddhimatāṃ varaḥ
27 sa jajñe viduro nāma kṛṣṇadvaipāyanātmajaḥ
dhṛtarāṣṭrasya ca bhrātā pāṇḍoœ cāmitabuddhimān
28 dharmo vidurarūpeṇa œāpāt tasya mahātmanaḥ
māṇḍavyasyārthatattvajñaḥ kāmakrodhavivarjitaḥ
29 sa dharmasyānṛṇo bhūtvā punar mātrā sametya ca
tasyai garbhaṃ samāvedya tatraivāntaradhīyata
30 evaṃ vicitravīryasya kṣetre dvaipāyanād api
jajñire devagarbhābhāḥ kuruvaṃœavivardhanāḥ