Náboženství
Hinduismus Mahábháráta
  < zpìt Kniha 1  -  Ādiparvan kapitola 81. - 90.  
     
  < zpìt Kniha 1  -  Ādiparvan kapitola 81.  
 
1 vaiœaṃpāyana uvāca
1 evaṃ sa nāhuṣo rājā yayātiḥ putram īpsitam
rājye 'bhiṣicya mudito vānaprastho 'bhavan muniḥ
2 uṣitvā ca vane vāsaṃ brāhmaṇaiḥ saha saṃœritaḥ
phalamūlāœano dānto yathā svargam ito gataḥ
3 sa gataḥ suravāsaṃ taṃ nivasan muditaḥ sukham
kālasya nātimahataḥ punaḥ œakreṇa pātitaḥ
4 nipatan pracyutaḥ svargād aprāpto medinītalam
sthita āsīd antarikṣe sa tadeti œrutaṃ mayā
5 tata eva punaœ cāpi gataḥ svargam iti œrutiḥ
rājñā vasumatā sārdham aṣṭakena ca vīryavān
pratardanena œibinā sametya kila saṃsadi
6 janamejaya uvāca
6 karmaṇā kena sa divaṃ punaḥ prāpto mahīpatiḥ
sarvam etad aœeṣeṇa œrotum icchāmi tattvataḥ
kathyamānaṃ tvayā vipra viprarṣigaṇasaṃnidhau
7 devarājasamo hy āsīd yayātiḥ pṛthivīpatiḥ
vardhanaḥ kuruvaṃœasya vibhāvasusamadyutiḥ
8 tasya vistīrṇayaœasaḥ satyakīrter mahātmanaḥ
caritaṃ œrotum icchāmi divi ceha ca sarvaœaḥ
9 vaiœaṃpāyana uvāca
9 hanta te kathayiṣyāmi yayāter uttarāṃ kathām
divi ceha ca puṇyārthāṃ sarvapāpapraṇāœinīm
10 yayātir nāhuṣo rājā pūruṃ putraṃ kanīyasam
rājye 'bhiṣicya muditaḥ pravavrāja vanaṃ tadā
11 anteṣu sa vinikṣipya putrān yadupurogamān
phalamūlāœano rājā vane saṃnyavasac ciram
12 saṃœitātmā jitakrodhas tarpayan pitṛdevatāḥ
agnīṃœ ca vidhivaj juhvan vānaprasthavidhānataḥ
13 atithīn pūjayām āsa vanyena haviṣā vibhuḥ
œiloñchavṛttim āsthāya œeṣānnakṛtabhojanaḥ
14 pūrṇaṃ varṣasahasraṃ sa evaṃvṛttir abhūn nṛpaḥ
abbhakṣaḥ œaradas triṃœad āsīn niyatavāṅmanāḥ
15 tataœ ca vāyubhakṣo 'bhūt saṃvatsaram atandritaḥ
pañcāgnimadhye ca tapas tepe saṃvatsaraṃ nṛpaḥ
16 ekapādasthitaœ cāsīt ṣaṇ māsān anilāœanaḥ
puṇyakīrtis tataḥ svargaṃ jagāmāvṛtya rodasī

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 82.  
 
1 vaiœaṃpāyana uvāca
1 svargataḥ sa tu rājendro nivasan devasadmani
pūjitas tridaœaiḥ sādhyair marudbhir vasubhis tathā
2 devalokād brahmalokaṃ saṃcaran puṇyakṛd vaœī
avasat pṛthivīpālo dīrghakālam iti œrutiḥ
3 sa kadā cin nṛpaœreṣṭho yayātiḥ œakram āgamat
kathānte tatra œakreṇa pṛṣṭaḥ sa pṛthivīpatiḥ
4 œakra uvāca
4 yadā sa pūrus tava rūpeṇa rājañ; jarāṃ gṛhītvā pracacāra bhūmau
tadā rājyaṃ saṃpradāyaiva tasmai; tvayā kim uktaḥ kathayeha satyam
5 yayātir uvāca
5 gaṅgāyamunayor madhye kṛtsno 'yaṃ viṣayas tava
madhye pṛthivyās tvaṃ rājā bhrātaro 'ntyādhipās tava
6 akrodhanaḥ krodhanebhyo viœiṣṭas; tathā titikṣur atitikṣor viœiṣṭaḥ
amānuṣebhyo mānuṣāœ ca pradhānā; vidvāṃs tathaivāviduṣaḥ pradhānaḥ
7 ākruœyamāno nākroœen manyur eva titikṣataḥ
ākroṣṭāraṃ nirdahati sukṛtaṃ cāsya vindati
8 nāruṃtudaḥ syān na nṛœaṃsavādī; na hīnataḥ param abhyādadīta
yayāsya vācā para udvijeta; na tāṃ vaded ruœatīṃ pāpalokyām
9 aruṃtudaṃ puruṣaṃ rūkṣavācaṃ; vākkaṇṭakair vitudantaṃ manuṣyān
vidyād alakṣmīkatamaṃ janānāṃ; mukhe nibaddhāṃ nirṛtiṃ vahantam
10 sadbhiḥ purastād abhipūjitaḥ syāt; sadbhis tathā pṛṣṭhato rakṣitaḥ syāt
sadāsatām ativādāṃs titikṣet; satāṃ vṛttaṃ cādadītāryavṛttaḥ
11 vāksāyakā vadanān niṣpatanti; yair āhataḥ œocati rātryahāni
parasya vā marmasu ye patanti; tān paṇḍito nāvasṛjet pareṣu
12 na hīdṛœaṃ saṃvananaṃ triṣu lokeṣu vidyate
yathā maitrī ca bhūteṣu dānaṃ ca madhurā ca vāk
13 tasmāt sāntvaṃ sadā vācyaṃ na vācyaṃ paruṣaṃ kva cit
pūjyān saṃpūjayed dadyān na ca yācet kadā cana

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 83.  
 
1 indra uvāca
1 sarvāṇi karmāṇi samāpya rājan; gṛhān parityajya vanaṃ gato 'si
tat tvāṃ pṛcchāmi nahuṣasya putra; kenāsi tulyas tapasā yayāte
2 yayātir uvāca
2 nāhaṃ devamanuṣyeṣu na gandharvamaharṣiṣu
ātmanas tapasā tulyaṃ kaṃ cit paœyāmi vāsava
3 indra uvāca
3 yadāvamaṃsthāḥ sadṛœaḥ œreyasaœ ca; pāpīyasaœ cāviditaprabhāvaḥ
tasmāl lokā antavantas taveme; kṣīṇe puṇye patitāsy adya rājan
4 yayātir uvāca
4 surarṣigandharvanarāvamānāt; kṣayaṃ gatā me yadi œakra lokāḥ
iccheyaṃ vai suralokād vihīnaḥ; satāṃ madhye patituṃ devarāja
5 indra uvāca
5 satāṃ sakāœe patitāsi rājaṃœ; cyutaḥ pratiṣṭhāṃ yatra labdhāsi bhūyaḥ
evaṃ viditvā tu punar yayāte; na te 'vamānyāḥ sadṛœaḥ œreyasaœ ca
6 vaiœaṃpāyana uvāca
6 tataḥ prahāyāmararājajuṣṭān; puṇyāṃl lokān patamānaṃ yayātim
saṃprekṣya rājarṣivaro 'ṣṭakas tam; uvāca saddharmavidhānagoptā
7 kas tvaṃ yuvā vāsavatulyarūpaḥ; svatejasā dīpyamāno yathāgniḥ
patasy udīrṇāmbudharāndhakārāt; khāt khecarāṇāṃ pravaro yathārkaḥ
8 dṛṣṭvā ca tvāṃ sūryapathāt patantaṃ; vaiœvānarārkadyutim aprameyam
kiṃ nu svid etat patatīti sarve; vitarkayantaḥ parimohitāḥ smaḥ
9 dṛṣṭvā ca tvāṃ viṣṭhitaṃ devamārge; œakrārkaviṣṇupratimaprabhāvam
abhyudgatās tvāṃ vayam adya sarve; tattvaṃ pāte tava jijñāsamānāḥ
10 na cāpi tvāṃ dhṛṣṇumaḥ praṣṭum agre; na ca tvam asmān pṛcchasi ye vayaṃ smaḥ
tat tvāṃ pṛcchāmaḥ spṛhaṇīyarūpaṃ; kasya tvaṃ vā kiṃnimittaṃ tvam āgāḥ
11 bhayaṃ tu te vyetu viṣādamohau; tyajāœu devendrasamānarūpa
tvāṃ vartamānaṃ hi satāṃ sakāœe; nālaṃ prasoḍhuṃ balahāpi œakraḥ
12 santaḥ pratiṣṭhā hi sukhacyutānāṃ; satāṃ sadaivāmararājakalpa
te saṃgatāḥ sthāvarajaṅgameœāḥ; pratiṣṭhitas tvaṃ sadṛœeṣu satsu
13 prabhur agniḥ pratapane bhūmir āvapane prabhuḥ
prabhuḥ sūryaḥ prakāœitve satāṃ cābhyāgataḥ prabhuḥ

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 84.  
 
1 yayātir uvāca
1 ahaṃ yayātir nahuṣasya putraḥ; pūroḥ pitā sarvabhūtāvamānāt
prabhraṃœitaḥ surasiddharṣilokāt; paricyutaḥ prapatāmy alpapuṇyaḥ
2 ahaṃ hi pūrvo vayasā bhavadbhyas; tenābhivādaṃ bhavatāṃ na prayuñje
yo vidyayā tapasā janmanā vā; vṛddhaḥ sa pūjyo bhavati dvijānām
3 aṣṭaka uvāca
3 avādīœ ced vayasā yaḥ sa vṛddha; iti rājan nābhyavadaḥ kathaṃ cit
yo vai vidvān vayasā san sma vṛddhaḥ; sa eva pūjyo bhavati dvijānām
4 yayātir uvāca
4 pratikūlaṃ karmaṇāṃ pāpam āhus; tad vartate 'pravaṇe pāpalokyam
santo 'satāṃ nānuvartanti caitad; yathā ātmaiṣām anukūlavādī
5 abhūd dhanaṃ me vipulaṃ mahad vai; viceṣṭamāno nādhigantā tad asmi
evaṃ pradhāryātmahite niviṣṭo; yo vartate sa vijānāti jīvan
6 nānābhāvā bahavo jīvaloke; daivādhīnā naṣṭaceṣṭādhikārāḥ
tat tat prāpya na vihanyeta dhīro; diṣṭaṃ balīya iti matvātmabuddhyā
7 sukhaṃ hi jantur yadi vāpi duḥkhaṃ; daivādhīnaṃ vindati nātmaœaktyā
tasmād diṣṭaṃ balavan manyamāno; na saṃjvaren nāpi hṛṣyet kadā cit
8 duḥkhe na tapyen na sukhena hṛṣyet; samena varteta sadaiva dhīraḥ
diṣṭaṃ balīya iti manyamāno; na saṃjvaren nāpi hṛṣyet kadā cit
9 bhaye na muhyāmy aṣṭakāhaṃ kadā cit; saṃtāpo me mānaso nāsti kaœ cit
dhātā yathā māṃ vidadhāti loke; dhruvaṃ tathāhaṃ bhaviteti matvā
10 saṃsvedajā aṇḍajā udbhidāœ ca; sarīsṛpāḥ kṛmayo 'thāpsu matsyāḥ
tathāœmānas tṛṇakāṣṭhaṃ ca sarvaṃ; diṣṭakṣaye svāṃ prakṛtiṃ bhajante
11 anityatāṃ sukhaduḥkhasya buddhvā; kasmāt saṃtāpam aṣṭakāhaṃ bhajeyam
kiṃ kuryāṃ vai kiṃ ca kṛtvā na tapye; tasmāt saṃtāpaṃ varjayāmy apramattaḥ
12 aṣṭaka uvāca
12 ye ye lokāḥ pārthivendra pradhānās; tvayā bhuktā yaṃ ca kālaṃ yathā ca
tan me rājan brūhi sarvaṃ yathāvat; kṣetrajñavad bhāṣase tvaṃ hi dharmān
13 yayātir uvāca
13 rājāham āsam iha sārvabhaumas; tato lokān mahato ajayaṃ vai
tatrāvasaṃ varṣasahasramātraṃ; tato lokaṃ param asmy abhyupetaḥ
14 tataḥ purīṃ puruhūtasya ramyāṃ; sahasradvārāṃ œatayojanāyatām
adhyāvasaṃ varṣasahasramātraṃ; tato lokaṃ param asmy abhyupetaḥ
15 tato divyam ajaraṃ prāpya lokaṃ; prajāpater lokapater durāpam
tatrāvasaṃ varṣasahasramātraṃ; tato lokaṃ param asmy abhyupetaḥ
16 devasya devasya niveœane ca; vijitya lokān avasaṃ yatheṣṭam
saṃpūjyamānas tridaœaiḥ samastais; tulyaprabhāvadyutir īœvarāṇām
17 tathāvasaṃ nandane kāmarūpī; saṃvatsarāṇām ayutaṃ œatānām
sahāpsarobhir viharan puṇyagandhān; paœyan nagān puṣpitāṃœ cārurūpān
18 tatrasthaṃ māṃ devasukheṣu saktaṃ; kāle 'tīte mahati tato 'timātram
dūto devānām abravīd ugrarūpo; dhvaṃsety uccais triḥ plutena svareṇa
19 etāvan me viditaṃ rājasiṃha; tato bhraṣṭo 'haṃ nandanāt kṣīṇapuṇyaḥ
vāco 'œrauṣaṃ cāntarikṣe surāṇām; anukroœāc chocatāṃ mānavendra
20 aho kaṣṭaṃ kṣīṇapuṇyo yayātiḥ; pataty asau puṇyakṛt puṇyakīrtiḥ
tān abruvaṃ patamānas tato 'haṃ; satāṃ madhye nipateyaṃ kathaṃ nu
21 tair ākhyātā bhavatāṃ yajñabhūmiḥ; samīkṣya caināṃ tvaritam upāgato 'smi
havirgandhaṃ deœikaṃ yajñabhūmer; dhūmāpāṅgaṃ pratigṛhya pratītaḥ

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 85.  
 
1 aṣṭaka uvāca
1 yadāvaso nandane kāmarūpī; saṃvatsarāṇām ayutaṃ œatānām
kiṃ kāraṇaṃ kārtayugapradhāna; hitvā tattvaṃ vasudhām anvapadyaḥ
2 yayātir uvāca
2 jñātiḥ suhṛt svajano yo yatheha; kṣīṇe vitte tyajyate mānavair hi
tathā tatra kṣīṇapuṇyaṃ manuṣyaṃ; tyajanti sadyaḥ seœvarā devasaṃghāḥ
3 aṣṭaka uvāca
3 kathaṃ tasmin kṣīṇapuṇyā bhavanti; saṃmuhyate me 'tra mano 'timātram
kiṃviœiṣṭāḥ kasya dhāmopayānti; tad vai brūhi kṣetravit tvaṃ mato me
4 yayātir uvāca
4 imaṃ bhaumaṃ narakaṃ te patanti; lālapyamānā naradeva sarve
te kaṅkagomāyubalāœanārthaṃ; kṣīṇā vivṛddhiṃ bahudhā vrajanti
5 tasmād etad varjanīyaṃ nareṇa; duṣṭaṃ loke garhaṇīyaṃ ca karma
ākhyātaṃ te pārthiva sarvam etad; bhūyaœ cedānīṃ vada kiṃ te vadāmi
6 aṣṭaka uvāca
6 yadā tu tān vitudante vayāṃsi; tathā gṛdhrāḥ œitikaṇṭhāḥ pataṃgāḥ
kathaṃ bhavanti katham ābhavanti; na bhaumam anyaṃ narakaṃ œṛṇomi
7 yayātir uvāca
7 ūrdhvaṃ dehāt karmaṇo jṛmbhamāṇād; vyaktaṃ pṛthivyām anusaṃcaranti
imaṃ bhaumaṃ narakaṃ te patanti; nāvekṣante varṣapūgān anekān
8 ṣaṣṭiṃ sahasrāṇi patanti vyomni; tathā aœītiṃ parivatsarāṇi
tān vai tudanti prapatataḥ prapātaṃ; bhīmā bhaumā rākṣasās tīkṣṇadaṃṣṭrāḥ
9 aṣṭaka uvāca
9 yad enasas te patatas tudanti; bhīmā bhaumā rākṣasās tīkṣṇadaṃṣṭrāḥ
kathaṃ bhavanti katham ābhavanti; kathaṃbhūtā garbhabhūtā bhavanti
10 yayātir uvāca
10 asraṃ retaḥ puṣpaphalānupṛktam; anveti tad vai puruṣeṇa sṛṣṭam
sa vai tasyā raja āpadyate vai; sa garbhabhūtaḥ samupaiti tatra
11 vanaspatīṃœ cauṣadhīœ cāviœanti; apo vāyuṃ pṛthivīṃ cāntarikṣam
catuṣpadaṃ dvipadaṃ cāpi sarvam; evaṃbhūtā garbhabhūtā bhavanti
12 aṣṭaka uvāca
12 anyad vapur vidadhātīha garbha; utāho svit svena kāmena yāti
āpadyamāno narayonim etām; ācakṣva me saṃœayāt prabravīmi
13 œarīradehādisamucchrayaṃ ca; cakṣuḥœrotre labhate kena saṃjñām
etat tattvaṃ sarvam ācakṣva pṛṣṭaḥ; kṣetrajñaṃ tvāṃ tāta manyāma sarve
14 yayātir uvāca
14 vāyuḥ samutkarṣati garbhayonim; ṛtau retaḥ puṣparasānupṛktam
sa tatra tanmātrakṛtādhikāraḥ; krameṇa saṃvardhayatīha garbham
15 sa jāyamāno vigṛhītagātraḥ; ṣaḍjñānaniṣṭhāyatano manuṣyaḥ
sa œrotrābhyāṃ vedayatīha œabdaṃ; sarvaṃ rūpaṃ paœyati cakṣuṣā ca
16 ghrāṇena gandhaṃ jihvayātho rasaṃ ca; tvacā sparœaṃ manasā veda bhāvam
ity aṣṭakehopacitiṃ ca viddhi; mahātmanaḥ prāṇabhṛtaḥ œarīre
17 aṣṭaka uvāca
17 yaḥ saṃsthitaḥ puruṣo dahyate vā; nikhanyate vāpi nighṛṣyate vā
abhāvabhūtaḥ sa vināœam etya; kenātmānaṃ cetayate purastāt
18 yayātir uvāca
18 hitvā so 'sūn suptavan niṣṭanitvā; purodhāya sukṛtaṃ duṣkṛtaṃ ca
anyāṃ yoniṃ pavanāgrānusārī; hitvā dehaṃ bhajate rājasiṃha
19 puṇyāṃ yoniṃ puṇyakṛto vrajanti; pāpāṃ yoniṃ pāpakṛto vrajanti
kīṭāḥ pataṃgāœ ca bhavanti pāpā; na me vivakṣāsti mahānubhāva
20 catuṣpadā dvipadāḥ ṣaṭpadāœ ca; tathābhūtā garbhabhūtā bhavanti
ākhyātam etan nikhilena sarvaṃ; bhūyas tu kiṃ pṛcchasi rājasiṃha
21 aṣṭaka uvāca
21 kiṃ svit kṛtvā labhate tāta lokān; martyaḥ œreṣṭhāṃs tapasā vidyayā vā
tan me pṛṣṭaḥ œaṃsa sarvaṃ yathāvac; chubhāṃl lokān yena gacchet krameṇa
22 yayātir uvāca
22 tapaœ ca dānaṃ ca œamo damaœ ca; hrīr ārjavaṃ sarvabhūtānukampā
naœyanti mānena tamo 'bhibhūtāḥ; puṃsaḥ sadaiveti vadanti santaḥ
23 adhīyānaḥ paṇḍitaṃ manyamāno; yo vidyayā hanti yaœaḥ pareṣām
tasyāntavantaœ ca bhavanti lokā; na cāsya tad brahma phalaṃ dadāti
24 catvāri karmāṇy abhayaṃkarāṇi; bhayaṃ prayacchanty ayathākṛtāni
mānāgnihotram uta mānamaunaṃ; mānenādhītam uta mānayajñaḥ
25 na mānyamāno mudam ādadīta; na saṃtāpaṃ prāpnuyāc cāvamānāt
santaḥ sataḥ pūjayantīha loke; nāsādhavaḥ sādhubuddhiṃ labhante
26 iti dadyād iti yajed ity adhīyīta me vratam
ity asminn abhayāny āhus tāni varjyāni nityaœaḥ
27 yenāœrayaṃ vedayante purāṇaṃ; manīṣiṇo mānasamānabhaktam
tan niḥœreyas taijasaṃ rūpam etya; parāṃ œāntiṃ prāpnuyuḥ pretya ceha

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 86.  
 
1 aṣṭaka uvāca
1 caran gṛhasthaḥ katham eti devān; kathaṃ bhikṣuḥ katham ācāryakarmā
vānaprasthaḥ satpathe saṃniviṣṭo; bahūny asmin saṃprati vedayanti
2 yayātir uvāca
2 āhūtādhyāyī gurukarmasvacodyaḥ; pūrvotthāyī caramaṃ copaœāyī
mṛdur dānto dhṛtimān apramattaḥ; svādhyāyaœīlaḥ sidhyati brahmacārī
3 dharmāgataṃ prāpya dhanaṃ yajeta; dadyāt sadaivātithīn bhojayec ca
anādadānaœ ca parair adattaṃ; saiṣā gṛhasthopaniṣat purāṇī
4 svavīryajīvī vṛjinān nivṛtto; dātā parebhyo na paropatāpī
tādṛṅ muniḥ siddhim upaiti mukhyāṃ; vasann araṇye niyatāhāraceṣṭaḥ
5 aœilpajīvī nagṛhaœ ca nityaṃ; jitendriyaḥ sarvato vipramuktaḥ
anokasārī laghur alpacāraœ; caran deœān ekacaraḥ sa bhikṣuḥ
6 rātryā yayā cābhijitāœ ca lokā; bhavanti kāmā vijitāḥ sukhāœ ca
tām eva rātriṃ prayateta vidvān; araṇyasaṃstho bhavituṃ yatātmā
7 daœaiva pūrvān daœa cāparāṃs tu; jñātīn sahātmānam athaikaviṃœam
araṇyavāsī sukṛte dadhāti; vimucyāraṇye svaœarīradhātūn
8 aṣṭaka uvāca
8 kati svid eva munayo maunāni kati cāpy uta
bhavantīti tad ācakṣva œrotum icchāmahe vayam
9 yayātir uvāca
9 araṇye vasato yasya grāmo bhavati pṛṣṭhataḥ
grāme vā vasato 'raṇyaṃ sa muniḥ syāj janādhipa
10 aṣṭaka uvāca
10 kathaṃ svid vasato 'raṇye grāmo bhavati pṛṣṭhataḥ
grāme vā vasato 'raṇyaṃ kathaṃ bhavati pṛṣṭhataḥ
11 yayātir uvāca
11 na grāmyam upayuñjīta ya āraṇyo munir bhavet
tathāsya vasato 'raṇye grāmo bhavati pṛṣṭhataḥ
12 anagnir aniketaœ ca agotracaraṇo muniḥ
kaupīnācchādanaṃ yāvat tāvad icchec ca cīvaram
13 yāvat prāṇābhisaṃdhānaṃ tāvad icchec ca bhojanam
tathāsya vasato grāme 'raṇyaṃ bhavati pṛṣṭhataḥ
14 yas tu kāmān parityajya tyaktakarmā jitendriyaḥ
ātiṣṭheta munir maunaṃ sa loke siddhim āpnuyāt
15 dhautadantaṃ kṛttanakhaṃ sadā snātam alaṃkṛtam
asitaṃ sitakarmasthaṃ kas taṃ nārcitum arhati
16 tapasā karœitaḥ kṣāmaḥ kṣīṇamāṃsāsthiœoṇitaḥ
yadā bhavati nirdvandvo munir maunaṃ samāsthitaḥ
atha lokam imaṃ jitvā lokaṃ vijayate param
17 āsyena tu yadāhāraṃ govan mṛgayate muniḥ
athāsya lokaḥ pūrvo yaḥ so 'mṛtatvāya kalpate

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 87.  
 
1 aṣṭaka uvāca
1 kataras tv etayoḥ pūrvaṃ devānām eti sātmyatām
ubhayor dhāvato rājan sūryācandramasor iva
2 yayātir uvāca
2 aniketo gṛhastheṣu kāmavṛtteṣu saṃyataḥ
grāma eva vasan bhikṣus tayoḥ pūrvataraṃ gataḥ
3 aprāpya dīrgham āyus tu yaḥ prāpto vikṛtiṃ caret
tapyeta yadi tat kṛtvā caret so 'nyat tatas tapaḥ
4 yad vai nṛœaṃsaṃ tad apathyam āhur; yaḥ sevate dharmam anarthabuddhiḥ
asvo 'py anīœaœ ca tathaiva rājaṃs; tadārjavaṃ sa samādhis tadāryam
5 aṣṭaka uvāca
5 kenāsi dūtaḥ prahito 'dya rājan; yuvā sragvī darœanīyaḥ suvarcāḥ
kuta āgataḥ katarasyāṃ diœi tvam; utāho svit pārthivaṃ sthānam asti
6 yayātir uvāca
6 imaṃ bhaumaṃ narakaṃ kṣīṇapuṇyaḥ; praveṣṭum urvīṃ gaganād viprakīrṇaḥ
uktvāhaṃ vaḥ prapatiṣyāmy anantaraṃ; tvaranti māṃ brāhmaṇā lokapālāḥ
7 satāṃ sakāœe tu vṛtaḥ prapātas; te saṃgatā guṇavantaœ ca sarve
œakrāc ca labdho hi varo mayaiṣa; patiṣyatā bhūmitale narendra
8 aṣṭaka uvāca
8 pṛcchāmi tvāṃ mā prapata prapātaṃ; yadi lokāḥ pārthiva santi me 'tra
yady antarikṣe yadi vā divi œritāḥ; kṣetrajñaṃ tvāṃ tasya dharmasya manye
9 yayātir uvāca
9 yāvat pṛthivyāṃ vihitaṃ gavāœvaṃ; sahāraṇyaiḥ paœubhiḥ parvataiœ ca
tāval lokā divi te saṃsthitā vai; tathā vijānīhi narendrasiṃha
10 aṣṭaka uvāca
10 tāṃs te dadāmi mā prapata prapātaṃ; ye me lokā divi rājendra santi
yady antarikṣe yadi vā divi œritās; tān ākrama kṣipram amitrasāha
11 yayātir uvāca
11 nāsmadvidho 'brāhmaṇo brahmavic ca; pratigrahe vartate rājamukhya
yathā pradeyaṃ satataṃ dvijebhyas; tathādadaṃ pūrvam ahaṃ narendra
12 nābrāhmaṇaḥ kṛpaṇo jātu jīved; yā cāpi syād brāhmaṇī vīrapatnī
so 'haṃ yadaivākṛtapūrvaṃ careyaṃ; vivitsamānaḥ kim u tatra sādhu
13 pratardana uvāca
13 pṛcchāmi tvāṃ spṛhaṇīyarūpa; pratardano 'haṃ yadi me santi lokāḥ
yady antarikṣe yadi vā divi œritāḥ; kṣetrajñaṃ tvāṃ tasya dharmasya manye
14 yayātir uvāca
14 santi lokā bahavas te narendra; apy ekaikaḥ sapta saptāpy ahāni
madhucyuto ghṛtapṛktā viœokās; te nāntavantaḥ pratipālayanti
15 pratardana uvāca
15 tāṃs te dadāmi mā prapata prapātaṃ; ye me lokās tava te vai bhavantu
yady antarikṣe yadi vā divi œritās; tān ākrama kṣipram apetamohaḥ
16 yayātir uvāca
16 na tulyatejāḥ sukṛtaṃ kāmayeta; yogakṣemaṃ pārthiva pārthivaḥ san
daivādeœād āpadaṃ prāpya vidvāṃœ; caren nṛœaṃsaṃ na hi jātu rājā
17 dharmyaṃ mārgaṃ cetayāno yaœasyaṃ; kuryān nṛpo dharmam avekṣamāṇaḥ
na madvidho dharmabuddhiḥ prajānan; kuryād evaṃ kṛpaṇaṃ māṃ yathāttha
18 kuryām apūrvaṃ na kṛtaṃ yad anyair; vivitsamānaḥ kim u tatra sādhu
bruvāṇam evaṃ nṛpatiṃ yayātiṃ; nṛpottamo vasumanābravīt tam

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 88.  
 
1 vasumanā uvāca
1 pṛcchāmi tvāṃ vasumanā rauœadaœvir; yady asti loko divi mahyaṃ narendra
yady antarikṣe prathito mahātman; kṣetrajñaṃ tvāṃ tasya dharmasya manye
2 yayātir uvāca
2 yad antarikṣaṃ pṛthivī diœaœ ca; yat tejasā tapate bhānumāṃœ ca
lokās tāvanto divi saṃsthitā vai; te nāntavantaḥ pratipālayanti
3 vasumanā uvāca
3 tāṃs te dadāmi pata mā prapātaṃ; ye me lokās tava te vai bhavantu
krīṇīṣvaināṃs tṛṇakenāpi rājan; pratigrahas te yadi samyak praduṣṭaḥ
4 yayātir uvāca
4 na mithyāhaṃ vikrayaṃ vai smarāmi; vṛthā gṛhītaṃ œiœukāc chaṅkamānaḥ
kuryāṃ na caivākṛtapūrvam anyair; vivitsamānaḥ kim u tatra sādhu
5 vasumanā uvāca
5 tāṃs tvaṃ lokān pratipadyasva rājan; mayā dattān yadi neṣṭaḥ krayas te
ahaṃ na tān vai pratigantā narendra; sarve lokās tava te vai bhavantu
6 œibir uvāca
6 pṛcchāmi tvāṃ œibir auœīnaro 'haṃ; mamāpi lokā yadi santīha tāta
yady antarikṣe yadi vā divi œritāḥ; kṣetrajñaṃ tvāṃ tasya dharmasya manye
7 yayātir uvāca
7 na tvaṃ vācā hṛdayenāpi vidvan; parīpsamānān nāvamaṃsthā narendra
tenānantā divi lokāḥ œritās te; vidyudrūpāḥ svanavanto mahāntaḥ
8 œibir uvāca
8 tāṃs tvaṃ lokān pratipadyasva rājan; mayā dattān yadi neṣṭaḥ krayas te
na cāhaṃ tān pratipatsyeha dattvā; yatra gatvā tvam upāsse ha lokān
9 yayātir uvāca
9 yathā tvam indrapratimaprabhāvas; te cāpy anantā naradeva lokāḥ
tathādya loke na rame 'nyadatte; tasmāc chibe nābhinandāmi dāyam
10 aṣṭaka uvāca
10 na ced ekaikaœo rājaṃl lokān naḥ pratinandasi
sarve pradāya bhavate gantāro narakaṃ vayam
11 yayātir uvāca
11 yad arhāya dadadhvaṃ tat santaḥ satyānṛœaṃsyataḥ
ahaṃ tu nābhidhṛṣṇomi yatkṛtaṃ na mayā purā
12 aṣṭaka uvāca
12 kasyaite pratidṛœyante rathāḥ pañca hiraṇmayāḥ
uccaiḥ santaḥ prakāœante jvalanto 'gniœikhā iva
13 yayātir uvāca
13 yuṣmān ete hi vakṣyanti rathāḥ pañca hiraṇmayāḥ
uccaiḥ santaḥ prakāœante jvalanto 'gniœikhā iva
14 aṣṭaka uvāca
14 ātiṣṭhasva rathaṃ rājan vikramasva vihāyasā
vayam apy anuyāsyāmo yadā kālo bhaviṣyati
15 yayātir uvāca
15 sarvair idānīṃ gantavyaṃ sahasvargajito vayam
eṣa no virajāḥ panthā dṛœyate devasadmanaḥ
16 vaiœaṃpāyana uvāca
16 te 'dhiruhya rathān sarve prayātā nṛpasattamāḥ
ākramanto divaṃ bhābhir dharmeṇāvṛtya rodasī
17 aṣṭaka uvāca
17 ahaṃ manye pūrvam eko 'smi gantā; sakhā cendraḥ sarvathā me mahātmā
kasmād evaṃ œibir auœīnaro 'yam; eko 'tyagāt sarvavegena vāhān
18 yayātir uvāca
18 adadād devayānāya yāvad vittam avindata
uœīnarasya putro 'yaṃ tasmāc chreṣṭho hi naḥ œibiḥ
19 dānaṃ tapaḥ satyam athāpi dharmo; hrīḥ œrīḥ kṣamā saumya tathā titikṣā
rājann etāny apratimasya rājñaḥ; œibeḥ sthitāny anṛœaṃsasya buddhyā
evaṃvṛtto hrīniṣedhaœ ca yasmāt; tasmāc chibir atyagād vai rathena
20 vaiœaṃpāyana uvāca
20 athāṣṭakaḥ punar evānvapṛcchan; mātāmahaṃ kautukād indrakalpam
pṛcchāmi tvāṃ nṛpate brūhi satyaṃ; kutaœ ca kasyāsi sutaœ ca kasya
kṛtaṃ tvayā yad dhi na tasya kartā; loke tvad anyaḥ kṣatriyo brāhmaṇo vā
21 yayātir uvāca
21 yayātir asmi nahuṣasya putraḥ; pūroḥ pitā sārvabhaumas tv ihāsam
guhyam arthaṃ māmakebhyo bravīmi; mātāmaho 'haṃ bhavatāṃ prakāœaḥ
22 sarvām imāṃ pṛthivīṃ nirjigāya; prasthe baddhvā hy adadaṃ brāhmaṇebhyaḥ
medhyān aœvān ekaœaphān surūpāṃs; tadā devāḥ puṇyabhājo bhavanti
23 adām ahaṃ pṛthivīṃ brāhmaṇebhyaḥ; pūrṇām imām akhilāṃ vāhanasya
gobhiḥ suvarṇena dhanaiœ ca mukhyais; tatrāsan gāḥ œatam arbudāni
24 satyena me dyauœ ca vasuṃdharā ca; tathaivāgnir jvalate mānuṣeṣu
na me vṛthā vyāhṛtam eva vākyaṃ; satyaṃ hi santaḥ pratipūjayanti
sarve ca devā munayaœ ca lokāḥ; satyena pūjyā iti me manogatam
25 yo naḥ svargajitaḥ sarvān yathāvṛttaṃ nivedayet
anasūyur dvijāgrebhyaḥ sa labhen naḥ salokatām
26 vaiœaṃpāyana uvāca
26 evaṃ rājā sa mahātmā hy atīva; svair dauhitrais tārito 'mitrasāhaḥ
tyaktvā mahīṃ paramodārakarmā; svargaṃ gataḥ karmabhir vyāpya pṛthvīm

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 89.  
 
1 janamejaya uvāca
1 bhagavañ œrotum icchāmi pūror vaṃœakarān nṛpān
yadvīryā yādṛœāœ caiva yāvanto yatparākramāḥ
2 na hy asmiñ œīlahīno vā nirvīryo vā narādhipaḥ
prajāvirahito vāpi bhūtapūrvaḥ kadā cana
3 teṣāṃ prathitavṛttānāṃ rājñāṃ vijñānaœālinām
caritaṃ œrotum icchāmi vistareṇa tapodhana
4 vaiœaṃpāyana uvāca
4 hanta te kathayiṣyāmi yan māṃ tvaṃ paripṛcchasi
pūror vaṃœadharān vīrāñ œakrapratimatejasaḥ
5 pravīreœvararaudrāœvās trayaḥ putrā mahārathāḥ
pūroḥ pauṣṭyām ajāyanta pravīras tatra vaṃœakṛt
6 manasyur abhavat tasmāc chūraḥ œyenīsutaḥ prabhuḥ
pṛthivyāœ caturantāyā goptā rājīvalocanaḥ
7 subhrūḥ saṃhanano vāgmī sauvīrītanayās trayaḥ
manasyor abhavan putrāḥ œūrāḥ sarve mahārathāḥ
8 raudrāœvasya maheṣvāsā daœāpsarasi sūnavaḥ
yajvāno jajñire œūrāḥ prajāvanto bahuœrutāḥ
sarve sarvāstravidvāṃsaḥ sarve dharmaparāyaṇāḥ
9 ṛcepur atha kakṣepuḥ kṛkaṇepuœ ca vīryavān
sthaṇḍilepur vanepuœ ca sthalepuœ ca mahārathaḥ
10 tejepur balavān dhīmān satyepuœ cendravikramaḥ
dharmepuḥ saṃnatepuœ ca daœamo devavikramaḥ
anādhṛṣṭisutās tāta rājasūyāœvamedhinaḥ
11 matināras tato rājā vidvāṃœ carceputo 'bhavat
matinārasutā rājaṃœ catvāro 'mitavikramāḥ
taṃsur mahān atiratho druhyuœ cāpratimadyutiḥ
12 teṣāṃ taṃsur mahāvīryaḥ pauravaṃ vaṃœam udvahan
ājahāra yaœo dīptaṃ jigāya ca vasuṃdharām
13 ilinaṃ tu sutaṃ taṃsur janayām āsa vīryavān
so 'pi kṛtsnām imāṃ bhūmiṃ vijigye jayatāṃ varaḥ
14 rathaṃtaryāṃ sutān pañca pañcabhūtopamāṃs tataḥ
ilino janayām āsa duḥṣantaprabhṛtīn nṛpa
15 duḥṣantaṃ œūrabhīmau ca prapūrvaṃ vasum eva ca
teṣāṃ jyeṣṭho 'bhavad rājā duḥṣanto janamejaya
16 duḥṣantād bharato jajñe vidvāñ œākuntalo nṛpaḥ
tasmād bharatavaṃœasya vipratasthe mahad yaœaḥ
17 bharatas tisṛṣu strīṣu nava putrān ajījanat
nābhyanandanta tān rājā nānurūpā mamety uta
18 tato mahadbhiḥ kratubhir ījāno bharatas tadā
lebhe putraṃ bharadvājād bhumanyuṃ nāma bhārata
19 tataḥ putriṇam ātmānaṃ jñātvā pauravanandanaḥ
bhumanyuṃ bharataœreṣṭha yauvarājye 'bhyaṣecayat
20 tatas tasya mahīndrasya vitathaḥ putrako 'bhavat
tataḥ sa vitatho nāma bhumanyor abhavat sutaḥ
21 suhotraœ ca suhotā ca suhaviḥ suyajus tathā
puṣkariṇyām ṛcīkasya bhumanyor abhavan sutāḥ
22 teṣāṃ jyeṣṭhaḥ suhotras tu rājyam āpa mahīkṣitām
rājasūyāœvamedhādyaiḥ so 'yajad bahubhiḥ savaiḥ
23 suhotraḥ pṛthivīṃ sarvāṃ bubhuje sāgarāmbarām
24 mamajjeva mahī tasya bhūribhārāvapīḍitā
hastyaœvarathasaṃpūrṇā manuṣyakalilā bhṛœam
25 suhotre rājani tadā dharmataḥ œāsati prajāḥ
caityayūpāṅkitā cāsīd bhūmiḥ œatasahasraœaḥ
pravṛddhajanasasyā ca sahadevā vyarocata
26 aikṣvākī janayām āsa suhotrāt pṛthivīpateḥ
ajamīḍhaṃ sumīḍhaṃ ca purumīḍhaṃ ca bhārata
27 ajamīḍho varas teṣāṃ tasmin vaṃœaḥ pratiṣṭhitaḥ
ṣaṭ putrān so 'py ajanayat tisṛṣu strīṣu bhārata
28 ṛkṣaṃ dhūminy atho nīlī duḥṣantaparameṣṭhinau
keœiny ajanayaj jahnum ubhau ca janarūpiṇau
29 tatheme sarvapāñcālā duḥṣantaparameṣṭhinoḥ
anvayāḥ kuœikā rājañ jahnor amitatejasaḥ
30 janarūpiṇayor jyeṣṭham ṛkṣam āhur janādhipam
ṛkṣāt saṃvaraṇo jajñe rājan vaṃœakaras tava
31 ārkṣe saṃvaraṇe rājan praœāsati vasuṃdharām
saṃkṣayaḥ sumahān āsīt prajānām iti œuœrumaḥ
32 vyaœīryata tato rāṣṭraṃ kṣayair nānāvidhais tathā
kṣunmṛtyubhyām anāvṛṣṭyā vyādhibhiœ ca samāhatam
abhyaghnan bhāratāṃœ caiva sapatnānāṃ balāni ca
33 cālayan vasudhāṃ caiva balena caturaṅgiṇā
abhyayāt taṃ ca pāñcālyo vijitya tarasā mahīm
akṣauhiṇībhir daœabhiḥ sa enaṃ samare 'jayat
34 tataḥ sadāraḥ sāmātyaḥ saputraḥ sasuhṛjjanaḥ
rājā saṃvaraṇas tasmāt palāyata mahābhayāt
35 sindhor nadasya mahato nikuñje nyavasat tadā
nadīviṣayaparyante parvatasya samīpataḥ
tatrāvasan bahūn kālān bhāratā durgamāœritāḥ
36 teṣāṃ nivasatāṃ tatra sahasraṃ parivatsarān
athābhyagacchad bharatān vasiṣṭho bhagavān ṛṣiḥ
37 tam āgataṃ prayatnena pratyudgamyābhivādya ca
arghyam abhyāharaṃs tasmai te sarve bhāratās tadā
nivedya sarvam ṛṣaye satkāreṇa suvarcase
38 taṃ samām aṣṭamīm uṣṭaṃ rājā vavre svayaṃ tadā
purohito bhavān no 'stu rājyāya prayatāmahe
om ity evaṃ vasiṣṭho 'pi bhāratān pratyapadyata
39 athābhyaṣiñcat sāmrājye sarvakṣatrasya pauravam
viṣāṇabhūtaṃ sarvasyāṃ pṛthivyām iti naḥ œrutam
40 bharatādhyuṣitaṃ pūrvaṃ so 'dhyatiṣṭhat purottamam
punar balibhṛtaœ caiva cakre sarvamahīkṣitaḥ
41 tataḥ sa pṛthivīṃ prāpya punar īje mahābalaḥ
ājamīḍho mahāyajñair bahubhir bhūridakṣiṇaiḥ
42 tataḥ saṃvaraṇāt saurī suṣuve tapatī kurum
rājatve taṃ prajāḥ sarvā dharmajña iti vavrire
43 tasya nāmnābhivikhyātaṃ pṛthivyāṃ kurujāṅgalam
kurukṣetraṃ sa tapasā puṇyaṃ cakre mahātapāḥ
44 aœvavantam abhiṣvantaṃ tathā citrarathaṃ munim
janamejayaṃ ca vikhyātaṃ putrāṃœ cāsyānuœuœrumaḥ
pañcaitān vāhinī putrān vyajāyata manasvinī
45 abhiṣvataḥ parikṣit tu œabalāœvaœ ca vīryavān
abhirājo virājaœ ca œalmalaœ ca mahābalaḥ
46 uccaiḥœravā bhadrakāro jitāriœ cāṣṭamaḥ smṛtaḥ
eteṣām anvavāye tu khyātās te karmajair guṇaiḥ
47 janamejayādayaḥ sapta tathaivānye mahābalāḥ
parikṣito 'bhavan putrāḥ sarve dharmārthakovidāḥ
48 kakṣasenograsenau ca citrasenaœ ca vīryavān
indrasenaḥ suṣeṇaœ ca bhīmasenaœ ca nāmataḥ
49 janamejayasya tanayā bhuvi khyātā mahābalāḥ
dhṛtarāṣṭraḥ prathamajaḥ pāṇḍur bāhlīka eva ca
50 niṣadhaœ ca mahātejās tathā jāmbūnado balī
kuṇḍodaraḥ padātiœ ca vasātiœ cāṣṭamaḥ smṛtaḥ
sarve dharmārthakuœalāḥ sarve bhūtahite ratāḥ
51 dhṛtarāṣṭro 'tha rājāsīt tasya putro 'tha kuṇḍikaḥ
hastī vitarkaḥ krāthaœ ca kuṇḍalaœ cāpi pañcamaḥ
haviḥœravās tathendrābhaḥ sumanyuœ cāparājitaḥ
52 pratīpasya trayaḥ putrā jajñire bharatarṣabha
devāpiḥ œaṃtanuœ caiva bāhlīkaœ ca mahārathaḥ
53 devāpis tu pravavrāja teṣāṃ dharmaparīpsayā
œaṃtanuœ ca mahīṃ lebhe bāhlīkaœ ca mahārathaḥ
54 bharatasyānvaye jātāḥ sattvavanto mahārathāḥ
devarṣikalpā nṛpate bahavo rājasattamāḥ
55 evaṃvidhāœ cāpy apare devakalpā mahārathāḥ
jātā manor anvavāye ailavaṃœavivardhanāḥ

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 90.  
 
1 janamejaya uvāca
1 œrutas tvatto mayā vipra pūrveṣāṃ saṃbhavo mahān
udārāœ cāpi vaṃœe 'smin rājāno me pariœrutāḥ
2 kiṃ tu laghvarthasaṃyuktaṃ priyākhyānaṃ na mām ati
prīṇāty ato bhavān bhūyo vistareṇa bravītu me
3 etām eva kathāṃ divyām ā prajāpatito manoḥ
teṣām ājananaṃ puṇyaṃ kasya na prītim āvahet
4 saddharmaguṇamāhātmyair abhivardhitam uttamam
viṣṭabhya lokāṃs trīn eṣāṃ yaœaḥ sphītam avasthitam
5 guṇaprabhāvavīryaujaḥsattvotsāhavatām aham
na tṛpyāmi kathāṃ œṛṇvann amṛtāsvādasaṃmitām
6 vaiœaṃpāyana uvāca
6 œṛṇu rājan purā samyaṅ mayā dvaipāyanāc chrutam
procyamānam idaṃ kṛtsnaṃ svavaṃœajananaṃ œubham
7 dakṣasyāditiḥ
aditer vivasvān
vivasvato manuḥ
manor ilā
ilāyāḥ purūravāḥ
purūravasa āyuḥ
āyuṣo nahuṣaḥ
nahuṣasya yayātiḥ
8 yayāter dve bhārye babhūvatuḥ
uœanaso duhitā devayānī vṛṣaparvaṇaœ ca duhitā œarmiṣṭhā nāma
atrānuvaṃœo bhavati
9 yaduṃ ca turvasuṃ caiva devayānī vyajāyata
druhyuṃ cānuṃ ca pūruṃ ca œarmiṣṭhā vārṣaparvaṇī
10 tatra yador yādavāḥ
pūroḥ pauravāḥ
11 pūror bhāryā kausalyā nāma
tasyām asya jajñe janamejayo nāma
yas trīn aœvamedhān ājahāra
viœvajitā ceṣṭvā vanaṃ praviveœa
12 janamejayaḥ khalv anantāṃ nāmopayeme mādhavīm
tasyām asya jajñe prācinvān
yaḥ prācīṃ diœaṃ jigāya yāvat sūryodayāt
tatas tasya prācinvatvam
13 prācinvān khalv aœmakīm upayeme
tasyām asya jajñe saṃyātiḥ
14 saṃyātiḥ khalu dṛṣadvato duhitaraṃ varāṅgīṃ nāmopayeme
tasyām asya jajñe ahaṃpātiḥ
15 ahaṃpātis tu khalu kṛtavīryaduhitaram upayeme bhānumatīṃ nāma
tasyām asya jajñe sārvabhaumaḥ
16 sārvabhaumaḥ khalu jitvājahāra kaikeyīṃ sunandāṃ nāma
tasyām asya jajñe jayatsenaḥ
17 jayatsenaḥ khalu vaidarbhīm upayeme suṣuvāṃ nāma
tasyām asya jajñe arācīnaḥ
18 arācīno 'pi vaidarbhīm evāparām upayeme maryādāṃ nāma
tasyām asya jajñe mahābhaumaḥ
19 mahābhaumaḥ khalu prāsenajitīm upayeme suyajñāṃ nāma
tasyām asya jajñe ayutanāyī
yaḥ puruṣamedhānām ayutam ānayat
tad asyāyutanāyitvam
20 ayutanāyī khalu pṛthuœravaso duhitaram upayeme bhāsāṃ nāma
tasyām asya jajñe akrodhanaḥ
21 akrodhanaḥ khalu kāliṅgīṃ karaṇḍuṃ nāmopayeme
tasyām asya jajñe devātithiḥ
22 devātithiḥ khalu vaidehīm upayeme maryādāṃ nāma
tasyām asya jajñe ṛcaḥ
23 ṛcaḥ khalv āṅgeyīm upayeme sudevāṃ nāma
tasyāṃ putram ajanayad ṛkṣam
24 ṛkṣaḥ khalu takṣakaduhitaram upayeme jvālāṃ nāma
tasyāṃ putraṃ matināraṃ nāmotpādayām āsa
25 matināraḥ khalu sarasvatyāṃ dvādaœavārṣikaṃ satram ājahāra
26 nivṛtte ca satre sarasvaty abhigamya taṃ bhartāraṃ varayām āsa
tasyāṃ putram ajanayat taṃsuṃ nāma
27 atrānuvaṃœo bhavati
28 taṃsuṃ sarasvatī putraṃ matinārād ajījanat
ilinaṃ janayām āsa kālindyāṃ taṃsur ātmajam
29 ilinas tu rathaṃtaryāṃ duḥṣantādyān pañca putrān ajanayat
30 duḥṣantaḥ khalu viœvāmitraduhitaraṃ œakuntalāṃ nāmopayeme
tasyām asya jajñe bharataḥ
tatra œlokau bhavataḥ
31 mātā bhastrā pituḥ putro yena jātaḥ sa eva saḥ
bharasva putraṃ duḥṣanta māvamaṃsthāḥ œakuntalām
32 retodhāḥ putra unnayati naradeva yamakṣayāt
tvaṃ cāsya dhātā garbhasya satyam āha œakuntalā
33 tato 'sya bharatatvam
34 bharataḥ khalu kāœeyīm upayeme sārvasenīṃ sunandāṃ nāma
tasyām asya jajñe bhumanyuḥ
35 bhumanyuḥ khalu dāœārhīm upayeme jayāṃ nāma
tasyām asya jajñe suhotraḥ
36 suhotraḥ khalv ikṣvākukanyām upayeme suvarṇāṃ nāma
tasyām asya jajñe hastī
ya idaṃ hāstinapuraṃ māpayām āsa
etad asya hāstinapuratvam
37 hastī khalu traigartīm upayeme yaœodharāṃ nāma
tasyām asya jajñe vikuṇṭhanaḥ
38 vikuṇṭhanaḥ khalu dāœārhīm upayeme sudevāṃ nāma
tasyām asya jajñe 'jamīḍhaḥ
39 ajamīḍhasya caturviṃœaṃ putraœataṃ babhūva kaikeyyāṃ nāgāyāṃ gāndhāryāṃ vimalāyām ṛkṣāyi
pṛthak pṛthag vaṃœakarā nṛpatayaḥ
tatra vaṃœakaraḥ saṃvaraṇaḥ
40 saṃvaraṇaḥ khalu vaivasvatīṃ tapatīṃ nāmopayeme
tasyām asya jajñe kuruḥ
41 kuruḥ khalu dāœārhīm upayeme œubhāṅgīṃ nāma
tasyām asya jajñe viḍūrathaḥ
42 viḍūrathas tu māgadhīm upayeme saṃpriyāṃ nāma
tasyām asya jajñe 'rugvān nāma
43 arugvān khalu māgadhīm upayeme 'mṛtāṃ nāma
tasyām asya jajñe parikṣit
44 parikṣit khalu bāhudām upayeme suyaœāṃ nāma
tasyām asya jajñe bhīmasenaḥ
45 bhīmasenaḥ khalu kaikeyīm upayeme sukumārīṃ nāma
tasyām asya jajñe paryaœravāḥ
yam āhuḥ pratīpaṃ nāma
46 pratīpaḥ khalu œaibyām upayeme sunandāṃ nāma
tasyāṃ putrān utpādayām āsa devāpiṃ œaṃtanuṃ bāhlīkaṃ ceti
47 devāpiḥ khalu bāla evāraṇyaṃ praviveœa
œaṃtanus tu mahīpālo 'bhavat
atrānuvaṃœo bhavati
48 yaṃ yaṃ karābhyāṃ spṛœati jīrṇaṃ sa sukham aœnute
punar yuvā ca bhavati tasmāt taṃ œaṃtanuṃ viduḥ
49 tad asya œaṃtanutvam
50 œaṃtanuḥ khalu gaṅgāṃ bhāgīrathīm upayeme
tasyām asya jajñe devavrataḥ
yam āhur bhīṣma iti
51 bhīṣmaḥ khalu pituḥ priyacikīrṣayā satyavatīm udavahan mātaram
yām āhur gandhakālīti
52 tasyāṃ kānīno garbhaḥ parāœarād dvaipāyanaḥ
tasyām eva œaṃtanor dvau putrau babhūvatuḥ
citrāṅgado vicitravīryaœ ca
53 tayor aprāptayauvana eva citrāṅgado gandharveṇa hataḥ
vicitravīryas tu rājā samabhavat
54 vicitravīryaḥ khalu kausalyātmaje 'mbikāmbālike kāœirājaduhitarāv upayeme
55 vicitravīryas tv anapatya eva videhatvaṃ prāptaḥ
56 tataḥ satyavatī cintayām āsa
dauḥṣanto vaṃœa ucchidyate iti
57 sā dvaipāyanam ṛṣiṃ cintayām āsa
58 sa tasyāḥ purataḥ sthitaḥ kiṃ karavāṇīti
59 sā tam uvāca
bhrātā tavānapatya eva svaryāto vicitravīryaḥ
sādhv apatyaṃ tasyotpādayeti
60 sa param ity uktvā trīn putrān utpādayām āsa dhṛtarāṣṭraṃ pāṇḍuṃ viduraṃ ceti
61 tatra dhṛtarāṣṭrasya rājñaḥ putraœataṃ babhūva gāndhāryāṃ varadānād dvaipāyanasya
62 teṣāṃ dhṛtarāṣṭrasya putrāṇāṃ catvāraḥ pradhānā babhūvur duryodhano duḥœāsano vikarṇaœ citrasei
63 pāṇḍos tu dve bhārye babhūvatuḥ kuntī mādrī cety ubhe strīratne
64 atha pāṇḍur mṛgayāṃ caran maithunagatam ṛṣim apaœyan mṛgyāṃ vartamānam
tathaivāplutam anāsāditakāmarasam atṛptaṃ bāṇenābhijaghāna
65 sa bāṇaviddha uvāca pāṇḍum
caratā dharmam imaṃ yena tvayābhijñena kāmarasasyāham anavāptakāmaraso 'bhihatas tasmāt tvam apy etām avasthām āsādyāni
66 sa vivarṇarūpaḥ pāṇḍuḥ œāpaṃ pariharamāṇo nopāsarpata bhārye
67 vākyaṃ covāca
svacāpalyād idaṃ prāptavān aham
œṛṇomi ca nānapatyasya lokā santīti
68 sā tvaṃ madarthe putrān utpādayeti kuntīm uvāca
69 sā tatra putrān utpādayām āsa dharmād yudhiṣṭhiraṃ mārutād bhīmasenaṃ œakrād arjunam iti
70 sa tāṃ hṛṣṭarūpaḥ pāṇḍur uvāca
iyaṃ te sapatnyanapatyā
sādhv asyām apatyam utpādyatām iti
71 sa evam astv ity uktaḥ kuntyā
72 tato mādryām aœvibhyāṃ nakulasahadevāv utpāditau
73 mādrīṃ khalv alaṃkṛtāṃ dṛṣṭvā pāṇḍur bhāvaṃ cakre
74 sa tāṃ spṛṣṭvaiva videhatvaṃ prāptaḥ
75 tatrainaṃ citāsthaṃ mādrī samanvāruroha
76 uvāca kuntīm
yamayor āryayāpramattayā bhavitavyam iti
77 tatas te pañca pāṇḍavāḥ kuntyā sahitā hāstinapuram ānīya tāpasair bhīṣmasya vidurasya ca niveditāḥ
78 tatrāpi jatugṛhe dagdhuṃ samārabdhā na œakitā viduramantritena
79 tataœ ca hiḍimbam antarā hatvā ekacakrāṃ gatāḥ
80 tasyām apy ekacakrāyāṃ bakaṃ nāma rākṣasaṃ hatvā pāñcālanagaram abhigatāḥ
81 tasmād draupadīṃ bhāryām avindan svaviṣayaṃ cājagmuḥ kuœalinaḥ
82 putrāṃœ cotpādayām āsuḥ
prativindhyaṃ yudhiṣṭhiraḥ
sutasomaṃ vṛkodaraḥ
œrutakīrtim arjunaḥ
œatānīkaṃ nakulaḥ
œrutakarmāṇaṃ sahadeva iti
83 yudhiṣṭhiras tu govāsanasya œaibyasya devikāṃ nāma kanyāṃ svayaṃvare lebhe
tasyāṃ putraṃ janayām āsa yaudheyaṃ nāma
84 bhīmaseno 'pi kāœyāṃ baladharāṃ nāmopayeme vīryaœulkām
tasyāṃ putraṃ sarvagaṃ nāmotpādayām āsa
85 arjunaḥ khalu dvāravatīṃ gatvā bhaginīṃ vāsudevasya subhadrāṃ nāma bhāryām udavahat
tasyāṃ putram abhimanyuṃ nāma janayām āsa
86 nakulas tu caidyāṃ kareṇuvatīṃ nāma bhāryām udavahat
tasyāṃ putraṃ niramitraṃ nāmājanayat
87 sahadevo 'pi mādrīm eva svayaṃvare vijayāṃ nāmopayeme
tasyāṃ putram ajanayat suhotraṃ nāma
88 bhīmasenas tu pūrvam eva hiḍimbāyāṃ rākṣasyāṃ ghaṭotkacaṃ nāma putraṃ janayām āsa
89 ity ete ekādaœa pāṇḍavānāṃ putrāḥ
90 virāṭasya duhitaram uttarāṃ nāmābhimanyur upayeme
tasyām asya parāsur garbho 'jāyata
91 tam utsaṅgena pratijagrāha pṛthā niyogāt puruṣottamasya vāsudevasya
ṣāṇmāsikaṃ garbham aham enaṃ jīvayiṣyāmīti
92 saṃjīvayitvā cainam uvāca
parikṣīṇe kule jāto bhavatv ayaṃ parikṣin nāmeti
93 parikṣit tu khalu mādravatīṃ nāmopayeme
tasyām asya janamejayaḥ
94 janamejayāt tu vapuṣṭamāyāṃ dvau putrau œatānīkaḥ œaṅkuœ ca
95 œatānīkas tu khalu vaidehīm upayeme
tasyām asya jajñe putro 'œvamedhadattaḥ
96 ity eṣa pūror vaṃœas tu pāṇḍavānāṃ ca kīrtitaḥ
pūror vaṃœam imaṃ œrutvā sarvapāpaiḥ pramucyate