Náboženství
Hinduismus Mahábháráta
  < zpìt Kniha 1  -  Ādiparvan kapitola 71. - 80.  
     
  < zpìt Kniha 1  -  Ādiparvan kapitola 71.  
 
1 janamejaya uvāca
1 yayātiḥ pūrvako 'smākaṃ daœamo yaḥ prajāpateḥ
kathaṃ sa œukratanayāṃ lebhe paramadurlabhām
2 etad icchāmy ahaṃ œrotuṃ vistareṇa dvijottama
ānupūrvyā ca me œaṃsa pūror vaṃœakarān pṛthak
3 vaiœaṃpāyana uvāca
3 yayātir āsīd rājarṣir devarājasamadyutiḥ
taṃ œukravṛṣaparvāṇau vavrāte vai yathā purā
4 tat te 'haṃ saṃpravakṣyāmi pṛcchato janamejaya
devayānyāœ ca saṃyogaṃ yayāter nāhuṣasya ca
5 surāṇām asurāṇāṃ ca samajāyata vai mithaḥ
aiœvaryaṃ prati saṃgharṣas trailokye sacarācare
6 jigīṣayā tato devā vavrire 'ṅgirasaṃ munim
paurohityena yājyārthe kāvyaṃ tūœanasaṃ pare
brāhmaṇau tāv ubhau nityam anyonyaspardhinau bhṛœam
7 tatra devā nijaghnur yān dānavān yudhi saṃgatān
tān punar jīvayām āsa kāvyo vidyābalāœrayāt
tatas te punar utthāya yodhayāṃ cakrire surān
8 asurās tu nijaghnur yān surān samaramūrdhani
na tān saṃjīvayām āsa bṛhaspatir udāradhīḥ
9 na hi veda sa tāṃ vidyāṃ yāṃ kāvyo veda vīryavān
saṃjīvanīṃ tato devā viṣādam agaman param
10 te tu devā bhayodvignāḥ kāvyād uœanasas tadā
ūcuḥ kacam upāgamya jyeṣṭhaṃ putraṃ bṛhaspateḥ
11 bhajamānān bhajasvāsmān kuru naḥ sāhyam uttamam
yāsau vidyā nivasati brāhmaṇe 'mitatejasi
œukre tām āhara kṣipraṃ bhāgabhāṅ no bhaviṣyasi
12 vṛṣaparvasamīpe sa œakyo draṣṭuṃ tvayā dvijaḥ
rakṣate dānavāṃs tatra na sa rakṣaty adānavān
13 tam ārādhayituṃ œakto bhavān pūrvavayāḥ kavim
devayānīṃ ca dayitāṃ sutāṃ tasya mahātmanaḥ
14 tvam ārādhayituṃ œakto nānyaḥ kaœ cana vidyate
œīladākṣiṇyamādhuryair ācāreṇa damena ca
devayānyāṃ hi tuṣṭāyāṃ vidyāṃ tāṃ prāpsyasi dhruvam
15 tathety uktvā tataḥ prāyād bṛhaspatisutaḥ kacaḥ
tadābhipūjito devaiḥ samīpaṃ vṛṣaparvaṇaḥ
16 sa gatvā tvarito rājan devaiḥ saṃpreṣitaḥ kacaḥ
asurendrapure œukraṃ dṛṣṭvā vākyam uvāca ha
17 ṛṣer aṅgirasaḥ pautraṃ putraṃ sākṣād bṛhaspateḥ
nāmnā kaca iti khyātaṃ œiṣyaṃ gṛhṇātu māṃ bhavān
18 brahmacaryaṃ cariṣyāmi tvayy ahaṃ paramaṃ gurau
anumanyasva māṃ brahman sahasraṃ parivatsarān
19 œukra uvāca
19 kaca susvāgataṃ te 'stu pratigṛhṇāmi te vacaḥ
arcayiṣye 'ham arcyaṃ tvām arcito 'stu bṛhaspatiḥ
20 vaiœaṃpāyana uvāca
20 kacas tu taṃ tathety uktvā pratijagrāha tad vratam
ādiṣṭaṃ kaviputreṇa œukreṇoœanasā svayam
21 vratasya vratakālaṃ sa yathoktaṃ pratyagṛhṇata
ārādhayann upādhyāyaṃ devayānīṃ ca bhārata
22 nityam ārādhayiṣyaṃs tāṃ yuvā yauvanago 'mukhe
gāyan nṛtyan vādayaṃœ ca devayānīm atoṣayat
23 saṃœīlayan devayānīṃ kanyāṃ saṃprāptayauvanām
puṣpaiḥ phalaiḥ preṣaṇaiœ ca toṣayām āsa bhārata
24 devayāny api taṃ vipraṃ niyamavratacāriṇam
anugāyamānā lalanā rahaḥ paryacarat tadā
25 pañca varṣaœatāny evaṃ kacasya carato vratam
tatrātīyur atho buddhvā dānavās taṃ tataḥ kacam
26 gā rakṣantaṃ vane dṛṣṭvā rahasy ekam amarṣitāḥ
jaghnur bṛhaspater dveṣād vidyārakṣārtham eva ca
hatvā œālāvṛkebhyaœ ca prāyacchaṃs tilaœaḥ kṛtam
27 tato gāvo nivṛttās tā agopāḥ svaṃ niveœanam
tā dṛṣṭvā rahitā gās tu kacenābhyāgatā vanāt
uvāca vacanaṃ kāle devayāny atha bhārata
28 ahutaṃ cāgnihotraṃ te sūryaœ cāstaṃ gataḥ prabho
agopāœ cāgatā gāvaḥ kacas tāta na dṛœyate
29 vyaktaṃ hato mṛto vāpi kacas tāta bhaviṣyati
taṃ vinā na ca jīveyaṃ kacaṃ satyaṃ bravīmi te
30 œukra uvāca
30 ayam ehīti œabdena mṛtaṃ saṃjīvayāmy aham
31 vaiœaṃpāyana uvāca
31 tataḥ saṃjīvanīṃ vidyāṃ prayujya kacam āhvayat
āhūtaḥ prādurabhavat kaco 'riṣṭo 'tha vidyayā
hato 'ham iti cācakhyau pṛṣṭo brāhmaṇakanyayā
32 sa punar devayānyoktaḥ puṣpāhāro yadṛcchayā
vanaṃ yayau tato vipro dadṛœur dānavāœ ca tam
33 tato dvitīyaṃ hatvā taṃ dagdhvā kṛtvā ca cūrṇaœaḥ
prāyacchan brāhmaṇāyaiva surāyām asurās tadā
34 devayāny atha bhūyo 'pi vākyaṃ pitaram abravīt
puṣpāhāraḥ preṣaṇakṛt kacas tāta na dṛœyate
35 œukra uvāca
35 bṛhaspateḥ sutaḥ putri kacaḥ pretagatiṃ gataḥ
vidyayā jīvito 'py evaṃ hanyate karavāṇi kim
36 maivaṃ œuco mā ruda devayāni; na tvādṛœī martyam anupraœocet
surāœ ca viœve ca jagac ca sarvam; upasthitāṃ vaikṛtim ānamanti
37 devayāny uvāca
37 yasyāṅgirā vṛddhatamaḥ pitāmaho; bṛhaspatiœ cāpi pitā tapodhanaḥ
ṛṣeḥ putraṃ tam atho vāpi pautraṃ; kathaṃ na œoceyam ahaṃ na rudyām
38 sa brahmacārī ca tapodhanaœ ca; sadotthitaḥ karmasu caiva dakṣaḥ
kacasya mārgaṃ pratipatsye na bhokṣye; priyo hi me tāta kaco 'bhirūpaḥ
39 œukra uvāca
39 asaṃœayaṃ mām asurā dviṣanti; ye me œiṣyaṃ nāgasaṃ sūdayanti
abrāhmaṇaṃ kartum icchanti raudrās; te māṃ yathā prastutaṃ dānavair hi
apy asya pāpasya bhaved ihāntaḥ; kaṃ brahmahatyā na dahed apīndram
40 vaiœaṃpāyana uvāca
40 saṃcodito devayānyā maharṣiḥ punar āhvayat
saṃrambheṇaiva kāvyo hi bṛhaspatisutaṃ kacam
41 guror bhīto vidyayā copahūtaḥ; œanair vācaṃ jaṭhare vyājahāra
tam abravīt kena pathopanīto; mamodare tiṣṭhasi brūhi vipra
42 kaca uvāca
42 bhavatprasādān na jahāti māṃ smṛtiḥ; smare ca sarvaṃ yac ca yathā ca vṛttam
na tv evaṃ syāt tapaso vyayo me; tataḥ kleœaṃ ghoram imaṃ sahāmi
43 asuraiḥ surāyāṃ bhavato 'smi datto; hatvā dagdhvā cūrṇayitvā ca kāvya
brāhmīṃ māyām āsurī caiva māyā; tvayi sthite katham evātivartet
44 œukra uvāca
44 kiṃ te priyaṃ karavāṇy adya vatse; vadhena me jīvitaṃ syāt kacasya
nānyatra kukṣer mama bhedanena; dṛœyet kaco madgato devayāni
45 devayāny uvāca
45 dvau māṃ œokāv agnikalpau dahetāṃ; kacasya nāœas tava caivopaghātaḥ
kacasya nāœe mama nāsti œarma; tavopaghāte jīvituṃ nāsmi œaktā
46 œukra uvāca
46 saṃsiddharūpo 'si bṛhaspateḥ suta; yat tvāṃ bhaktaṃ bhajate devayānī
vidyām imāṃ prāpnuhi jīvanīṃ tvaṃ; na ced indraḥ kacarūpī tvam adya
47 na nivartet punar jīvan kaœ cid anyo mamodarāt
brāhmaṇaṃ varjayitvaikaṃ tasmād vidyām avāpnuhi
48 putro bhūtvā bhāvaya bhāvito mām; asmād dehād upaniṣkramya tāta
samīkṣethā dharmavatīm avekṣāṃ; guroḥ sakāœāt prāpya vidyāṃ savidyaḥ
49 vaiœaṃpāyana uvāca
49 guroḥ sakāœāt samavāpya vidyāṃ; bhittvā kukṣiṃ nirvicakrāma vipraḥ
kaco 'bhirūpo dakṣiṇaṃ brāhmaṇasya; œuklātyaye paurṇamāsyām ivenduḥ
50 dṛṣṭvā ca taṃ patitaṃ brahmarāœim; utthāpayām āsa mṛtaṃ kaco 'pi
vidyāṃ siddhāṃ tām avāpyābhivādya; tataḥ kacas taṃ gurum ity uvāca
51 ṛtasya dātāram anuttamasya; nidhiṃ nidhīnāṃ caturanvayānām
ye nādriyante gurum arcanīyaṃ; pāpāṃl lokāṃs te vrajanty apratiṣṭhān
52 vaiœaṃpāyana uvāca
52 surāpānād vañcanāṃ prāpayitvā; saṃjñānāœaṃ caiva tathātighoram
dṛṣṭvā kacaṃ cāpi tathābhirūpaṃ; pītaṃ tadā surayā mohitena
53 samanyur utthāya mahānubhāvas; tadoœanā viprahitaṃ cikīrṣuḥ
kāvyaḥ svayaṃ vākyam idaṃ jagāda; surāpānaṃ prati vai jātaœaṅkaḥ
54 yo brāhmaṇo 'dya prabhṛtīha kaœ cin; mohāt surāṃ pāsyati mandabuddhiḥ
apetadharmo brahmahā caiva sa syād; asmiṃl loke garhitaḥ syāt pare ca
55 mayā cemāṃ vipradharmoktisīmāṃ; maryādāṃ vai sthāpitāṃ sarvaloke
santo viprāḥ œuœruvāṃso gurūṇāṃ; devā lokāœ copaœṛṇvantu sarve
56 itīdam uktvā sa mahānubhāvas; taponidhīnāṃ nidhir aprameyaḥ
tān dānavān daivavimūḍhabuddhīn; idaṃ samāhūya vaco 'bhyuvāca
57 ācakṣe vo dānavā bāliœāḥ stha; siddhaḥ kaco vatsyati matsakāœe
saṃjīvanīṃ prāpya vidyāṃ mahārthāṃ; tulyaprabhāvo brahmaṇā brahmabhūtaḥ
58 guror uṣya sakāœe tu daœa varṣaœatāni saḥ
anujñātaḥ kaco gantum iyeṣa tridaœālayam

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 72.  
 
1 vaiœaṃpāyana uvāca
1 samāvṛttavrataṃ taṃ tu visṛṣṭaṃ guruṇā tadā
prasthitaṃ tridaœāvāsaṃ devayāny abravīd idam
2 ṛṣer aṅgirasaḥ pautra vṛttenābhijanena ca
bhrājase vidyayā caiva tapasā ca damena ca
3 ṛṣir yathāṅgirā mānyaḥ pitur mama mahāyaœāḥ
tathā mānyaœ ca pūjyaœ ca bhūyo mama bṛhaspatiḥ
4 evaṃ jñātvā vijānīhi yad bravīmi tapodhana
vratasthe niyamopete yathā vartāmy ahaṃ tvayi
5 sa samāvṛttavidyo māṃ bhaktāṃ bhajitum arhasi
gṛhāṇa pāṇiṃ vidhivan mama mantrapuraskṛtam
6 kaca uvāca
6 pūjyo mānyaœ ca bhagavān yathā tava pitā mama
tathā tvam anavadyāṅgi pūjanīyatarā mama
7 ātmaprāṇaiḥ priyatamā bhārgavasya mahātmanaḥ
tvaṃ bhadre dharmataḥ pūjyā guruputrī sadā mama
8 yathā mama gurur nityaṃ mānyaḥ œukraḥ pitā tava
devayāni tathaiva tvaṃ naivaṃ māṃ vaktum arhasi
9 devayāny uvāca
9 guruputrasya putro vai na tu tvam asi me pituḥ
tasmān mānyaœ ca pūjyaœ ca mamāpi tvaṃ dvijottama
10 asurair hanyamāne ca kaca tvayi punaḥ punaḥ
tadā prabhṛti yā prītis tāṃ tvam eva smarasva me
11 sauhārde cānurāge ca vettha me bhaktim uttamām
na mām arhasi dharmajña tyaktuṃ bhaktām anāgasam
12 kaca uvāca
12 aniyojye niyoge māṃ niyunakṣi œubhavrate
prasīda subhru tvaṃ mahyaṃ guror gurutarī œubhe
13 yatroṣitaṃ viœālākṣi tvayā candranibhānane
tatrāham uṣito bhadre kukṣau kāvyasya bhāmini
14 bhaginī dharmato me tvaṃ maivaṃ vocaḥ œubhānane
sukham asmy uṣito bhadre na manyur vidyate mama
15 āpṛcche tvāṃ gamiṣyāmi œivam āœaṃsa me pathi
avirodhena dharmasya smartavyo 'smi kathāntare
apramattotthitā nityam ārādhaya guruṃ mama
16 devayāny uvāca
16 yadi māṃ dharmakāmārthe pratyākhyāsyasi coditaḥ
tataḥ kaca na te vidyā siddhim eṣā gamiṣyati
17 kaca uvāca
17 guruputrīti kṛtvāhaṃ pratyācakṣe na doṣataḥ
guruṇā cābhyanujñātaḥ kāmam evaṃ œapasva mām
18 ārṣaṃ dharmaṃ bruvāṇo 'haṃ devayāni yathā tvayā
œapto nārho 'smi œāpasya kāmato 'dya na dharmataḥ
19 tasmād bhavatyā yaḥ kāmo na tathā sa bhaviṣyati
ṛṣiputro na te kaœ cij jātu pāṇiṃ grahīṣyati
20 phaliṣyati na te vidyā yat tvaṃ mām āttha tat tathā
adhyāpayiṣyāmi tu yaṃ tasya vidyā phaliṣyati
21 vaiœaṃpāyana uvāca
21 evam uktvā dvijaœreṣṭho devayānīṃ kacas tadā
tridaœeœālayaṃ œīghraṃ jagāma dvijasattamaḥ
22 tam āgatam abhiprekṣya devā indrapurogamāḥ
bṛhaspatiṃ sabhājyedaṃ kacam āhur mudānvitāḥ
23 yat tvam asmaddhitaṃ karma cakartha paramādbhutam
na te yaœaḥ praṇaœitā bhāgabhāṅ no bhaviṣyasi

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 73.  
 
1 vaiœaṃpāyana uvāca
1 kṛtavidye kace prāpte hṛṣṭarūpā divaukasaḥ
kacād adhītya tāṃ vidyāṃ kṛtārthā bharatarṣabha
2 sarva eva samāgamya œatakratum athābruvan
kālas te vikramasyādya jahi œatrūn puraṃdara
3 evam uktas tu sahitais tridaœair maghavāṃs tadā
tathety uktvopacakrāma so 'paœyata vane striyaḥ
4 krīḍantīnāṃ tu kanyānāṃ vane caitrarathopame
vāyubhūtaḥ sa vastrāṇi sarvāṇy eva vyamiœrayat
5 tato jalāt samuttīrya kanyās tāḥ sahitās tadā
vastrāṇi jagṛhus tāni yathāsannāny anekaœaḥ
6 tatra vāso devayānyāḥ œarmiṣṭhā jagṛhe tadā
vyatimiœram ajānantī duhitā vṛṣaparvaṇaḥ
7 tatas tayor mithas tatra virodhaḥ samajāyata
devayānyāœ ca rājendra œarmiṣṭhāyāœ ca tatkṛte
8 devayāny uvāca
8 kasmād gṛhṇāsi me vastraṃ œiṣyā bhūtvā mamāsuri
samudācārahīnāyā na te œreyo bhaviṣyati
9 œarmiṣṭhovāca
9 āsīnaṃ ca œayānaṃ ca pitā te pitaraṃ mama
stauti vandati cābhīkṣṇaṃ nīcaiḥ sthitvā vinītavat
10 yācatas tvaṃ hi duhitā stuvataḥ pratigṛhṇataḥ
sutāhaṃ stūyamānasya dadato 'pratigṛhṇataḥ
11 anāyudhā sāyudhāyā riktā kṣubhyasi bhikṣuki
lapsyase pratiyoddhāraṃ na hi tvāṃ gaṇayāmy aham
12 vaiœaṃpāyana uvāca
12 samucchrayaṃ devayānīṃ gatāṃ saktāṃ ca vāsasi
œarmiṣṭhā prākṣipat kūpe tataḥ svapuram āvrajat
13 hateyam iti vijñāya œarmiṣṭhā pāpaniœcayā
anavekṣya yayau veœma krodhavegaparāyaṇā
14 atha taṃ deœam abhyāgād yayātir nahuṣātmajaḥ
œrāntayugyaḥ œrāntahayo mṛgalipsuḥ pipāsitaḥ
15 sa nāhuṣaḥ prekṣamāṇa udapānaṃ gatodakam
dadarœa kanyāṃ tāṃ tatra dīptām agniœikhām iva
16 tām apṛcchat sa dṛṣṭvaiva kanyām amaravarṇinīm
sāntvayitvā nṛpaœreṣṭhaḥ sāmnā paramavalgunā
17 kā tvaṃ tāmranakhī œyāmā sumṛṣṭamaṇikuṇḍalā
dīrghaṃ dhyāyasi cātyarthaṃ kasmāc chvasiṣi cāturā
18 kathaṃ ca patitāsy asmin kūpe vīruttṛṇāvṛte
duhitā caiva kasya tvaṃ vada sarvaṃ sumadhyame
19 devayāny uvāca
19 yo 'sau devair hatān daityān utthāpayati vidyayā
tasya œukrasya kanyāhaṃ sa māṃ nūnaṃ na budhyate
20 eṣa me dakṣiṇo rājan pāṇis tāmranakhāṅguliḥ
samuddhara gṛhītvā māṃ kulīnas tvaṃ hi me mataḥ
21 jānāmi hi tvāṃ saṃœāntaṃ vīryavantaṃ yaœasvinam
tasmān māṃ patitām asmāt kūpād uddhartum arhasi
22 vaiœaṃpāyana uvāca
22 tām atha brāhmaṇīṃ strīṃ ca vijñāya nahuṣātmajaḥ
gṛhītvā dakṣiṇe pāṇāv ujjahāra tato 'vaṭāt
23 uddhṛtya caināṃ tarasā tasmāt kūpān narādhipaḥ
āmantrayitvā suœroṇīṃ yayātiḥ svapuraṃ yayau
24 devayāny uvāca
24 tvaritaṃ ghūrṇike gaccha sarvam ācakṣva me pituḥ
nedānīṃ hi pravekyāmi nagaraṃ vṛṣaparvaṇaḥ
25 vaiœaṃpāyana uvāca
25 sā tu vai tvaritaṃ gatvā ghūrṇikāsuramandiram
dṛṣṭvā kāvyam uvācedaṃ saṃbhramāviṣṭacetanā
26 ācakṣe te mahāprājña devayānī vane hatā
œarmiṣṭhayā mahābhāga duhitrā vṛṣaparvaṇaḥ
27 œrutvā duhitaraṃ kāvyas tatra œarmiṣṭhayā hatām
tvarayā niryayau duḥkhān mārgamāṇaḥ sutāṃ vane
28 dṛṣṭvā duhitaraṃ kāvyo devayānīṃ tato vane
bāhubhyāṃ saṃpariṣvajya duḥkhito vākyam abravīt
29 ātmadoṣair niyacchanti sarve duḥkhasukhe janāḥ
manye duœcaritaṃ te 'sti yasyeyaṃ niṣkṛtiḥ kṛtā
30 devayāny uvāca
30 niṣkṛtir me 'stu vā māstu œṛṇuṣvāvahito mama
œarmiṣṭhayā yad uktāsmi duhitrā vṛṣaparvaṇaḥ
satyaṃ kilaitat sā prāha daityānām asi gāyanaḥ
31 evaṃ hi me kathayati œarmiṣṭhā vārṣaparvaṇī
vacanaṃ tīkṣṇaparuṣaṃ krodharaktekṣaṇā bhṛœam
32 stuvato duhitā hi tvaṃ yācataḥ pratigṛhṇataḥ
sutāhaṃ stūyamānasya dadato 'pratigṛhṇataḥ
33 iti mām āha œarmiṣṭhā duhitā vṛṣaparvaṇaḥ
krodhasaṃraktanayanā darpapūrṇā punaḥ punaḥ
34 yady ahaṃ stuvatas tāta duhitā pratigṛhṇataḥ
prasādayiṣye œarmiṣṭhām ity uktā hi sakhī mayā
35 œukra uvāca
35 stuvato duhitā na tvaṃ bhadre na pratigṛhṇataḥ
astotuḥ stūyamānasya duhitā devayāny asi
36 vṛṣaparvaiva tad veda œakro rājā ca nāhuṣaḥ
acintyaṃ brahma nirdvandvam aiœvaraṃ hi balaṃ mama

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 74.  
 
1 œukra uvāca
1 yaḥ pareṣāṃ naro nityam ativādāṃs titikṣati
devayāni vijānīhi tena sarvam idaṃ jitam
2 yaḥ samutpatitaṃ krodhaṃ nigṛhṇāti hayaṃ yathā
sa yantety ucyate sadbhir na yo raœmiṣu lambate
3 yaḥ samutpatitaṃ krodham akrodhena nirasyati
devayāni vijānīhi tena sarvam idaṃ jitam
4 yaḥ samutpatitaṃ krodhaṃ kṣamayeha nirasyati
yathoragas tvacaṃ jīrṇāṃ sa vai puruṣa ucyate
5 yaḥ saṃdhārayate manyuṃ yo 'tivādāṃs titikṣati
yaœ ca tapto na tapati dṛḍhaṃ so 'rthasya bhājanam
6 yo yajed apariœrānto māsi māsi œataṃ samāḥ
na krudhyed yaœ ca sarvasya tayor akrodhano 'dhikaḥ
7 yat kumārāḥ kumāryaœ ca vairaṃ kuryur acetasaḥ
na tat prājño 'nukurvīta vidus te na balābalam
8 devayāny uvāca
8 vedāhaṃ tāta bālāpi dharmāṇāṃ yad ihāntaram
akrodhe cātivāde ca veda cāpi balābalam
9 œiṣyasyāœiṣyavṛtter hi na kṣantavyaṃ bubhūṣatā
tasmāt saṃkīrṇavṛtteṣu vāso mama na rocate
10 pumāṃso ye hi nindanti vṛttenābhijanena ca
na teṣu nivaset prājñaḥ œreyorthī pāpabuddhiṣu
11 ye tv enam abhijānanti vṛttenābhijanena ca
teṣu sādhuṣu vastavyaṃ sa vāsaḥ œreṣṭha ucyate
12 vāg duruktaṃ mahāghoraṃ duhitur vṛṣaparvaṇaḥ
na hy ato duṣkarataraṃ manye lokeṣv api triṣu
yaḥ sapatnaœriyaṃ dīptāṃ hīnaœrīḥ paryupāsate

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 75.  
 
1 vaiœaṃpāyana uvāca
1 tataḥ kāvyo bhṛguœreṣṭhaḥ samanyur upagamya ha
vṛṣaparvāṇam āsīnam ity uvācāvicārayan
2 nādharmaœ carito rājan sadyaḥ phalati gaur iva
putreṣu vā naptṛṣu vā na ced ātmani paœyati
phalaty eva dhruvaṃ pāpaṃ gurubhuktam ivodare
3 yad aghātayathā vipraṃ kacam āṅgirasaṃ tadā
apāpaœīlaṃ dharmajñaṃ œuœrūṣuṃ madgṛhe ratam
4 vadhād anarhatas tasya vadhāc ca duhitur mama
vṛṣaparvan nibodhedaṃ tyakṣyāmi tvāṃ sabāndhavam
sthātuṃ tvadviṣaye rājan na œakṣyāmi tvayā saha
5 aho mām abhijānāsi daitya mithyāpralāpinam
yathemam ātmano doṣaṃ na niyacchasy upekṣase
6 vṛṣaparvovāca
6 nādharmaṃ na mṛṣāvādaṃ tvayi jānāmi bhārgava
tvayi dharmaœ ca satyaṃ ca tat prasīdatu no bhavān
7 yady asmān apahāya tvam ito gacchasi bhārgava
samudraṃ saṃpravekṣyāmo nānyad asti parāyaṇam
8 œukra uvāca
8 samudraṃ praviœadhvaṃ vā diœo vā dravatāsurāḥ
duhitur nāpriyaṃ soḍhuṃ œakto 'haṃ dayitā hi me
9 prasādyatāṃ devayānī jīvitaṃ hy atra me sthitam
yogakṣemakaras te 'ham indrasyeva bṛhaspatiḥ
10 vṛṣaparvovāca
10 yat kiṃ cid asurendrāṇāṃ vidyate vasu bhārgava
bhuvi hastigavāœvaṃ vā tasya tvaṃ mama ceœvaraḥ
11 œukra uvāca
11 yat kiṃ cid asti draviṇaṃ daityendrāṇāṃ mahāsura
tasyeœvaro 'smi yadi te devayānī prasādyatām
12 devayāny uvāca
12 yadi tvam īœvaras tāta rājño vittasya bhārgava
nābhijānāmi tat te 'haṃ rājā tu vadatu svayam
13 vṛṣaparvovāca
13 yaṃ kāmam abhikāmāsi devayāni œucismite
tat te 'haṃ saṃpradāsyāmi yadi ced api durlabham
14 devayāny uvāca
14 dāsīṃ kanyāsahasreṇa œarmiṣṭhām abhikāmaye
anu māṃ tatra gacchet sā yatra dāsyati me pitā
15 vṛṣaparvovāca
15 uttiṣṭha he saṃgrahītri œarmiṣṭhāṃ œīghram ānaya
yaṃ ca kāmayate kāmaṃ devayānī karotu tam
16 vaiœaṃpāyana uvāca
16 tato dhātrī tatra gatvā œarmiṣṭhāṃ vākyam abravīt
uttiṣṭha bhadre œarmiṣṭhe jñātīnāṃ sukham āvaha
17 tyajati brāhmaṇaḥ œiṣyān devayānyā pracoditaḥ
sā yaṃ kāmayate kāmaṃ sa kāryo 'dya tvayānaghe
18 œarmiṣṭhovāca
18 sā yaṃ kāmayate kāmaṃ karavāṇy aham adya tam
mā tv evāpagamac chukro devayānī ca matkṛte
19 vaiœaṃpāyana uvāca
19 tataḥ kanyāsahasreṇa vṛtā œibikayā tadā
pitur niyogāt tvaritā niœcakrāma purottamāt
20 œarmiṣṭhovāca
20 ahaṃ kanyāsahasreṇa dāsī te paricārikā
anu tvāṃ tatra yāsyāmi yatra dāsyati te pitā
21 devayāny uvāca
21 stuvato duhitā te 'haṃ bandinaḥ pratigṛhṇataḥ
stūyamānasya duhitā kathaṃ dāsī bhaviṣyasi
22 œarmiṣṭhovāca
22 yena kena cid ārtānāṃ jñātīnāṃ sukham āvahet
atas tvām anuyāsyāmi yatra dāsyati te pitā
23 vaiœaṃpāyana uvāca
23 pratiœrute dāsabhāve duhitrā vṛṣaparvaṇaḥ
devayānī nṛpaœreṣṭha pitaraṃ vākyam abravīt
24 praviœāmi puraṃ tāta tuṣṭāsmi dvijasattama
amoghaṃ tava vijñānam asti vidyābalaṃ ca te
25 evam ukto duhitrā sa dvijaœreṣṭho mahāyaœāḥ
praviveœa puraṃ hṛṣṭaḥ pūjitaḥ sarvadānavaiḥ

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 76.  
 
1 vaiœaṃpāyana uvāca
1 atha dīrghasya kālasya devayānī nṛpottama
vanaṃ tad eva niryātā krīḍārthaṃ varavarṇinī
2 tena dāsīsahasreṇa sārdhaṃ œarmiṣṭhayā tadā
tam eva deœaṃ saṃprāptā yathākāmaṃ cacāra sā
tābhiḥ sakhībhiḥ sahitā sarvābhir muditā bhṛœam
3 krīḍantyo 'bhiratāḥ sarvāḥ pibantyo madhumādhavīm
khādantyo vividhān bhakṣyān vidaœantyaḥ phalāni ca
4 punaœ ca nāhuṣo rājā mṛgalipsur yadṛcchayā
tam eva deœaṃ saṃprāpto jalārthī œramakarœitaḥ
5 dadṛœe devayānīṃ ca œarmiṣṭhāṃ tāœ ca yoṣitaḥ
pibantīr lalamānāœ ca divyābharaṇabhūṣitāḥ
6 upaviṣṭāṃ ca dadṛœe devayānīṃ œucismitām
rūpeṇāpratimāṃ tāsāṃ strīṇāṃ madhye varāṅganām
œarmiṣṭhayā sevyamānāṃ pādasaṃvāhanādibhiḥ
7 yayātir uvāca
7 dvābhyāṃ kanyāsahasrābhyāṃ dve kanye parivārite
gotre ca nāmanī caiva dvayoḥ pṛcchāmi vām aham
8 devayāny uvāca
8 ākhyāsyāmy aham ādatsva vacanaṃ me narādhipa
œukro nāmāsuraguruḥ sutāṃ jānīhi tasya mām
9 iyaṃ ca me sakhī dāsī yatrāhaṃ tatra gāminī
duhitā dānavendrasya œarmiṣṭhā vṛṣaparvaṇaḥ
10 yayātir uvāca
10 kathaṃ nu te sakhī dāsī kanyeyaṃ varavarṇinī
asurendrasutā subhru paraṃ kautūhalaṃ hi me
11 devayāny uvāca
11 sarva eva naravyāghra vidhānam anuvartate
vidhānavihitaṃ matvā mā vicitrāḥ kathāḥ kṛthāḥ
12 rājavad rūpaveṣau te brāhmīṃ vācaṃ bibharṣi ca
kiṃnāmā tvaṃ kutaœ cāsi kasya putraœ ca œaṃsa me
13 yayātir uvāca
13 brahmacaryeṇa kṛtsno me vedaḥ œrutipathaṃ gataḥ
rājāhaṃ rājaputraœ ca yayātir iti viœrutaḥ
14 devayāny uvāca
14 kenāsy arthena nṛpate imaṃ deœam upāgataḥ
jighṛkṣur vārijaṃ kiṃ cid atha vā mṛgalipsayā
15 yayātir uvāca
15 mṛgalipsur ahaṃ bhadre pānīyārtham upāgataḥ
bahu cāpy anuyukto 'smi tan mānujñātum arhasi
16 devayāny uvāca
16 dvābhyāṃ kanyāsahasrābhyāṃ dāsyā œarmiṣṭhayā saha
tvadadhīnāsmi bhadraṃ te sakhā bhartā ca me bhava
17 yayātir uvāca
17 viddhy auœanasi bhadraṃ te na tvām arho 'smi bhāmini
avivāhyā hi rājāno devayāni pitus tava
18 devayāny uvāca
18 saṃsṛṣṭaṃ brahmaṇā kṣatraṃ kṣatraṃ ca brahmasaṃhitam
ṛṣiœ ca ṛṣiputraœ ca nāhuṣāṅga vahasva mām
19 yayātir uvāca
19 ekadehodbhavā varṇāœ catvāro 'pi varāṅgane
pṛthagdharmāḥ pṛthakœaucās teṣāṃ tu brāhmaṇo varaḥ
20 devayāny uvāca
20 pāṇidharmo nāhuṣāyaṃ na pumbhiḥ sevitaḥ purā
taṃ me tvam agrahīr agre vṛṇomi tvām ahaṃ tataḥ
21 kathaṃ nu me manasvinyāḥ pāṇim anyaḥ pumān spṛœet
gṛhītam ṛṣiputreṇa svayaṃ vāpy ṛṣiṇā tvayā
22 yayātir uvāca
22 kruddhād āœīviṣāt sarpāj jvalanāt sarvatomukhāt
durādharṣataro vipraḥ puruṣeṇa vijānatā
23 devayāny uvāca
23 katham āœīviṣāt sarpāj jvalanāt sarvatomukhāt
durādharṣataro vipra ity āttha puruṣarṣabha
24 yayātir uvāca
24 ekam āœīviṣo hanti œastreṇaikaœ ca vadhyate
hanti vipraḥ sarāṣṭrāṇi purāṇy api hi kopitaḥ
25 durādharṣataro vipras tasmād bhīru mato mama
ato 'dattāṃ ca pitrā tvāṃ bhadre na vivahāmy aham
26 devayāny uvāca
26 dattāṃ vahasva pitrā māṃ tvaṃ hi rājan vṛto mayā
ayācato bhayaṃ nāsti dattāṃ ca pratigṛhṇataḥ
27 vaiœaṃpāyana uvāca
27 tvaritaṃ devayānyātha preṣitaṃ pitur ātmanaḥ
œrutvaiva ca sa rājānaṃ darœayām āsa bhārgavaḥ
28 dṛṣṭvaiva cāgataṃ œukraṃ yayātiḥ pṛthivīpatiḥ
vavande brāhmaṇaṃ kāvyaṃ prāñjaliḥ praṇataḥ sthitaḥ
29 devayāny uvāca
29 rājāyaṃ nāhuṣas tāta durge me pāṇim agrahīt
namas te dehi mām asmai nānyaṃ loke patiṃ vṛṇe
30 œukra uvāca
30 vṛto 'nayā patir vīra sutayā tvaṃ mameṣṭayā
gṛhāṇemāṃ mayā dattāṃ mahiṣīṃ nahuṣātmaja
31 yayātir uvāca
31 adharmo na spṛœed evaṃ mahān mām iha bhārgava
varṇasaṃkarajo brahmann iti tvāṃ pravṛṇomy aham
32 œukra uvāca
32 adharmāt tvāṃ vimuñcāmi varayasva yathepṣitam
asmin vivāhe mā glāsīr ahaṃ pāpaṃ nudāmi te
33 vahasva bhāryāṃ dharmeṇa devayānīṃ sumadhyamām
anayā saha saṃprītim atulāṃ samavāpsyasi
34 iyaṃ cāpi kumārī te œarmiṣṭhā vārṣaparvaṇī
saṃpūjyā satataṃ rājan mā caināṃ œayane hvayeḥ
35 vaiœaṃpāyana uvāca
35 evam ukto yayātis tu œukraṃ kṛtvā pradakṣiṇam
jagāma svapuraṃ hṛṣṭo anujñāto mahātmanā

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 77.  
 
1 vaiœaṃpāyana uvāca
1 yayātiḥ svapuraṃ prāpya mahendrapurasaṃnibham
praviœyāntaḥpuraṃ tatra devayānīṃ nyaveœayat
2 devayānyāœ cānumate tāṃ sutāṃ vṛṣaparvaṇaḥ
aœokavanikābhyāœe gṛhaṃ kṛtvā nyaveœayat
3 vṛtāṃ dāsīsahasreṇa œarmiṣṭhām āsurāyaṇīm
vāsobhir annapānaiœ ca saṃvibhajya susatkṛtām
4 devayānyā tu sahitaḥ sa nṛpo nahuṣātmajaḥ
vijahāra bahūn abdān devavan mudito bhṛœam
5 ṛtukāle tu saṃprāpte devayānī varāṅganā
lebhe garbhaṃ prathamataḥ kumāraṃ ca vyajāyata
6 gate varṣasahasre tu œarmiṣṭhā vārṣaparvaṇī
dadarœa yauvanaṃ prāptā ṛtuṃ sā cānvacintayat
7 ṛtukālaœ ca saṃprāpto na ca me 'sti patir vṛtaḥ
kiṃ prāptaṃ kiṃ nu kartavyaṃ kiṃ vā kṛtvā kṛtaṃ bhavet
8 devayānī prajātāsau vṛthāhaṃ prāptayauvanā
yathā tayā vṛto bhartā tathaivāhaṃ vṛṇomi tam
9 rājñā putraphalaṃ deyam iti me niœcitā matiḥ
apīdānīṃ sa dharmātmā iyān me darœanaṃ rahaḥ
10 atha niṣkramya rājāsau tasmin kāle yadṛcchayā
aœokavanikābhyāœe œarmiṣṭhāṃ prāpya viṣṭhitaḥ
11 tam ekaṃ rahite dṛṣṭvā œarmiṣṭhā cāruhāsinī
pratyudgamyāñjaliṃ kṛtvā rājānaṃ vākyam abravīt
12 somasyendrasya viṣṇor vā yamasya varuṇasya vā
tava vā nāhuṣa kule kaḥ striyaṃ spraṣṭum arhati
13 rūpābhijanaœīlair hi tvaṃ rājan vettha māṃ sadā
sā tvāṃ yāce prasādyāham ṛtuṃ dehi narādhipa
14 yayātir uvāca
14 vedmi tvāṃ œīlasaṃpannāṃ daityakanyām aninditām
rūpe ca te na paœyāmi sūcyagram api ninditam
15 abravīd uœanā kāvyo devayānīṃ yadāvaham
neyam āhvayitavyā te œayane vārṣaparvaṇī
16 œarmiṣṭhovāca
16 na narmayuktaṃ vacanaṃ hinasti; na strīṣu rājan na vivāhakāle
prāṇātyaye sarvadhanāpahāre; pañcānṛtāny āhur apātakāni
17 pṛṣṭaṃ tu sākṣye pravadantam anyathā; vadanti mithyopahitaṃ narendra
ekārthatāyāṃ tu samāhitāyāṃ; mithyā vadantam anṛtaṃ hinasti
18 yayātir uvāca
18 rājā pramāṇaṃ bhūtānāṃ sa naœyeta mṛṣā vadan
arthakṛcchram api prāpya na mithyā kartum utsahe
19 œarmiṣṭhovāca
19 samāv etau matau rājan patiḥ sakhyāœ ca yaḥ patiḥ
samaṃ vivāham ity āhuḥ sakhyā me 'si patir vṛtaḥ
20 yayātir uvāca
20 dātavyaṃ yācamānebhya iti me vratam āhitam
tvaṃ ca yācasi māṃ kāmaṃ brūhi kiṃ karavāṇi te
21 œarmiṣṭhovāca
21 adharmāt trāhi māṃ rājan dharmaṃ ca pratipādaya
tvatto 'patyavatī loke careyaṃ dharmam uttamam
22 traya evādhanā rājan bhāryā dāsas tathā sutaḥ
yat te samadhigacchanti yasya te tasya tad dhanam
23 devayānyā bhujiṣyāsmi vaœyā ca tava bhārgavī
sā cāhaṃ ca tvayā rājan bharaṇīye bhajasva mām
24 vaiœaṃpāyana uvāca
24 evam uktas tu rājā sa tathyam ity eva jajñivān
pūjayām āsa œarmiṣṭhāṃ dharmaṃ ca pratyapādayat
25 samāgamya ca œarmiṣṭhāṃ yathākāmam avāpya ca
anyonyam abhisaṃpūjya jagmatus tau yathāgatam
26 tasmin samāgame subhrūḥ œarmiṣṭhā cāruhāsinī
lebhe garbhaṃ prathamatas tasmān nṛpatisattamāt
27 prajajñe ca tataḥ kāle rājan rājīvalocanā
kumāraṃ devagarbhābhaṃ rājīvanibhalocanam

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 78.  
 
1 vaiœaṃpāyana uvāca
1 œrutvā kumāraṃ jātaṃ tu devayānī œucismitā
cintayām āsa duḥkhārtā œarmiṣṭhāṃ prati bhārata
2 abhigamya ca œarmiṣṭhāṃ devayāny abravīd idam
kim idaṃ vṛjinaṃ subhru kṛtaṃ te kāmalubdhayā
3 œarmiṣṭhovāca
3 ṛṣir abhyāgataḥ kaœ cid dharmātmā vedapāragaḥ
sa mayā varadaḥ kāmaṃ yācito dharmasaṃhitam
4 nāham anyāyataḥ kāmam ācarāmi œucismite
tasmād ṛṣer mamāpatyam iti satyaṃ bravīmi te
5 devayāny uvāca
5 œobhanaṃ bhīru satyaṃ ced atha sa jñāyate dvijaḥ
gotranāmābhijanato vettum icchāmi taṃ dvijam
6 œarmiṣṭhovāca
6 ojasā tejasā caiva dīpyamānaṃ raviṃ yathā
taṃ dṛṣṭvā mama saṃpraṣṭuṃ œaktir nāsīc chucismite
7 devayāny uvāca
7 yady etad evaṃ œarmiṣṭhe na manyur vidyate mama
apatyaṃ yadi te labdhaṃ jyeṣṭhāc chreṣṭhāc ca vai dvijāt
8 vaiœaṃpāyana uvāca
8 anyonyam evam uktvā ca saṃprahasya ca te mithaḥ
jagāma bhārgavī veœma tathyam ity eva jajñuṣī
9 yayātir devayānyāṃ tu putrāv ajanayan nṛpaḥ
yaduṃ ca turvasuṃ caiva œakraviṣṇū ivāparau
10 tasmād eva tu rājarṣeḥ œarmiṣṭhā vārṣaparvaṇī
druhyuṃ cānuṃ ca pūruṃ ca trīn kumārān ajījanat
11 tataḥ kāle tu kasmiṃœ cid devayānī œucismitā
yayātisahitā rājan nirjagāma mahāvanam
12 dadarœa ca tadā tatra kumārān devarūpiṇaḥ
krīḍamānān suviœrabdhān vismitā cedam abravīt
13 kasyaite dārakā rājan devaputropamāḥ œubhāḥ
varcasā rūpataœ caiva sadṛœā me matās tava
14 evaṃ pṛṣṭvā tu rājānaṃ kumārān paryapṛcchata
kiṃnāmadheyagotro vaḥ putrakā brāhmaṇaḥ pitā
vibrūta me yathātathyaṃ œrotum icchāmi taṃ hy aham
15 te 'darœayan pradeœinyā tam eva nṛpasattamam
œarmiṣṭhāṃ mātaraṃ caiva tasyācakhyuœ ca dārakāḥ
16 ity uktvā sahitās te tu rājānam upacakramuḥ
nābhyanandata tān rājā devayānyās tadāntike
rudantas te 'tha œarmiṣṭhām abhyayur bālakās tataḥ
17 dṛṣṭvā tu teṣāṃ bālānāṃ praṇayaṃ pārthivaṃ prati
buddhvā ca tattvato devī œarmiṣṭhām idam abravīt
18 madadhīnā satī kasmād akārṣīr vipriyaṃ mama
tam evāsuradharmaṃ tvam āsthitā na bibheṣi kim
19 œarmiṣṭhovāca
19 yad uktam ṛṣir ity eva tat satyaṃ cāruhāsini
nyāyato dharmataœ caiva carantī na bibhemi te
20 yadā tvayā vṛto rājā vṛta eva tadā mayā
sakhībhartā hi dharmeṇa bhartā bhavati œobhane
21 pūjyāsi mama mānyā ca jyeṣṭhā œreṣṭhā ca brāhmaṇī
tvatto 'pi me pūjyatamo rājarṣiḥ kiṃ na vettha tat
22 vaiœaṃpāyana uvāca
22 œrutvā tasyās tato vākyaṃ devayāny abravīd idam
rājan nādyeha vatsyāmi vipriyaṃ me kṛtaṃ tvayā
23 sahasotpatitāṃ œyāmāṃ dṛṣṭvā tāṃ sāœrulocanām
tvaritaṃ sakāœaṃ kāvyasya prasthitāṃ vyathitas tadā
24 anuvavrāja saṃbhrāntaḥ pṛṣṭhataḥ sāntvayan nṛpaḥ
nyavartata na caiva sma krodhasaṃraktalocanā
25 avibruvantī kiṃ cit tu rājānaṃ cārulocanā
acirād iva saṃprāptā kāvyasyoœanaso 'ntikam
26 sā tu dṛṣṭvaiva pitaram abhivādyāgrataḥ sthitā
anantaraṃ yayātis tu pūjayām āsa bhārgavam
27 devayāny uvāca
27 adharmeṇa jito dharmaḥ pravṛttam adharottaram
œarmiṣṭhayātivṛttāsmi duhitrā vṛṣaparvaṇaḥ
28 trayo 'syāṃ janitāḥ putrā rājñānena yayātinā
durbhagāyā mama dvau tu putrau tāta bravīmi te
29 dharmajña iti vikhyāta eṣa rājā bhṛgūdvaha
atikrāntaœ ca maryādāṃ kāvyaitat kathayāmi te
30 œukra uvāca
30 dharmajñaḥ san mahārāja yo 'dharmam akṛthāḥ priyam
tasmāj jarā tvām acirād dharṣayiṣyati durjayā
31 yayātir uvāca
31 ṛtuṃ vai yācamānāyā bhagavan nānyacetasā
duhitur dānavendrasya dharmyam etat kṛtaṃ mayā
32 ṛtuṃ vai yācamānāyā na dadāti pumān vṛtaḥ
bhrūṇahety ucyate brahman sa iha brahmavādibhiḥ
33 abhikāmāṃ striyaṃ yas tu gamyāṃ rahasi yācitaḥ
nopaiti sa ca dharmeṣu bhrūṇahety ucyate budhaiḥ
34 ity etāni samīkṣyāhaṃ kāraṇāni bhṛgūdvaha
adharmabhayasaṃvignaḥ œarmiṣṭhām upajagmivān
35 œukra uvāca
35 nanv ahaṃ pratyavekṣyas te madadhīno 'si pārthiva
mithyācārasya dharmeṣu cauryaṃ bhavati nāhuṣa
36 vaiœaṃpāyana uvāca
36 kruddhenoœanasā œapto yayātir nāhuṣas tadā
pūrvaṃ vayaḥ parityajya jarāṃ sadyo 'nvapadyata
37 yayātir uvāca
37 atṛpto yauvanasyāhaṃ devayānyāṃ bhṛgūdvaha
prasādaṃ kuru me brahmañ jareyaṃ mā viœeta mām
38 œukra uvāca
38 nāhaṃ mṛṣā bravīmy etaj jarāṃ prāpto 'si bhūmipa
jarāṃ tv etāṃ tvam anyasmai saṃkrāmaya yadīcchasi
39 yayātir uvāca
39 rājyabhāk sa bhaved brahman puṇyabhāk kīrtibhāk tathā
yo me dadyād vayaḥ putras tad bhavān anumanyatām
40 œukra uvāca
40 saṃkrāmayiṣyasi jarāṃ yatheṣṭaṃ nahuṣātmaja
mām anudhyāya bhāvena na ca pāpam avāpsyasi
41 vayo dāsyati te putro yaḥ sa rājā bhaviṣyati
āyuṣmān kīrtimāṃœ caiva bahvapatyas tathaiva ca

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 79.  
 
1 vaiœaṃpāyana uvāca
1 jarāṃ prāpya yayātis tu svapuraṃ prāpya caiva ha
putraṃ jyeṣṭhaṃ variṣṭhaṃ ca yadum ity abravīd vacaḥ
2 jarā valī ca māṃ tāta palitāni ca paryaguḥ
kāvyasyoœanasaḥ œāpān na ca tṛpto 'smi yauvane
3 tvaṃ yado pratipadyasva pāpmānaṃ jarayā saha
yauvanena tvadīyena careyaṃ viṣayān aham
4 pūrṇe varṣasahasre tu punas te yauvanaṃ tv aham
dattvā svaṃ pratipatsyāmi pāpmānaṃ jarayā saha
5 yadur uvāca
5 sitaœmaœruœirā dīno jarayā œithilīkṛtaḥ
valīsaṃtatagātraœ ca durdarœo durbalaḥ kṛœaḥ
6 aœaktaḥ kāryakaraṇe paribhūtaḥ sa yauvanaiḥ
sahopajīvibhiœ caiva tāṃ jarāṃ nābhikāmaye
7 yayātir uvāca
7 yat tvaṃ me hṛdayāj jāto vayaḥ svaṃ na prayacchasi
tasmād arājyabhāk tāta prajā te vai bhaviṣyati
8 turvaso pratipadyasva pāpmānaṃ jarayā saha
yauvanena careyaṃ vai viṣayāṃs tava putraka
9 pūrṇe varṣasahasre tu punar dāsyāmi yauvanam
svaṃ caiva pratipatsyāmi pāpmānaṃ jarayā saha
10 turvasur uvāca
10 na kāmaye jarāṃ tāta kāmabhogapraṇāœinīm
balarūpāntakaraṇīṃ buddhiprāṇavināœinīm
11 yayātir uvāca
11 yat tvaṃ me hṛdayāj jāto vayaḥ svaṃ na prayacchasi
tasmāt prajā samucchedaṃ turvaso tava yāsyati
12 saṃkīrṇācāradharmeṣu pratilomacareṣu ca
piœitāœiṣu cāntyeṣu mūḍha rājā bhaviṣyasi
13 gurudāraprasakteṣu tiryagyonigateṣu ca
paœudharmiṣu pāpeṣu mleccheṣu prabhaviṣyasi
14 vaiœaṃpāyana uvāca
14 evaṃ sa turvasuṃ œaptvā yayātiḥ sutam ātmanaḥ
œarmiṣṭhāyāḥ sutaṃ druhyum idaṃ vacanam abravīt
15 druhyo tvaṃ pratipadyasva varṇarūpavināœinīm
jarāṃ varṣasahasraṃ me yauvanaṃ svaṃ dadasva ca
16 pūrṇe varṣasahasre tu pratidāsyāmi yauvanam
svaṃ cādāsyāmi bhūyo 'haṃ pāpmānaṃ jarayā saha
17 druhyur uvāca
17 na gajaṃ na rathaṃ nāœvaṃ jīrṇo bhuṅkte na ca striyam
vāgbhaṅgaœ cāsya bhavati taj jarāṃ nābhikāmaye
18 yayātir uvāca
18 yat tvaṃ me hṛdayāj jāto vayaḥ svaṃ na prayacchasi
tasmād druhyo priyaḥ kāmo na te saṃpatsyate kva cit
19 uḍupaplavasaṃtāro yatra nityaṃ bhaviṣyati
arājā bhojaœabdaṃ tvaṃ tatrāvāpsyasi sānvayaḥ
20 ano tvaṃ pratipadyasva pāpmānaṃ jarayā saha
ekaṃ varṣasahasraṃ tu careyaṃ yauvanena te
21 anur uvāca
21 jīrṇaḥ œiœuvad ādatte 'kāle 'nnam aœucir yathā
na juhoti ca kāle 'gniṃ tāṃ jarāṃ nābhikāmaye
22 yayātir uvāca
22 yat tvaṃ me hṛdayāj jāto vayaḥ svaṃ na prayacchasi
jarādoṣas tvayokto 'yaṃ tasmāt tvaṃ pratipatsyase
23 prajāœ ca yauvanaprāptā vinaœiṣyanty ano tava
agnipraskandanaparas tvaṃ cāpy evaṃ bhaviṣyasi
24 pūro tvaṃ me priyaḥ putras tvaṃ varīyān bhaviṣyasi
jarā valī ca me tāta palitāni ca paryaguḥ
kāvyasyoœanasaḥ œāpān na ca tṛpto 'smi yauvane
25 pūro tvaṃ pratipadyasva pāpmānaṃ jarayā saha
kaṃ cit kālaṃ careyaṃ vai viṣayān vayasā tava
26 pūrṇe varṣasahasre tu pratidāsyāmi yauvanam
svaṃ caiva pratipatsyāmi pāpmānaṃ jarayā saha
27 vaiœaṃpāyana uvāca
27 evam uktaḥ pratyuvāca pūruḥ pitaram añjasā
yathāttha māṃ mahārāja tat kariṣyāmi te vacaḥ
28 pratipatsyāmi te rājan pāpmānaṃ jarayā saha
gṛhāṇa yauvanaṃ mattaœ cara kāmān yathepsitān
29 jarayāhaṃ praticchanno vayorūpadharas tava
yauvanaṃ bhavate dattvā cariṣyāmi yathāttha mām
30 yayātir uvāca
30 pūro prīto 'smi te vatsa prītaœ cedaṃ dadāmi te
sarvakāmasamṛddhā te prajā rājye bhaviṣyati

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 80.  
 
1 vaiœaṃpāyana uvāca
1 pauraveṇātha vayasā yayātir nahuṣātmajaḥ
prītiyukto nṛpaœreṣṭhaœ cacāra viṣayān priyān
2 yathākāmaṃ yathotsāhaṃ yathākālaṃ yathāsukham
dharmāviruddhān rājendro yathārhati sa eva hi
3 devān atarpayad yajñaiḥ œrāddhais tadvat pitṝn api
dīnān anugrahair iṣṭaiḥ kāmaiœ ca dvijasattamān
4 atithīn annapānaiœ ca viœaœ ca paripālanaiḥ
ānṛœaṃsyena œūdrāṃœ ca dasyūn saṃnigraheṇa ca
5 dharmeṇa ca prajāḥ sarvā yathāvad anurañjayan
yayātiḥ pālayām āsa sākṣād indra ivāparaḥ
6 sa rājā siṃhavikrānto yuvā viṣayagocaraḥ
avirodhena dharmasya cacāra sukham uttamam
7 sa saṃprāpya œubhān kāmāṃs tṛptaḥ khinnaœ ca pārthivaḥ
kālaṃ varṣasahasrāntaṃ sasmāra manujādhipaḥ
8 parisaṃkhyāya kālajñaḥ kalāḥ kāṣṭhāœ ca vīryavān
pūrṇaṃ matvā tataḥ kālaṃ pūruṃ putram uvāca ha
9 yathākāmaṃ yathotsāhaṃ yathākālam ariṃdama
sevitā viṣayāḥ putra yauvanena mayā tava
10 pūro prīto 'smi bhadraṃ te gṛhāṇedaṃ svayauvanam
rājyaṃ caiva gṛhāṇedaṃ tvaṃ hi me priyakṛt sutaḥ
11 pratipede jarāṃ rājā yayātir nāhuṣas tadā
yauvanaṃ pratipede ca pūruḥ svaṃ punar ātmanaḥ
12 abhiṣektukāmaṃ nṛpatiṃ pūruṃ putraṃ kanīyasam
brāhmaṇapramukhā varṇā idaṃ vacanam abruvan
13 kathaṃ œukrasya naptāraṃ devayānyāḥ sutaṃ prabho
jyeṣṭhaṃ yadum atikramya rājyaṃ pūroḥ pradāsyasi
14 yadur jyeṣṭhas tava suto jātas tam anu turvasuḥ
œarmiṣṭhāyāḥ suto druhyus tato 'nuḥ pūrur eva ca
15 kathaṃ jyeṣṭhān atikramya kanīyān rājyam arhati
etat saṃbodhayāmas tvāṃ dharmaṃ tvam anupālaya
16 yayātir uvāca
16 brāhmaṇapramukhā varṇāḥ sarve œṛṇvantu me vacaḥ
jyeṣṭhaṃ prati yathā rājyaṃ na deyaṃ me kathaṃ cana
17 mama jyeṣṭhena yadunā niyogo nānupālitaḥ
pratikūlaḥ pitur yaœ ca na sa putraḥ satāṃ mataḥ
18 mātāpitror vacanakṛd dhitaḥ pathyaœ ca yaḥ sutaḥ
sa putraḥ putravad yaœ ca vartate pitṛmātṛṣu
19 yadunāham avajñātas tathā turvasunāpi ca
druhyunā cānunā caiva mayy avajñā kṛtā bhṛœam
20 pūruṇā me kṛtaṃ vākyaṃ mānitaœ ca viœeṣataḥ
kanīyān mama dāyādo jarā yena dhṛtā mama
mama kāmaḥ sa ca kṛtaḥ pūruṇā putrarūpiṇā
21 œukreṇa ca varo dattaḥ kāvyenoœanasā svayam
putro yas tvānuvarteta sa rājā pṛthivīpatiḥ
bhavato 'nunayāmy evaṃ pūrū rājye 'bhiṣicyatām
22 prakṛtaya ūcuḥ
22 yaḥ putro guṇasaṃpanno mātāpitror hitaḥ sadā
sarvam arhati kalyāṇaṃ kanīyān api sa prabho
23 arhaḥ pūrur idaṃ rājyaṃ yaḥ sutaḥ priyakṛt tava
varadānena œukrasya na œakyaṃ vaktum uttaram
24 vaiœaṃpāyana uvāca
24 paurajānapadais tuṣṭair ity ukto nāhuṣas tadā
abhyaṣiñcat tataḥ pūruṃ rājye sve sutam ātmajam
25 dattvā ca pūrave rājyaṃ vanavāsāya dīkṣitaḥ
purāt sa niryayau rājā brāhmaṇais tāpasaiḥ saha
26 yados tu yādavā jātās turvasor yavanāḥ sutāḥ
druhyor api sutā bhojā anos tu mlecchajātayaḥ
27 pūros tu pauravo vaṃœo yatra jāto 'si pārthiva
idaṃ varṣasahasrāya rājyaṃ kārayituṃ vaœī