Náboženství
Hinduismus Mahábháráta
  < zpìt Kniha 1  -  Ādiparvan kapitola 61. - 70.  
     
  < zpìt Kniha 1  -  Ādiparvan kapitola 61.  
 
1 janamejaya uvāca
1 devānāṃ dānavānāṃ ca yakṣāṇām atha rakṣasām
anyeṣāṃ caiva bhūtānāṃ sarveṣāṃ bhagavann aham
2 œrotum icchāmi tattvena mānuṣeṣu mahātmanām
janma karma ca bhūtānām eteṣām anupūrvaœaḥ
3 vaiœaṃpāyana uvāca
3 mānuṣeṣu manuṣyendra saṃbhūtā ye divaukasaḥ
prathamaṃ dānavāṃœ caiva tāṃs te vakṣyāmi sarvaœaḥ
4 vipracittir iti khyāto ya āsīd dānavarṣabhaḥ
jarāsaṃdha iti khyātaḥ sa āsīn manujarṣabhaḥ
5 diteḥ putras tu yo rājan hiraṇyakaœipuḥ smṛtaḥ
sa jajñe mānuṣe loke œiœupālo nararṣabhaḥ
6 saṃhrāda iti vikhyātaḥ prahrādasyānujas tu yaḥ
sa œalya iti vikhyāto jajñe bāhlīkapuṃgavaḥ
7 anuhrādas tu tejasvī yo 'bhūt khyāto jaghanyajaḥ
dhṛṣṭaketur iti khyātaḥ sa āsīn manujeœvaraḥ
8 yas tu rājañ œibir nāma daiteyaḥ parikīrtitaḥ
druma ity abhivikhyātaḥ sa āsīd bhuvi pārthivaḥ
9 bāṣkalo nāma yas teṣām āsīd asurasattamaḥ
bhagadatta iti khyātaḥ sa āsīn manujeœvaraḥ
10 ayaḥœirā aœvaœirā ayaḥœaṅkuœ ca vīryavān
tathā gaganamūrdhā ca vegavāṃœ cātra pañcamaḥ
11 pañcaite jajñire rājan vīryavanto mahāsurāḥ
kekayeṣu mahātmānaḥ pārthivarṣabhasattamāḥ
12 ketumān iti vikhyāto yas tato 'nyaḥ pratāpavān
amitaujā iti khyātaḥ pṛthivyāṃ so 'bhavann nṛpaḥ
13 svarbhānur iti vikhyātaḥ œrīmān yas tu mahāsuraḥ
ugrasena iti khyāta ugrakarmā narādhipaḥ
14 yas tv aœva iti vikhyātaḥ œrīmān āsīn mahāsuraḥ
aœoko nāma rājāsīn mahāvīryaparākramaḥ
15 tasmād avarajo yas tu rājann aœvapatiḥ smṛtaḥ
daiteyaḥ so 'bhavad rājā hārdikyo manujarṣabhaḥ
16 vṛṣaparveti vikhyātaḥ œrīmān yas tu mahāsuraḥ
dīrghaprajña iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpaḥ
17 ajakas tv anujo rājan ya āsīd vṛṣaparvaṇaḥ
sa malla iti vikhyātaḥ pṛthivyām abhavan nṛpaḥ
18 aœvagrīva iti khyātaḥ sattvavān yo mahāsuraḥ
rocamāna iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpaḥ
19 sūkṣmas tu matimān rājan kīrtimān yaḥ prakīrtitaḥ
bṛhanta iti vikhyātaḥ kṣitāv āsīt sa pārthivaḥ
20 tuhuṇḍa iti vikhyāto ya āsīd asurottamaḥ
senābindur iti khyātaḥ sa babhūva narādhipaḥ
21 isṛpā nāma yas teṣām asurāṇāṃ balādhikaḥ
pāpajin nāma rājāsīd bhuvi vikhyātavikramaḥ
22 ekacakra iti khyāta āsīd yas tu mahāsuraḥ
prativindhya iti khyāto babhūva prathitaḥ kṣitau
23 virūpākṣas tu daiteyaœ citrayodhī mahāsuraḥ
citravarmeti vikhyātaḥ kṣitāv āsīt sa pārthivaḥ
24 haras tv ariharo vīra āsīd yo dānavottamaḥ
suvāstur iti vikhyātaḥ sa jajñe manujarṣabhaḥ
25 aharas tu mahātejāḥ œatrupakṣakṣayaṃkaraḥ
bāhlīko nāma rājā sa babhūva prathitaḥ kṣitau
26 nicandraœ candravaktraœ ca ya āsīd asurottamaḥ
muñjakeœa iti khyātaḥ œrīmān āsīt sa pārthivaḥ
27 nikumbhas tv ajitaḥ saṃkhye mahāmatir ajāyata
bhūmau bhūmipatiḥ œreṣṭho devādhipa iti smṛtaḥ
28 œarabho nāma yas teṣāṃ daiteyānāṃ mahāsuraḥ
pauravo nāma rājarṣiḥ sa babhūva nareṣv iha
29 dvitīyaḥ œalabhas teṣām asurāṇāṃ babhūva yaḥ
prahrādo nāma bāhlīkaḥ sa babhūva narādhipaḥ
30 candras tu ditijaœreṣṭho loke tārādhipopamaḥ
ṛṣiko nāma rājarṣir babhūva nṛpasattamaḥ
31 mṛtapā iti vikhyāto ya āsīd asurottamaḥ
paœcimānūpakaṃ viddhi taṃ nṛpaṃ nṛpasattama
32 gaviṣṭhas tu mahātejā yaḥ prakhyāto mahāsuraḥ
drumasena iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpaḥ
33 mayūra iti vikhyātaḥ œrīmān yas tu mahāsuraḥ
sa viœva iti vikhyāto babhūva pṛthivīpatiḥ
34 suparṇa iti vikhyātas tasmād avarajas tu yaḥ
kālakīrtir iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpaḥ
35 candrahanteti yas teṣāṃ kīrtitaḥ pravaro 'suraḥ
œunako nāma rājarṣiḥ sa babhūva narādhipaḥ
36 vināœanas tu candrasya ya ākhyāto mahāsuraḥ
jānakir nāma rājarṣiḥ sa babhūva narādhipaḥ
37 dīrghajihvas tu kauravya ya ukto dānavarṣabhaḥ
kāœirāja iti khyātaḥ pṛthivyāṃ pṛthivīpatiḥ
38 grahaṃ tu suṣuve yaṃ taṃ siṃhī candrārkamardanam
krātha ity abhivikhyātaḥ so 'bhavan manujādhipaḥ
39 anāyuṣas tu putrāṇāṃ caturṇāṃ pravaro 'suraḥ
vikṣaro nāma tejasvī vasumitro 'bhavan nṛpaḥ
40 dvitīyo vikṣarādyas tu narādhipa mahāsuraḥ
pāṃsurāṣṭrādhipa iti viœrutaḥ so 'bhavan nṛpaḥ
41 balavīra iti khyāto yas tv āsīd asurottamaḥ
pauṇḍramatsyaka ity eva sa babhūva narādhipaḥ
42 vṛtra ity abhivikhyāto yas tu rājan mahāsuraḥ
maṇimān nāma rājarṣiḥ sa babhūva narādhipaḥ
43 krodhahanteti yas tasya babhūvāvarajo 'suraḥ
daṇḍa ity abhivikhyātaḥ sa āsīn nṛpatiḥ kṣitau
44 krodhavardhana ity eva yas tv anyaḥ parikīrtitaḥ
daṇḍadhāra iti khyātaḥ so 'bhavan manujeœvaraḥ
45 kālakāyās tu ye putrās teṣām aṣṭau narādhipāḥ
jajñire rājaœārdūla œārdūlasamavikramāḥ
46 magadheṣu jayatsenaḥ œrīmān āsīt sa pārthivaḥ
aṣṭānāṃ pravaras teṣāṃ kāleyānāṃ mahāsuraḥ
47 dvitīyas tu tatas teṣāṃ œrīmān harihayopamaḥ
aparājita ity eva sa babhūva narādhipaḥ
48 tṛtīyas tu mahārāja mahābāhur mahāsuraḥ
niṣādādhipatir jajñe bhuvi bhīmaparākramaḥ
49 teṣām anyatamo yas tu caturthaḥ parikīrtitaḥ
œreṇimān iti vikhyātaḥ kṣitau rājarṣisattamaḥ
50 pañcamas tu babhūvaiṣāṃ pravaro yo mahāsuraḥ
mahaujā iti vikhyāto babhūveha paraṃtapaḥ
51 ṣaṣṭhas tu matimān yo vai teṣām āsīn mahāsuraḥ
abhīrur iti vikhyātaḥ kṣitau rājarṣisattamaḥ
52 samudrasenaœ ca nṛpas teṣām evābhavad gaṇāt
viœrutaḥ sāgarāntāyāṃ kṣitau dharmārthatattvavit
53 bṛhan nāmāṣṭamas teṣāṃ kāleyānāṃ paraṃtapaḥ
babhūva rājan dharmātmā sarvabhūtahite rataḥ
54 gaṇaḥ krodhavaœo nāma yas te rājan prakīrtitaḥ
tataḥ saṃjajñire vīrāḥ kṣitāv iha narādhipāḥ
55 nandikaḥ karṇaveṣṭaœ ca siddhārthaḥ kīṭakas tathā
suvīraœ ca subāhuœ ca mahāvīro 'tha bāhlikaḥ
56 krodho vicityaḥ surasaḥ œrīmān nīlaœ ca bhūmipaḥ
vīradhāmā ca kauravya bhūmipālaœ ca nāmataḥ
57 dantavaktraœ ca nāmāsīd durjayaœ caiva nāmataḥ
rukmī ca nṛpaœārdūlo rājā ca janamejayaḥ
58 āṣāḍho vāyuvegaœ ca bhūritejās tathaiva ca
ekalavyaḥ sumitraœ ca vāṭadhāno 'tha gomukhaḥ
59 kārūṣakāœ ca rājānaḥ kṣemadhūrtis tathaiva ca
œrutāyur uddhavaœ caiva bṛhatsenas tathaiva ca
60 kṣemogratīrthaḥ kuharaḥ kaliṅgeṣu narādhipaḥ
matimāṃœ ca manuṣyendra īœvaraœ ceti viœrutaḥ
61 gaṇāt krodhavaœād evaṃ rājapūgo 'bhavat kṣitau
jātaḥ purā mahārāja mahākīrtir mahābalaḥ
62 yas tv āsīd devako nāma devarājasamadyutiḥ
sa gandharvapatir mukhyaḥ kṣitau jajñe narādhipaḥ
63 bṛhaspater bṛhatkīrter devarṣer viddhi bhārata
aṃœād droṇaṃ samutpannaṃ bhāradvājam ayonijam
64 dhanvināṃ nṛpaœārdūla yaḥ sa sarvāstravittamaḥ
bṛhatkīrtir mahātejāḥ saṃjajñe manujeṣv iha
65 dhanurvede ca vede ca yaṃ taṃ vedavido viduḥ
variṣṭham indrakarmāṇaṃ droṇaṃ svakulavardhanam
66 mahādevāntakābhyāṃ ca kāmāt krodhāc ca bhārata
ekatvam upapannānāṃ jajñe œūraḥ paraṃtapaḥ
67 aœvatthāmā mahāvīryaḥ œatrupakṣakṣayaṃkaraḥ
vīraḥ kamalapatrākṣaḥ kṣitāv āsīn narādhipa
68 jajñire vasavas tv aṣṭau gaṅgāyāṃ œaṃtanoḥ sutāḥ
vasiṣṭhasya ca œāpena niyogād vāsavasya ca
69 teṣām avarajo bhīṣmaḥ kurūṇām abhayaṃkaraḥ
matimān vedavid vāgmī œatrupakṣakṣayaṃkaraḥ
70 jāmadagnyena rāmeṇa yaḥ sa sarvavidāṃ varaḥ
ayudhyata mahātejā bhārgaveṇa mahātmanā
71 yas tu rājan kṛpo nāma brahmarṣir abhavat kṣitau
rudrāṇāṃ taṃ gaṇād viddhi saṃbhūtam atipauruṣam
72 œakunir nāma yas tv āsīd rājā loke mahārathaḥ
dvāparaṃ viddhi taṃ rājan saṃbhūtam arimardanam
73 sātyakiḥ satyasaṃdhas tu yo 'sau vṛṣṇikulodvahaḥ
pakṣāt sa jajñe marutāṃ devānām arimardanaḥ
74 drupadaœ cāpi rājarṣis tata evābhavad gaṇāt
mānuṣe nṛpa loke 'smin sarvaœastrabhṛtāṃ varaḥ
75 tataœ ca kṛtavarmāṇaṃ viddhi rājañ janādhipam
jātam apratikarmāṇaṃ kṣatriyarṣabhasattamam
76 marutāṃ tu gaṇād viddhi saṃjātam arimardanam
virāṭaṃ nāma rājarṣiṃ pararāṣṭrapratāpanam
77 ariṣṭāyās tu yaḥ putro haṃsa ity abhiviœrutaḥ
sa gandharvapatir jajñe kuruvaṃœavivardhanaḥ
78 dhṛtarāṣṭra iti khyātaḥ kṛṣṇadvaipāyanād api
dīrghabāhur mahātejāḥ prajñācakṣur narādhipaḥ
mātur doṣād ṛṣeḥ kopād andha eva vyajāyata
79 atres tu sumahābhāgaṃ putraṃ putravatāṃ varam
viduraṃ viddhi loke 'smiñ jātaṃ buddhimatāṃ varam
80 kaler aṃœāt tu saṃjajñe bhuvi duryodhano nṛpaḥ
durbuddhir durmatiœ caiva kurūṇām ayaœaskaraḥ
81 jagato yaḥ sa sarvasya vidviṣṭaḥ kalipūruṣaḥ
yaḥ sarvāṃ ghātayām āsa pṛthivīṃ puruṣādhamaḥ
yena vairaṃ samuddīptaṃ bhūtāntakaraṇaṃ mahat
82 paulastyā bhrātaraḥ sarve jajñire manujeṣv iha
œataṃ duḥœāsanādīnāṃ sarveṣāṃ krūrakarmaṇām
83 durmukho duḥsahaœ caiva ye cānye nānuœabditāḥ
duryodhanasahāyās te paulastyā bharatarṣabha
84 dharmasyāṃœaṃ tu rājānaṃ viddhi rājan yudhiṣṭhiram
bhīmasenaṃ tu vātasya devarājasya cārjunam
85 aœvinos tu tathaivāṃœau rūpeṇāpratimau bhuvi
nakulaḥ sahadevaœ ca sarvalokamanoharau
86 yaḥ suvarcā iti khyātaḥ somaputraḥ pratāpavān
abhimanyur bṛhatkīrtir arjunasya suto 'bhavat
87 agner aṃœaṃ tu viddhi tvaṃ dhṛṣṭadyumnaṃ mahāratham
œikhaṇḍinam atho rājan strīpuṃsaṃ viddhi rākṣasam
88 draupadeyāœ ca ye pañca babhūvur bharatarṣabha
viœvedevagaṇān rājaṃs tān viddhi bharatarṣabha
89 āmuktakavacaḥ karṇo yas tu jajñe mahārathaḥ
divākarasya taṃ viddhi devasyāṃœam anuttamam
90 yas tu nārāyaṇo nāma devadevaḥ sanātanaḥ
tasyāṃœo mānuṣeṣv āsīd vāsudevaḥ pratāpavān
91 œeṣasyāṃœas tu nāgasya baladevo mahābalaḥ
sanatkumāraṃ pradyumnaṃ viddhi rājan mahaujasam
92 evam anye manuṣyendra bahavo 'ṃœā divaukasām
jajñire vasudevasya kule kulavivardhanāḥ
93 gaṇas tv apsarasāṃ yo vai mayā rājan prakīrtitaḥ
tasya bhāgaḥ kṣitau jajñe niyogād vāsavasya ca
94 tāni ṣoḍaœa devīnāṃ sahasrāṇi narādhipa
babhūvur mānuṣe loke nārāyaṇaparigrahaḥ
95 œriyas tu bhāgaḥ saṃjajñe ratyarthaṃ pṛthivītale
drupadasya kule kanyā vedimadhyād aninditā
96 nātihrasvā na mahatī nīlotpalasugandhinī
padmāyatākṣī suœroṇī asitāyatamūrdhajā
97 sarvalakṣaṇasaṃpannā vaiḍūryamaṇisaṃnibhā
pañcānāṃ puruṣendrāṇāṃ cittapramathinī rahaḥ
98 siddhir dhṛtiœ ca ye devyau pañcānāṃ mātarau tu te
kuntī mādrī ca jajñāte matis tu subalātmajā
99 iti devāsurāṇāṃ te gandharvāpsarasāṃ tathā
aṃœāvataraṇaṃ rājan rākṣasānāṃ ca kīrtitam
100 ye pṛthivyāṃ samudbhūtā rājāno yuddhadurmadāḥ
mahātmāno yadūnāṃ ca ye jātā vipule kule
101 dhanyaṃ yaœasyaṃ putrīyam āyuṣyaṃ vijayāvaham
idam aṃœāvataraṇaṃ œrotavyam anasūyatā
102 aṃœāvataraṇaṃ œrutvā devagandharvarakṣasām
prabhavāpyayavit prājño na kṛcchreṣv avasīdati

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 62.  
 
1 janamejaya uvāca
1 tvattaḥ œrutam idaṃ brahman devadānavarakṣasām
aṃœāvataraṇaṃ samyag gandharvāpsarasāṃ tathā
2 imaṃ tu bhūya icchāmi kurūṇāṃ vaṃœam āditaḥ
kathyamānaṃ tvayā vipra viprarṣigaṇasaṃnidhau
3 vaiœaṃpāyana uvāca
3 pauravāṇāṃ vaṃœakaro duḥṣanto nāma vīryavān
pṛthivyāœ caturantāyā goptā bharatasattama
4 caturbhāgaṃ bhuvaḥ kṛtsnaṃ sa bhuṅkte manujeœvaraḥ
samudrāvaraṇāṃœ cāpi deœān sa samitiṃjayaḥ
5 āmlecchāṭavikān sarvān sa bhuṅkte ripumardanaḥ
ratnākarasamudrāntāṃœ cāturvarṇyajanāvṛtān
6 na varṇasaṃkarakaro nākṛṣyakarakṛjjanaḥ
na pāpakṛt kaœ cid āsīt tasmin rājani œāsati
7 dharmyāṃ ratiṃ sevamānā dharmārthāv abhipedire
tadā narā naravyāghra tasmiñ janapadeœvare
8 nāsīc corabhayaṃ tāta na kṣudhābhayam aṇv api
nāsīd vyādhibhayaṃ cāpi tasmiñ janapadeœvare
9 svair dharmai remire varṇā daive karmaṇi niḥspṛhāḥ
tam āœritya mahīpālam āsaṃœ caivākutobhayāḥ
10 kālavarṣī ca parjanyaḥ sasyāni phalavanti ca
sarvaratnasamṛddhā ca mahī vasumatī tadā
11 sa cādbhutamahāvīryo vajrasaṃhanano yuvā
udyamya mandaraṃ dorbhyāṃ haret savanakānanam
12 dhanuṣy atha gadāyuddhe tsarupraharaṇeṣu ca
nāgapṛṣṭhe 'œvapṛṣṭhe ca babhūva pariniṣṭhitaḥ
13 bale viṣṇusamaœ cāsīt tejasā bhāskaropamaḥ
akṣubdhatve 'rṇavasamaḥ sahiṣṇutve dharāsamaḥ
14 saṃmataḥ sa mahīpālaḥ prasannapurarāṣṭravān
bhūyo dharmaparair bhāvair viditaṃ janam āvasat

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 63.  
 
1 vaiœaṃpāyana uvāca
1 sa kadā cin mahābāhuḥ prabhūtabalavāhanaḥ
vanaṃ jagāma gahanaṃ hayanāgaœatair vṛtaḥ
2 khaḍgaœaktidharair vīrair gadāmusalapāṇibhiḥ
prāsatomarahastaiœ ca yayau yodhaœatair vṛtaḥ
3 siṃhanādaiœ ca yodhānāṃ œaṅkhadundubhinisvanaiḥ
rathanemisvanaiœ cāpi sanāgavarabṛṃhitaiḥ
4 heṣitasvanamiœraiœ ca kṣveḍitāsphoṭitasvanaiḥ
āsīt kilakilāœabdas tasmin gacchati pārthive
5 prāsādavaraœṛṅgasthāḥ parayā nṛpaœobhayā
dadṛœus taṃ striyas tatra œūram ātmayaœaskaram
6 œakropamam amitraghnaṃ paravāraṇavāraṇam
paœyantaḥ strīgaṇās tatra œastrapāṇiṃ sma menire
7 ayaṃ sa puruṣavyāghro raṇe 'dbhutaparākramaḥ
yasya bāhubalaṃ prāpya na bhavanty asuhṛdgaṇāḥ
8 iti vāco bruvantyas tāḥ striyaḥ premṇā narādhipam
tuṣṭuvuḥ puṣpavṛṣṭīœ ca sasṛjus tasya mūrdhani
9 tatra tatra ca viprendraiḥ stūyamānaḥ samantataḥ
niryayau parayā prītyā vanaṃ mṛgajighāṃsayā
10 sudūram anujagmus taṃ paurajānapadās tadā
nyavartanta tataḥ paœcād anujñātā nṛpeṇa ha
11 suparṇapratimenātha rathena vasudhādhipaḥ
mahīm āpūrayām āsa ghoṣeṇa tridivaṃ tathā
12 sa gacchan dadṛœe dhīmān nandanapratimaṃ vanam
bilvārkakhadirākīrṇaṃ kapitthadhavasaṃkulam
13 viṣamaṃ parvataprasthair aœmabhiœ ca samāvṛtam
nirjalaṃ nirmanuṣyaṃ ca bahuyojanam āyatam
mṛgasaṃghair vṛtaṃ ghorair anyaiœ cāpi vanecaraiḥ
14 tad vanaṃ manujavyāghraḥ sabhṛtyabalavāhanaḥ
loḍayām āsa duḥṣantaḥ sūdayan vividhān mṛgān
15 bāṇagocarasaṃprāptāṃs tatra vyāghragaṇān bahūn
pātayām āsa duḥṣanto nirbibheda ca sāyakaiḥ
16 dūrasthān sāyakaiḥ kāṃœ cid abhinat sa nararṣabhaḥ
abhyāœam āgatāṃœ cānyān khaḍgena nirakṛntata
17 kāṃœ cid eṇān sa nirjaghne œaktyā œaktimatāṃ varaḥ
gadāmaṇḍalatattvajñaœ cacārāmitavikramaḥ
18 tomarair asibhiœ cāpi gadāmusalakarpaṇaiḥ
cacāra sa vinighnan vai vanyāṃs tatra mṛgadvijān
19 rājñā cādbhutavīryeṇa yodhaiœ ca samarapriyaiḥ
loḍyamānaṃ mahāraṇyaṃ tatyajuœ ca mahāmṛgāḥ
20 tatra vidrutasaṃghāni hatayūthapatīni ca
mṛgayūthāny athautsukyāc chabdaṃ cakrus tatas tataḥ
21 œuṣkāṃ cāpi nadīṃ gatvā jalanairāœyakarœitāḥ
vyāyāmaklāntahṛdayāḥ patanti sma vicetasaḥ
22 kṣutpipāsāparītāœ ca œrāntāœ ca patitā bhuvi
ke cit tatra naravyāghrair abhakṣyanta bubhukṣitaiḥ
23 ke cid agnim athotpādya samidhya ca vanecarāḥ
bhakṣayanti sma māṃsāni prakuṭya vidhivat tadā
24 tatra ke cid gajā mattā balinaḥ œastravikṣatāḥ
saṃkocyāgrakarān bhītāḥ pradravanti sma vegitāḥ
25 œakṛnmūtraṃ sṛjantaœ ca kṣarantaḥ œoṇitaṃ bahu
vanyā gajavarās tatra mamṛdur manujān bahūn
26 tad vanaṃ balameghena œaradhāreṇa saṃvṛtam
vyarocan mahiṣākīrṇaṃ rājñā hatamahāmṛgam

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 64.  
 
1 vaiœaṃpāyana uvāca
1 tato mṛgasahasrāṇi hatvā vipulavāhanaḥ
rājā mṛgaprasaṅgena vanam anyad viveœa ha
2 eka evottamabalaḥ kṣutpipāsāsamanvitaḥ
sa vanasyāntam āsādya mahad īriṇam āsadat
3 tac cāpy atītya nṛpatir uttamāœramasaṃyutam
manaḥprahlādajananaṃ dṛṣṭikāntam atīva ca
œītamārutasaṃyuktaṃ jagāmānyan mahad vanam
4 puṣpitaiḥ pādapaiḥ kīrṇam atīva sukhaœādvalam
vipulaṃ madhurārāvair nāditaṃ vihagais tathā
5 pravṛddhaviṭapair vṛkṣaiḥ sukhacchāyaiḥ samāvṛtam
ṣaṭpadāghūrṇitalataṃ lakṣmyā paramayā yutam
6 nāpuṣpaḥ pādapaḥ kaœ cin nāphalo nāpi kaṇṭakī
ṣaṭpadair vāpy anākīrṇas tasmin vai kānane 'bhavat
7 vihagair nāditaṃ puṣpair alaṃkṛtam atīva ca
sarvartukusumair vṛkṣair atīva sukhaœādvalam
manoramaṃ maheṣvāso viveœa vanam uttamam
8 mārutāgalitās tatra drumāḥ kusumaœālinaḥ
puṣpavṛṣṭiṃ vicitrāṃ sma vyasṛjaṃs te punaḥ punaḥ
9 divaspṛœo 'tha saṃghuṣṭāḥ pakṣibhir madhurasvaraiḥ
virejuḥ pādapās tatra vicitrakusumāmbarāḥ
10 teṣāṃ tatra pravāleṣu puṣpabhārāvanāmiṣu
ruvanti rāvaṃ vihagāḥ ṣaṭpadaiḥ sahitā mṛdu
11 tatra pradeœāṃœ ca bahūn kusumotkaramaṇḍitān
latāgṛhaparikṣiptān manasaḥ prītivardhanān
saṃpaœyan sa mahātejā babhūva muditas tadā
12 parasparāœliṣṭaœākhaiḥ pādapaiḥ kusumācitaiḥ
aœobhata vanaṃ tat tair mahendradhvajasaṃnibhaiḥ
13 sukhaœītaḥ sugandhī ca puṣpareṇuvaho 'nilaḥ
parikrāman vane vṛkṣān upaitīva riraṃsayā
14 evaṃguṇasamāyuktaṃ dadarœa sa vanaṃ nṛpaḥ
nadīkacchodbhavaṃ kāntam ucchritadhvajasaṃnibham
15 prekṣamāṇo vanaṃ tat tu suprahṛṣṭavihaṃgamam
āœramapravaraṃ ramyaṃ dadarœa ca manoramam
16 nānāvṛkṣasamākīrṇaṃ saṃprajvalitapāvakam
yatibhir vālakhilyaiœ ca vṛtaṃ munigaṇānvitam
17 agnyāgāraiœ ca bahubhiḥ puṣpasaṃstarasaṃstṛtam
mahākacchair bṛhadbhiœ ca vibhrājitam atīva ca
18 mālinīm abhito rājan nadīṃ puṇyāṃ sukhodakām
naikapakṣigaṇākīrṇāṃ tapovanamanoramām
tatra vyālamṛgān saumyān paœyan prītim avāpa saḥ
19 taṃ cāpy atirathaḥ œrīmān āœramaṃ pratyapadyata
devalokapratīkāœaṃ sarvataḥ sumanoharam
20 nadīm āœramasaṃœliṣṭāṃ puṇyatoyāṃ dadarœa saḥ
sarvaprāṇabhṛtāṃ tatra jananīm iva viṣṭhitām
21 sacakravākapulināṃ puṣpaphenapravāhinīm
sakiṃnaragaṇāvāsāṃ vānararkṣaniṣevitām
22 puṇyasvādhyāyasaṃghuṣṭāṃ pulinair upaœobhitām
mattavāraṇaœārdūlabhujagendraniṣevitām
23 nadīm āœramasaṃbaddhāṃ dṛṣṭvāœramapadaṃ tathā
cakārābhipraveœāya matiṃ sa nṛpatis tadā
24 alaṃkṛtaṃ dvīpavatyā mālinyā ramyatīrayā
naranārāyaṇasthānaṃ gaṅgayevopaœobhitam
mattabarhiṇasaṃghuṣṭaṃ praviveœa mahad vanam
25 tat sa caitrarathaprakhyaṃ samupetya nareœvaraḥ
atīva guṇasaṃpannam anirdeœyaṃ ca varcasā
maharṣiṃ kāœyapaṃ draṣṭum atha kaṇvaṃ tapodhanam
26 rathinīm aœvasaṃbādhāṃ padātigaṇasaṃkulām
avasthāpya vanadvāri senām idam uvāca saḥ
27 muniṃ virajasaṃ draṣṭuṃ gamiṣyāmi tapodhanam
kāœyapaṃ sthīyatām atra yāvadāgamanaṃ mama
28 tad vanaṃ nandanaprakhyam āsādya manujeœvaraḥ
kṣutpipāse jahau rājā harṣaṃ cāvāpa puṣkalam
29 sāmātyo rājaliṅgāni so 'panīya narādhipaḥ
purohitasahāyaœ ca jagāmāœramam uttamam
didṛkṣus tatra tam ṛṣiṃ taporāœim athāvyayam
30 brahmalokapratīkāœam āœramaṃ so 'bhivīkṣya ca
ṣaṭpadodgītasaṃghuṣṭaṃ nānādvija gaṇāyutam
31 ṛco bahvṛcamukhyaiœ ca preryamāṇāḥ padakramaiḥ
œuœrāva manujavyāghro vitateṣv iha karmasu
32 yajñavidyāṅgavidbhiœ ca kramadbhiœ ca kramān api
amitātmabhiḥ suniyataiḥ œuœubhe sa tadāœramaḥ
33 atharvavedapravarāḥ pūgayājñika saṃmatāḥ
saṃhitām īrayanti sma padakramayutāṃ tu te
34 œabdasaṃskārasaṃyuktaṃ bruvadbhiœ cāparair dvijaiḥ
nāditaḥ sa babhau œrīmān brahmaloka ivāœramaḥ
35 yajñasaṃskāravidbhiœ ca kramaœikṣā viœāradaiḥ
nyāyatattvārthavijñānasaṃpannair vedapāragaiḥ
36 nānāvākyasamāhārasamavāyaviœāradaiḥ
viœeṣakāryavidbhiœ ca mokṣadharmaparāyaṇaiḥ
37 sthāpanākṣepasiddhāntaparamārthajñatāṃ gataiḥ
lokāyatikamukhyaiœ ca samantād anunāditam
38 tatra tatra ca viprendrān niyatān saṃœitavratān
japahomaparān siddhān dadarœa paravīrahā
39 āsanāni vicitrāṇi puṣpavanti mahīpatiḥ
prayatnopahitāni sma dṛṣṭvā vismayam āgamat
40 devatāyatanānāṃ ca pūjāṃ prekṣya kṛtāṃ dvijaiḥ
brahmalokastham ātmānaṃ mene sa nṛpasattamaḥ
41 sa kāœyapatapoguptam āœramapravaraṃ œubham
nātṛpyat prekṣamāṇo vai tapodhanagaṇair yutam
42 sa kāœyapasyāyatanaṃ mahāvratair; vṛtaṃ samantād ṛṣibhis tapodhanaiḥ
viveœa sāmātyapurohito 'rihā; viviktam atyarthamanoharaṃ œivam

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 65.  
 
1 vaiœaṃpāyana uvāca
1 tato gacchan mahābāhur eko 'mātyān visṛjya tān
nāpaœyad āœrame tasmiṃs tam ṛṣiṃ saṃœitavratam
2 so 'paœyamānas tam ṛṣiṃ œūnyaṃ dṛṣṭvā tam āœramam
uvāca ka ihety uccair vanaṃ saṃnādayann iva
3 œrutvātha tasya taṃ œabdaṃ kanyā œrīr iva rūpiṇī
niœcakrāmāœramāt tasmāt tāpasīveṣadhāriṇī
4 sā taṃ dṛṣṭvaiva rājānaṃ duḥṣantam asitekṣaṇā
svāgataṃ ta iti kṣipram uvāca pratipūjya ca
5 āsanenārcayitvā ca pādyenārghyeṇa caiva hi
papracchānāmayaṃ rājan kuœalaṃ ca narādhipam
6 yathāvad arcayitvā sā pṛṣṭvā cānāmayaṃ tadā
uvāca smayamāneva kiṃ kāryaṃ kriyatām iti
7 tām abravīt tato rājā kanyāṃ madhurabhāṣiṇīm
dṛṣṭvā sarvānavadyāṅgīṃ yathāvat pratipūjitaḥ
8 āgato 'haṃ mahābhāgam ṛṣiṃ kaṇvam upāsitum
kva gato bhagavān bhadre tan mamācakṣva œobhane
9 œakuntalovāca
9 gataḥ pitā me bhagavān phalāny āhartum āœramāt
muhūrtaṃ saṃpratīkṣasva drakṣyasy enam ihāgatam
10 vaiœaṃpāyana uvāca
10 apaœyamānas tam ṛṣiṃ tayā coktas tathā nṛpaḥ
tāṃ ca dṛṣṭvā varārohāṃ œrīmatīṃ cāruhāsinīm
11 vibhrājamānāṃ vapuṣā tapasā ca damena ca
rūpayauvanasaṃpannām ity uvāca mahīpatiḥ
12 kāsi kasyāsi suœroṇi kimarthaṃ cāgatā vanam
evaṃrūpaguṇopetā kutas tvam asi œobhane
13 darœanād eva hi œubhe tvayā me 'pahṛtaṃ manaḥ
icchāmi tvām ahaṃ jñātuṃ tan mamācakṣva œobhane
14 evam uktā tadā kanyā tena rājñā tadāœrame
uvāca hasatī vākyam idaṃ sumadhurākṣaram
15 kaṇvaṣyāhaṃ bhagavato duḥṣanta duhitā matā
tapasvino dhṛtimato dharmajñasya yaœasvinaḥ
16 duḥṣanta uvāca
16 ūrdhvaretā mahābhāgo bhagavāṃl lokapūjitaḥ
caled dhi vṛttād dharmo 'pi na calet saṃœitavrataḥ
17 kathaṃ tvaṃ tasya duhitā saṃbhūtā varavarṇinī
saṃœayo me mahān atra taṃ me chettum ihārhasi
18 œakuntalovāca
18 yathāyam āgamo mahyaṃ yathā cedam abhūt purā
œṛṇu rājan yathātattvaṃ yathāsmi duhitā muneḥ
19 ṛṣiḥ kaœ cid ihāgamya mama janmābhyacodayat
tasmai provāca bhagavān yathā tac chṛṇu pārthiva
20 tapyamānaḥ kila purā viœvāmitro mahat tapaḥ
subhṛœaṃ tāpayām āsa œakraṃ suragaṇeœvaram
21 tapasā dīptavīryo 'yaṃ sthānān māṃ cyāvayed iti
bhītaḥ puraṃdaras tasmān menakām idam abravīt
22 guṇair divyair apsarasāṃ menake tvaṃ viœiṣyase
œreyo me kuru kalyāṇi yat tvāṃ vakṣyāmi tac chṛṇu
23 asāv ādityasaṃkāœo viœvāmitro mahātapāḥ
tapyamānas tapo ghoraṃ mama kampayate manaḥ
24 menake tava bhāro 'yaṃ viœvāmitraḥ sumadhyame
saṃœitātmā sudurdharṣa ugre tapasi vartate
25 sa māṃ na cyāvayet sthānāt taṃ vai gatvā pralobhaya
cara tasya tapovighnaṃ kuru me priyam uttamam
26 rūpayauvanamādhuryaceṣṭitasmitabhāṣitaiḥ
lobhayitvā varārohe tapasaḥ saṃnivartaya
27 menakovāca
27 mahātejāḥ sa bhagavān sadaiva ca mahātapāḥ
kopanaœ ca tathā hy enaṃ jānāti bhagavān api
28 tejasas tapasaœ caiva kopasya ca mahātmanaḥ
tvam apy udvijase yasya nodvijeyam ahaṃ katham
29 mahābhāgaṃ vasiṣṭhaṃ yaḥ putrair iṣṭair vyayojayat
kṣatre jātaœ ca yaḥ pūrvam abhavad brāhmaṇo balāt
30 œaucārthaṃ yo nadīṃ cakre durgamāṃ bahubhir jalaiḥ
yāṃ tāṃ puṇyatamāṃ loke kauœikīti vidur janāḥ
31 babhāra yatrāsya purā kāle durge mahātmanaḥ
dārān mataṅgo dharmātmā rājarṣir vyādhatāṃ gataḥ
32 atītakāle durbhikṣe yatraitya punar āœramam
muniḥ pāreti nadyā vai nāma cakre tadā prabhuḥ
33 mataṅgaṃ yājayāṃ cakre yatra prītamanāḥ svayam
tvaṃ ca somaṃ bhayād yasya gataḥ pātuṃ œureœvara
34 ati nakṣatravaṃœāṃœ ca kruddho nakṣatrasaṃpadā
prati œravaṇapūrvāṇi nakṣatrāṇi sasarja yaḥ
35 etāni yasya karmāṇi tasyāhaṃ bhṛœam udvije
yathā māṃ na dahet kruddhas tathājñāpaya māṃ vibho
36 tejasā nirdahel lokān kampayed dharaṇīṃ padā
saṃkṣipec ca mahāmeruṃ tūrṇam āvartayet tathā
37 tādṛœaṃ tapasā yuktaṃ pradīptam iva pāvakam
katham asmadvidhā bālā jitendriyam abhispṛœet
38 hutāœanamukhaṃ dīptaṃ sūryacandrākṣitārakam
kālajihvaṃ suraœreṣṭha katham asmadvidhā spṛœet
39 yamaœ ca somaœ ca maharṣayaœ ca; sādhyā viœve vālakhilyāœ ca sarve
ete 'pi yasyodvijante prabhāvāt; kasmāt tasmān mādṛœī nodvijeta
40 tvayaivam uktā ca kathaṃ samīpam; ṛṣer na gaccheyam ahaṃ surendra
rakṣāṃ tu me cintaya devarāja; yathā tvadarthaṃ rakṣitāhaṃ careyam
41 kāmaṃ tu me mārutas tatra vāsaḥ; prakrīḍitāyā vivṛṇotu deva
bhavec ca me manmathas tatra kārye; sahāyabhūtas tava devaprasādāt
42 vanāc ca vāyuḥ surabhiḥ pravāyet; tasmin kāle tam ṛṣiṃ lobhayantyāḥ
tathety uktvā vihite caiva tasmiṃs; tato yayau sāœramaṃ kauœikasya

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 66.  
 
1 œakuntalovāca
1 evam uktas tayā œakraḥ saṃdideœa sadāgatim
prātiṣṭhata tadā kāle menakā vāyunā saha
2 athāpaœyad varārohā tapasā dagdhakilbiṣam
viœvāmitraṃ tapasyantaṃ menakā bhīrur āœrame
3 abhivādya tataḥ sā taṃ prākrīḍad ṛṣisaṃnidhau
apovāha ca vāso 'syā mārutaḥ œaœisaṃnibham
4 sāgacchat tvaritā bhūmiṃ vāsas tad abhiliṅgatī
utsmayantīva savrīḍaṃ mārutaṃ varavarṇinī
5 gṛddhāṃ vāsasi saṃbhrāntāṃ menakāṃ munisattamaḥ
anirdeœyavayorūpām apaœyad vivṛtāṃ tadā
6 tasyā rūpaguṇaṃ dṛṣṭvā sa tu viprarṣabhas tadā
cakāra bhāvaṃ saṃsarge tayā kāmavaœaṃ gataḥ
7 nyamantrayata cāpy enāṃ sā cāpy aicchad aninditā
tau tatra suciraṃ kālaṃ vane vyaharatām ubhau
ramamāṇau yathākāmaṃ yathaikadivasaṃ tathā
8 janayām āsa sa munir menakāyāṃ œakuntalām
prasthe himavato ramye mālinīm abhito nadīm
9 jātam utsṛjya taṃ garbhaṃ menakā mālinīm anu
kṛtakāryā tatas tūrṇam agacchac chakrasaṃsadam
10 taṃ vane vijane garbhaṃ siṃhavyāghrasamākule
dṛṣṭvā œayānaṃ œakunāḥ samantāt paryavārayan
11 nemāṃ hiṃsyur vane bālāṃ kravyādā māṃsagṛddhinaḥ
paryarakṣanta tāṃ tatra œakuntā menakātmajām
12 upaspraṣṭuṃ gataœ cāham apaœyaṃ œayitām imām
nirjane vipine 'raṇye œakuntaiḥ parivāritām
ānayitvā tataœ caināṃ duhitṛtve nyayojayam
13 œarīrakṛt prāṇadātā yasya cānnāni bhuñjate
krameṇa te trayo 'py uktāḥ pitaro dharmaniœcaye
14 nirjane ca vane yasmāc chakuntaiḥ parirakṣitā
œakuntaleti nāmāsyāḥ kṛtaṃ cāpi tato mayā
15 evaṃ duhitaraṃ viddhi mama saumya œakuntalām
œakuntalā ca pitaraṃ manyate mām aninditā
16 etad ācaṣṭa pṛṣṭaḥ san mama janma maharṣaye
sutāṃ kaṇvasya mām evaṃ viddhi tvaṃ manujādhipa
17 kaṇvaṃ hi pitaraṃ manye pitaraṃ svam ajānatī
iti te kathitaṃ rājan yathāvṛttaṃ œrutaṃ mayā

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 67.  
 
1 duḥṣanta uvāca
1 suvyaktaṃ rājaputrī tvaṃ yathā kalyāṇi bhāṣase
bhāryā me bhava suœroṇi brūhi kiṃ karavāṇi te
2 suvarṇamālā vāsāṃsi kuṇḍale parihāṭake
nānāpattanaje œubhre maṇiratne ca œobhane
3 āharāmi tavādyāhaṃ niṣkādīny ajināni ca
sarvaṃ rājyaṃ tavādyāstu bhāryā me bhava œobhane
4 gāndharveṇa ca māṃ bhīru vivāhenaihi sundari
vivāhānāṃ hi rambhoru gāndharvaḥ œreṣṭha ucyate
5 œakuntalovāca
5 phalāhāro gato rājan pitā me ita āœramāt
taṃ muhūrtaṃ pratīkṣasva sa māṃ tubhyaṃ pradāsyati
6 duḥṣanta uvāca
6 icchāmi tvāṃ varārohe bhajamānām anindite
tvadarthaṃ māṃ sthitaṃ viddhi tvadgataṃ hi mano mama
7 ātmano bandhur ātmaiva gatir ātmaiva cātmanaḥ
ātmanaivātmano dānaṃ kartum arhasi dharmataḥ
8 aṣṭāv eva samāsena vivāhā dharmataḥ smṛtāḥ
brāhmo daivas tathaivārṣaḥ prājāpatyas tathāsuraḥ
9 gāndharvo rākṣasaœ caiva paiœācaœ cāṣṭamaḥ smṛtaḥ
teṣāṃ dharmān yathāpūrvaṃ manuḥ svāyaṃbhuvo 'bravīt
10 praœastāṃœ caturaḥ pūrvān brāhmaṇasyopadhāraya
ṣaḍ ānupūrvyā kṣatrasya viddhi dharmyān anindite
11 rājñāṃ tu rākṣaso 'py ukto viṭœūdreṣv āsuraḥ smṛtaḥ
pañcānāṃ tu trayo dharmyā dvāv adharmyau smṛtāv iha
12 paiœācaœ cāsuraœ caiva na kartavyau kathaṃ cana
anena vidhinā kāryo dharmasyaiṣā gatiḥ smṛtā
13 gāndharvarākṣasau kṣatre dharmyau tau mā viœaṅkithāḥ
pṛthag vā yadi vā miœrau kartavyau nātra saṃœayaḥ
14 sā tvaṃ mama sakāmasya sakāmā varavarṇini
gāndharveṇa vivāhena bhāryā bhavitum arhasi
15 œakuntalovāca
15 yadi dharmapathas tv eṣa yadi cātmā prabhur mama
pradāne pauravaœreṣṭha œṛṇu me samayaṃ prabho
16 satyaṃ me pratijānīhi yat tvāṃ vakṣyāmy ahaṃ rahaḥ
mama jāyeta yaḥ putraḥ sa bhavet tvadanantaram
17 yuvarājo mahārāja satyam etad bravīhi me
yady etad evaṃ duḥṣanta astu me saṃgamas tvayā
18 vaiœaṃpāyana uvāca
18 evam astv iti tāṃ rājā pratyuvācāvicārayan
api ca tvāṃ nayiṣyāmi nagaraṃ svaṃ œucismite
yathā tvam arhā suœroṇi satyam etad bravīmi te
19 evam uktvā sa rājarṣis tām aninditagāminīm
jagrāha vidhivat pāṇāv uvāsa ca tayā saha
20 viœvāsya caināṃ sa prāyād abravīc ca punaḥ punaḥ
preṣayiṣye tavārthāya vāhinīṃ caturaṅgiṇīm
tayā tvām ānayiṣyāmi nivāsaṃ svaṃ œucismite
21 iti tasyāḥ pratiœrutya sa nṛpo janamejaya
manasā cintayan prāyāt kāœyapaṃ prati pārthivaḥ
22 bhagavāṃs tapasā yuktaḥ œrutvā kiṃ nu kariṣyati
evaṃ saṃcintayann eva praviveœa svakaṃ puram
23 muhūrtayāte tasmiṃs tu kaṇvo 'py āœramam āgamat
œakuntalā ca pitaraṃ hriyā nopajagāma tam
24 vijñāyātha ca tāṃ kaṇvo divyajñāno mahātapāḥ
uvāca bhagavān prītaḥ paœyan divyena cakṣuṣā
25 tvayādya rājānvayayā mām anādṛtya yatkṛtaḥ
puṃsā saha samāyogo na sa dharmopaghātakaḥ
26 kṣatriyasya hi gāndharvo vivāhaḥ œreṣṭha ucyate
sakāmāyāḥ sakāmena nirmantro rahasi smṛtaḥ
27 dharmātmā ca mahātmā ca duḥṣantaḥ puruṣottamaḥ
abhyagacchaḥ patiṃ yaṃ tvaṃ bhajamānaṃ œakuntale
28 mahātmā janitā loke putras tava mahābalaḥ
ya imāṃ sāgarāpāṅgāṃ kṛtsnāṃ bhokṣyati medinīm
29 paraṃ cābhiprayātasya cakraṃ tasya mahātmanaḥ
bhaviṣyaty apratihataṃ satataṃ cakravartinaḥ
30 tataḥ prakṣālya pādau sā viœrāntaṃ munim abravīt
vinidhāya tato bhāraṃ saṃnidhāya phalāni ca
31 mayā patir vṛto yo 'sau duḥṣantaḥ puruṣottamaḥ
tasmai sasacivāya tvaṃ prasādaṃ kartum arhasi
32 kaṇva uvāca
32 prasanna eva tasyāhaṃ tvatkṛte varavarṇini
gṛhāṇa ca varaṃ mattas tatkṛte yad abhīpsitam
33 vaiœaṃpāyana uvāca
33 tato dharmiṣṭhatāṃ vavre rājyāc cāskhalanaṃ tathā
œakuntalā pauravāṇāṃ duḥṣantahitakāmyayā

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 68.  
 
1 vaiœaṃpāyana uvāca
1 pratijñāya tu duḥṣante pratiyāte œakuntalā
garbhaṃ suṣāva vāmoruḥ kumāram amitaujasam
2 triṣu varṣeṣu pūrṇeṣu diptānalasamadyutim
rūpaudāryaguṇopetaṃ dauḥṣantiṃ janamejaya
3 jātakarmādisaṃskāraṃ kaṇvaḥ puṇyakṛtāṃ varaḥ
tasyātha kārayām āsa vardhamānasya dhīmataḥ
4 dantaiḥ œuklaiḥ œikharibhiḥ siṃhasaṃhanano yuvā
cakrāṅkitakaraḥ œrīmān mahāmūrdhā mahābalaḥ
kumāro devagarbhābhaḥ sa tatrāœu vyavardhata
5 ṣaḍvarṣa eva bālaḥ sa kaṇvāœramapadaṃ prati
vyāghrān siṃhān varāhāṃœ ca gajāṃœ ca mahiṣāṃs tathā
6 baddhvā vṛkṣeṣu balavān āœramasya samantataḥ
ārohan damayaṃœ caiva krīḍaṃœ ca paridhāvati
7 tato 'sya nāma cakrus te kaṇvāœramanivāsinaḥ
astv ayaṃ sarvadamanaḥ sarvaṃ hi damayaty ayam
8 sa sarvadamano nāma kumāraḥ samapadyata
vikrameṇaujasā caiva balena ca samanvitaḥ
9 taṃ kumāram ṛṣir dṛṣṭvā karma cāsyātimānuṣam
samayo yauvarājyāyety abravīc ca œakuntalām
10 tasya tad balam ājñāya kaṇvaḥ œiṣyān uvāca ha
œakuntalām imāṃ œīghraṃ sahaputrām ito 'œramāt
bhartre prāpayatādyaiva sarvalakṣaṇapūjitām
11 nārīṇāṃ ciravāso hi bāndhaveṣu na rocate
kīrticāritradharmaghnas tasmān nayata māciram
12 tathety uktvā tu te sarve prātiṣṭhantāmitaujasaḥ
œakuntalāṃ puraskṛtya saputrāṃ gajasāhvayam
13 gṛhītvāmaragarbhābhaṃ putraṃ kamalalocanam
ājagāma tataḥ œubhrā duḥṣantaviditād vanāt
14 abhisṛtya ca rājānaṃ viditā sā praveœitā
saha tenaiva putreṇa taruṇādityavarcasā
15 pūjayitvā yathānyāyam abravīt taṃ œakuntalā
ayaṃ putras tvayā rājan yauvarājye 'bhiṣicyatām
16 tvayā hy ayaṃ suto rājan mayy utpannaḥ suropamaḥ
yathāsamayam etasmin vartasva puruṣottama
17 yathā samāgame pūrvaṃ kṛtaḥ sa samayas tvayā
taṃ smarasva mahābhāga kaṇvāœramapadaṃ prati
18 so 'tha œrutvaiva tad vākyaṃ tasyā rājā smarann api
abravīn na smarāmīti kasya tvaṃ duṣṭatāpasi
19 dharmakāmārthasaṃbandhaṃ na smarāmi tvayā saha
gaccha vā tiṣṭha vā kāmaṃ yad vāpīcchasi tat kuru
20 saivam uktā varārohā vrīḍiteva manasvinī
visaṃjñeva ca duḥkhena tasthau sthāṇur ivācalā
21 saṃrambhāmarṣatāmrākṣī sphuramāṇoṣṭhasaṃpuṭā
kaṭākṣair nirdahantīva tiryag rājānam aikṣata
22 ākāraṃ gūhamānā ca manyunābhisamīritā
tapasā saṃbhṛtaṃ tejo dhārayām āsa vai tadā
23 sā muhūrtam iva dhyātvā duḥkhāmarṣasamanvitā
bhartāram abhisaṃprekṣya kruddhā vacanam abravīt
24 jānann api mahārāja kasmād evaṃ prabhāṣase
na jānāmīti niḥsaṅgaṃ yathānyaḥ prākṛtas tathā
25 atra te hṛdayaṃ veda satyasyaivānṛtasya ca
kalyāṇa bata sākṣī tvaṃ mātmānam avamanyathāḥ
26 yo 'nyathā santam ātmānam anyathā pratipadyate
kiṃ tena na kṛtaṃ pāpaṃ coreṇātmāpahāriṇā
27 eko 'ham asmīti ca manyase tvaṃ; na hṛcchayaṃ vetsi muniṃ purāṇam
yo veditā karmaṇaḥ pāpakasya; tasyāntike tvaṃ vṛjinaṃ karoṣi
28 manyate pāpakaṃ kṛtvā na kaœ cid vetti mām iti
vidanti cainaṃ devāœ ca svaœ caivāntarapūruṣaḥ
29 ādityacandrāv anilānalau ca; dyaur bhūmir āpo hṛdayaṃ yamaœ ca
ahaœ ca rātriœ ca ubhe ca saṃdhye; dharmaœ ca jānāti narasya vṛttam
30 yamo vaivasvatas tasya niryātayati duṣkṛtam
hṛdi sthitaḥ karmasākṣī kṣetrajño yasya tuṣyati
31 na tu tuṣyati yasyaiṣa puruṣasya durātmanaḥ
taṃ yamaḥ pāpakarmāṇaṃ niryātayati duṣkṛtam
32 avamanyātmanātmānam anyathā pratipadyate
devā na tasya œreyāṃso yasyātmāpi na kāraṇam
33 svayaṃ prāpteti mām evaṃ māvamaṃsthāḥ pativratām
arghyārhāṃ nārcayasi māṃ svayaṃ bhāryām upasthitām
34 kimarthaṃ māṃ prākṛtavad upaprekṣasi saṃsadi
na khalv aham idaṃ œūnye raumi kiṃ na œṛṇoṣi me
35 yadi me yācamānāyā vacanaṃ na kariṣyasi
duḥṣanta œatadhā mūrdhā tatas te 'dya phaliṣyati
36 bhāryāṃ patiḥ saṃpraviœya sa yasmāj jāyate punaḥ
jāyāyā iti jāyātvaṃ purāṇāḥ kavayo viduḥ
37 yad āgamavataḥ puṃsas tad apatyaṃ prajāyate
tat tārayati saṃtatyā pūrvapretān pitāmahān
38 pun nāmno narakād yasmāt pitaraṃ trāyate sutaḥ
tasmāt putra iti proktaḥ svayam eva svayambhuvā
39 sā bhāryā yā gṛhe dakṣā sā bhāryā yā prajāvatī
sā bhāryā yā patiprāṇā sā bhāryā yā pativratā
40 ardhaṃ bhāryā manuṣyasya bhāryā œreṣṭhatamaḥ sakhā
bhāryā mūlaṃ trivargasya bhāryā mitraṃ mariṣyataḥ
41 bhāryāvantaḥ kriyāvantaḥ sabhāryā gṛhamedhinaḥ
bhāryāvantaḥ pramodante bhāryāvantaḥ œriyānvitāḥ
42 sakhāyaḥ pravivikteṣu bhavanty etāḥ priyaṃvadāḥ
pitaro dharmakāryeṣu bhavanty ārtasya mātaraḥ
43 kāntāreṣv api viœrāmo narasyādhvanikasya vai
yaḥ sadāraḥ sa viœvāsyas tasmād dārāḥ parā gatiḥ
44 saṃsarantam api pretaṃ viṣameṣv ekapātinam
bhāryaivānveti bhartāraṃ satataṃ yā pativratā
45 prathamaṃ saṃsthitā bhāryā patiṃ pretya pratīkṣate
pūrvaṃ mṛtaṃ ca bhartāraṃ paœcāt sādhvy anugacchati
46 etasmāt kāraṇād rājan pāṇigrahaṇam iṣyate
yad āpnoti patir bhāryām iha loke paratra ca
47 ātmātmanaiva janitaḥ putra ity ucyate budhaiḥ
tasmād bhāryāṃ naraḥ paœyen mātṛvat putramātaram
48 bhāryāyāṃ janitaṃ putram ādarœe svam ivānanam
hlādate janitā preṣkya svargaṃ prāpyeva puṇyakṛt
49 dahyamānā manoduḥkhair vyādhibhiœ cāturā narāḥ
hlādante sveṣu dāreṣu gharmārtāḥ salileṣv iva
50 susaṃrabdho 'pi rāmāṇāṃ na brūyād apriyaṃ budhaḥ
ratiṃ prītiṃ ca dharmaṃ ca tāsv āyattam avekṣya ca
51 ātmano janmanaḥ kṣetraṃ puṇyaṃ rāmāḥ sanātanam
ṛṣīṇām api kā œaktiḥ sraṣṭuṃ rāmām ṛte prajāḥ
52 paripatya yadā sūnur dharaṇīreṇuguṇṭhitaḥ
pitur āœliṣyate 'ṅgāni kim ivāsty adhikaṃ tataḥ
53 sa tvaṃ svayam anuprāptaṃ sābhilāṣam imaṃ sutam
prekṣamāṇaṃ ca kākṣeṇa kimartham avamanyase
54 aṇḍāni bibhrati svāni na bhindanti pipīlikāḥ
na bharethāḥ kathaṃ nu tvaṃ dharmajñaḥ san svam ātmajam
55 na vāsasāṃ na rāmāṇāṃ nāpāṃ sparœas tathā sukhaḥ
œiœor āliṅgyamānasya sparœaḥ sūnor yathā sukhaḥ
56 brāhmaṇo dvipadāṃ œreṣṭho gaur variṣṭhā catuṣpadām
gurur garīyasāṃ œreṣṭhaḥ putraḥ sparœavatāṃ varaḥ
57 spṛœatu tvāṃ samāœliṣya putro 'yaṃ priyadarœanaḥ
putrasparœāt sukhataraḥ sparœo loke na vidyate
58 triṣu varṣeṣu pūrṇeṣu prajātāham ariṃdama
imaṃ kumāraṃ rājendra tava œokapraṇāœanam
59 āhartā vājimedhasya œatasaṃkhyasya paurava
iti vāg antarikṣe māṃ sūtake 'bhyavadat purā
60 nanu nāmāṅkam āropya snehād grāmāntaraṃ gatāḥ
mūrdhni putrān upāghrāya pratinandanti mānavāḥ
61 vedeṣv api vadantīmaṃ mantravādaṃ dvijātayaḥ
jātakarmaṇi putrāṇāṃ tavāpi viditaṃ tathā
62 aṅgād aṅgāt saṃbhavasi hṛdayād abhijāyase
ātmā vai putranāmāsi sa jīva œaradaḥ œatam
63 poṣo hi tvadadhīno me saṃtānam api cākṣayam
tasmāt tvaṃ jīva me vatsa susukhī œaradāṃ œatam
64 tvadaṅgebhyaḥ prasūto 'yaṃ puruṣāt puruṣo 'paraḥ
sarasīvāmale 'tmānaṃ dvitīyaṃ paœya me sutam
65 yathā hy āhavanīyo 'gnir gārhapatyāt praṇīyate
tathā tvattaḥ prasūto 'yaṃ tvam ekaḥ san dvidhā kṛtaḥ
66 mṛgāpakṛṣṭena hi te mṛgayāṃ paridhāvatā
aham āsāditā rājan kumārī pitur āœrame
67 urvaœī pūrvacittiœ ca sahajanyā ca menakā
viœvācī ca ghṛtācī ca ṣaḍ evāpsarasāṃ varāḥ
68 tāsāṃ māṃ menakā nāma brahmayonir varāpsarāḥ
divaḥ saṃprāpya jagatīṃ viœvāmitrād ajījanat
69 sā māṃ himavataḥ pṛṣṭhe suṣuve menakāpsarāḥ
avakīrya ca māṃ yātā parātmajam ivāsatī
70 kiṃ nu karmāœubhaṃ pūrvaṃ kṛtavaty asmi janmani
yad ahaṃ bāndhavais tyaktā bālye saṃprati ca tvayā
71 kāmaṃ tvayā parityaktā gamiṣyāmy aham āœramam
imaṃ tu bālaṃ saṃtyaktuṃ nārhasy ātmajam ātmanā
72 duḥṣanta uvāca
72 na putram abhijānāmi tvayi jātaṃ œakuntale
asatyavacanā nāryaḥ kas te œraddhāsyate vacaḥ
73 menakā niranukroœā bandhakī jananī tava
yayā himavataḥ pṛṣṭhe nirmālyeva praveritā
74 sa cāpi niranukroœaḥ kṣatrayoniḥ pitā tava
viœvāmitro brāhmaṇatve lubdhaḥ kāmaparāyaṇaḥ
75 menakāpsarasāṃ œreṣṭhā maharṣīṇāṃ ca te pitā
tayor apatyaṃ kasmāt tvaṃ puṃœcalīvābhidhāsyasi
76 aœraddheyam idaṃ vākyaṃ kathayantī na lajjase
viœeṣato matsakāœe duṣṭatāpasi gamyatām
77 kva maharṣiḥ sadaivograḥ sāpsarā kva ca menakā
kva ca tvam evaṃ kṛpaṇā tāpasīveṣadhāriṇī
78 atikāyaœ ca putras te bālo 'pi balavān ayam
katham alpena kālena œālaskandha ivodgataḥ
79 sunikṛṣṭā ca yonis te puṃœcalī pratibhāsi me
yadṛcchayā kāmarāgāj jātā menakayā hy asi
80 sarvam etat parokṣaṃ me yat tvaṃ vadasi tāpasi
nāhaṃ tvām abhijānāmi yatheṣṭaṃ gamyatāṃ tvayā

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 69.  
 
1 œakuntalovāca
1 rājan sarṣapamātrāṇi paracchidrāṇi paœyasi
ātmano bilvamātrāṇi paœyann api na paœyasi
2 menakā tridaœeṣv eva tridaœāœ cānu menakām
mamaivodricyate janma duḥṣanta tava janmataḥ
3 kṣitāv aṭasi rājaṃs tvam antarikṣe carāmy aham
āvayor antaraṃ paœya merusarṣapayor iva
4 mahendrasya kuberasya yamasya varuṇasya ca
bhavanāny anusaṃyāmi prabhāvaṃ paœya me nṛpa
5 satyaœ cāpi pravādo 'yaṃ yaṃ pravakṣyāmi te 'nagha
nidarœanārthaṃ na dveṣāt tac chrutvā kṣantum arhasi
6 virūpo yāvad ādarœe nātmanaḥ paœyate mukham
manyate tāvad ātmānam anyebhyo rūpavattaram
7 yadā tu mukham ādarœe vikṛtaṃ so 'bhivīkṣate
tadetaraṃ vijānāti ātmānaṃ netaraṃ janam
8 atīva rūpasaṃpanno na kiṃ cid avamanyate
atīva jalpan durvāco bhavatīha viheṭhakaḥ
9 mūrkho hi jalpatāṃ puṃsāṃ œrutvā vācaḥ œubhāœubhāḥ
aœubhaṃ vākyam ādatte purīṣam iva sūkaraḥ
10 prājñas tu jalpatāṃ puṃsāṃ œrutvā vācaḥ œubhāœubhāḥ
guṇavad vākyam ādatte haṃsaḥ kṣīram ivāmbhasaḥ
11 anyān parivadan sādhur yathā hi paritapyate
tathā parivadann anyāṃs tuṣṭo bhavati durjanaḥ
12 abhivādya yathā vṛddhān santo gacchanti nirvṛtim
evaṃ sajjanam ākruœya mūrkho bhavati nirvṛtaḥ
13 sukhaṃ jīvanty adoṣajñā mūrkhā doṣānudarœinaḥ
yatra vācyāḥ paraiḥ santaḥ parān āhus tathāvidhān
14 ato hāsyataraṃ loke kiṃ cid anyan na vidyate
yatra durjana ity āha durjanaḥ sajjanaṃ svayam
15 satyadharmacyutāt puṃsaḥ kruddhād āœīviṣād iva
anāstiko 'py udvijate janaḥ kiṃ punar āstikaḥ
16 svayam utpādya vai putraṃ sadṛœaṃ yo 'vamanyate
tasya devāḥ œriyaṃ ghnanti na ca lokān upāœnute
17 kulavaṃœapratiṣṭhāṃ hi pitaraḥ putram abruvan
uttamaṃ sarvadharmāṇāṃ tasmāt putraṃ na saṃtyajet
18 svapatnīprabhavān pañca labdhān krītān vivardhitān
kṛtān anyāsu cotpannān putrān vai manur abravīt
19 dharmakīrtyāvahā nṝṇāṃ manasaḥ prītivardhanāḥ
trāyante narakāj jātāḥ putrā dharmaplavāḥ pitṝn
20 sa tvaṃ nṛpatiœārdūla na putraṃ tyaktum arhasi
ātmānaṃ satyadharmau ca pālayāno mahīpate
narendrasiṃha kapaṭaṃ na voḍhuṃ tvam ihārhasi
21 varaṃ kūpaœatād vāpī varaṃ vāpīœatāt kratuḥ
varaṃ kratuœatāt putraḥ satyaṃ putraœatād varam
22 aœvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam
aœvamedhasahasrād dhi satyam eva viœiṣyate
23 sarvavedādhigamanaṃ sarvatīrthāvagāhanam
satyaṃ ca vadato rājan samaṃ vā syān na vā samam
24 nāsti satyāt paro dharmo na satyād vidyate param
na hi tīvrataraṃ kiṃ cid anṛtād iha vidyate
25 rājan satyaṃ paraṃ brahma satyaṃ ca samayaḥ paraḥ
mā tyākṣīḥ samayaṃ rājan satyaṃ saṃgatam astu te
26 anṛte cet prasaṅgas te œraddadhāsi na cet svayam
ātmano hanta gacchāmi tvādṛœe nāsti saṃgatam
27 ṛte 'pi tvayi duḥṣanta œailarājāvataṃsakām
caturantām imām urvīṃ putro me pālayiṣyati
28 vaiœaṃpāyana uvāca
28 etāvad uktvā vacanaṃ prātiṣṭhata œakuntalā
athāntarikṣe duḥṣantaṃ vāg uvācāœarīriṇī
ṛtvikpurohitācāryair mantribhiœ cāvṛtaṃ tadā
29 bhastrā mātā pituḥ putro yena jātaḥ sa eva saḥ
bharasva putraṃ duḥṣanta māvamaṃsthāḥ œakuntalām
30 retodhāḥ putra unnayati naradeva yamakṣayāt
tvaṃ cāsya dhātā garbhasya satyam āha œakuntalā
31 jāyā janayate putram ātmano 'ṅgaṃ dvidhā kṛtam
tasmād bharasva duḥṣanta putraṃ œākuntalaṃ nṛpa
32 abhūtir eṣā kas tyajyāj jīvañ jīvantam ātmajam
œākuntalaṃ mahātmānaṃ dauḥṣantiṃ bhara paurava
33 bhartavyo 'yaṃ tvayā yasmād asmākaṃ vacanād api
tasmād bhavatv ayaṃ nāmnā bharato nāma te sutaḥ
34 tac chrutvā pauravo rājā vyāhṛtaṃ vai divaukasām
purohitam amātyāṃœ ca saṃprahṛṣṭo 'bravīd idam
35 œṛṇvantv etad bhavanto 'sya devadūtasya bhāṣitam
aham apy evam evainaṃ jānāmi svayam ātmajam
36 yady ahaṃ vacanād eva gṛhṇīyām imam ātmajam
bhaved dhi œaṅkā lokasya naivaṃ œuddho bhaved ayam
37 taṃ viœodhya tadā rājā devadūtena bhārata
hṛṣṭaḥ pramuditaœ cāpi pratijagrāha taṃ sutam
38 mūrdhni cainam upāghrāya sasnehaṃ pariṣasvaje
sabhājyamāno vipraiœ ca stūyamānaœ ca bandibhiḥ
sa mudaṃ paramāṃ lebhe putrasaṃsparœajāṃ nṛpaḥ
39 tāṃ caiva bhāryāṃ dharmajñaḥ pūjayām āsa dharmataḥ
abravīc caiva tāṃ rājā sāntvapūrvam idaṃ vacaḥ
40 kṛto lokaparokṣo 'yaṃ saṃbandho vai tvayā saha
tasmād etan mayā devi tvacchuddhyarthaṃ vicāritam
41 manyate caiva lokas te strībhāvān mayi saṃgatam
putraœ cāyaṃ vṛto rājye mayā tasmād vicāritam
42 yac ca kopitayātyarthaṃ tvayokto 'smy apriyaṃ priye
praṇayinyā viœālākṣi tat kṣāntaṃ te mayā œubhe
43 tām evam uktvā rājarṣir duḥṣanto mahiṣīṃ priyām
vāsobhir annapānaiœ ca pūjayām āsa bhārata
44 duḥṣantaœ ca tato rājā putraṃ œākuntalaṃ tadā
bharataṃ nāmataḥ kṛtvā yauvarājye 'bhyaṣecayat
45 tasya tat prathitaṃ cakraṃ prāvartata mahātmanaḥ
bhāsvaraṃ divyam ajitaṃ lokasaṃnādanaṃ mahat
46 sa vijitya mahīpālāṃœ cakāra vaœavartinaḥ
cacāra ca satāṃ dharmaṃ prāpa cānuttamaṃ yaœaḥ
47 sa rājā cakravarty āsīt sārvabhaumaḥ pratāpavān
īje ca bahubhir yajñair yathā œakro marutpatiḥ
48 yājayām āsa taṃ kaṇvo dakṣavad bhūridakṣiṇam
œrīmān govitataṃ nāma vājimedham avāpa saḥ
yasmin sahasraṃ padmānāṃ kaṇvāya bharato dadau
49 bharatād bhāratī kīrtir yenedaṃ bhārataṃ kulam
apare ye ca pūrve ca bhāratā iti viœrutāḥ
50 bharatasyānvavāye hi devakalpā mahaujasaḥ
babhūvur brahmakalpāœ ca bahavo rājasattamāḥ
51 yeṣām aparimeyāni nāmadheyāni sarvaœaḥ
teṣāṃ tu te yathāmukhyaṃ kīrtayiṣyāmi bhārata
mahābhāgān devakalpān satyārjavaparāyaṇān

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 70.  
 
1 vaiœaṃpāyana uvāca
1 prajāpates tu dakṣasya manor vaivasvatasya ca
bharatasya kuroḥ pūror ajamīḍhasya cānvaye
2 yādavānām imaṃ vaṃœaṃ pauravāṇāṃ ca sarvaœaḥ
tathaiva bhāratānāṃ ca puṇyaṃ svastyayanaṃ mahat
dhanyaṃ yaœasyam āyuṣyaṃ kīrtayiṣyāmi te 'nagha
3 tejobhir uditāḥ sarve maharṣisamatejasaḥ
daœa pracetasaḥ putrāḥ santaḥ pūrvajanāḥ smṛtāḥ
meghajenāgninā ye te pūrvaṃ dagdhā mahaujasaḥ
4 tebhyaḥ prācetaso jajñe dakṣo dakṣād imāḥ prajāḥ
saṃbhūtāḥ puruṣavyāghra sa hi lokapitāmahaḥ
5 vīriṇyā saha saṃgamya dakṣaḥ prācetaso muniḥ
ātmatulyān ajanayat sahasraṃ saṃœitavratān
6 sahasrasaṃkhyān samitān sutān dakṣasya nāradaḥ
mokṣam adhyāpayām āsa sāṃkhyajñānam anuttamam
7 tataḥ pañcāœataṃ kanyāḥ putrikā abhisaṃdadhe
prajāpatiḥ prajā dakṣaḥ sisṛkṣur janamejaya
8 dadau sa daœa dharmāya kaœyapāya trayodaœa
kālasya nayane yuktāḥ saptaviṃœatim indave
9 trayodaœānāṃ patnīnāṃ yā tu dākṣāyaṇī varā
mārīcaḥ kaœyapas tasyām ādityān samajījanat
indrādīn vīryasaṃpannān vivasvantam athāpi ca
10 vivasvataḥ suto jajñe yamo vaivasvataḥ prabhuḥ
mārtaṇḍaœ ca yamasyāpi putro rājann ajāyata
11 mārtaṇḍasya manur dhīmān ajāyata sutaḥ prabhuḥ
manor vaṃœo mānavānāṃ tato 'yaṃ prathito 'bhavat
brahmakṣatrādayas tasmān manor jātās tu mānavāḥ
12 tatrābhavat tadā rājan brahma kṣatreṇa saṃgatam
brāhmaṇā mānavās teṣāṃ sāṅgaṃ vedam adīdharan
13 venaṃ dhṛṣṇuṃ nariṣyantaṃ nābhāgekṣvākum eva ca
karūṣam atha œaryātiṃ tathaivātrāṣṭamīm ilām
14 pṛṣadhranavamān āhuḥ kṣatradharmaparāyaṇān
nābhāgāriṣṭadaœamān manoḥ putrān mahābalān
15 pañcāœataṃ manoḥ putrās tathaivānye 'bhavan kṣitau
anyonyabhedāt te sarve vineœur iti naḥ œrutam
16 purūravās tato vidvān ilāyāṃ samapadyata
sā vai tasyābhavan mātā pitā ceti hi naḥ œrutam
17 trayodaœa samudrasya dvīpān aœnan purūravāḥ
amānuṣair vṛtaḥ sattvair mānuṣaḥ san mahāyaœāḥ
18 vipraiḥ sa vigrahaṃ cakre vīryonmattaḥ purūravāḥ
jahāra ca sa viprāṇāṃ ratnāny utkroœatām api
19 sanatkumāras taṃ rājan brahmalokād upetya ha
anudarœayāṃ tataœ cakre pratyagṛhṇān na cāpy asau
20 tato maharṣibhiḥ kruddhaiḥ œaptaḥ sadyo vyanaœyata
lobhānvito madabalān naṣṭasaṃjño narādhipaḥ
21 sa hi gandharvalokastha urvaœyā sahito virāṭ
ānināya kriyārthe 'gnīn yathāvad vihitāṃs tridhā
22 ṣaṭ putrā jajñire 'thailād āyur dhīmān amāvasuḥ
dṛḍhāyuœ ca vanāyuœ ca œrutāyuœ corvaœīsutāḥ
23 nahuṣaṃ vṛddhaœarmāṇaṃ rajiṃ rambham anenasam
svarbhānavīsutān etān āyoḥ putrān pracakṣate
24 āyuṣo nahuṣaḥ putro dhīmān satyaparākramaḥ
rājyaṃ œaœāsa sumahad dharmeṇa pṛthivīpatiḥ
25 pitṝn devān ṛṣīn viprān gandharvoragarākṣasān
nahuṣaḥ pālayām āsa brahmakṣatram atho viœaḥ
26 sa hatvā dasyusaṃghātān ṛṣīn karam adāpayat
paœuvac caiva tān pṛṣṭhe vāhayām āsa vīryavān
27 kārayām āsa cendratvam abhibhūya divaukasaḥ
tejasā tapasā caiva vikrameṇaujasā tathā
28 yatiṃ yayātiṃ saṃyātim āyātiṃ pāñcam uddhavam
nahuṣo janayām āsa ṣaṭ putrān priyavāsasi
29 yayātir nāhuṣaḥ samrāḍ āsīt satyaparākramaḥ
sa pālayām āsa mahīm īje ca vividhaiḥ savaiḥ
30 atiœaktyā pitṝn arcan devāṃœ ca prayataḥ sadā
anvagṛhṇāt prajāḥ sarvā yayātir aparājitaḥ
31 tasya putrā maheṣvāsāḥ sarvaiḥ samuditā guṇaiḥ
devayānyāṃ mahārāja œarmiṣṭhāyāṃ ca jajñire
32 devayānyām ajāyetāṃ yadus turvasur eva ca
druhyuœ cānuœ ca pūruœ ca œarmiṣṭhāyāṃ prajajñire
33 sa œāœvatīḥ samā rājan prajā dharmeṇa pālayan
jarām ārchan mahāghorāṃ nāhuṣo rūpanāœinīm
34 jarābhibhūtaḥ putrān sa rājā vacanam abravīt
yaduṃ pūruṃ turvasuṃ ca druhyuṃ cānuṃ ca bhārata
35 yauvanena caran kāmān yuvā yuvatibhiḥ saha
vihartum aham icchāmi sāhyaṃ kuruta putrakāḥ
36 taṃ putro devayāneyaḥ pūrvajo yadur abravīt
kiṃ kāryaṃ bhavataḥ kāryam asmābhir yauvanena ca
37 yayātir abravīt taṃ vai jarā me pratigṛhyatām
yauvanena tvadīyena careyaṃ viṣayān aham
38 yajato dīrghasatrair me œāpāc coœanaso muneḥ
kāmārthaḥ parihīṇo me tapye 'haṃ tena putrakāḥ
39 māmakena œarīreṇa rājyam ekaḥ praœāstu vaḥ
ahaṃ tanvābhinavayā yuvā kāmān avāpnuyām
40 na te tasya pratyagṛhṇan yaduprabhṛtayo jarām
tam abravīt tataḥ pūruḥ kanīyān satyavikramaḥ
41 rājaṃœ carābhinavayā tanvā yauvanagocaraḥ
ahaṃ jarāṃ samāsthāya rājye sthāsyāmi te 'jñayā
42 evam uktaḥ sa rājarṣis tapovīryasamāœrayāt
saṃcārayām āsa jarāṃ tadā putre mahātmani
43 pauraveṇātha vayasā rājā yauvanam āsthitaḥ
yāyātenāpi vayasā rājyaṃ pūrur akārayat
44 tato varṣasahasrānte yayātir aparājitaḥ
atṛpta eva kāmānāṃ pūruṃ putram uvāca ha
45 tvayā dāyādavān asmi tvaṃ me vaṃœakaraḥ sutaḥ
pauravo vaṃœa iti te khyātiṃ loke gamiṣyati
46 tataḥ sa nṛpaœārdūlaḥ pūruṃ rājye 'bhiṣicya ca
kālena mahatā paœcāt kāladharmam upeyivān