Náboženství
Hinduismus Mahábháráta
  < zpìt Kniha 1  -  Ādiparvan kapitola 51. - 60.  
     
  < zpìt Kniha 1  -  Ādiparvan kapitola 51.  
 
1 janamejaya uvāca
1 bālo vākyaṃ sthavira iva prabhāṣate; nāyaṃ bālaḥ sthaviro 'yaṃ mato me
icchāmy ahaṃ varam asmai pradātuṃ; tan me viprā vitaradhvaṃ sametāḥ
2 sadasyā ūcuḥ
2 bālo 'pi vipro mānya eveha rājñāṃ; yaœ cāvidvān yaœ ca vidvān yathāvat
sarvān kāmāṃs tvatta eṣo 'rhate 'dya; yathā ca nas takṣaka eti œīghram
3 sūta uvāca
3 vyāhartukāme varade nṛpe dvijaṃ; varaṃ vṛṇīṣveti tato 'bhyuvāca
hotā vākyaṃ nātihṛṣṭāntarātmā; karmaṇy asmiṃs takṣako naiti tāvat
4 janamejaya uvāca
4 yathā cedaṃ karma samāpyate me; yathā ca nas takṣaka eti œīghram
tathā bhavantaḥ prayatantu sarve; paraṃ œaktyā sa hi me vidviṣāṇaḥ
5 ṛtvija ūcuḥ
5 yathā œāstrāṇi naḥ prāhur yathā œaṃsati pāvakaḥ
indrasya bhavane rājaṃs takṣako bhayapīḍitaḥ
6 sūta uvāca
6 yathā sūto lohitākṣo mahātmā; paurāṇiko veditavān purastāt
sa rājānaṃ prāha pṛṣṭas tadānīṃ; yathāhur viprās tadvad etan nṛdeva
7 purāṇam āgamya tato bravīmy ahaṃ; dattaṃ tasmai varam indreṇa rājan
vaseha tvaṃ matsakāœe sugupto; na pāvakas tvāṃ pradahiṣyatīti
8 etac chrutvā dīkṣitas tapyamāna; āste hotāraṃ codayan karmakāle
hotā ca yattaḥ sa juhāva mantrair; atho indraḥ svayam evājagāma
9 vimānam āruhya mahānubhāvaḥ; sarvair devaiḥ parisaṃstūyamānaḥ
balāhakaiœ cāpy anugamyamāno; vidyādharair apsarasāṃ gaṇaiœ ca
10 tasyottarīye nihitaḥ sa nāgo; bhayodvignaḥ œarma naivābhyagacchat
tato rājā mantravido 'bravīt punaḥ; kruddho vākyaṃ takṣakasyāntam icchan
11 indrasya bhavane viprā yadi nāgaḥ sa takṣakaḥ
tam indreṇaiva sahitaṃ pātayadhvaṃ vibhāvasau
12 ṛtvija ūcuḥ
12 ayam āyāti vai tūrṇaṃ takṣakas te vaœaṃ nṛpa
œrūyate 'sya mahān nādo ruvato bhairavaṃ bhayāt
13 nūnaṃ mukto vajrabhṛtā sa nāgo; bhraṣṭaœ cāṅkān mantravisrastakāyaḥ
ghūrṇann ākāœe naṣṭasaṃjño 'bhyupaiti; tīvrān niḥœvāsān niḥœvasan pannagendraḥ
14 vartate tava rājendra karmaitad vidhivat prabho
asmai tu dvijamukhyāya varaṃ tvaṃ dātum arhasi
15 janamejaya uvāca
15 bālābhirūpasya tavāprameya; varaṃ prayacchāmi yathānurūpam
vṛṇīṣva yat te 'bhimataṃ hṛdi sthitaṃ; tat te pradāsyāmy api ced adeyam
16 sūta uvāca
16 patiṣyamāṇe nāgendre takṣake jātavedasi
idam antaram ity evaṃ tadāstīko 'bhyacodayat
17 varaṃ dadāsi cen mahyaṃ vṛṇomi janamejaya
satraṃ te viramatv etan na pateyur ihoragāḥ
18 evam uktas tato rājā brahman pārikṣitas tadā
nātihṛṣṭamanā vākyam āstīkam idam abravīt
19 suvarṇaṃ rajataṃ gāœ ca yac cānyan manyase vibho
tat te dadyāṃ varaṃ vipra na nivartet kratur mama
20 āstīka uvāca
20 suvarṇaṃ rajataṃ gāœ ca na tvāṃ rājan vṛṇomy aham
satraṃ te viramatv etat svasti mātṛkulasya naḥ
21 sūta uvāca
21 āstīkenaivam uktas tu rājā pārikṣitas tadā
punaḥ punar uvācedam āstīkaṃ vadatāṃ varam
22 anyaṃ varaya bhadraṃ te varaṃ dvijavarottama
ayācata na cāpy anyaṃ varaṃ sa bhṛgunandana
23 tato vedavidas tatra sadasyāḥ sarva eva tam
rājānam ūcuḥ sahitā labhatāṃ brāhmaṇo varam

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 52.  
 
1 œaunaka uvāca
1 ye sarpāḥ sarpasatre 'smin patitā havyavāhane
teṣāṃ nāmāni sarveṣāṃ œrotum icchāmi sūtaja
2 sūta uvāca
2 sahasrāṇi bahūny asmin prayutāny arbudāni ca
na œakyaṃ parisaṃkhyātuṃ bahutvād vedavittama
3 yathāsmṛti tu nāmāni pannagānāṃ nibodha me
ucyamānāni mukhyānāṃ hutānāṃ jātavedasi
4 vāsukeḥ kulajāṃs tāvat prādhānyena nibodha me
nīlaraktān sitān ghorān mahākāyān viṣolbaṇān
5 koṭiko mānasaḥ pūrṇaḥ sahaḥ pailo halīsakaḥ
picchilaḥ koṇapaœ cakraḥ koṇavegaḥ prakālanaḥ
6 hiraṇyavāhaḥ œaraṇaḥ kakṣakaḥ kāladantakaḥ
ete vāsukijā nāgāḥ praviṣṭā havyavāhanam
7 takṣakasya kule jātān pravakṣyāmi nibodha tān
pucchaṇḍako maṇḍalakaḥ piṇḍabhettā rabheṇakaḥ
8 ucchikhaḥ suraso draṅgo balaheḍo virohaṇaḥ
œilīœalakaro mūkaḥ sukumāraḥ pravepanaḥ
9 mudgaraḥ œaœaromā ca sumanā vegavāhanaḥ
ete takṣakajā nāgāḥ praviṣṭā havyavāhanam
10 pārāvataḥ pāriyātraḥ pāṇḍaro hariṇaḥ kṛœaḥ
vihaṃgaḥ œarabho modaḥ pramodaḥ saṃhatāṅgadaḥ
11 airāvatakulād ete praiviṣṭā havyavāhanam
kauravyakulajān nāgāñ œṛṇu me dvijasattama
12 aiṇḍilaḥ kuṇḍalo muṇḍo veṇiskandhaḥ kumārakaḥ
bāhukaḥ œṛṅgavegaœ ca dhūrtakaḥ pātapātarau
13 dhṛtarāṣṭrakule jātāñ œṛṇu nāgān yathātatham
kīrtyamānān mayā brahman vātavegān viṣolbaṇān
14 œaṅkukarṇaḥ piṅgalakaḥ kuṭhāramukhamecakau
pūrṇāṅgadaḥ pūrṇamukhaḥ prahasaḥ œakunir hariḥ
15 āmāhaṭhaḥ komaṭhakaḥ œvasano mānavo vaṭaḥ
bhairavo muṇḍavedāṅgaḥ piœaṅgaœ codrapāragaḥ
16 ṛṣabho vegavān nāma piṇḍārakamahāhanū
raktāṅgaḥ sarvasāraṅgaḥ samṛddhaḥ pāṭarākṣasau
17 varāhako vāraṇakaḥ sumitraœ citravedikaḥ
parāœaras taruṇako maṇiskandhas tathāruṇiḥ
18 iti nāgā mayā brahman kīrtitāḥ kīrtivardhanāḥ
prādhānyena bahutvāt tu na sarve parikīrtitāḥ
19 eteṣāṃ putrapautrās tu prasavasya ca saṃtatiḥ
na œakyāḥ parisaṃkhyātuṃ ye dīptaṃ pāvakaṃ gatāḥ
20 saptaœīrṣā dviœīrṣāœ ca pañcaœīrṣās tathāpare
kālānalaviṣā ghorā hutāḥ œatasahasraœaḥ
21 mahākāyā mahāvīryāḥ œailaœṛṅgasamucchrayāḥ
yojanāyāmavistārā dviyojanasamāyatāḥ
22 kāmarūpāḥ kāmagamā dīptānalaviṣolbaṇāḥ
dagdhās tatra mahāsatre brahmadaṇḍanipīḍitāḥ

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 53.  
 
1 sūta uvāca
1 idam atyadbhutaṃ cānyad āstīkasyānuœuœrumaḥ
tathā varaiœ chandyamāne rājñā pārikṣitena ha
2 indrahastāc cyuto nāgaḥ kha eva yad atiṣṭhata
tataœ cintāparo rājā babhūva janamejayaḥ
3 hūyamāne bhṛœaṃ dīpte vidhivat pāvake tadā
na sma sa prāpatad vahnau takṣako bhayapīḍitaḥ
4 œaunaka uvāca
4 kiṃ sūta teṣāṃ viprāṇāṃ mantragrāmo manīṣiṇām
na pratyabhāt tadāgnau yan na papāta sa takṣakaḥ
5 sūta uvāca
5 tam indrahastād visrastaṃ visaṃjñaṃ pannagottamam
āstīkas tiṣṭha tiṣṭheti vācas tisro 'bhyudairayat
6 vitasthe so 'ntarikṣe 'tha hṛdayena vidūyatā
yathā tiṣṭheta vai kaœ cid gocakrasyāntarā naraḥ
7 tato rājābravīd vākyaṃ sadasyaiœ codito bhṛœam
kāmam etad bhavatv evaṃ yathāstīkasya bhāṣitam
8 samāpyatām idaṃ karma pannagāḥ santv anāmayāḥ
prīyatām ayam āstīkaḥ satyaṃ sūtavaco 'stu tat
9 tato halahalāœabdaḥ prītijaḥ samavartata
āstīkasya vare datte tathaivopararāma ca
10 sa yajñaḥ pāṇḍaveyasya rājñaḥ pārikṣitasya ha
prītimāṃœ cābhavad rājā bhārato janamejayaḥ
11 ṛtvigbhyaḥ sasadasyebhyo ye tatrāsan samāgatāḥ
tebhyaœ ca pradadau vittaṃ œataœo 'tha sahasraœaḥ
12 lohitākṣāya sūtāya tathā sthapataye vibhuḥ
yenoktaṃ tatra satrāgre yajñasya vinivartanam
13 nimittaṃ brāhmaṇa iti tasmai vittaṃ dadau bahu
tataœ cakārāvabhṛthaṃ vidhidṛṣṭena karmaṇā
14 āstīkaṃ preṣayām āsa gṛhān eva susatkṛtam
rājā prītamanāḥ prītaṃ kṛtakṛtyaṃ manīṣiṇam
15 punarāgamanaṃ kāryam iti cainaṃ vaco 'bravīt
bhaviṣyasi sadasyo me vājimedhe mahākratau
16 tathety uktvā pradudrāva sa cāstīko mudā yutaḥ
kṛtvā svakāryam atulaṃ toṣayitvā ca pārthivam
17 sa gatvā paramaprīto mātaraṃ mātulaṃ ca tam
abhigamyopasaṃgṛhya yathāvṛttaṃ nyavedayat
18 etac chrutvā prīyamāṇāḥ sametā; ye tatrāsan pannagā vītamohāḥ
te 'stīke vai prītimanto babhūvur; ūcuœ cainaṃ varam iṣṭaṃ vṛṇīṣva
19 bhūyo bhūyaḥ sarvaœas te 'bruvaṃs taṃ; kiṃ te priyaṃ karavāmo 'dya vidvan
prītā vayaṃ mokṣitāœ caiva sarve; kāmaṃ kiṃ te karavāmo 'dya vatsa
20 āstīka uvāca
20 sāyaṃ prātaḥ suprasannātmarūpā; loke viprā mānavāœ cetare 'pi
dharmākhyānaṃ ye vadeyur mamedaṃ; teṣāṃ yuṣmadbhyo naiva kiṃ cid bhayaṃ syāt
21 sūta uvāca
21 taiœ cāpy ukto bhāgineyaḥ prasannair; etat satyaṃ kāmam evaṃ carantaḥ
prītyā yuktā īpsitaṃ sarvaœas te; kartāraḥ sma pravaṇā bhāgineya
22 jaratkāror jaratkārvāṃ samutpanno mahāyaœāḥ
āstīkaḥ satyasaṃdho māṃ pannagebhyo 'bhirakṣatu
23 asitaṃ cārtimantaṃ ca sunīthaṃ cāpi yaḥ smaret
divā vā yadi vā rātrau nāsya sarpabhayaṃ bhavet
24 sūta uvāca
24 mokṣayitvā sa bhujagān sarpasatrād dvijottamaḥ
jagāma kāle dharmātmā diṣṭāntaṃ putrapautravān
25 ity ākhyānaṃ mayāstīkaṃ yathāvat kīrtitaṃ tava
yat kīrtayitvā sarpebhyo na bhayaṃ vidyate kva cit
26 œrutvā dharmiṣṭham ākhyānam āstīkaṃ puṇyavardhanam
āstīkasya kaver vipra œrīmaccaritam āditaḥ
27 œaunaka uvāca
27 bhṛguvaṃœāt prabhṛty eva tvayā me kathitaṃ mahat
ākhyānam akhilaṃ tāta saute prīto 'smi tena te
28 prakṣyāmi caiva bhūyas tvāṃ yathāvat sūtanandana
yāṃ kathāṃ vyāsasaṃpannāṃ tāṃ ca bhūyaḥ pracakṣva me
29 tasmin paramaduṣprāpe sarpasatre mahātmanām
karmāntareṣu vidhivat sadasyānāṃ mahākave
30 yā babhūvuḥ kathāœ citrā yeṣv artheṣu yathātatham
tvatta icchāmahe œrotuṃ saute tvaṃ vai vicakṣaṇaḥ
31 sūta uvāca
31 karmāntareṣv akathayan dvijā vedāœrayāḥ kathāḥ
vyāsas tv akathayan nityam ākhyānaṃ bhārataṃ mahat
32 œaunaka uvāca
32 mahābhāratam ākhyānaṃ pāṇḍavānāṃ yaœaskaram
janamejayena yat pṛṣṭaḥ kṛṣṇadvaipāyanas tadā
33 œrāvayām āsa vidhivat tadā karmāntareṣu saḥ
tām ahaṃ vidhivat puṇyāṃ œrotum icchāmi vai kathām
34 manaḥsāgarasaṃbhūtāṃ maharṣeḥ puṇyakarmaṇaḥ
kathayasva satāṃ œreṣṭha na hi tṛpyāmi sūtaja
35 sūta uvāca
35 hanta te kathayiṣyāmi mahad ākhyānam uttamam
kṛṣṇadvaipāyanamataṃ mahābhāratam āditaḥ
36 taj juṣasvottamamate kathyamānaṃ mayā dvija
œaṃsituṃ tan manoharṣo mamāpīha pravartate

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 54.  
 
1 sūta uvāca
1 œrutvā tu sarpasatrāya dīkṣitaṃ janamejayam
abhyāgacchad ṛṣir vidvān kṛṣṇadvaipāyanas tadā
2 janayām āsa yaṃ kālī œakteḥ putrāt parāœarāt
kanyaiva yamunādvīpe pāṇḍavānāṃ pitāmaham
3 jātamātraœ ca yaḥ sadya iṣṭyā deham avīvṛdhat
vedāṃœ cādhijage sāṅgān setihāsān mahāyaœāḥ
4 yaṃ nātitapasā kaœ cin na vedādhyayanena ca
na vratair nopavāsaiœ ca na prasūtyā na manyunā
5 vivyāsaikaṃ caturdhā yo vedaṃ vedavidāṃ varaḥ
parāvarajño brahmarṣiḥ kaviḥ satyavrataḥ œuciḥ
6 yaḥ pāṇḍuṃ dhṛtarāṣṭraṃ ca viduraṃ cāpy ajījanat
œaṃtanoḥ saṃtatiṃ tanvan puṇyakīrtir mahāyaœāḥ
7 janamejayasya rājarṣeḥ sa tad yajñasadas tadā
viveœa œiṣyaiḥ sahito vedavedāṅgapāragaiḥ
8 tatra rājānam āsīnaṃ dadarœa janamejayam
vṛtaṃ sadasyair bahubhir devair iva puraṃdaram
9 tathā mūrdhāvasiktaiœ ca nānājanapadeœvaraiḥ
ṛtvigbhir devakalpaiœ ca kuœalair yajñasaṃstare
10 janamejayas tu rājarṣir dṛṣṭvā tam ṛṣim āgatam
sagaṇo 'byudyayau tūrṇaṃ prītyā bharatasattamaḥ
11 kāñcanaṃ viṣṭaraṃ tasmai sadasyānumate prabhuḥ
āsanaṃ kalpayām āsa yathā œakro bṛhaspateḥ
12 tatropaviṣṭaṃ varadaṃ devarṣigaṇapūjitam
pūjayām āsa rājendraḥ œāstradṛṣṭena karmaṇā
13 pādyam ācamanīyaṃ ca arghyaṃ gāṃ ca vidhānataḥ
pitāmahāya kṛṣṇāya tadarhāya nyavedayat
14 pratigṛhya ca tāṃ pūjāṃ pāṇḍavāj janamejayāt
gāṃ caiva samanujñāya vyāsaḥ prīto 'bhavat tadā
15 tathā saṃpūjayitvā taṃ yatnena prapitāmaham
upopaviœya prītātmā paryapṛcchad anāmayam
16 bhagavān api taṃ dṛṣṭvā kuœalaṃ prativedya ca
sadasyaiḥ pūjitaḥ sarvaiḥ sadasyān abhyapūjayat
17 tatas taṃ satkṛtaṃ sarvaiḥ sadasyair janamejayaḥ
idaṃ paœcād dvijaœreṣṭhaṃ paryapṛcchat kṛtāñjaliḥ
18 kurūṇāṃ pāṇḍavānāṃ ca bhavān pratyakṣadarœivān
teṣāṃ caritam icchāmi kathyamānaṃ tvayā dvija
19 kathaṃ samabhavad bhedas teṣām akliṣṭakarmaṇām
tac ca yuddhaṃ kathaṃ vṛttaṃ bhūtāntakaraṇaṃ mahat
20 pitāmahānāṃ sarveṣāṃ daivenāviṣṭacetasām
kārtsnyenaitat samācakṣva bhagavan kuœalo hy asi
21 tasya tad vacanaṃ œrutvā kṛṣṇadvaipāyanas tadā
œaœāsa œiṣyam āsīnaṃ vaiœaṃpāyanam antike
22 kurūṇāṃ pāṇḍavānāṃ ca yathā bhedo 'bhavat purā
tad asmai sarvam ācakṣva yan mattaḥ œrutavān asi
23 guror vacanam ājñāya sa tu viprarṣabhas tadā
ācacakṣe tataḥ sarvam itihāsaṃ purātanam
24 tasmai rājñe sadasyebhyaḥ kṣatriyebhyaœ ca sarvaœaḥ
bhedaṃ rājyavināœaṃ ca kurupāṇḍavayos tadā

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 55.  
 
1 vaiœaṃpāyana uvāca
1 gurave prāṅ namaskṛtya manobuddhisamādhibhiḥ
saṃpūjya ca dvijān sarvāṃs tathānyān viduṣo janān
2 maharṣeḥ sarvalokeṣu viœrutasyāsya dhīmataḥ
pravakṣyāmi mataṃ kṛtsnaṃ vyāsasyāmitatejasaḥ
3 œrotuṃ pātraṃ ca rājaṃs tvaṃ prāpyemāṃ bhāratīṃ kathām
guror vaktuṃ parispando mudā protsāhatīva mām
4 œṛṇu rājan yathā bhedaḥ kurupāṇḍavayor abhūt
rājyārthe dyūtasaṃbhūto vanavāsas tathaiva ca
5 yathā ca yuddham abhavat pṛthivīkṣayakārakam
tat te 'haṃ saṃpravakṣyāmi pṛcchate bharatarṣabha
6 mṛte pitari te vīrā vanād etya svamandiram
nacirād iva vidvāṃso vede dhanuṣi cābhavan
7 tāṃs tathā rūpavīryaujaḥsaṃpannān paurasaṃmatān
nāmṛṣyan kuravo dṛṣṭvā pāṇḍavāñ œrīyaœobhṛtaḥ
8 tato duryodhanaḥ krūraḥ karṇaœ ca sahasaubalaḥ
teṣāṃ nigrahanirvāsān vividhāṃs te samācaran
9 dadāv atha viṣaṃ pāpo bhīmāya dhṛtarāṣṭrajaḥ
jarayām āsa tad vīraḥ sahānnena vṛkodaraḥ
10 pramāṇakoṭyāṃ saṃsuptaṃ punar baddhvā vṛkodaram
toyeṣu bhīmaṃ gaṅgāyāḥ prakṣipya puram āvrajat
11 yadā prabuddhaḥ kaunteyas tadā saṃchidya bandhanam
udatiṣṭhan mahārāja bhīmaseno gatavyathaḥ
12 āœīviṣaiḥ kṛṣṇasarpaiḥ suptaṃ cainam adaṃœayat
sarveṣv evāṅgadeœeṣu na mamāra ca œatruhā
13 teṣāṃ tu viprakāreṣu teṣu teṣu mahāmatiḥ
mokṣaṇe pratighāte ca viduro 'vahito 'bhavat
14 svargastho jīvalokasya yathā œakraḥ sukhāvahaḥ
pāṇḍavānāṃ tathā nityaṃ viduro 'pi sukhāvahaḥ
15 yadā tu vividhopāyaiḥ saṃvṛtair vivṛtair api
nāœaknod vinihantuṃ tān daivabhāvyartharakṣitān
16 tataḥ saṃmantrya sacivair vṛṣaduḥœāsanādibhiḥ
dhṛtarāṣṭram anujñāpya jātuṣaṃ gṛham ādiœat
17 tatra tān vāsayām āsa pāṇḍavān amitaujasaḥ
adāhayac ca visrabdhān pāvakena punas tadā
18 vidurasyaiva vacanāt khanitrī vihitā tataḥ
mokṣayām āsa yogena te muktāḥ prādravan bhayāt
19 tato mahāvane ghore hiḍimbaṃ nāma rākṣasam
bhīmaseno 'vadhīt kruddho bhuvi bhīmaparākramaḥ
20 atha saṃdhāya te vīrā ekacakrāṃ vrajaṃs tadā
brahmarūpadharā bhūtvā mātrā saha paraṃtapāḥ
21 tatra te brāhmaṇārthāya bakaṃ hatvā mahābalam
brāhmaṇaiḥ sahitā jagmuḥ pāñcālānāṃ puraṃ tataḥ
22 te tatra draupadīṃ labdhvā parisaṃvatsaroṣitāḥ
viditā hāstinapuraṃ pratyājagmur ariṃdamāḥ
23 ta uktā dhṛtarāṣṭreṇa rājñā œāṃtanavena ca
bhrātṛbhir vigrahas tāta kathaṃ vo na bhaved iti
asmābhiḥ khāṇḍavaprasthe yuṣmadvāso 'nucintitaḥ
24 tasmāj janapadopetaṃ suvibhaktamahāpatham
vāsāya khāṇḍavaprasthaṃ vrajadhvaṃ gatamanyavaḥ
25 tayos te vacanāj jagmuḥ saha sarvaiḥ suhṛjjanaiḥ
nagaraṃ khāṇḍavaprasthaṃ ratnāny ādāya sarvaœaḥ
26 tatra te nyavasan rājan saṃvatsaragaṇān bahūn
vaœe œastrapratāpena kurvanto 'nyān mahīkṣitaḥ
27 evaṃ dharmapradhānās te satyavrataparāyaṇāḥ
apramattotthitāḥ kṣāntāḥ pratapanto 'hitāṃs tadā
28 ajayad bhīmasenas tu diœaṃ prācīṃ mahābalaḥ
udīcīm arjuno vīraḥ pratīcīṃ nakulas tathā
29 dakṣiṇāṃ sahadevas tu vijigye paravīrahā
evaṃ cakrur imāṃ sarve vaœe kṛtsnāṃ vasuṃdharām
30 pañcabhiḥ sūryasaṃkāœaiḥ sūryeṇa ca virājatā
ṣaṭsūryevābabhau pṛthvī pāṇḍavaiḥ satyavikramaiḥ
31 tato nimitte kasmiṃœ cid dharmarājo yudhiṣṭhiraḥ
vanaṃ prasthāpayām āsa bhrātaraṃ vai dhanaṃjayam
32 sa vai saṃvatsaraṃ pūrṇaṃ māsaṃ caikaṃ vane 'vasat
tato 'gacchad dhṛṣīkeœaṃ dvāravatyāṃ kadā cana
33 labdhavāṃs tatra bībhatsur bhāryāṃ rājīvalocanām
anujāṃ vāsudevasya subhadrāṃ bhadrabhāṣiṇīm
34 sā œacīva mahendreṇa œrīḥ kṛṣṇeneva saṃgatā
subhadrā yuyuje prītā pāṇḍavenārjunena ha
35 atarpayac ca kaunteyaḥ khāṇḍave havyavāhanam
bībhatsur vāsudevena sahito nṛpasattama
36 nātibhāro hi pārthasya keœavenābhavat saha
vyavasāyasahāyasya viṣṇoḥ œatruvadheṣv iva
37 pārthāyāgnir dadau cāpi gāṇḍīvaṃ dhanur uttamam
iṣudhī cākṣayair bāṇai rathaṃ ca kapilakṣaṇam
38 mokṣayām āsa bībhatsur mayaṃ tatra mahāsuram
sa cakāra sabhāṃ divyāṃ sarvaratnasamācitām
39 tasyāṃ duryodhano mando lobhaṃ cakre sudurmatiḥ
tato 'kṣair vañcayitvā ca saubalena yudhiṣṭhiram
40 vanaṃ prasthāpayām āsa sapta varṣāṇi pañca ca
ajñātam ekaṃ rāṣṭre ca tathā varṣaṃ trayodaœam
41 tataœ caturdaœe varṣe yācamānāḥ svakaṃ vasu
nālabhanta mahārāja tato yuddham avartata
42 tatas te sarvam utsādya hatvā duryodhanaṃ nṛpam
rājyaṃ vidrutabhūyiṣṭhaṃ pratyapadyanta pāṇḍavāḥ
43 evam etat purāvṛttaṃ teṣām akliṣṭakarmaṇām
bhedo rājyavināœaœ ca jayaœ ca jayatāṃ vara

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 56.  
 
1 janamejaya uvāca
1 kathitaṃ vai samāsena tvayā sarvaṃ dvijottama
mahābhāratam ākhyānaṃ kurūṇāṃ caritaṃ mahat
2 kathāṃ tv anagha citrārthām imāṃ kathayati tvayi
vistaraœravaṇe jātaṃ kautūhalam atīva me
3 sa bhavān vistareṇemāṃ punar ākhyātum arhati
na hi tṛpyāmi pūrveṣāṃ œṛṇvānaœ caritaṃ mahat
4 na tat kāraṇam alpaṃ hi dharmajñā yatra pāṇḍavāḥ
avadhyān sarvaœo jaghnuḥ praœasyante ca mānavaiḥ
5 kimarthaṃ te naravyāghrāḥ œaktāḥ santo hy anāgasaḥ
prayujyamānān saṃkleœān kṣāntavanto durātmanām
6 kathaṃ nāgāyutaprāṇo bāhuœālī vṛkodaraḥ
parikliœyann api krodhaṃ dhṛtavān vai dvijottama
7 kathaṃ sā draupadī kṛṣṇā kliœyamānā durātmabhiḥ
œaktā satī dhārtarāṣṭrān nādahad ghoracakṣuṣā
8 kathaṃ vyatikraman dyūte pārthau mādrīsutau tathā
anuvrajan naravyāghraṃ vañcyamānaṃ durātmabhiḥ
9 kathaṃ dharmabhṛtāṃ œreṣṭhaḥ suto dharmasya dharmavit
anarhaḥ paramaṃ kleœaṃ soḍhavān sa yudhiṣṭhiraḥ
10 kathaṃ ca bahulāḥ senāḥ pāṇḍavaḥ kṛṣṇasārathiḥ
asyann eko 'nayat sarvāḥ pitṛlokaṃ dhanaṃjayaḥ
11 etad ācakṣva me sarvaṃ yathāvṛttaṃ tapodhana
yad yac ca kṛtavantas te tatra tatra mahārathāḥ
12 vaiœaṃpāyana uvāca
12 maharṣeḥ sarvalokeṣu pūjitasya mahātmanaḥ
pravakṣyāmi mataṃ kṛtsnaṃ vyāsasyāmitatejasaḥ
13 idaṃ œatasahasraṃ hi œlokānāṃ puṇyakarmaṇām
satyavatyātmajeneha vyākhyātam amitaujasā
14 ya idaṃ œrāvayed vidvān yaœ cedaṃ œṛṇuyān naraḥ
te brahmaṇaḥ sthānam etya prāpnuyur devatulyatām
15 idaṃ hi vedaiḥ samitaṃ pavitram api cottamam
œrāvyāṇām uttamaṃ cedaṃ purāṇam ṛṣisaṃstutam
16 asminn arthaœ ca dharmaœ ca nikhilenopadiœyate
itihāse mahāpuṇye buddhiœ ca parinaiṣṭhikī
17 akṣudrān dānaœīlāṃœ ca satyaœīlān anāstikān
kārṣṇaṃ vedam imaṃ vidvāñ œrāvayitvārtham aœnute
18 bhrūṇahatyākṛtaṃ cāpi pāpaṃ jahyād asaṃœayam
itihāsam imaṃ œrutvā puruṣo 'pi sudāruṇaḥ
19 jayo nāmetihāso 'yaṃ œrotavyo vijigīṣuṇā
mahīṃ vijayate sarvāṃ œatrūṃœ cāpi parājayet
20 idaṃ puṃsavanaṃ œreṣṭham idaṃ svastyayanaṃ mahat
mahiṣīyuvarājābhyāṃ œrotavyaṃ bahuœas tathā
21 arthaœāstram idaṃ puṇyaṃ dharmaœāstram idaṃ param
mokṣaœāstram idaṃ proktaṃ vyāsenāmitabuddhinā
22 saṃpraty ācakṣate caiva ākhyāsyanti tathāpare
putrāḥ œuœrūṣavaḥ santi preṣyāœ ca priyakāriṇaḥ
23 œarīreṇa kṛtaṃ pāpaṃ vācā ca manasaiva ca
sarvaṃ tat tyajati kṣipram idaṃ œṛṇvan naraḥ sadā
24 bhāratānāṃ mahaj janma œṛṇvatām anasūyatām
nāsti vyādhibhayaṃ teṣāṃ paralokabhayaṃ kutaḥ
25 dhanyaṃ yaœasyam āyuṣyaṃ svargyaṃ puṇyaṃ tathaiva ca
kṛṣṇadvaipāyanenedaṃ kṛtaṃ puṇyacikīrṣuṇā
26 kīrtiṃ prathayatā loke pāṇḍavānāṃ mahātmanām
anyeṣāṃ kṣatriyāṇāṃ ca bhūridraviṇatejasām
27 yathā samudro bhagavān yathā ca himavān giriḥ
khyātāv ubhau ratnanidhī tathā bhāratam ucyate
28 ya idaṃ œrāvayed vidvān brāhmaṇān iha parvasu
dhūtapāpmā jitasvargo brahmabhūyaṃ sa gacchati
29 yaœ cedaṃ œrāvayec chrāddhe brāhmaṇān pādam antataḥ
akṣayyaṃ tasya tac chrāddham upatiṣṭhet pitṝn api
30 ahnā yad enaœ cājñānāt prakaroti naraœ caran
tan mahābhāratākhyānaṃ œrutvaiva pravilīyate
31 bhāratānāṃ mahaj janma mahābhāratam ucyate
niruktam asya yo veda sarvapāpaiḥ pramucyate
32 tribhir varṣaiḥ sadotthāyī kṛṣṇadvaipāyano muniḥ
mahābhāratam ākhyānaṃ kṛtavān idam uttamam
33 dharme cārthe ca kāme ca mokṣe ca bharatarṣabha
yad ihāsti tad anyatra yan nehāsti na tat kva cit

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 57.  
 
1 vaiœaṃpāyana uvāca
1 rājoparicaro nāma dharmanityo mahīpatiḥ
babhūva mṛgayāṃ gantuṃ sa kadā cid dhṛtavrataḥ
2 sa cediviṣayaṃ ramyaṃ vasuḥ pauravanandanaḥ
indropadeœāj jagrāha grahaṇīyaṃ mahīpatiḥ
3 tam āœrame nyastaœastraṃ nivasantaṃ taporatim
devaḥ sākṣāt svayaṃ vajrī samupāyān mahīpatim
4 indratvam arho rājāyaṃ tapasety anucintya vai
taṃ sāntvena nṛpaṃ sākṣāt tapasaḥ saṃnyavartayat
5 indra uvāca
5 na saṃkīryeta dharmo 'yaṃ pṛthivyāṃ pṛthivīpate
taṃ pāhi dharmo hi dhṛtaḥ kṛtsnaṃ dhārayate jagat
6 lokyaṃ dharmaṃ pālaya tvaṃ nityayuktaḥ samāhitaḥ
dharmayuktas tato lokān puṇyān āpsyasi œāœvatān
7 diviṣṭhasya bhuviṣṭhas tvaṃ sakhā bhūtvā mama priyaḥ
ūdhaḥ pṛthivyā yo deœas tam āvasa narādhipa
8 paœavyaœ caiva puṇyaœ ca susthiro dhanadhānyavān
svārakṣyaœ caiva saumyaœ ca bhogyair bhūmiguṇair yutaḥ
9 aty anyān eṣa deœo hi dhanaratnādibhir yutaḥ
vasupūrṇā ca vasudhā vasa cediṣu cedipa
10 dharmaœīlā janapadāḥ susaṃtoṣāœ ca sādhavaḥ
na ca mithyāpralāpo 'tra svaireṣv api kuto 'nyathā
11 na ca pitrā vibhajyante narā guruhite ratāḥ
yuñjate dhuri no gāœ ca kṛœāḥ saṃdhukṣayanti ca
12 sarve varṇāḥ svadharmasthāḥ sadā cediṣu mānada
na te 'sty aviditaṃ kiṃ cit triṣu lokeṣu yad bhavet
13 devopabhogyaṃ divyaṃ ca ākāœe sphāṭikaṃ mahat
ākāœagaṃ tvāṃ maddattaṃ vimānam upapatsyate
14 tvam ekaḥ sarvamartyeṣu vimānavaram āsthitaḥ
cariṣyasy uparistho vai devo vigrahavān iva
15 dadāmi te vaijayantīṃ mālām amlānapaṅkajām
dhārayiṣyati saṃgrāme yā tvāṃ œastrair avikṣatam
16 lakṣaṇaṃ caitad eveha bhavitā te narādhipa
indramāleti vikhyātaṃ dhanyam apratimaṃ mahat
17 vaiœaṃpāyana uvāca
17 yaṣṭiṃ ca vaiṇavīṃ tasmai dadau vṛtraniṣūdanaḥ
iṣṭapradānam uddiœya œiṣṭānāṃ paripālinīm
18 tasyāḥ œakrasya pūjārthaṃ bhūmau bhūmipatis tadā
praveœaṃ kārayām āsa gate saṃvatsare tadā
19 tataḥ prabhṛti cādyāpi yaṣṭyāḥ kṣitipasattamaiḥ
praveœaḥ kriyate rājan yathā tena pravartitaḥ
20 aparedyus tathā cāsyāḥ kriyate ucchrayo nṛpaiḥ
alaṃkṛtāyāḥ piṭakair gandhair mālyaiœ ca bhūṣaṇaiḥ
mālyadāmaparikṣiptā vidhivat kriyate 'pi ca
21 bhagavān pūjyate cātra hāsyarūpeṇa œaṃkaraḥ
svayam eva gṛhītena vasoḥ prītyā mahātmanaḥ
22 etāṃ pūjāṃ mahendras tu dṛṣṭvā deva kṛtāṃ œubhām
vasunā rājamukhyena prītimān abravīd vibhuḥ
23 ye pūjayiṣyanti narā rājānaœ ca mahaṃ mama
kārayiṣyanti ca mudā yathā cedipatir nṛpaḥ
24 teṣāṃ œrīr vijayaœ caiva sarāṣṭrāṇāṃ bhaviṣyati
tathā sphīto janapado muditaœ ca bhaviṣyati
25 evaṃ mahātmanā tena mahendreṇa narādhipa
vasuḥ prītyā maghavatā mahārājo 'bhisatkṛtaḥ
26 utsavaṃ kārayiṣyanti sadā œakrasya ye narāḥ
bhūmidānādibhir dānair yathā pūtā bhavanti vai
varadānamahāyajñais tathā œakrotsavena te
27 saṃpūjito maghavatā vasuœ cedipatis tadā
pālayām āsa dharmeṇa cedisthaḥ pṛthivīm imām
indraprītyā bhūmipatiœ cakārendramahaṃ vasuḥ
28 putrāœ cāsya mahāvīryāḥ pañcāsann amitaujasaḥ
nānārājyeṣu ca sutān sa samrāḍ abhyaṣecayat
29 mahāratho magadharāḍ viœruto yo bṛhadrathaḥ
pratyagrahaḥ kuœāmbaœ ca yam āhur maṇivāhanam
macchillaœ ca yaduœ caiva rājanyaœ cāparājitaḥ
30 ete tasya sutā rājan rājarṣer bhūritejasaḥ
nyaveœayan nāmabhiḥ svais te deœāṃœ ca purāṇi ca
vāsavāḥ pañca rājānaḥ pṛthagvaṃœāœ ca œāœvatāḥ
31 vasantam indraprāsāde ākāœe sphāṭike ca tam
upatasthur mahātmānaṃ gandharvāpsaraso nṛpam
rājoparicarety evaṃ nāma tasyātha viœrutam
32 puropavāhinīṃ tasya nadīṃ œuktimatīṃ giriḥ
arautsīc cetanāyuktaḥ kāmāt kolāhalaḥ kila
33 giriṃ kolāhalaṃ taṃ tu padā vasur atāḍayat
niœcakrāma nadī tena prahāravivareṇa sā
34 tasyāṃ nadyām ajanayan mithunaṃ parvataḥ svayam
tasmād vimokṣaṇāt prītā nadī rājñe nyavedayat
35 yaḥ pumān abhavat tatra taṃ sa rājarṣisattamaḥ
vasur vasupradaœ cakre senāpatim ariṃdamam
cakāra patnīṃ kanyāṃ tu dayitāṃ girikāṃ nṛpaḥ
36 vasoḥ patnī tu girikā kāmāt kāle nyavedayat
ṛtukālam anuprāptaṃ snātā puṃsavane œuciḥ
37 tadahaḥ pitaraœ cainam ūcur jahi mṛgān iti
taṃ rājasattamaṃ prītās tadā matimatāṃ varam
38 sa pitṝṇāṃ niyogaṃ tam avyatikramya pārthivaḥ
cacāra mṛgayāṃ kāmī girikām eva saṃsmaran
atīva rūpasaṃpannāṃ sākṣāc chriyam ivāparām
39 tasya retaḥ pracaskanda carato rucire vane
skannamātraṃ ca tad reto vṛkṣapatreṇa bhūmipaḥ
40 pratijagrāha mithyā me na skanded reta ity uta
ṛtuœ ca tasyāḥ patnyā me na moghaḥ syād iti prabhuḥ
41 saṃcintyaivaṃ tadā rājā vicārya ca punaḥ punaḥ
amoghatvaṃ ca vijñāya retaso rājasattamaḥ
42 œukraprasthāpane kālaṃ mahiṣyāḥ prasamīkṣya saḥ
abhimantryātha tac chukram ārāt tiṣṭhantam āœugam
sūkṣmadharmārthatattvajño jñātvā œyenaṃ tato 'bravīt
43 matpriyārtham idaṃ saumya œukraṃ mama gṛhaṃ naya
girikāyāḥ prayacchāœu tasyā hy ārtavam adya vai
44 gṛhītvā tat tadā œyenas tūrṇam utpatya vegavān
javaṃ paramam āsthāya pradudrāva vihaṃgamaḥ
45 tam apaœyad athāyāntaṃ œyenaṃ œyenas tathāparaḥ
abhyadravac ca taṃ sadyo dṛṣṭvaivāmiṣaœaṅkayā
46 tuṇḍayuddham athākāœe tāv ubhau saṃpracakratuḥ
yudhyator apatad retas tac cāpi yamunāmbhasi
47 tatrādriketi vikhyātā brahmaœāpād varāpsarāḥ
mīnabhāvam anuprāptā babhūva yamunācarī
48 œyenapādaparibhraṣṭaṃ tad vīryam atha vāsavam
jagrāha tarasopetya sādrikā matsyarūpiṇī
49 kadā cid atha matsīṃ tāṃ babandhur matsyajīvinaḥ
māse ca daœame prāpte tadā bharatasattama
ujjahrur udarāt tasyāḥ strīpumāṃsaṃ ca mānuṣam
50 āœcaryabhūtaṃ matvā tad rājñas te pratyavedayan
kāye matsyā imau rājan saṃbhūtau mānuṣāv iti
51 tayoḥ pumāṃsaṃ jagrāha rājoparicaras tadā
sa matsyo nāma rājāsīd dhārmikaḥ satyasaṃgaraḥ
52 sāpsarā muktaœāpā ca kṣaṇena samapadyata
puroktā yā bhagavatā tiryagyonigatā œubhe
mānuṣau janayitvā tvaṃ œāpamokṣam avāpsyasi
53 tataḥ sā janayitvā tau viœastā matsyaghātinā
saṃtyajya matsyarūpaṃ sā divyaṃ rūpam avāpya ca
siddharṣicāraṇapathaṃ jagāmātha varāpsarāḥ
54 yā kanyā duhitā tasyā matsyā matsyasagandhinī
rājñā dattātha dāœāya iyaṃ tava bhavatv iti
rūpasattvasamāyuktā sarvaiḥ samuditā guṇaiḥ
55 sā tu satyavatī nāma matsyaghātyabhisaṃœrayāt
āsīn matsyasagandhaiva kaṃ cit kālaṃ œucismitā
56 œuœrūṣārthaṃ pitur nāvaṃ tāṃ tu vāhayatīṃ jale
tīrthayātrāṃ parikrāmann apaœyad vai parāœaraḥ
57 atīva rūpasaṃpannāṃ siddhānām api kāṅkṣitām
dṛṣṭvaiva ca sa tāṃ dhīmāṃœ cakame cārudarœanām
vidvāṃs tāṃ vāsavīṃ kanyāṃ kāryavān munipuṃgavaḥ
58 sābravīt paœya bhagavan pārāvāre ṛṣīn sthitān
āvayor dṛœyator ebhiḥ kathaṃ nu syāt samāgamaḥ
59 evaṃ tayokto bhagavān nīhāram asṛjat prabhuḥ
yena deœaḥ sa sarvas tu tamobhūta ivābhavat
60 dṛṣṭvā sṛṣṭaṃ tu nīhāraṃ tatas taṃ paramarṣiṇā
vismitā cābravīt kanyā vrīḍitā ca manasvinī
61 viddhi māṃ bhagavan kanyāṃ sadā pitṛvaœānugām
tvatsaṃyogāc ca duṣyeta kanyābhāvo mamānagha
62 kanyātve dūṣite cāpi kathaṃ œakṣye dvijottama
gantuṃ gṛhaṃ gṛhe cāhaṃ dhīman na sthātum utsahe
etat saṃcintya bhagavan vidhatsva yad anantaram
63 evam uktavatīṃ tāṃ tu prītimān ṛṣisattamaḥ
uvāca matpriyaṃ kṛtvā kanyaiva tvaṃ bhaviṣyasi
64 vṛṇīṣva ca varaṃ bhīru yaṃ tvam icchasi bhāmini
vṛthā hi na prasādo me bhūtapūrvaḥ œucismite
65 evam uktā varaṃ vavre gātrasaugandhyam uttamam
sa cāsyai bhagavān prādān manasaḥ kāṅkṣitaṃ prabhuḥ
66 tato labdhavarā prītā strībhāvaguṇabhūṣitā
jagāma saha saṃsargam ṛṣiṇādbhutakarmaṇā
67 tena gandhavatīty eva nāmāsyāḥ prathitaṃ bhuvi
tasyās tu yojanād gandham ājighranti narā bhuvi
68 tato yojanagandheti tasyā nāma pariœrutam
parāœaro 'pi bhagavāñ jagāma svaṃ niveœanam
69 iti satyavatī hṛṣṭā labdhvā varam anuttamam
parāœareṇa saṃyuktā sadyo garbhaṃ suṣāva sā
jajñe ca yamunādvīpe pārāœaryaḥ sa vīryavān
70 sa mātaram upasthāya tapasy eva mano dadhe
smṛto 'haṃ darœayiṣyāmi kṛtyeṣv iti ca so 'bravīt
71 evaṃ dvaipāyano jajñe satyavatyāṃ parāœarāt
dvīpe nyastaḥ sa yad bālas tasmād dvaipāyano 'bhavat
72 pādāpasāriṇaṃ dharmaṃ vidvān sa tu yuge yuge
āyuḥ œaktiṃ ca martyānāṃ yugānugam avekṣya ca
73 brahmaṇo brāhmaṇānāṃ ca tathānugrahakāmyayā
vivyāsa vedān yasmāc ca tasmād vyāsa iti smṛtaḥ
74 vedān adhyāpayām āsa mahābhāratapañcamān
sumantuṃ jaiminiṃ pailaṃ œukaṃ caiva svam ātmajam
75 prabhur variṣṭho varado vaiœaṃpāyanam eva ca
saṃhitās taiḥ pṛthaktvena bhāratasya prakāœitāḥ
76 tathā bhīṣmaḥ œāṃtanavo gaṅgāyām amitadyutiḥ
vasuvīryāt samabhavan mahāvīryo mahāyaœāḥ
77 œūle protaḥ purāṇarṣir acoraœ coraœaṅkayā
aṇīmāṇḍavya iti vai vikhyātaḥ sumahāyaœāḥ
78 sa dharmam āhūya purā maharṣir idam uktavān
iṣīkayā mayā bālyād ekā viddhā œakuntikā
79 tat kilbiṣaṃ smare dharma nānyat pāpam ahaṃ smare
tan me sahasrasamitaṃ kasmān nehājayat tapaḥ
80 garīyān brāhmaṇavadhaḥ sarvabhūtavadhād yataḥ
tasmāt tvaṃ kilbiṣād asmāc chūdrayonau janiṣyasi
81 tena œāpena dharmo 'pi œūdrayonāv ajāyata
vidvān vidurarūpeṇa dhārmī tanur akilbiṣī
82 saṃjayo munikalpas tu jajñe sūto gavalgaṇāt
sūryāc ca kuntikanyāyāṃ jajñe karṇo mahārathaḥ
sahajaṃ kavacaṃ bibhrat kuṇḍaloddyotitānanaḥ
83 anugrahārthaṃ lokānāṃ viṣṇur lokanamaskṛtaḥ
vasudevāt tu devakyāṃ prādurbhūto mahāyaœāḥ
84 anādinidhano devaḥ sa kartā jagataḥ prabhuḥ
avyaktam akṣaraṃ brahma pradhānaṃ nirguṇātmakam
85 ātmānam avyayaṃ caiva prakṛtiṃ prabhavaṃ param
puruṣaṃ viœvakarmāṇaṃ sattvayogaṃ dhruvākṣaram
86 anantam acalaṃ devaṃ haṃsaṃ nārāyaṇaṃ prabhum
dhātāram ajaraṃ nityaṃ tam āhuḥ param avyayam
87 puruṣaḥ sa vibhuḥ kartā sarvabhūtapitāmahaḥ
dharmasaṃvardhanārthāya prajajñe 'ndhakavṛṣṇiṣu
88 astrajñau tu mahāvīryau sarvaœastraviœāradau
sātyakiḥ kṛtavarmā ca nārāyaṇam anuvratau
satyakād dhṛdikāc caiva jajñāte 'straviœāradau
89 bharadvājasya ca skannaṃ droṇyāṃ œukram avardhata
maharṣer ugratapasas tasmād droṇo vyajāyata
90 gautamān mithunaṃ jajñe œarastambāc charadvataḥ
aœvatthāmnaœ ca jananī kṛpaœ caiva mahābalaḥ
aœvatthāmā tato jajñe droṇād astrabhṛtāṃ varaḥ
91 tathaiva dhṛṣṭadyumno 'pi sākṣād agnisamadyutiḥ
vaitāne karmaṇi tate pāvakāt samajāyata
vīro droṇavināœāya dhanuṣā saha vīryavān
92 tathaiva vedyāṃ kṛṣṇāpi jajñe tejasvinī œubhā
vibhrājamānā vapuṣā bibhratī rūpam uttamam
93 prahrādaœiṣyo nagnajit subalaœ cābhavat tataḥ
tasya prajā dharmahantrī jajñe devaprakopanāt
94 gāndhārarājaputro 'bhūc chakuniḥ saubalas tathā
duryodhanasya mātā ca jajñāte 'rthavidāv ubhau
95 kṛṣṇadvaipāyanāj jajñe dhṛtarāṣṭro janeœvaraḥ
kṣetre vicitravīryasya pāṇḍuœ caiva mahābalaḥ
96 pāṇḍos tu jajñire pañca putrā devasamāḥ pṛthak
dvayoḥ striyor guṇajyeṣṭhas teṣām āsīd yudhiṣṭhiraḥ
97 dharmād yudhiṣṭhiro jajñe mārutāt tu vṛkodaraḥ
indrād dhanaṃjayaḥ œrīmān sarvaœastrabhṛtāṃ varaḥ
98 jajñāte rūpasaṃpannāv aœvibhyāṃ tu yamāv ubhau
nakulaḥ sahadevaœ ca guruœuœrūṣaṇe ratau
99 tathā putraœataṃ jajñe dhṛtarāṣṭrasya dhīmataḥ
duryodhanaprabhṛtayo yuyutsuḥ karaṇas tathā
100 abhimanyuḥ subhadrāyām arjunād abhyajāyata
svasrīyo vāsudevasya pautraḥ pāṇḍor mahātmanaḥ
101 pāṇḍavebhyo 'pi pañcabhyaḥ kṛṣṇāyāṃ pañca jajñire
kumārā rūpasaṃpannāḥ sarvaœastraviœāradāḥ
102 prativindhyo yudhiṣṭhirāt sutasomo vṛkodarāt
arjunāc chrutakīrtis tu œatānīkas tu nākuliḥ
103 tathaiva sahadevāc ca œrutasenaḥ pratāpavān
hiḍimbāyāṃ ca bhīmena vane jajñe ghaṭotkacaḥ
104 œikhaṇḍī drupadāj jajñe kanyā putratvam āgatā
yāṃ yakṣaḥ puruṣaṃ cakre sthūṇaḥ priyacikīrṣayā
105 kurūṇāṃ vigrahe tasmin samāgacchan bahūny atha
rājñāṃ œatasahasrāṇi yotsyamānāni saṃyuge
106 teṣām aparimeyāni nāmadheyāni sarvaœaḥ
na œakyaṃ parisaṃkhyātuṃ varṣāṇām ayutair api
ete tu kīrtitā mukhyā yair ākhyānam idaṃ tatam

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 58.  
 
1 janamejaya uvāca
1 ya ete kīrtitā brahman ye cānye nānukīrtitāḥ
samyak tāñ œrotum icchāmi rājñaœ cānyān suvarcasaḥ
2 yadartham iha saṃbhūtā devakalpā mahārathāḥ
bhuvi tan me mahābhāga samyag ākhyātum arhasi
3 vaiœaṃpāyana uvāca
3 rahasyaṃ khalv idaṃ rājan devānām iti naḥ œrutam
tat tu te kathayiṣyāmi namaskṛtvā svayaṃbhuve
4 triḥsaptakṛtvaḥ pṛthivīṃ kṛtvā niḥkṣatriyāṃ purā
jāmadagnyas tapas tepe mahendre parvatottame
5 tadā niḥkṣatriye loke bhārgaveṇa kṛte sati
brāhmaṇān kṣatriyā rājan garbhārthinyo 'bhicakramuḥ
6 tābhiḥ saha samāpetur brāhmaṇāḥ saṃœitavratāḥ
ṛtāv ṛtau naravyāghra na kāmān nānṛtau tathā
7 tebhyas tu lebhire garbhān kṣatriyās tāḥ sahasraœaḥ
tataḥ suṣuvire rājan kṣatriyān vīryasaṃmatān
kumārāṃœ ca kumārīœ ca punaḥ kṣatrābhivṛddhaye
8 evaṃ tad brāhmaṇaiḥ kṣatraṃ kṣatriyāsu tapasvibhiḥ
jātam ṛdhyata dharmeṇa sudīrgheṇāyuṣānvitam
catvāro 'pi tadā varṇā babhūvur brāhmaṇottarāḥ
9 abhyagacchann ṛtau nārīṃ na kāmān nānṛtau tathā
tathaivānyāni bhūtāni tiryagyonigatāny api
ṛtau dārāṃœ ca gacchanti tadā sma bharatarṣabha
10 tato 'vardhanta dharmeṇa sahasraœatajīvinaḥ
tāḥ prajāḥ pṛthivīpāla dharmavrataparāyaṇāḥ
ādhibhir vyādhibhiœ caiva vimuktāḥ sarvaœo narāḥ
11 athemāṃ sāgarāpāṅgāṃ gāṃ gajendragatākhilām
adhyatiṣṭhat punaḥ kṣatraṃ saœailavanakānanām
12 praœāsati punaḥ kṣatre dharmeṇemāṃ vasuṃdharām
brāhmaṇādyās tadā varṇā lebhire mudam uttamām
13 kāmakrodhodbhavān doṣān nirasya ca narādhipāḥ
daṇḍaṃ daṇḍyeṣu dharmeṇa praṇayanto 'nvapālayan
14 tathā dharmapare kṣatre sahasrākṣaḥ œatakratuḥ
svādu deœe ca kāle ca vavarṣāpyāyayan prajāḥ
15 na bāla eva mriyate tadā kaœ cin narādhipa
na ca striyaṃ prajānāti kaœ cid aprāptayauvanaḥ
16 evam āyuṣmatībhis tu prajābhir bharatarṣabha
iyaṃ sāgaraparyantā samāpūryata medinī
17 ījire ca mahāyajñaiḥ kṣatriyā bahudakṣiṇaiḥ
sāṅgopaniṣadān vedān viprāœ cādhīyate tadā
18 na ca vikrīṇate brahma brāhmaṇāḥ sma tadā nṛpa
na ca œūdrasamābhyāœe vedān uccārayanty uta
19 kārayantaḥ kṛṣiṃ gobhis tathā vaiœyāḥ kṣitāv iha
na gām ayuñjanta dhuri kṛœāṅgāœ cāpy ajīvayan
20 phenapāṃœ ca tathā vatsān na duhanti sma mānavāḥ
na kūṭamānair vaṇijaḥ paṇyaṃ vikrīṇate tadā
21 karmāṇi ca naravyāghra dharmopetāni mānavāḥ
dharmam evānupaœyantaœ cakrur dharmaparāyaṇāḥ
22 svakarmaniratāœ cāsan sarve varṇā narādhipa
evaṃ tadā naravyāghra dharmo na hrasate kva cit
23 kāle gāvaḥ prasūyante nāryaœ ca bharatarṣabha
phalanty ṛtuṣu vṛkṣāœ ca puṣpāṇi ca phalāni ca
24 evaṃ kṛtayuge samyag vartamāne tadā nṛpa
āpūryata mahī kṛtsnā prāṇibhir bahubhir bhṛœam
25 tataḥ samudite loke mānuṣe bharatarṣabha
asurā jajñire kṣetre rājñāṃ manujapuṃgava
26 ādityair hi tadā daityā bahuœo nirjitā yudhi
aiœvaryād bhraṃœitāœ cāpi saṃbabhūvuḥ kṣitāv iha
27 iha devatvam icchanto mānuṣeṣu manasvinaḥ
jajñire bhuvi bhūteṣu teṣu teṣv asurā vibho
28 goṣv aœveṣu ca rājendra kharoṣṭramahiṣeṣu ca
kravyādeṣu ca bhūteṣu gajeṣu ca mṛgeṣu ca
29 jātair iha mahīpāla jāyamānaiœ ca tair mahī
na œaœākātmanātmānam iyaṃ dhārayituṃ dharā
30 atha jātā mahīpālāḥ ke cid balasamanvitāḥ
diteḥ putrā danoœ caiva tasmāl lokād iha cyutāḥ
31 vīryavanto 'valiptās te nānārūpadharā mahīm
imāṃ sāgaraparyantāṃ parīyur arimardanāḥ
32 brāhmaṇān kṣatriyān vaiœyāñ œūdrāṃœ caivāpy apīḍayan
anyāni caiva bhūtāni pīḍayām āsur ojasā
33 trāsayanto vinighnantas tāṃs tān bhūtagaṇāṃœ ca te
viceruḥ sarvato rājan mahīṃ œatasahasraœaḥ
34 āœramasthān maharṣīṃœ ca dharṣayantas tatas tataḥ
abrahmaṇyā vīryamadā mattā madabalena ca
35 evaṃ vīryabalotsiktair bhūr iyaṃ tair mahāsuraiḥ
pīḍyamānā mahīpāla brahmāṇam upacakrame
36 na hīmāṃ pavano rājan na nāgā na nagā mahīm
tadā dhārayituṃ œekur ākrāntāṃ dānavair balāt
37 tato mahī mahīpāla bhārārtā bhayapīḍitā
jagāma œaraṇaṃ devaṃ sarvabhūtapitāmaham
38 sā saṃvṛtaṃ mahābhāgair devadvijamaharṣibhiḥ
dadarœa devaṃ brahmāṇaṃ lokakartāram avyayam
39 gandharvair apsarobhiœ ca bandikarmasu niṣṭhitaiḥ
vandyamānaṃ mudopetair vavande cainam etya sā
40 atha vijñāpayām āsa bhūmis taṃ œaraṇārthinī
saṃnidhau lokapālānāṃ sarveṣām eva bhārata
41 tat pradhānātmanas tasya bhūmeḥ kṛtyaṃ svayaṃbhuvaḥ
pūrvam evābhavad rājan viditaṃ parameṣṭhinaḥ
42 sraṣṭā hi jagataḥ kasmān na saṃbudhyeta bhārata
surāsurāṇāṃ lokānām aœeṣeṇa manogatam
43 tam uvāca mahārāja bhūmiṃ bhūmipatir vibhuḥ
prabhavaḥ sarvabhūtānām īœaḥ œaṃbhuḥ prajāpatiḥ
44 yadartham asi saṃprāptā matsakāœaṃ vasuṃdhare
tadarthaṃ saṃniyokṣyāmi sarvān eva divaukasaḥ
45 ity uktvā sa mahīṃ devo brahmā rājan visṛjya ca
ādideœa tadā sarvān vibudhān bhūtakṛt svayam
46 asyā bhūmer nirasituṃ bhāraṃ bhāgaiḥ pṛthak pṛthak
asyām eva prasūyadhvaṃ virodhāyeti cābravīt
47 tathaiva ca samānīya gandharvāpsarasāṃ gaṇān
uvāca bhagavān sarvān idaṃ vacanam uttamam
svair aṃœaiḥ saṃprasūyadhvaṃ yatheṣṭaṃ mānuṣeṣv iti
48 atha œakrādayaḥ sarve œrutvā suraguror vacaḥ
tathyam arthyaṃ ca pathyaṃ ca tasya te jagṛhus tadā
49 atha te sarvaœo 'ṃœaiḥ svair gantuṃ bhūmiṃ kṛtakṣaṇāḥ
nārāyaṇam amitraghnaṃ vaikuṇṭham upacakramuḥ
50 yaḥ sa cakragadāpāṇiḥ pītavāsāsitaprabhaḥ
padmanābhaḥ surārighnaḥ pṛthucārvañcitekṣaṇaḥ
51 taṃ bhuvaḥ œodhanāyendra uvāca puruṣottamam
aṃœenāvatarasveti tathety āha ca taṃ hariḥ

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 59.  
 
1 vaiœaṃpāyana uvāca
1 atha nārāyaṇenendraœ cakāra saha saṃvidam
avatartuṃ mahīṃ svargād aṃœataḥ sahitaḥ suraiḥ
2 ādiœya ca svayaṃ œakraḥ sarvān eva divaukasaḥ
nirjagāma punas tasmāt kṣayān nārāyaṇasya ha
3 te 'marārivināœāya sarvalokahitāya ca
avateruḥ krameṇemāṃ mahīṃ svargād divaukasaḥ
4 tato brahmarṣivaṃœeṣu pārthivarṣikuleṣu ca
jajñire rājaœārdūla yathākāmaṃ divaukasaḥ
5 dānavān rākṣasāṃœ caiva gandharvān pannagāṃs tathā
puruṣādāni cānyāni jaghnuḥ sattvāny anekaœaḥ
6 dānavā rākṣasāœ caiva gandharvāḥ pannagās tathā
na tān balasthān bālye 'pi jaghnur bharatasattama
7 janamejaya uvāca
7 devadānavasaṃghānāṃ gandharvāpsarasāṃ tathā
mānavānāṃ ca sarveṣāṃ tathā vai yakṣarakṣasām
8 œrotum icchāmi tattvena saṃbhavaṃ kṛtsnam āditaḥ
prāṇināṃ caiva sarveṣāṃ sarvaœaḥ sarvavid dhyasi
9 vaiœaṃpāyana uvāca
9 hanta te kathayiṣyāmi namaskṛtvā svayaṃbhuve
surādīnām ahaṃ samyag lokānāṃ prabhavāpyayam
10 brahmaṇo mānasāḥ putrā viditāḥ ṣaṇ maharṣayaḥ
marīcir atryaṅgirasau pulastyaḥ pulahaḥ kratuḥ
11 marīceḥ kaœyapaḥ putraḥ kaœyapāt tu imāḥ prajāḥ
prajajñire mahābhāgā dakṣakanyās trayodaœa
12 aditir ditir danuḥ kālā anāyuḥ siṃhikā muniḥ
krodhā prāvā ariṣṭā ca vinatā kapilā tathā
13 kadrūœ ca manujavyāghra dakṣakanyaiva bhārata
etāsāṃ vīryasaṃpannaṃ putrapautram anantakam
14 adityāṃ dvādaœādityāḥ saṃbhūtā bhuvaneœvarāḥ
ye rājan nāmatas tāṃs te kīrtayiṣyāmi bhārata
15 dhātā mitro 'ryamā œakro varuṇaœ cāṃœa eva ca
bhago vivasvān pūṣā ca savitā daœamas tathā
16 ekādaœas tathā tvaṣṭā viṣṇur dvādaœa ucyate
jaghanyajaḥ sa sarveṣām ādityānāṃ guṇādhikaḥ
17 eka eva diteḥ putro hiraṇyakaœipuḥ smṛtaḥ
nāmnā khyātās tu tasyeme putrāḥ pañca mahātmanaḥ
18 prahrādaḥ pūrvajas teṣāṃ saṃhrādas tadanantaram
anuhrādas tṛtīyo 'bhūt tasmāc ca œibibāṣkalau
19 prahrādasya trayaḥ putrāḥ khyātāḥ sarvatra bhārata
virocanaœ ca kumbhaœ ca nikumbhaœ ceti viœrutāḥ
20 virocanasya putro 'bhūd balir ekaḥ pratāpavān
baleœ ca prathitaḥ putro bāṇo nāma mahāsuraḥ
21 catvāriṃœad danoḥ putrāḥ khyātāḥ sarvatra bhārata
teṣāṃ prathamajo rājā vipracittir mahāyaœāḥ
22 œambaro namuciœ caiva pulomā ceti viœrutaḥ
asilomā ca keœī ca durjayaœ caiva dānavaḥ
23 ayaḥœirā aœvaœirā ayaḥœaṅkuœ ca vīryavān
tathā gaganamūrdhā ca vegavān ketumāṃœ ca yaḥ
24 svarbhānur aœvo 'œvapatir vṛṣaparvājakas tathā
aœvagrīvaœ ca sūkṣmaœ ca tuhuṇḍaœ ca mahāsuraḥ
25 isṛpā ekacakraœ ca virūpākṣo harāharau
nicandraœ ca nikumbhaœ ca kupathaḥ kāpathas tathā
26 œarabhaḥ œalabhaœ caiva sūryācandramasau tathā
iti khyātā danor vaṃœe dānavāḥ parikīrtitāḥ
anyau tu khalu devānāṃ sūryācandramasau smṛtau
27 ime ca vaṃœe prathitāḥ sattvavanto mahābalāḥ
danuputrā mahārāja daœa dānavapuṅgavāḥ
28 ekākṣo mṛtapā vīraḥ pralambanarakāv api
vātāpiḥ œatrutapanaḥ œaṭhaœ caiva mahāsuraḥ
29 gaviṣṭhaœ ca danāyuœ ca dīrghajihvaœ ca dānavaḥ
asaṃkhyeyāḥ smṛtās teṣāṃ putrāḥ pautrāœ ca bhārata
30 siṃhikā suṣuve putraṃ rāhuṃ candrārkamardanam
sucandraṃ candrahantāraṃ tathā candravimardanam
31 krūrasvabhāvaṃ krūrāyāḥ putrapautram anantakam
gaṇaḥ krodhavaœo nāma krūrakarmārimardanaḥ
32 anāyuṣaḥ punaḥ putrāœ catvāro 'surapuṃgavāḥ
vikṣaro balavīrau ca vṛtraœ caiva mahāsuraḥ
33 kālāyāḥ prathitāḥ putrāḥ kālakalpāḥ prahāriṇaḥ
bhuvi khyātā mahāvīryā dānaveṣu paraṃtapāḥ
34 vināœanaœ ca krodhaœ ca hantā krodhasya cāparaḥ
krodhaœatrus tathaivānyaḥ kāleyā iti viœrutāḥ
35 asurāṇām upādhyāyaḥ œukras tv ṛṣisuto 'bhavat
khyātāœ coœanasaḥ putrāœ catvāro 'surayājakāḥ
36 tvaṣṭāvaras tathātriœ ca dvāv anyau mantrakarmiṇau
tejasā sūryasaṃkāœā brahmalokaprabhāvanāḥ
37 ity eṣa vaṃœaprabhavaḥ kathitas te tarasvinām
asurāṇāṃ surāṇāṃ ca purāṇe saṃœruto mayā
38 eteṣāṃ yad apatyaṃ tu na œakyaṃ tad aœeṣataḥ
prasaṃkhyātuṃ mahīpāla guṇabhūtam anantakam
39 tārkṣyaœ cāriṣṭanemiœ ca tathaiva garuḍāruṇau
āruṇir vāruṇiœ caiva vainateyā iti smṛtāḥ
40 œeṣo 'nanto vāsukiœ ca takṣakaœ ca bhujaṃgamaḥ
kūrmaœ ca kulikaœ caiva kādraveyā mahābalāḥ
41 bhīmasenograsenau ca suparṇo varuṇas tathā
gopatir dhṛtarāṣṭraœ ca sūryavarcāœ ca saptamaḥ
42 patravān arkaparṇaœ ca prayutaœ caiva viœrutaḥ
bhīmaœ citrarathaœ caiva vikhyātaḥ sarvavid vaœī
43 tathā œāliœirā rājan pradyumnaœ ca caturdaœaḥ
kaliḥ pañcadaœaœ caiva nāradaœ caiva ṣoḍaœaḥ
ity ete devagandharvā mauneyāḥ parikīrtitāḥ
44 atas tu bhūtāny anyāni kīrtayiṣyāmi bhārata
anavadyām anuvaœām anūnām aruṇāṃ priyām
anūpāṃ subhagāṃ bhāsīm iti prāvā vyajāyata
45 siddhaḥ pūrṇaœ ca barhī ca pūrṇāœaœ ca mahāyaœāḥ
brahmacārī ratiguṇaḥ suparṇaœ caiva saptamaḥ
46 viœvāvasuœ ca bhānuœ ca sucandro daœamas tathā
ity ete devagandharvāḥ prāveyāḥ parikīrtitāḥ
47 imaṃ tv apsarasāṃ vaṃœaṃ viditaṃ puṇyalakṣaṇam
prāvāsūta mahābhāgā devī devarṣitaḥ purā
48 alambusā miœrakeṣī vidyutparṇā tulānaghā
aruṇā rakṣitā caiva rambhā tadvan manoramā
49 asitā ca subāhuœ ca suvratā subhujā tathā
supriyā cātibāhuœ ca vikhyātau ca hahāhuhū
tumburuœ ceti catvāraḥ smṛtā gandharvasattamāḥ
50 amṛtaṃ brāhmaṇā gāvo gandharvāpsarasas tathā
apatyaṃ kapilāyās tu purāṇe parikīrtitam
51 iti te sarvabhūtānāṃ saṃbhavaḥ kathito mayā
yathāvat parisaṃkhyāto gandharvāpsarasāṃ tathā
52 bhujagānāṃ suparṇānāṃ rudrāṇāṃ marutāṃ tathā
gavāṃ ca brāhmaṇānāṃ ca œrīmatāṃ puṇyakarmaṇām
53 āyuṣyaœ caiva puṇyaœ ca dhanyaḥ œrutisukhāvahaḥ
œrotavyaœ caiva satataṃ œrāvyaœ caivānasūyatā
54 imaṃ tu vaṃœaṃ niyamena yaḥ paṭhen; mahātmanāṃ brāhmaṇadevasaṃnidhau
apatyalābhaṃ labhate sa puṣkalaṃ; œriyaṃ yaœaḥ pretya ca œobhanāṃ gatim

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 60.  
 
1 vaiœaṃpāyana uvāca
1 brahmaṇo mānasāḥ putrā viditāḥ ṣaṇ maharṣayaḥ
ekādaœa sutāḥ sthāṇoḥ khyātāḥ paramamānasāḥ
2 mṛgavyādhaœ ca œarvaœ ca nirṛtiœ ca mahāyaœāḥ
ajaikapād ahirbudhnyaḥ pinākī ca paraṃtapaḥ
3 dahano 'theœvaraœ caiva kapālī ca mahādyutiḥ
sthāṇur bhavaœ ca bhagavān rudrā ekādaœa smṛtāḥ
4 marīcir aṅgirā atriḥ pulastyaḥ pulahaḥ kratuḥ
ṣaḍ ete brahmaṇaḥ putrā vīryavanto maharṣayaḥ
5 trayas tv aṅgirasaḥ putrā loke sarvatra viœrutāḥ
bṛhaspatir utathyaœ ca saṃvartaœ ca dhṛtavratāḥ
6 atres tu bahavaḥ putrāḥ œrūyante manujādhipa
sarve vedavidaḥ siddhāḥ œāntātmāno maharṣayaḥ
7 rākṣasās tu pulastyasya vānarāḥ kiṃnarās tathā
pulahasya mṛgāḥ siṃhā vyāghrāḥ kiṃpuruṣās tathā
8 kratoḥ kratusamāḥ putrāḥ pataṃgasahacāriṇaḥ
viœrutās triṣu lokeṣu satyavrataparāyaṇāḥ
9 dakṣas tv ajāyatāṅguṣṭhād dakṣiṇād bhagavān ṛṣiḥ
brahmaṇaḥ pṛthivīpāla putraḥ putravatāṃ varaḥ
10 vāmād ajāyatāṅguṣṭhād bhāryā tasya mahātmanaḥ
tasyāṃ pañcāœataṃ kanyāḥ sa evājanayan muniḥ
11 tāḥ sarvās tv anavadyāṅgyaḥ kanyāḥ kamalalocanāḥ
putrikāḥ sthāpayām āsa naṣṭaputraḥ prajāpatiḥ
12 dadau sa daœa dharmāya saptaviṃœatim indave
divyena vidhinā rājan kaœyapāya trayodaœa
13 nāmato dharmapatnyas tāḥ kīrtyamānā nibodha me
kīrtir lakṣmīr dhṛtir medhā puṣṭiḥ œraddhā kriyā tathā
14 buddhir lajjā matiœ caiva patnyo dharmasya tā daœa
dvārāṇy etāni dharmasya vihitāni svayaṃbhuvā
15 saptaviṃœati somasya patnyo loke pariœrutāḥ
kālasya nayane yuktāḥ somapatnyaḥ œubhavratāḥ
sarvā nakṣatrayoginyo lokayātrāvidhau sthitāḥ
16 pitāmaho munir devas tasya putraḥ prajāpatiḥ
tasyāṣṭau vasavaḥ putrās teṣāṃ vakṣyāmi vistaram
17 dharo dhruvaœ ca somaœ ca ahaœ caivānilo 'nalaḥ
pratyūṣaœ ca prabhāsaœ ca vasavo 'ṣṭāv iti smṛtāḥ
18 dhūmrāyāœ ca dharaḥ putro brahmavidyo dhruvas tathā
candramās tu manasvinyāḥ œvasāyāḥ œvasanas tathā
19 ratāyāœ cāpy ahaḥ putraḥ œāṇḍilyāœ ca hutāœanaḥ
pratyūṣaœ ca prabhāsaœ ca prabhātāyāḥ sutau smṛtau
20 dharasya putro draviṇo hutahavyavahas tathā
dhruvasya putro bhagavān kālo lokaprakālanaḥ
21 somasya tu suto varcā varcasvī yena jāyate
manoharāyāḥ œiœiraḥ prāṇo 'tha ramaṇas tathā
22 ahnaḥ sutaḥ smṛto jyotiḥ œramaḥ œāntas tathā muniḥ
agneḥ putraḥ kumāras tu œrīmāñ œaravaṇālayaḥ
23 tasya œākho viœākhaœ ca naigameœaœ ca pṛṣṭhajaḥ
kṛttikābhyupapatteœ ca kārttikeya iti smṛtaḥ
24 anilasya œivā bhāryā tasyāḥ putraḥ purojavaḥ
avijñātagatiœ caiva dvau putrāv anilasya tu
25 pratyūṣasya viduḥ putram ṛṣiṃ nāmnātha devalam
dvau putrau devalasyāpi kṣamāvantau manīṣiṇau
26 bṛhaspates tu bhaginī varastrī brahmacāriṇī
yogasiddhā jagat sarvam asaktaṃ vicaraty uta
prabhāsasya tu bhāryā sā vasūnām aṣṭamasya ha
27 viœvakarmā mahābhāgo jajñe œilpaprajāpatiḥ
kartā œilpasahasrāṇāṃ tridaœānāṃ ca vardhakiḥ
28 bhūṣaṇānāṃ ca sarveṣāṃ kartā œilpavatāṃ varaḥ
yo divyāni vimānāni devatānāṃ cakāra ha
29 manuṣyāœ copajīvanti yasya œilpaṃ mahātmanaḥ
pūjayanti ca yaṃ nityaṃ viœvakarmāṇam avyayam
30 stanaṃ tu dakṣiṇaṃ bhittvā brahmaṇo naravigrahaḥ
niḥsṛto bhagavān dharmaḥ sarvalokasukhāvahaḥ
31 trayas tasya varāḥ putrāḥ sarvabhūtamanoharāḥ
œamaḥ kāmaœ ca harṣaœ ca tejasā lokadhāriṇaḥ
32 kāmasya tu ratir bhāryā œamasya prāptir aṅganā
nandī tu bhāryā harṣasya yatra lokāḥ pratiṣṭhitāḥ
33 marīceḥ kaœyapaḥ putraḥ kaœyapasya surāsurāḥ
jajñire nṛpaœārdūla lokānāṃ prabhavas tu saḥ
34 tvāṣṭrī tu savitur bhāryā vaḍavārūpadhāriṇī
asūyata mahābhāgā sāntarikṣe 'œvināv ubhau
35 dvādaœaivāditeḥ putrāḥ œakramukhyā narādhipa
teṣām avarajo viṣṇur yatra lokāḥ pratiṣṭhitāḥ
36 trayas triṃœata ity ete devās teṣām ahaṃ tava
anvayaṃ saṃpravakṣyāmi pakṣaiœ ca kulato gaṇān
37 rudrāṇām aparaḥ pakṣaḥ sādhyānāṃ marutāṃ tathā
vasūnāṃ bhārgavaṃ vidyād viœvedevāṃs tathaiva ca
38 vainateyas tu garuḍo balavān aruṇas tathā
bṛhaspatiœ ca bhagavān ādityeṣv eva gaṇyate
39 aœvibhyāṃ guhyakān viddhi sarvauṣadhyas tathā paœūn
eṣa devagaṇo rājan kīrtitas te 'nupūrvaœaḥ
yaṃ kīrtayitvā manujaḥ sarvapāpaiḥ pramucyate
40 brahmaṇo hṛdayaṃ bhittvā niḥsṛto bhagavān bhṛguḥ
bhṛgoḥ putraḥ kavir vidvāñ œukraḥ kavisuto grahaḥ
41 trailokyaprāṇayātrārthe varṣāvarṣe bhayābhaye
svayaṃbhuvā niyuktaḥ san bhuvanaṃ paridhāvati
42 yogācāryo mahābuddhir daityānām abhavad guruḥ
surāṇāṃ cāpi medhāvī brahmacārī yatavrataḥ
43 tasmin niyukte vibhunā yogakṣemāya bhārgave
anyam utpādayām āsa putraṃ bhṛgur aninditam
44 cyavanaṃ dīptatapasaṃ dharmātmānaṃ manīṣiṇam
yaḥ sa roṣāc cyuto garbhān mātur mokṣāya bhārata
45 āruṣī tu manoḥ kanyā tasya patnī manīṣiṇaḥ
aurvas tasyāṃ samabhavad ūruṃ bhittvā mahāyaœāḥ
mahātapā mahātejā bāla eva guṇair yutaḥ
46 ṛcīkas tasya putras tu jamadagnis tato 'bhavat
jamadagnes tu catvāra āsan putrā mahātmanaḥ
47 rāmas teṣāṃ jaghanyo 'bhūd ajaghanyair guṇair yutaḥ
sarvaœastrāstrakuœalaḥ kṣatriyāntakaro vaœī
48 aurvasyāsīt putraœataṃ jamadagnipurogamam
teṣāṃ putrasahasrāṇi babhūvur bhṛguvistaraḥ
49 dvau putrau brahmaṇas tv anyau yayos tiṣṭhati lakṣaṇam
loke dhātā vidhātā ca yau sthitau manunā saha
50 tayor eva svasā devī lakṣmīḥ padmagṛhā œubhā
tasyās tu mānasāḥ putrās turagā vyomacāriṇaḥ
51 varuṇasya bhāryā jyeṣṭhā tu œukrād devī vyajāyata
tasyāḥ putraṃ balaṃ viddhi surāṃ ca suranandinīm
52 prajānām annakāmānām anyonyaparibhakṣaṇāt
adharmas tatra saṃjātaḥ sarvabhūtavināœanaḥ
53 tasyāpi nirṛtir bhāryā nairṛtā yena rākṣasāḥ
ghorās tasyās trayaḥ putrāḥ pāpakarmaratāḥ sadā
bhayo mahābhayaœ caiva mṛtyur bhūtāntakas tathā
54 kākīṃ œyenīṃ ca bhāsīṃ ca dhṛtarāṣṭrīṃ tathā œukīm
tāmrā tu suṣuve devī pañcaitā lokaviœrutāḥ
55 ulūkān suṣuve kākī œyenī œyenān vyajāyata
bhāsī bhāsān ajanayad gṛdhrāṃœ caiva janādhipa
56 dhṛtarāṣṭrī tu haṃsāṃœ ca kalahaṃsāṃœ ca sarvaœaḥ
cakravākāṃœ ca bhadraṃ te prajajñe sā tu bhāminī
57 œukī vijajñe dharmajña œukān eva manasvinī
kalyāṇaguṇasaṃpannā sarvalakṣaṇapūjitā
58 nava krodhavaœā nārīḥ prajajñe 'py ātmasaṃbhavāḥ
mṛgīṃ ca mṛgamandāṃ ca hariṃ bhadramanām api
59 mātaṅgīm atha œārdūlīṃ œvetāṃ surabhim eva ca
sarvalakṣaṇasaṃpannāṃ surasāṃ ca yaœasvinīm
60 apatyaṃ tu mṛgāḥ sarve mṛgyā naravarātmaja
ṛkṣāœ ca mṛgamandāyāḥ sṛmarāœ camarā api
61 tatas tv airāvataṃ nāgaṃ jajñe bhadramanā sutam
airāvataḥ sutas tasyā devanāgo mahāgajaḥ
62 haryāœ ca harayo 'patyaṃ vānarāœ ca tarasvinaḥ
golāṅgūlāṃœ ca bhadraṃ te haryāḥ putrān pracakṣate
63 prajajñe tv atha œārdūlī siṃhān vyāghrāṃœ ca bhārata
dvīpinaœ ca mahābhāga sarvān eva na saṃœayaḥ
64 mātaṅgyās tv atha mātaṅgā apatyāni narādhipa
diœāgajaṃ tu œvetākhyaṃ œvetājanayad āœugam
65 tathā duhitarau rājan surabhir vai vyajāyata
rohiṇīṃ caiva bhadraṃ te gandharvīṃ ca yaœasvinīm
rohiṇyāṃ jajñire gāvo gandharvyāṃ vājinaḥ sutāḥ
66 surasājanayan nāgān rājan kadrūœ ca pannagān
sapta piṇḍaphalān vṛkṣān analāpi vyajāyata
analāyāḥ œukī putrī kadrvās tu surasā sutā
67 aruṇasya bhāryā œyenī tu vīryavantau mahābalau
saṃpātiṃ janayām āsa tathaiva ca jaṭāyuṣam
dvau putrau vinatāyās tu vikhyātau garuḍāruṇau
68 ity eṣa sarvabhūtānāṃ mahatāṃ manujādhipa
prabhavaḥ kīrtitaḥ samyaṅ mayā matimatāṃ vara
69 yaṃ œrutvā puruṣaḥ samyak pūto bhavati pāpmanaḥ
sarvajñatāṃ ca labhate gatim agryāṃ ca vindati