Náboženství
Hinduismus Mahábháráta
  < zpìt Kniha 1  -  Ādiparvan kapitola 41. - 50.  
     
  < zpìt Kniha 1  -  Ādiparvan kapitola 41.  
 
1 sūta uvāca
1 etasminn eva kāle tu jaratkārur mahātapāḥ
cacāra pṛthivīṃ kṛtsnāṃ yatrasāyaṃgṛho muniḥ
2 caran dīkṣāṃ mahātejā duœcarām akṛtātmabhiḥ
tīrtheṣv āplavanaṃ kurvan puṇyeṣu vicacāra ha
3 vāyubhakṣo nirāhāraḥ œuṣyann aharahar muniḥ
sa dadarœa pitṝn garte lambamānān adhomukhān
4 ekatantvavaœiṣṭaṃ vai vīraṇastambam āœritān
taṃ ca tantuṃ œanair ākhum ādadānaṃ bilāœrayam
5 nirāhārān kṛœān dīnān garte 'rtāṃs trāṇam icchataḥ
upasṛtya sa tān dīnān dīnarūpo 'bhyabhāṣata
6 ke bhavanto 'valambante vīraṇastambam āœritāḥ
durbalaṃ khāditair mūlair ākhunā bilavāsinā
7 vīraṇastambake mūlaṃ yad apy ekam iha sthitam
tad apy ayaṃ œanair ākhur ādatte daœanaiḥ œitaiḥ
8 chetsyate 'lpāvaœiṣṭatvād etad apy acirād iva
tataḥ stha patitāro 'tra garte asminn adhomukhāḥ
9 tato me duḥkham utpannaṃ dṛṣṭvā yuṣmān adhomukhān
kṛcchrām āpadam āpannān priyaṃ kiṃ karavāṇi vaḥ
10 tapaso 'sya caturthena tṛtīyenāpi vā punaḥ
ardhena vāpi nistartum āpadaṃ brūta māciram
11 athavāpi samagreṇa tarantu tapasā mama
bhavantaḥ sarva evāsmāt kāmam evaṃ vidhīyatām
12 pitara ūcuḥ
12 ṛddho bhavān brahmacārī yo nas trātum ihecchati
na tu viprāgrya tapasā œakyam etad vyapohitum
13 asti nas tāta tapasaḥ phalaṃ pravadatāṃ vara
saṃtānaprakṣayād brahman patāmo niraye 'œucau
14 lambatām iha nas tāta na jñānaṃ pratibhāti vai
yena tvāṃ nābhijānīmo loke vikhyātapauruṣam
15 ṛddho bhavān mahābhāgo yo naḥ œocyān suduḥkhitān
œocasy upetya kāruṇyāc chṛṇu ye vai vayaṃ dvija
16 yāyāvarā nāma vayam ṛṣayaḥ saṃœitavratāḥ
lokāt puṇyād iha bhraṣṭāḥ saṃtānaprakṣayād vibho
17 pranaṣṭaṃ nas tapaḥ puṇyaṃ na hi nas tantur asti vai
asti tv eko 'dya nas tantuḥ so 'pi nāsti yathā tathā
18 mandabhāgyo 'lpabhāgyānāṃ bandhuḥ sa kila naḥ kule
jaratkārur iti khyāto vedavedāṅgapāragaḥ
niyatātmā mahātmā ca suvrataḥ sumahātapāḥ
19 tena sma tapaso lobhāt kṛcchram āpāditā vayam
na tasya bhāryā putro vā bāndhavo vāsti kaœ cana
20 tasmāl lambāmahe garte naṣṭasaṃjñā hy anāthavat
sa vaktavyas tvayā dṛṣṭvā asmākaṃ nāthavattayā
21 pitaras te 'valambante garte dīnā adhomukhāḥ
sādhu dārān kuruṣveti prajāyasveti cābhibho
kulatantur hi naḥ œiṣṭas tvam evaikas tapodhana
22 yaṃ tu paœyasi no brahman vīraṇastambam āœritān
eṣo 'smākaṃ kulastamba āsīt svakulavardhanaḥ
23 yāni paœyasi vai brahman mūlānīhāsya vīrudhaḥ
ete nas tantavas tāta kālena paribhakṣitāḥ
24 yat tv etat paœyasi brahman mūlam asyārdhabhakṣitam
tatra lambāmahe sarve so 'py ekas tapa āsthitaḥ
25 yam ākhuṃ paœyasi brahman kāla eṣa mahābalaḥ
sa taṃ taporataṃ mandaṃ œanaiḥ kṣapayate tudan
jaratkāruṃ tapolubdhaṃ mandātmānam acetasam
26 na hi nas tat tapas tasya tārayiṣyati sattama
chinnamūlān paribhraṣṭān kālopahatacetasaḥ
narakapratiṣṭhān paœyāsmān yathā duṣkṛtinas tathā
27 asmāsu patiteṣv atra saha pūrvaiḥ pitāmahaiḥ
chinnaḥ kālena so 'py atra gantā vai narakaṃ tataḥ
28 tapo vāpy athavā yajño yac cānyat pāvanaṃ mahat
tat sarvaṃ na samaṃ tāta saṃtatyeti satāṃ matam
29 sa tāta dṛṣṭvā brūyās tvaṃ jaratkāruṃ tapasvinam
yathādṛṣṭam idaṃ cāsmai tvayākhyeyam aœeṣataḥ
30 yathā dārān prakuryāt sa putrāṃœ cotpādayed yathā
tathā brahmaṃs tvayā vācyaḥ so 'smākaṃ nāthavattayā

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 42.  
 
1 sūta uvāca
1 etac chrutvā jaratkārur duḥkhaœokaparāyaṇaḥ
uvāca svān pitṝn duḥkhād bāṣpasaṃdigdhayā girā
2 aham eva jaratkāruḥ kilbiṣī bhavatāṃ sutaḥ
tad daṇḍaṃ dhārayata me duṣkṛter akṛtātmanaḥ
3 pitara ūcuḥ
3 putra diṣṭyāsi saṃprāpta imaṃ deœaṃ yadṛcchayā
kimarthaṃ ca tvayā brahman na kṛto dārasaṃgrahaḥ
4 jaratkārur uvāca
4 mamāyaṃ pitaro nityaṃ hṛdy arthaḥ parivartate
ūrdhvaretāḥ œarīraṃ vai prāpayeyam amutra vai
5 evaṃ dṛṣṭvā tu bhavataḥ œakuntān iva lambataḥ
mayā nivartitā buddhir brahmacaryāt pitāmahāḥ
6 kariṣye vaḥ priyaṃ kāmaṃ nivekṣye nātra saṃœayaḥ
sanāmnīṃ yady ahaṃ kanyām upalapsye kadā cana
7 bhaviṣyati ca yā kā cid bhaikṣavat svayam udyatā
pratigrahītā tām asmi na bhareyaṃ ca yām aham
8 evaṃvidham ahaṃ kuryāṃ niveœaṃ prāpnuyāṃ yadi
anyathā na kariṣye tu satyam etat pitāmahāḥ
9 sūta uvāca
9 evam uktvā tu sa pitṝṃœ cacāra pṛthivīṃ muniḥ
na ca sma labhate bhāryāṃ vṛddho 'yam iti œaunaka
10 yadā nirvedam āpannaḥ pitṛbhiœ coditas tathā
tadāraṇyaṃ sa gatvoccaiœ cukroœa bhṛœaduḥkhitaḥ
11 yāni bhūtāni santīha sthāvarāṇi carāṇi ca
antarhitāni vā yāni tāni œṛṇvantu me vacaḥ
12 ugre tapasi vartantaṃ pitaraœ codayanti mām
niviœasveti duḥkhārtās teṣāṃ priyacikīrṣayā
13 niveœārthy akhilāṃ bhūmiṃ kanyābhaikṣaṃ carāmi bhoḥ
daridro duḥkhaœīlaœ ca pitṛbhiḥ saṃniyojitaḥ
14 yasya kanyāsti bhūtasya ye mayeha prakīrtitāḥ
te me kanyāṃ prayacchantu carataḥ sarvatodiœam
15 mama kanyā sanāmnī yā bhaikṣavac codyatā bhavet
bhareyaṃ caiva yāṃ nāhaṃ tāṃ me kanyāṃ prayacchata
16 tatas te pannagā ye vai jaratkārau samāhitāḥ
tām ādāya pravṛttiṃ te vāsukeḥ pratyavedayan
17 teṣāṃ œrutvā sa nāgendraḥ kanyāṃ tāṃ samalaṃkṛtām
pragṛhyāraṇyam agamat samīpaṃ tasya pannagaḥ
18 tatra tāṃ bhaikṣavat kanyāṃ prādāt tasmai mahātmane
nāgendro vāsukir brahman na sa tāṃ pratyagṛhṇata
19 asanāmeti vai matvā bharaṇe cāvicārite
mokṣabhāve sthitaœ cāpi dvandvībhūtaḥ parigrahe
20 tato nāma sa kanyāyāḥ papraccha bhṛgunandana
vāsuke bharaṇaṃ cāsyā na kuryām ity uvāca ha

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 43.  
 
1 sūta uvāca
1 vāsukis tv abravīd vākyaṃ jaratkārum ṛṣiṃ tadā
sanāmā tava kanyeyaṃ svasā me tapasānvitā
2 bhariṣyāmi ca te bhāryāṃ pratīcchemāṃ dvijottama
rakṣaṇaṃ ca kariṣye 'syāḥ sarvaœaktyā tapodhana
3 pratiœrute tu nāgena bhariṣye bhaginīm iti
jaratkārus tadā veœma bhujagasya jagāma ha
4 tatra mantravidāṃ œreṣṭhas tapovṛddho mahāvrataḥ
jagrāha pāṇiṃ dharmātmā vidhimantrapuraskṛtam
5 tato vāsagṛhaṃ œubhraṃ pannagendrasya saṃmatam
jagāma bhāryām ādāya stūyamāno maharṣibhiḥ
6 œayanaṃ tatra vai kḷptaṃ spardhyāstaraṇasaṃvṛtam
tatra bhāryāsahāyaḥ sa jaratkārur uvāsa ha
7 sa tatra samayaṃ cakre bhāryayā saha sattamaḥ
vipriyaṃ me na kartavyaṃ na ca vācyaṃ kadā cana
8 tyajeyam apriye hi tvāṃ kṛte vāsaṃ ca te gṛhe
etad gṛhāṇa vacanaṃ mayā yat samudīritam
9 tataḥ paramasaṃvignā svasā nāgapates tu sā
atiduḥkhānvitā vācaṃ tam uvācaivam astv iti
10 tathaiva sā ca bhartāraṃ duḥkhaœīlam upācarat
upāyaiḥ œvetakākīyaiḥ priyakāmā yaœasvinī
11 ṛtukāle tataḥ snātā kadā cid vāsukeḥ svasā
bhartāraṃ taṃ yathānyāyam upatasthe mahāmunim
12 tatra tasyāḥ samabhavad garbho jvalanasaṃnibhaḥ
atīva tapasā yukto vaiœvānarasamadyutiḥ
œuklapakṣe yathā somo vyavardhata tathaiva saḥ
13 tataḥ katipayāhasya jaratkārur mahātapāḥ
utsaṅge 'syāḥ œiraḥ kṛtvā suṣvāpa parikhinnavat
14 tasmiṃœ ca supte viprendre savitāstam iyād girim
ahnaḥ parikṣaye brahmaṃs tataḥ sācintayat tadā
vāsuker bhaginī bhītā dharmalopān manasvinī
15 kiṃ nu me sukṛtaṃ bhūyād bhartur utthāpanaṃ na vā
duḥkhaœīlo hi dharmātmā kathaṃ nāsyāparādhnuyām
16 kopo vā dharmaœīlasya dharmalopo 'tha vā punaḥ
dharmalopo garīyān vai syād atrety akaron manaḥ
17 utthāpayiṣye yady enaṃ dhruvaṃ kopaṃ kariṣyati
dharmalopo bhaved asya saṃdhyātikramaṇe dhruvam
18 iti niœcitya manasā jaratkārur bhujaṃgamā
tam ṛṣiṃ dīptatapasaṃ œayānam analopamam
uvācedaṃ vacaḥ œlakṣṇaṃ tato madhurabhāṣiṇī
19 uttiṣṭha tvaṃ mahābhāga sūryo 'stam upagacchati
saṃdhyām upāssva bhagavann apaḥ spṛṣṭvā yatavrataḥ
20 prāduṣkṛtāgnihotro 'yaṃ muhūrto ramyadāruṇaḥ
saṃdhyā pravartate ceyaṃ paœcimāyāṃ diœi prabho
21 evam uktaḥ sa bhagavāñ jaratkārur mahātapāḥ
bhāryāṃ prasphuramāṇoṣṭha idaṃ vacanam abravīt
22 avamānaḥ prayukto 'yaṃ tvayā mama bhujaṃgame
samīpe te na vatsyāmi gamiṣyāmi yathāgatam
23 na hi tejo 'sti vāmoru mayi supte vibhāvasoḥ
astaṃ gantuṃ yathākālam iti me hṛdi vartate
24 na cāpy avamatasyeha vastuṃ roceta kasya cit
kiṃ punar dharmaœīlasya mama vā madvidhasya vā
25 evam uktā jaratkārur bhartrā hṛdayakampanam
abravīd bhaginī tatra vāsukeḥ saṃniveœane
26 nāvamānāt kṛtavatī tavāhaṃ pratibodhanam
dharmalopo na te vipra syād ity etat kṛtaṃ mayā
27 uvāca bhāryām ity ukto jaratkārur mahātapāḥ
ṛṣiḥ kopasamāviṣṭas tyaktukāmo bhujaṃgamām
28 na me vāg anṛtaṃ prāha gamiṣye 'haṃ bhujaṃgame
samayo hy eṣa me pūrvaṃ tvayā saha mithaḥ kṛtaḥ
29 sukham asmy uṣito bhadre brūyās tvaṃ bhrātaraṃ œubhe
ito mayi gate bhīru gataḥ sa bhagavān iti
tvaṃ cāpi mayi niṣkrānte na œokaṃ kartum arhasi
30 ity uktā sānavadyāṅgī pratyuvāca patiṃ tadā
jaratkāruṃ jaratkāruœ cintāœokaparāyaṇā
31 bāṣpagadgadayā vācā mukhena pariœuṣyatā
kṛtāñjalir varārohā paryaœrunayanā tataḥ
dhairyam ālambya vāmorūr hṛdayena pravepatā
32 na mām arhasi dharmajña parityaktum anāgasam
dharme sthitāṃ sthito dharme sadā priyahite ratām
33 pradāne kāraṇaṃ yac ca mama tubhyaṃ dvijottama
tad alabdhavatīṃ mandāṃ kiṃ māṃ vakṣyati vāsukhiḥ
34 mātṛœāpābhibhūtānāṃ jñātīnāṃ mama sattama
apatyam īpṣitaṃ tvattas tac ca tāvan na dṛœyate
35 tvatto hy apatyalābhena jñātīnāṃ me œivaṃ bhavet
saṃprayogo bhaven nāyaṃ mama moghas tvayā dvija
36 jñātīnāṃ hitam icchantī bhagavaṃs tvāṃ prasādaye
imam avyaktarūpaṃ me garbham ādhāya sattama
kathaṃ tyaktvā mahātmā san gantum icchasy anāgasam
37 evam uktas tu sa munir bhāryāṃ vacanam abravīt
yady uktam anurūpaṃ ca jaratkārus tapodhanaḥ
38 asty eṣa garbhaḥ subhage tava vaiœvānaropamaḥ
ṛṣiḥ paramadharmātmā vedavedāṅgapāragaḥ
39 evam uktvā sa dharmātmā jaratkārur mahān ṛṣiḥ
ugrāya tapase bhūyo jagāma kṛtaniœcayaḥ

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 44.  
 
1 sūta uvāca
1 gatamātraṃ tu bhartāraṃ jaratkārur avedayat
bhrātus tvaritam āgamya yathātathyaṃ tapodhana
2 tataḥ sa bhujagaœreṣṭhaḥ œrutvā sumahad apriyam
uvāca bhaginīṃ dīnāṃ tadā dīnataraḥ svayam
3 jānāsi bhadre yat kāryaṃ pradāne kāraṇaṃ ca yat
pannagānāṃ hitārthāya putras te syāt tato yadi
4 sa sarpasatrāt kila no mokṣayiṣyati vīryavān
evaṃ pitāmahaḥ pūrvam uktavān māṃ suraiḥ saha
5 apy asti garbhaḥ subhage tasmāt te munisattamāt
na cecchāmy aphalaṃ tasya dārakarma manīṣiṇaḥ
6 kāmaṃ ca mama na nyāyyaṃ praṣṭuṃ tvāṃ kāryam īdṛœam
kiṃ tu kāryagarīyastvāt tatas tvāham acūcudam
7 durvāsatāṃ viditvā ca bhartus te 'titapasvinaḥ
nainam anvāgamiṣyāmi kadā cid dhi œapet sa mām
8 ācakṣva bhadre bhartus tvaṃ sarvam eva viceṣṭitam
œalyam uddhara me ghoraṃ bhadre hṛdi cirasthitam
9 jaratkārus tato vākyam ity uktā pratyabhāṣata
āœvāsayantī saṃtaptaṃ vāsukiṃ pannageœvaram
10 pṛṣṭo mayāpatyahetoḥ sa mahātmā mahātapāḥ
astīty udaram uddiœya mamedaṃ gatavāṃœ ca saḥ
11 svaireṣv api na tenāhaṃ smarāmi vitathaṃ kva cit
uktapūrvaṃ kuto rājan sāṃparāye sa vakṣyati
12 na saṃtāpas tvayā kāryaḥ kāryaṃ prati bhujaṃgame
utpatsyati hi te putro jvalanārkasamadyutiḥ
13 ity uktvā hi sa māṃ bhrātar gato bhartā tapovanam
tasmād vyetu paraṃ duḥkhaṃ tavedaṃ manasi sthitam
14 etac chrutvā sa nāgendro vāsukiḥ parayā mudā
evam astv iti tad vākyaṃ bhaginyāḥ pratyagṛhṇata
15 sāntvamānārthadānaiœ ca pūjayā cānurūpayā
sodaryāṃ pūjayām āsa svasāraṃ pannagottamaḥ
16 tataḥ sa vavṛdhe garbho mahātejā raviprabhaḥ
yathā somo dvijaœreṣṭha œuklapakṣodito divi
17 yathākālaṃ tu sā brahman prajajñe bhujagasvasā
kumāraṃ devagarbhābhaṃ pitṛmātṛbhayāpaham
18 vavṛdhe sa ca tatraiva nāgarājaniveœane
vedāṃœ cādhijage sāṅgān bhārgavāc cyavanātmajāt
19 caritavrato bāla eva buddhisattvaguṇānvitaḥ
nāma cāsyābhavat khyātaṃ lokeṣv āstīka ity uta
20 astīty uktvā gato yasmāt pitā garbhastham eva tam
vanaṃ tasmād idaṃ tasya nāmāstīketi viœrutam
21 sa bāla eva tatrasthaœ carann amitabuddhimān
gṛhe pannagarājasya prayatnāt paryarakṣyata
22 bhagavān iva deveœaḥ œūlapāṇir hiraṇyadaḥ
vivardhamānaḥ sarvāṃs tān pannagān abhyaharṣayat

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 45.  
 
1 œaunaka uvāca
1 yad apṛcchat tadā rājā mantriṇo janamejayaḥ
pituḥ svargagatiṃ tan me vistareṇa punar vada
2 sūta uvāca
2 œṛṇu brahman yathā pṛṣṭā mantriṇo nṛpates tadā
ākhyātavantas te sarve nidhanaṃ tat parikṣitaḥ
3 janamejaya uvāca
3 jānanti tu bhavantas tad yathāvṛttaḥ pitā mama
āsīd yathā ca nidhanaṃ gataḥ kāle mahāyaœāḥ
4 œrutvā bhavatsakāœād dhi pitur vṛttam aœeṣataḥ
kalyāṇaṃ pratipatsyāmi viparītaṃ na jātu cit
5 sūta uvāca
5 mantriṇo 'thābruvan vākyaṃ pṛṣṭās tena mahātmanā
sarvadharmavidaḥ prājñā rājānaṃ janamejayam
6 dharmātmā ca mahātmā ca prajāpālaḥ pitā tava
āsīd iha yathāvṛttaḥ sa mahātmā œṛṇuṣva tat
7 cāturvarṇyaṃ svadharmasthaṃ sa kṛtvā paryarakṣata
dharmato dharmavid rājā dharmo vigrahavān iva
8 rarakṣa pṛthivīṃ devīṃ œrīmān atulavikramaḥ
dveṣṭāras tasya naivāsan sa ca na dveṣṭi kaṃ cana
samaḥ sarveṣu bhūteṣu prajāpatir ivābhavat
9 brāhmaṇāḥ kṣatriyā vaiœyāḥ œūdrāœ caiva svakarmasu
sthitāḥ sumanaso rājaṃs tena rājñā svanuṣṭhitāḥ
10 vidhavānāthakṛpaṇān vikalāṃœ ca babhāra saḥ
sudarœaḥ sarvabhūtānām āsīt soma ivāparaḥ
11 tuṣṭapuṣṭajanaḥ œrīmān satyavāg dṛḍhavikramaḥ
dhanurvede ca œiṣyo 'bhūn nṛpaḥ œāradvatasya saḥ
12 govindasya priyaœ cāsīt pitā te janamejaya
lokasya caiva sarvasya priya āsīn mahāyaœāḥ
13 parikṣīṇeṣu kuruṣu uttarāyām ajāyata
parikṣid abhavat tena saubhadrasyātmajo balī
14 rājadharmārthakuœalo yuktaḥ sarvaguṇair nṛpaḥ
jitendriyaœ cātmavāṃœ ca medhāvī vṛddhasevitaḥ
15 ṣaḍvargavin mahābuddhir nītidharmavid uttamaḥ
prajā imās tava pitā ṣaṣṭiṃ varṣāṇy apālayat
tato diṣṭāntam āpannaḥ sarpeṇānativartitam
16 tatas tvaṃ puruṣaœreṣṭha dharmeṇa pratipedivān
idaṃ varṣasahasrāya rājyaṃ kurukulāgatam
bāla evābhijāto 'si sarvabhūtānupālakaḥ
17 janamejaya uvāca
17 nāsmin kule jātu babhūva rājā; yo na prajānāṃ hitakṛt priyaœ ca
viœeṣataḥ prekṣya pitāmahānāṃ; vṛttaṃ mahad vṛttaparāyaṇānām
18 kathaṃ nidhanam āpannaḥ pitā mama tathāvidhaḥ
ācakṣadhvaṃ yathāvan me œrotum icchāmi tattvataḥ
19 sūta uvāca
19 evaṃ saṃcoditā rājñā mantriṇas te narādhipam
ūcuḥ sarve yathāvṛttaṃ rājñaḥ priyahite ratāḥ
20 babhūva mṛgayāœīlas tava rājan pitā sadā
yathā pāṇḍur mahābhāgo dhanurdharavaro yudhi
asmāsv āsajya sarvāṇi rājakāryāṇy aœeṣataḥ
21 sa kadā cid vanacaro mṛgaṃ vivyādha patriṇā
viddhvā cānvasarat tūrṇaṃ taṃ mṛgaṃ gahane vane
22 padātir baddhanistriṃœas tatāyudhakalāpavān
na cāsasāda gahane mṛgaṃ naṣṭaṃ pitā tava
23 pariœrānto vayaḥsthaœ ca ṣaṣṭivarṣo jarānvitaḥ
kṣudhitaḥ sa mahāraṇye dadarœa munim antike
24 sa taṃ papraccha rājendro muniṃ maunavratānvitam
na ca kiṃ cid uvācainaṃ sa muniḥ pṛcchato 'pi san
25 tato rājā kṣucchramārtas taṃ muniṃ sthāṇuvat sthitam
maunavratadharaṃ œāntaṃ sadyo manyuvaœaṃ yayau
26 na bubodha hi taṃ rājā maunavratadharaṃ munim
sa taṃ manyusamāviṣṭo dharṣayām āsa te pitā
27 mṛtaṃ sarpaṃ dhanuṣkoṭyā samutkṣipya dharātalāt
tasya œuddhātmanaḥ prādāt skandhe bharatasattama
28 na covāca sa medhāvī tam atho sādhv asādhu vā
tasthau tathaiva cākrudhyan sarpaṃ skandhena dhārayan

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 46.  
 
1 mantriṇa ūcuḥ
1 tataḥ sa rājā rājendra skandhe tasya bhujaṃgamam
muneḥ kṣutkṣāma āsajya svapuraṃ punar āyayau
2 ṛṣes tasya tu putro 'bhūd gavi jāto mahāyaœāḥ
œṛṅgī nāma mahātejās tigmavīryo 'tikopanaḥ
3 brahmāṇaṃ so 'bhyupāgamya muniḥ pūjāṃ cakāra ha
anujñāto gatas tatra œṛṅgī œuœrāva taṃ tadā
sakhyuḥ sakāœāt pitaraṃ pitrā te dharṣitaṃ tathā
4 mṛtaṃ sarpaṃ samāsaktaṃ pitrā te janamejaya
vahantaṃ kuruœārdūla skandhenānapakāriṇam
5 tapasvinam atīvātha taṃ munipravaraṃ nṛpa
jitendriyaṃ viœuddhaṃ ca sthitaṃ karmaṇy athādbhute
6 tapasā dyotitātmānaṃ sveṣv aṅgeṣu yataṃ tathā
œubhācāraṃ œubhakathaṃ susthiraṃ tam alolupam
7 akṣudram anasūyaṃ ca vṛddhaṃ maunavrate sthitam
œaraṇyaṃ sarvabhūtānāṃ pitrā viprakṛtaṃ tava
8 œaœāpātha sa tac chrutvā pitaraṃ te ruṣānvitaḥ
ṛṣeḥ putro mahātejā bālo 'pi sthavirair varaḥ
9 sa kṣipram udakaṃ spṛṣṭvā roṣād idam uvāca ha
pitaraṃ te 'bhisaṃdhāya tejasā prajvalann iva
10 anāgasi gurau yo me mṛtaṃ sarpam avāsṛjat
taṃ nāgas takṣakaḥ kruddhas tejasā sādayiṣyati
saptarātrād itaḥ pāpaṃ paœya me tapaso balam
11 ity uktvā prayayau tatra pitā yatrāsya so 'bhavat
dṛṣṭvā ca pitaraṃ tasmai œāpaṃ taṃ pratyavedayat
12 sa cāpi muniœārdūlaḥ preṣayām āsa te pituḥ
œapto 'si mama putreṇa yatto bhava mahīpate
takṣakas tvāṃ mahārāja tejasā sādayiṣyati
13 œrutvā tu tad vaco ghoraṃ pitā te janamejaya
yatto 'bhavat paritrastas takṣakāt pannagottamāt
14 tatas tasmiṃs tu divase saptame samupasthite
rājñaḥ samīpaṃ brahmarṣiḥ kāœyapo gantum aicchata
15 taṃ dadarœātha nāgendraḥ kāœyapaṃ takṣakas tadā
tam abravīt pannagendraḥ kāœyapaṃ tvaritaṃ vrajan
kva bhavāṃs tvarito yāti kiṃ ca kāryaṃ cikīrṣati
16 kāœyapa uvāca
16 yatra rājā kuruœreṣṭhaḥ parikṣin nāma vai dvija
takṣakeṇa bhujaṃgena dhakṣyate kila tatra vai
17 gacchāmy ahaṃ taṃ tvaritaḥ sadyaḥ kartum apajvaram
mayābhipannaṃ taṃ cāpi na sarpo dharṣayiṣyati
18 takṣaka uvāca
18 kimarthaṃ taṃ mayā daṣṭaṃ saṃjīvayitum icchasi
brūhi kāmam ahaṃ te 'dya dadmi svaṃ veœma gamyatām
19 mantriṇa ūcuḥ
19 dhanalipsur ahaṃ tatra yāmīty uktaœ ca tena saḥ
tam uvāca mahātmānaṃ mānayañ œlakṣṇayā girā
20 yāvad dhanaṃ prārthayase tasmād rājñas tato 'dhikam
gṛhāṇa matta eva tvaṃ saṃnivartasva cānagha
21 sa evam ukto nāgena kāœyapo dvipadāṃ varaḥ
labdhvā vittaṃ nivavṛte takṣakād yāvad īpsitam
22 tasmin pratigate vipre chadmanopetya takṣakaḥ
taṃ nṛpaṃ nṛpatiœreṣṭha pitaraṃ dhārmikaṃ tava
23 prāsādasthaṃ yattam api dagdhavān viṣavahninā
tatas tvaṃ puruṣavyāghra vijayāyābhiṣecitaḥ
24 etad dṛṣṭaṃ œrutaṃ cāpi yathāvan nṛpasattama
asmābhir nikhilaṃ sarvaṃ kathitaṃ te sudāruṇam
25 œrutvā caitaṃ nṛpaœreṣṭha pārthivasya parābhavam
asya carṣer uttaṅkasya vidhatsva yad anantaram
26 janamejaya uvāca
26 etat tu œrotum icchāmi aṭavyāṃ nirjane vane
saṃvādaṃ pannagendrasya kāœyapasya ca yat tadā
27 kena dṛṣṭaṃ œrutaṃ cāpi bhavatāṃ œrotram āgatam
œrutvā cātha vidhāsyāmi pannagāntakarīṃ matim
28 mantriṇa ūcuḥ
28 œṛṇu rājan yathāsmākaṃ yenaitat kathitaṃ purā
samāgamaṃ dvijendrasya pannagendrasya cādhvani
29 tasmin vṛkṣe naraḥ kaœ cid indhanārthāya pārthiva
vicinvan pūrvam ārūḍhaḥ œuṣkaœākhaṃ vanaspatim
abudhyamānau taṃ tatra vṛkṣasthaṃ pannagadvijau
30 sa tu tenaiva vṛkṣeṇa bhasmībhūto 'bhavat tadā
dvijaprabhāvād rājendra jīvitaḥ savanaspatiḥ
31 tena gatvā nṛpaœreṣṭha nagare 'smin niveditam
yathāvṛttaṃ tu tat sarvaṃ takṣakasya dvijasya ca
32 etat te kathitaṃ rājan yathāvṛttaṃ yathāœrutam
œrutvā tu nṛpaœārdūla prakuruṣva yathepsitam
33 sūta uvāca
33 mantriṇāṃ tu vacaḥ œrutvā sa rājā janamejayaḥ
paryatapyata duḥkhārtaḥ pratyapiṃṣat kare karam
34 niḥœvāsam uṣṇam asakṛd dīrghaṃ rājīvalocanaḥ
mumocāœrūṇi ca tadā netrābhyāṃ pratataṃ nṛpaḥ
uvāca ca mahīpālo duḥkhaœokasamanvitaḥ
35 œrutvaitad bhavatāṃ vākyaṃ pitur me svargatiṃ prati
niœciteyaṃ mama matir yā vai tāṃ me nibodhata
36 anantaram ahaṃ manye takṣakāya durātmane
pratikartavyam ity eva yena me hiṃsitaḥ pitā
37 ṛṣer hi œṛṅger vacanaṃ kṛtvā dagdhvā ca pārthivam
yadi gacched asau pāpo nanu jīvet pitā mama
38 parihīyeta kiṃ tasya yadi jīvet sa pārthivaḥ
kāœyapasya prasādena mantriṇāṃ sunayena ca
39 sa tu vāritavān mohāt kāœyapaṃ dvijasattamam
saṃjijīvayiṣuṃ prāptaṃ rājānam aparājitam
40 mahān atikramo hy eṣa takṣakasya durātmanaḥ
dvijasya yo 'dadad dravyaṃ mā nṛpaṃ jīvayed iti
41 uttaṅkasya priyaṃ kurvann ātmanaœ ca mahat priyam
bhavatāṃ caiva sarveṣāṃ yāsyāmy apacitiṃ pituḥ

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 47.  
 
1 sūta uvāca
1 evam uktvā tataḥ œrīmān mantribhiœ cānumoditaḥ
āruroha pratijñāṃ sa sarpasatrāya pārthivaḥ
brahman bharataœārdūlo rājā pārikṣitas tadā
2 purohitam athāhūya ṛtvijaṃ vasudhādhipaḥ
abravīd vākyasaṃpannaḥ saṃpadarthakaraṃ vacaḥ
3 yo me hiṃsitavāṃs tātaṃ takṣakaḥ sa durātmavān
pratikuryāṃ yathā tasya tad bhavanto bruvantu me
4 api tat karma viditaṃ bhavatāṃ yena pannagam
takṣakaṃ saṃpradīpte 'gnau prāpsye 'haṃ sahabāndhavam
5 yathā tena pitā mahyaṃ pūrvaṃ dagdho viṣāgninā
tathāham api taṃ pāpaṃ dagdhum icchāmi pannagam
6 ṛtvija ūcuḥ
6 asti rājan mahat satraṃ tvadarthaṃ devanirmitam
sarpasatram iti khyātaṃ purāṇe kathyate nṛpa
7 āhartā tasya satrasya tvan nānyo 'sti narādhipa
iti paurāṇikāḥ prāhur asmākaṃ cāsti sa kratuḥ
8 sūta uvāca
8 evam uktaḥ sa rājarṣir mene sarpaṃ hi takṣakam
hutāœanamukhaṃ dīptaṃ praviṣṭam iti sattama
9 tato 'bravīn mantravidas tān rājā brāhmaṇāṃs tadā
āhariṣyāmi tat satraṃ saṃbhārāḥ saṃbhriyantu me
10 tatas te ṛtvijas tasya œāstrato dvijasattama
deœaṃ taṃ māpayām āsur yajñāyatanakāraṇāt
yathāvaj jñānaviduṣaḥ sarve buddhyā paraṃ gatāḥ
11 ṛddhyā paramayā yuktam iṣṭaṃ dvijagaṇāyutam
prabhūtadhanadhānyāḍhyam ṛtvigbhiḥ suniveœitam
12 nirmāya cāpi vidhivad yajñāyatanam īpsitam
rājānaṃ dīkṣayām āsuḥ sarpasatrāptaye tadā
13 idaṃ cāsīt tatra pūrvaṃ sarpasatre bhaviṣyati
nimittaṃ mahad utpannaṃ yajñavighnakaraṃ tadā
14 yajñasyāyatane tasmin kriyamāṇe vaco 'bravīt
sthapatir buddhisaṃpanno vāstuvidyāviœāradaḥ
15 ity abravīt sūtradhāraḥ sūtaḥ paurāṇikas tadā
yasmin deœe ca kāle ca māpaneyaṃ pravartitā
brāhmaṇaṃ kāraṇaṃ kṛtvā nāyaṃ saṃsthāsyate kratuḥ
16 etac chrutvā tu rājā sa prāgdīkṣākālam abravīt
kṣattāraṃ neha me kaœ cid ajñātaḥ praviœed iti
17 tataḥ karma pravavṛte sarpasatre vidhānataḥ
paryakrāmaṃœ ca vidhivat sve sve karmaṇi yājakāḥ
18 paridhāya kṛṣṇavāsāṃsi dhūmasaṃraktalocanāḥ
juhuvur mantravac caiva samiddhaṃ jātavedasam
19 kampayantaœ ca sarveṣām uragāṇāṃ manāṃsi te
sarpān ājuhuvus tatra sarvān agnimukhe tadā
20 tataḥ sarpāḥ samāpetuḥ pradīpte havyavāhane
viveṣṭamānāḥ kṛpaṇā āhvayantaḥ parasparam
21 visphurantaḥ œvasantaœ ca veṣṭayantas tathā pare
pucchaiḥ œirobhiœ ca bhṛœaṃ citrabhānuṃ prapedire
22 œvetāḥ kṛṣṇāœ ca nīlāœ ca sthavirāḥ œiœavas tathā
ruvanto bhairavān nādān petur dīpte vibhāvasau
23 evaṃ œatasahasrāṇi prayutāny arbudāni ca
avaœāni vinaṣṭāni pannagānāṃ dvijottama
24 indurā iva tatrānye hastihastā ivāpare
mattā iva ca mātaṅgā mahākāyā mahābalāḥ
25 uccāvacāœ ca bahavo nānāvarṇā viṣolbaṇāḥ
ghorāœ ca parighaprakhyā dandaœūkā mahābalāḥ
prapetur agnāv uragā mātṛvāgdaṇḍapīḍitāḥ

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 48.  
 
1 œaunaka uvāca
1 sarpasatre tadā rājñaḥ pāṇḍaveyasya dhīmataḥ
janamejayasya ke tv āsann ṛtvijaḥ paramarṣayaḥ
2 ke sadasyā babhūvuœ ca sarpasatre sudāruṇe
viṣādajanane 'tyarthaṃ pannagānāṃ mahābhaye
3 sarvaṃ vistaratas tāta bhavāñ œaṃsitum arhati
sarpasatravidhānajñā vijñeyās te hi sūtaja
4 sūta uvāca
4 hanta te kathayiṣyāmi nāmānīha manīṣiṇām
ye ṛtvijaḥ sadasyāœ ca tasyāsan nṛpates tadā
5 tatra hotā babhūvātha brāhmaṇaœ caṇḍabhārgavaḥ
cyavanasyānvaye jātaḥ khyāto vedavidāṃ varaḥ
6 udgātā brāhmaṇo vṛddho vidvān kautsāryajaiminiḥ
brahmābhavac chārṅgaravo adhvaryur bodhapiṅgalaḥ
7 sadasyaœ cābhavad vyāsaḥ putraœiṣyasahāyavān
uddālakaḥ œamaṭhakaḥ œvetaketuœ ca pañcamaḥ
8 asito devalaœ caiva nāradaḥ parvatas tathā
ātreyaḥ kuṇḍajaṭharo dvijaḥ kuṭighaṭas tathā
9 vātsyaḥ œrutaœravā vṛddhas tapaḥsvādhyāyaœīlavān
kahoḍo devaœarmā ca maudgalyaḥ œamasaubharaḥ
10 ete cānye ca bahavo brāhmaṇāḥ saṃœitavratāḥ
sadasyā abhavaṃs tatra satre pārikṣitasya ha
11 juhvatsv ṛtvikṣv atha tadā sarpasatre mahākratau
ahayaḥ prāpataṃs tatra ghorāḥ prāṇibhayāvahāḥ
12 vasāmedovahāḥ kulyā nāgānāṃ saṃpravartitāḥ
vavau gandhaœ ca tumulo dahyatām aniœaṃ tadā
13 patatāṃ caiva nāgānāṃ dhiṣṭhitānāṃ tathāmbare
aœrūyatāniœaṃ œabdaḥ pacyatāṃ cāgninā bhṛœam
14 takṣakas tu sa nāgendraḥ puraṃdaraniveœanam
gataḥ œrutvaiva rājānaṃ dīkṣitaṃ janamejayam
15 tataḥ sarvaṃ yathāvṛttam ākhyāya bhujagottamaḥ
agacchac charaṇaṃ bhīta āgaskṛtvā puraṃdaram
16 tam indraḥ prāha suprīto na tavāstīha takṣaka
bhayaṃ nāgendra tasmād vai sarpasatrāt kathaṃ cana
17 prasādito mayā pūrvaṃ tavārthāya pitāmahaḥ
tasmāt tava bhayaṃ nāsti vyetu te mānaso jvaraḥ
18 evam āœvāsitas tena tataḥ sa bhujagottamaḥ
uvāsa bhavane tatra œakrasya muditaḥ sukhī
19 ajasraṃ nipatatsv agnau nāgeṣu bhṛœaduḥkhitaḥ
alpaœeṣaparīvāro vāsukiḥ paryatapyata
20 kaœmalaṃ cāviœad ghoraṃ vāsukiṃ pannageœvaram
sa ghūrṇamānahṛdayo bhaginīm idam abravīt
21 dahyante 'ṅgāni me bhadre diœo na pratibhānti ca
sīdāmīva ca saṃmohād ghūrṇatīva ca me manaḥ
22 dṛṣṭir bhramati me 'tīva hṛdayaṃ dīryatīva ca
patiṣyāmy avaœo 'dyāhaṃ tasmin dīpte vibhāvasau
23 pārikṣitasya yajño 'sau vartate 'smajjighāṃsayā
vyaktaṃ mayāpi gantavyaṃ pitṛrājaniveœanam
24 ayaṃ sa kālaḥ saṃprāpto yadartham asi me svasaḥ
jaratkāroḥ purā dattā sā trāhy asmān sabāndhavān
25 āstīkaḥ kila yajñaṃ taṃ vartantaṃ bhujagottame
pratiṣetsyati māṃ pūrvaṃ svayam āha pitāmahaḥ
26 tad vatse brūhi vatsaṃ svaṃ kumāraṃ vṛddhasaṃmatam
mamādya tvaṃ sabhṛtyasya mokṣārthaṃ vedavittamam

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 49.  
 
1 sūta uvāca
1 tata āhūya putraṃ svaṃ jaratkārur bhujaṃgamā
vāsuker nāgarājasya vacanād idam abravīt
2 ahaṃ tava pituḥ putra bhrātrā dattā nimittataḥ
kālaḥ sa cāyaṃ saṃprāptas tat kuruṣva yathātatham
3 āstīka uvāca
3 kiṃnimittaṃ mama pitur dattā tvaṃ mātulena me
tan mamācakṣva tattvena œrutvā kartāsmi tat tathā
4 sūta uvāca
4 tata ācaṣṭa sā tasmai bāndhavānāṃ hitaiṣiṇī
bhaginī nāgarājasya jaratkārur aviklavā
5 bhujagānām aœeṣāṇāṃ mātā kadrūr iti œrutiḥ
tayā œaptā ruṣitayā sutā yasmān nibodha tat
6 ucchaiḥœravāḥ so 'œvarājo yan mithyā na kṛto mama
vinatānimittaṃ paṇite dāsabhāvāya putrakāḥ
7 janamejayasya vo yajñe dhakṣyaty anilasārathiḥ
tatra pañcatvam āpannāḥ pretalokaṃ gamiṣyatha
8 tāṃ ca œaptavatīm evaṃ sākṣāl lokapitāmahaḥ
evam astv iti tad vākyaṃ provācānumumoda ca
9 vāsukiœ cāpi tac chrutvā pitāmahavacas tadā
amṛte mathite tāta devāñ œaraṇam īyivān
10 siddhārthāœ ca surāḥ sarve prāpyāmṛtam anuttamam
bhrātaraṃ me puraskṛtya prajāpatim upāgaman
11 te taṃ prasādayām āsur devāḥ sarve pitāmaham
rājñā vāsukinā sārdhaṃ sa œāpo na bhaved iti
12 vāsukir nāgarājo 'yaṃ duḥkhito jñātikāraṇāt
abhiœāpaḥ sa mātrāsya bhagavan na bhaved iti
13 brahmovāca
13 jaratkārur jaratkāruṃ yāṃ bhāryāṃ samavāpsyati
tatra jāto dvijaḥ œāpād bhujagān mokṣayiṣyati
14 jaratkārur uvāca
14 etac chrutvā tu vacanaṃ vāsukiḥ pannageœvaraḥ
prādān mām amaraprakhya tava pitre mahātmane
prāg evānāgate kāle tatra tvaṃ mayy ajāyathāḥ
15 ayaṃ sa kālaḥ saṃprāpto bhayān nas trātum arhasi
bhrātaraṃ caiva me tasmāt trātum arhasi pāvakāt
16 amoghaṃ naḥ kṛtaṃ tat syād yad ahaṃ tava dhīmate
pitre dattā vimokṣārthaṃ kathaṃ vā putra manyase
17 sūta uvāca
17 evam uktas tathety uktvā so 'stīko mātaraṃ tadā
abravīd duḥkhasaṃtaptaṃ vāsukiṃ jīvayann iva
18 ahaṃ tvāṃ mokṣayiṣyāmi vāsuke pannagottama
tasmāc chāpān mahāsattva satyam etad bravīmi te
19 bhava svasthamanā nāga na hi te vidyate bhayam
prayatiṣye tathā saumya yathā œreyo bhaviṣyati
na me vāg anṛtaṃ prāha svaireṣv api kuto 'nyathā
20 taṃ vai nṛpavaraṃ gatvā dīkṣitaṃ janamejayam
vāgbhir maṅgalayuktābhis toṣayiṣye 'dya mātula
yathā sa yajño nṛpater nirvartiṣyati sattama
21 sa saṃbhāvaya nāgendra mayi sarvaṃ mahāmate
na te mayi mano jātu mithyā bhavitum arhati
22 vāsukir uvāca
22 āstīka parighūrṇāmi hṛdayaṃ me vidīryate
diœaœ ca na prajānāmi brahmadaṇḍanipīḍitaḥ
23 āstīka uvāca
23 na saṃtāpas tvayā kāryaḥ kathaṃ cit pannagottama
dīptād agneḥ samutpannaṃ nāœayiṣyāmi te bhayam
24 brahmadaṇḍaṃ mahāghoraṃ kālāgnisamatejasam
nāœayiṣyāmi mātra tvaṃ bhayaṃ kārṣīḥ kathaṃ cana
25 sūta uvāca
25 tataḥ sa vāsuker ghoram apanīya manojvaram
ādhāya cātmano 'ṅgeṣu jagāma tvarito bhṛœam
26 janamejayasya taṃ yajñaṃ sarvaiḥ samuditaṃ guṇaiḥ
mokṣāya bhujagendrāṇām āstīko dvijasattamaḥ
27 sa gatvāpaœyad āstīko yajñāyatanam uttamam
vṛtaṃ sadasyair bahubhiḥ sūryavahnisamaprabhaiḥ
28 sa tatra vārito dvāḥsthaiḥ praviœan dvijasattamaḥ
abhituṣṭāva taṃ yajñaṃ praveœārthī dvijottamaḥ

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 50.  
 
1 āstīka uvāca
1 somasya yajño varuṇasya yajñaḥ; prajāpater yajña āsīt prayāge
tathā yajño 'yaṃ tava bhāratāgrya; pārikṣita svasti no 'stu priyebhyaḥ
2 œakrasya yajñaḥ œatasaṃkhya uktas; tathāparas tulyasaṃkhyaḥ œataṃ vai
tathā yajño 'yaṃ tava bhāratāgrya; pārikṣita svasti no 'stu priyebhyaḥ
3 yamasya yajño harimedhasaœ ca; yathā yajño rantidevasya rājñaḥ
tathā yajño 'yaṃ tava bhāratāgrya; pārikṣita svasti no 'stu priyebhyaḥ
4 gayasya yajñaḥ œaœabindoœ ca rājño; yajñas tathā vaiœravaṇasya rājñaḥ
tathā yajño 'yaṃ tava bhāratāgrya; pārikṣita svasti no 'stu priyebhyaḥ
5 nṛgasya yajñas tv ajamīḍhasya cāsīd; yathā yajño dāœaratheœ ca rājñaḥ
tathā yajño 'yaṃ tava bhāratāgrya; pārikṣita svasti no 'stu priyebhyaḥ
6 yajñaḥ œruto no divi devasūnor; yudhiṣṭhirasyājamīḍhasya rājñaḥ
tathā yajño 'yaṃ tava bhāratāgrya; pārikṣita svasti no 'stu priyebhyaḥ
7 kṛṣṇasya yajñaḥ satyavatyāḥ sutasya; svayaṃ ca karma pracakāra yatra
tathā yajño 'yaṃ tava bhāratāgrya; pārikṣita svasti no 'stu priyebhyaḥ
8 ime hi te sūryahutāœavarcasaḥ; samāsate vṛtrahaṇaḥ kratuṃ yathā
naiṣāṃ jñānaṃ vidyate jñātum adya; dattaṃ yebhyo na praṇaœyet kathaṃ cit
9 ṛtviksamo nāsti lokeṣu caiva; dvaipāyaneneti viniœcitaṃ me
etasya œiṣyā hi kṣitiṃ caranti; sarvartvijaḥ karmasu sveṣu dakṣāḥ
10 vibhāvasuœ citrabhānur mahātmā; hiraṇyaretā viœvabhuk kṛṣṇavartmā
pradakṣiṇāvartaœikhaḥ pradīpto; havyaṃ tavedaṃ hutabhug vaṣṭi devaḥ
11 neha tvad anyo vidyate jīvaloke; samo nṛpaḥ pālayitā prajānām
dhṛtyā ca te prītamanāḥ sadāhaṃ; tvaṃ vā rājā dharmarājo yamo vā
12 œakraḥ sākṣād vajrapāṇir yatheha; trātā loke 'smiṃs tvaṃ tatheha prajānām
matas tvaṃ naḥ puruṣendreha loke; na ca tvad anyo gṛhapatir asti yajñe
13 khaṭvāṅganābhāgadilīpakalpo; yayātimāndhātṛsamaprabhāvaḥ
ādityatejaḥpratimānatejā; bhīṣmo yathā bhrājasi suvratas tvam
14 vālmīkivat te nibhṛtaṃ sudhairyaṃ; vasiṣṭhavat te niyataœ ca kopaḥ
prabhutvam indreṇa samaṃ mataṃ me; dyutiœ ca nārāyaṇavad vibhāti
15 yamo yathā dharmaviniœcayajñaḥ; kṛṣṇo yathā sarvaguṇopapannaḥ
œriyāṃ nivāso 'si yathā vasūnāṃ; nidhānabhūto 'si tathā kratūnām
16 dambhodbhavenāsi samo balena; rāmo yathā œastravid astravic ca
aurvatritābhyām asi tulyatejā; duṣprekṣaṇīyo 'si bhagīratho vā
17 sūta uvāca
17 evaṃ stutāḥ sarva eva prasannā; rājā sadasyā ṛtvijo havyavāhaḥ
teṣāṃ dṛṣṭvā bhāvitānīṅgitāni; provāca rājā janamejayo 'tha