Náboženství
Hinduismus Mahábháráta
  < zpìt Kniha 1  -  Ādiparvan kapitola 31. - 40.  
     
  < zpìt Kniha 1  -  Ādiparvan kapitola 31.  
 
1 œaunaka uvāca
1 bhujaṃgamānāṃ œāpasya mātrā caiva sutena ca
vinatāyās tvayā proktaṃ kāraṇaṃ sūtanandana
2 varapradānaṃ bhartrā ca kadrūvinatayos tathā
nāmanī caiva te prokte pakṣiṇor vainateyayoḥ
3 pannagānāṃ tu nāmāni na kīrtayasi sūtaja
prādhānyenāpi nāmāni œrotum icchāmahe vayam
4 sūta uvāca
4 bahutvān nāmadheyāni bhujagānāṃ tapodhana
na kīrtayiṣye sarveṣāṃ prādhānyena tu me œṛṇu
5 œeṣaḥ prathamato jāto vāsukis tadanantaram
airāvatas takṣakaœ ca karkoṭakadhanaṃjayau
6 kāliyo maṇināgaœ ca nāgaœ cāpūraṇas tathā
nāgas tathā piñjaraka elāpatro 'tha vāmanaḥ
7 nīlānīlau tathā nāgau kalmāṣaœabalau tathā
āryakaœ cādikaœ caiva nāgaœ ca œalapotakaḥ
8 sumanomukho dadhimukhas tathā vimalapiṇḍakaḥ
āptaḥ koṭanakaœ caiva œaṅkho vālaœikhas tathā
9 niṣṭhyūnako hemaguho nahuṣaḥ piṅgalas tathā
bāhyakarṇo hastipadas tathā mudgarapiṇḍakaḥ
10 kambalāœvatarau cāpi nāgaḥ kālīyakas tathā
vṛttasaṃvartakau nāgau dvau ca padmāv iti œrutau
11 nāgaḥ œaṅkhanakaœ caiva tathā ca sphaṇḍako 'paraḥ
kṣemakaœ ca mahānāgo nāgaḥ piṇḍārakas tathā
12 karavīraḥ puṣpadaṃṣṭra eḷako bilvapāṇḍukaḥ
mūṣakādaḥ œaṅkhaœirāḥ pūrṇadaṃṣṭro haridrakaḥ
13 aparājito jyotikaœ ca pannagaḥ œrīvahas tathā
kauravyo dhṛtarāṣṭraœ ca puṣkaraḥ œalyakas tathā
14 virajāœ ca subāhuœ ca œālipiṇḍaœ ca vīryavān
hastibhadraḥ piṭharako mukharaḥ koṇavāsanaḥ
15 kuñjaraḥ kuraraœ caiva tathā nāgaḥ prabhākaraḥ
kumudaḥ kumudākṣaœ ca tittirir halikas tathā
karkarākarkarau cobhau kuṇḍodaramahodarau
16 ete prādhānyato nāgāḥ kīrtitā dvijasattama
bahutvān nāmadheyānām itare na prakīrtitāḥ
17 eteṣāṃ prasavo yaœ ca prasavasya ca saṃtatiḥ
asaṃkhyeyeti matvā tān na bravīmi dvijottama
18 bahūnīha sahasrāṇi prayutāny arbudāni ca
aœakyāny eva saṃkhyātuṃ bhujagānāṃ tapodhana

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 32.  
 
1 œaunaka uvāca
1 jātā vai bhujagās tāta vīryavanto durāsadāḥ
œāpaṃ taṃ tv atha vijñāya kṛtavanto nu kiṃ param
2 sūta uvāca
2 teṣāṃ tu bhagavāñ œeṣas tyaktvā kadrūṃ mahāyaœāḥ
tapo vipulam ātasthe vāyubhakṣo yatavrataḥ
3 gandhamādanam āsādya badaryāṃ ca taporataḥ
gokarṇe puṣkarāraṇye tathā himavatas taṭe
4 teṣu teṣu ca puṇyeṣu tīrtheṣv āyataneṣu ca
ekāntaœīlī niyataḥ satataṃ vijitendriyaḥ
5 tapyamānaṃ tapo ghoraṃ taṃ dadarœa pitāmahaḥ
pariœuṣkamāṃsatvaksnāyuṃ jaṭācīradharaṃ prabhum
6 tam abravīt satyadhṛtiṃ tapyamānaṃ pitāmahaḥ
kim idaṃ kuruṣe œeṣa prajānāṃ svasti vai kuru
7 tvaṃ hi tīvreṇa tapasā prajās tāpayase 'nagha
brūhi kāmaṃ ca me œeṣa yat te hṛdi ciraṃ sthitam
8 œeṣa uvāca
8 sodaryā mama sarve hi bhrātaro mandacetasaḥ
saha tair notsahe vastuṃ tad bhavān anumanyatām
9 abhyasūyanti satataṃ parasparam amitravat
tato 'haṃ tapa ātiṣṭhe naitān paœyeyam ity uta
10 na marṣayanti satataṃ vinatāṃ sasutāṃ ca te
asmākaṃ cāparo bhrātā vainateyaḥ pitāmaha
11 taṃ ca dviṣanti te 'tyarthaṃ sa cāpi sumahābalaḥ
varapradānāt sa pituḥ kaœyapasya mahātmanaḥ
12 so 'haṃ tapaḥ samāsthāya mokṣyāmīdaṃ kalevaram
kathaṃ me pretyabhāve 'pi na taiḥ syāt saha saṃgamaḥ
13 brahmovāca
13 jānāmi œeṣa sarveṣāṃ bhrātṝṇāṃ te viceṣṭitam
mātuœ cāpy aparādhād vai bhrātṝṇāṃ te mahad bhayam
14 kṛto 'tra parihāraœ ca pūrvam eva bhujaṃgama
bhrātṝṇāṃ tava sarveṣāṃ na œokaṃ kartum arhasi
15 vṛṇīṣva ca varaṃ mattaḥ œeṣa yat te 'bhikāṅkṣitam
ditsāmi hi varaṃ te 'dya prītir me paramā tvayi
16 diṣṭyā ca buddhir dharme te niviṣṭā pannagottama
ato bhūyaœ ca te buddhir dharme bhavatu susthirā
17 œeṣa uvāca
17 eṣa eva varo me 'dya kāṅkṣitaḥ prapitāmaha
dharme me ramatāṃ buddhiḥ œame tapasi ceœvara
18 brahmovāca
18 prīto 'smy anena te œeṣa damena praœamena ca
tvayā tv idaṃ vacaḥ kāryaṃ manniyogāt prajāhitam
19 imāṃ mahīṃ œailavanopapannāṃ; sasāgarāṃ sākarapattanāṃ ca
tvaṃ œeṣa samyak calitāṃ yathāvat; saṃgṛhya tiṣṭhasva yathācalā syāt
20 œeṣa uvāca
20 yathāha devo varadaḥ prajāpatir; mahīpatir bhūtapatir jagatpatiḥ
tathā mahīṃ dhārayitāsmi niœcalāṃ; prayaccha tāṃ me œirasi prajāpate
21 brahmovāca
21 adho mahīṃ gaccha bhujaṃgamottama; svayaṃ tavaiṣā vivaraṃ pradāsyati
imāṃ dharāṃ dhārayatā tvayā hi me; mahat priyaṃ œeṣa kṛtaṃ bhaviṣyati
22 sūta uvāca
22 tatheti kṛtvā vivaraṃ praviœya sa; prabhur bhuvo bhujagavarāgrajaḥ sthitaḥ
bibharti devīṃ œirasā mahīm imāṃ; samudranemiṃ parigṛhya sarvataḥ
23 brahmovāca
23 œeṣo 'si nāgottama dharmadevo; mahīm imāṃ dhārayase yad ekaḥ
anantabhogaḥ parigṛhya sarvāṃ; yathāham evaṃ balabhid yathā vā
24 sūta uvāca
24 adho bhūmer vasaty evaṃ nāgo 'nantaḥ pratāpavān
dhārayan vasudhām ekaḥ œāsanād brahmaṇo vibhuḥ
25 suparṇaṃ ca sakhāyaṃ vai bhagavān amarottamaḥ
prādād anantāya tadā vainateyaṃ pitāmahaḥ

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 33.  
 
1 sūta uvāca
1 mātuḥ sakāœāt taṃ œāpaṃ œrutvā pannagasattamaḥ
vāsukiœ cintayām āsa œāpo 'yaṃ na bhavet katham
2 tataḥ sa mantrayām āsa bhrātṛbhiḥ saha sarvaœaḥ
airāvataprabhṛtibhir ye sma dharmaparāyaṇāḥ
3 vāsukir uvāca
3 ayaṃ œāpo yathoddiṣṭo viditaṃ vas tathānaghāḥ
tasya œāpasya mokṣārthaṃ mantrayitvā yatāmahe
4 sarveṣām eva œāpānāṃ pratighāto hi vidyate
na tu mātrābhiœaptānāṃ mokṣo vidyeta pannagāḥ
5 avyayasyāprameyasya satyasya ca tathāgrataḥ
œaptā ity eva me œrutvā jāyate hṛdi vepathuḥ
6 nūnaṃ sarvavināœo 'yam asmākaṃ samudāhṛtaḥ
na hy enāṃ so 'vyayo devaḥ œapantīṃ pratyaṣedhayat
7 tasmāt saṃmantrayāmo 'tra bhujagānām anāmayam
yathā bhaveta sarveṣāṃ mā naḥ kālo 'tyagād ayam
8 api mantrayamāṇā hi hetuṃ paœyāma mokṣaṇe
yathā naṣṭaṃ purā devā gūḍham agniṃ guhāgatam
9 yathā sa yajño na bhaved yathā vāpi parābhavet
janamejayasya sarpāṇāṃ vināœakaraṇāya hi
10 sūta uvāca
10 tathety uktvā tu te sarve kādraveyāḥ samāgatāḥ
samayaṃ cakrire tatra mantrabuddhiviœāradāḥ
11 eke tatrābruvan nāgā vayaṃ bhūtvā dvijarṣabhāḥ
janamejayaṃ taṃ bhikṣāmo yajñas te na bhaved iti
12 apare tv abruvan nāgās tatra paṇḍitamāninaḥ
mantriṇo 'sya vayaṃ sarve bhaviṣyāmaḥ susaṃmatāḥ
13 sa naḥ prakṣyati sarveṣu kāryeṣv arthaviniœcayam
tatra buddhiṃ pravakṣyāmo yathā yajño nivartate
14 sa no bahumatān rājā buddhvā buddhimatāṃ varaḥ
yajñārthaṃ prakṣyati vyaktaṃ neti vakṣyāmahe vayam
15 darœayanto bahūn doṣān pretya ceha ca dāruṇān
hetubhiḥ kāraṇaiœ caiva yathā yajño bhaven na saḥ
16 athavā ya upādhyāyaḥ kratau tasmin bhaviṣyati
sarpasatravidhānajño rājakāryahite rataḥ
17 taṃ gatvā daœatāṃ kaœ cid bhujagaḥ sa mariṣyati
tasmin hate yajñakare kratuḥ sa na bhaviṣyati
18 ye cānye sarpasatrajñā bhaviṣyanty asya ṛtvijaḥ
tāṃœ ca sarvān daœiṣyāmaḥ kṛtam evaṃ bhaviṣyati
19 tatrāpare 'mantrayanta dharmātmāno bhujaṃgamāḥ
abuddhir eṣā yuṣmākaṃ brahmahatyā na œobhanā
20 samyak saddharmamūlā hi vyasane œāntir uttamā
adharmottaratā nāma kṛtsnaṃ vyāpādayej jagat
21 apare tv abruvan nāgāḥ samiddhaṃ jātavedasam
varṣair nirvāpayiṣyāmo meghā bhūtvā savidyutaḥ
22 srugbhāṇḍaṃ niœi gatvā vā apare bhujagottamāḥ
pramattānāṃ harantv āœu vighna evaṃ bhaviṣyati
23 yajñe vā bhujagās tasmiñ œataœo 'tha sahasraœaḥ
janaṃ daœantu vai sarvam evaṃ trāso bhaviṣyati
24 athavā saṃskṛtaṃ bhojyaṃ dūṣayantu bhujaṃgamāḥ
svena mūtrapurīṣeṇa sarvabhojyavināœinā
25 apare tv abruvaṃs tatra ṛtvijo 'sya bhavāmahe
yajñavighnaṃ kariṣyāmo dīyatāṃ dakṣiṇā iti
vaœyatāṃ ca gato 'sau naḥ kariṣyati yathepṣitam
26 apare tv abruvaṃs tatra jale prakrīḍitaṃ nṛpam
gṛham ānīya badhnīmaḥ kratur evaṃ bhaven na saḥ
27 apare tv abruvaṃs tatra nāgāḥ sukṛtakāriṇaḥ
daœāmainaṃ pragṛhyāœu kṛtam evaṃ bhaviṣyati
chinnaṃ mūlam anarthānāṃ mṛte tasmin bhaviṣyati
28 eṣā vai naiṣṭhikī buddhiḥ sarveṣām eva saṃmatā
yathā vā manyase rājaṃs tat kṣipraṃ saṃvidhīyatām
29 ity uktvā samudaikṣanta vāsukiṃ pannageœvaram
vāsukiœ cāpi saṃcintya tān uvāca bhujaṃgamān
30 naiṣā vo naiṣṭhikī buddhir matā kartuṃ bhujaṃgamāḥ
sarveṣām eva me buddhiḥ pannagānāṃ na rocate
31 kiṃ tv atra saṃvidhātavyaṃ bhavatāṃ yad bhaved dhitam
anenāhaṃ bhṛœaṃ tapye guṇadoṣau madāœrayau

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 34.  
 
1 sūta uvāca
1 œrutvā tu vacanaṃ teṣāṃ sarveṣām iti ceti ca
vāsukeœ ca vacaḥ œrutvā elāpatro 'bravīd idam
2 na sa yajño na bhavitā na sa rājā tathāvidhaḥ
janamejayaḥ pāṇḍaveyo yato 'smākaṃ mahābhayam
3 daivenopahato rājan yo bhaved iha pūruṣaḥ
sa daivam evāœrayate nānyat tatra parāyaṇam
4 tad idaṃ daivam asmākaṃ bhayaṃ pannagasattamāḥ
daivam evāœrayāmo 'tra œṛṇudhvaṃ ca vaco mama
5 ahaṃ œāpe samutsṛṣṭe samaœrauṣaṃ vacas tadā
mātur utsaṅgam ārūḍho bhayāt pannagasattamāḥ
6 devānāṃ pannagaœreṣṭhās tīkṣṇās tīkṣṇā iti prabho
pitāmaham upāgamya duḥkhārtānāṃ mahādyute
7 devā ūcuḥ
7 kā hi labdhvā priyān putrāñ œaped evaṃ pitāmaha
ṛte kadrūṃ tīkṣṇarūpāṃ devadeva tavāgrataḥ
8 tatheti ca vacas tasyās tvayāpy uktaṃ pitāmaha
etad icchāma vijñātuṃ kāraṇaṃ yan na vāritā
9 brahmovāca
9 bahavaḥ pannagās tīkṣṇā bhīmavīryā viṣolbaṇāḥ
prajānāṃ hitakāmo 'haṃ na nivāritavāṃs tadā
10 ye dandaœūkāḥ kṣudrāœ ca pāpacārā viṣolbaṇāḥ
teṣāṃ vināœo bhavitā na tu ye dharmacāriṇaḥ
11 yannimittaṃ ca bhavitā mokṣas teṣāṃ mahābhayāt
pannagānāṃ nibodhadhvaṃ tasmin kāle tathāgate
12 yāyāvarakule dhīmān bhaviṣyati mahān ṛṣiḥ
jaratkārur iti khyātas tejasvī niyatendriyaḥ
13 tasya putro jaratkāror utpatsyati mahātapāḥ
āstīko nāma yajñaṃ sa pratiṣetsyati taṃ tadā
tatra mokṣyanti bhujagā ye bhaviṣyanti dhārmikāḥ
14 devā ūcuḥ
14 sa munipravaro deva jaratkārur mahātapāḥ
kasyāṃ putraṃ mahātmānaṃ janayiṣyati vīryavān
15 brahmovāca
15 sanāmāyāṃ sanāmā sa kanyāyāṃ dvijasattamaḥ
apatyaṃ vīryavān devā vīryavaj janayiṣyati
16 elāpatra uvāca
16 evam astv iti taṃ devāḥ pitāmaham athābruvan
uktvā caivaṃ gatā devāḥ sa ca devaḥ pitāmahaḥ
17 so 'ham evaṃ prapaœyāmi vāsuke bhaginīṃ tava
jaratkārur iti khyātāṃ tāṃ tasmai pratipādaya
18 bhaikṣavad bhikṣamāṇāya nāgānāṃ bhayaœāntaye
ṛṣaye suvratāya tvam eṣa mokṣaḥ œruto mayā

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 35.  
 
1 sūta uvāca
1 elāpatrasya tu vacaḥ œrutvā nāgā dvijottama
sarve prahṛṣṭamanasaḥ sādhu sādhv ity apūjayan
2 tataḥ prabhṛti tāṃ kanyāṃ vāsukiḥ paryarakṣata
jaratkāruṃ svasāraṃ vai paraṃ harṣam avāpa ca
3 tato nātimahān kālaḥ samatīta ivābhavat
atha devāsurāḥ sarve mamanthur varuṇālayam
4 tatra netram abhūn nāgo vāsukir balināṃ varaḥ
samāpyaiva ca tat karma pitāmaham upāgaman
5 devā vāsukinā sārdhaṃ pitāmaham athābruvan
bhagavañ œāpabhīto 'yaṃ vāsukis tapyate bhṛœam
6 tasyedaṃ mānasaṃ œalyaṃ samuddhartuṃ tvam arhasi
jananyāḥ œāpajaṃ deva jñātīnāṃ hitakāṅkṣiṇaḥ
7 hito hy ayaṃ sadāsmākaṃ priyakārī ca nāgarāṭ
kuru prasādaṃ deveœa œamayāsya manojvaram
8 brahmovāca
8 mayaivaitad vitīrṇaṃ vai vacanaṃ manasāmarāḥ
elāpatreṇa nāgena yad asyābhihitaṃ purā
9 tat karotv eṣa nāgendraḥ prāptakālaṃ vacas tathā
vinaœiṣyanti ye pāpā na tu ye dharmacāriṇaḥ
10 utpannaḥ sa jaratkārus tapasy ugre rato dvijaḥ
tasyaiṣa bhaginīṃ kāle jaratkāruṃ prayacchatu
11 yad elāpatreṇa vacas tadoktaṃ bhujagena ha
pannagānāṃ hitaṃ devās tat tathā na tad anyathā
12 sūta uvāca
12 etac chrutvā sa nāgendraḥ pitāmahavacas tadā
sarpān bahūñ jaratkārau nityayuktān samādadhat
13 jaratkārur yadā bhāryām icched varayituṃ prabhuḥ
œīghram etya mamākhyeyaṃ tan naḥ œreyo bhaviṣyati

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 26.  
 
1 œaunaka uvāca
1 jaratkārur iti proktaṃ yat tvayā sūtanandana
icchāmy etad ahaṃ tasya ṛṣeḥ œrotuṃ mahātmanaḥ
2 kiṃ kāraṇaṃ jaratkāror nāmaitat prathitaṃ bhuvi
jaratkāruniruktaṃ tvaṃ yathāvad vaktum arhasi
3 sūta uvāca
3 jareti kṣayam āhur vai dāruṇaṃ kārusaṃjñitam
œarīraṃ kāru tasyāsīt tat sa dhīmāñ œanaiḥ œanaiḥ
4 kṣapayām āsa tīvreṇa tapasety ata ucyate
jaratkārur iti brahman vāsuker bhaginī tathā
5 evam uktas tu dharmātmā œaunakaḥ prāhasat tadā
ugraœravasam āmantrya upapannam iti bruvan
6 sūta uvāca
6 atha kālasya mahataḥ sa muniḥ saṃœitavrataḥ
tapasy abhirato dhīmān na dārān abhyakāṅkṣata
7 sa ūrdhvaretās tapasi prasaktaḥ; svādhyāyavān vītabhayaklamaḥ san
cacāra sarvāṃ pṛthivīṃ mahātmā; na cāpi dārān manasāpy akāṅkṣat
8 tato 'parasmin saṃprāpte kāle kasmiṃœ cid eva tu
parikṣid iti vikhyāto rājā kauravavaṃœabhṛt
9 yathā pāṇḍur mahābāhur dhanurdharavaro bhuvi
babhūva mṛgayāœīlaḥ purāsya prapitāmahaḥ
10 mṛgān vidhyan varāhāṃœ ca tarakṣūn mahiṣāṃs tathā
anyāṃœ ca vividhān vanyāṃœ cacāra pṛthivīpatiḥ
11 sa kadā cin mṛgaṃ viddhvā bāṇena nataparvaṇā
pṛṣṭhato dhanur ādāya sasāra gahane vane
12 yathā hi bhagavān rudro viddhvā yajñamṛgaṃ divi
anvagacchad dhanuṣpāṇiḥ paryanveṣaṃs tatas tataḥ
13 na hi tena mṛgo viddho jīvan gacchati vai vanam
pūrvarūpaṃ tu tan nūnam āsīt svargagatiṃ prati
parikṣitas tasya rājño viddho yan naṣṭavān mṛgaḥ
14 dūraṃ cāpahṛtas tena mṛgeṇa sa mahīpatiḥ
pariœrāntaḥ pipāsārta āsasāda muniṃ vane
15 gavāṃ pracāreṣv āsīnaṃ vatsānāṃ mukhaniḥsṛtam
bhūyiṣṭham upayuñjānaṃ phenam āpibatāṃ payaḥ
16 tam abhidrutya vegena sa rājā saṃœitavratam
apṛcchad dhanur udyamya taṃ muniṃ kṣucchramānvitaḥ
17 bho bho brahmann ahaṃ rājā parikṣid abhimanyujaḥ
mayā viddho mṛgo naṣṭaḥ kaccit tvaṃ dṛṣṭavān asi
18 sa munis tasya novāca kiṃ cin maunavrate sthitaḥ
tasya skandhe mṛtaṃ sarpaṃ kruddho rājā samāsajat
19 dhanuṣkoṭyā samutkṣipya sa cainaṃ samudaikṣata
na ca kiṃ cid uvācainaṃ œubhaṃ vā yadi vāœubham
20 sa rājā krodham utsṛjya vyathitas taṃ tathāgatam
dṛṣṭvā jagāma nagaram ṛṣis tv āste tathaiva saḥ
21 taruṇas tasya putro 'bhūt tigmatejā mahātapāḥ
œṛṅgī nāma mahākrodho duṣprasādo mahāvrataḥ
22 sa devaṃ param īœānaṃ sarvabhūtahite ratam
brahmāṇam upatasthe vai kāle kāle susaṃyataḥ
sa tena samanujñāto brahmaṇā gṛham eyivān
23 sakhyoktaḥ krīḍamānena sa tatra hasatā kila
saṃrambhī kopano 'tīva viṣakalpa ṛṣeḥ sutaḥ
ṛṣiputreṇa narmārthaṃ kṛœena dvijasattama
24 tejasvinas tava pitā tathaiva ca tapasvinaḥ
œavaṃ skandhena vahati mā œṛṅgin garvito bhava
25 vyāharatsv ṛṣiputreṣu mā sma kiṃ cid vaco vadīḥ
asmadvidheṣu siddheṣu brahmavitsu tapasviṣu
26 kva te puruṣamānitvaṃ kva te vācas tathāvidhāḥ
darpajāḥ pitaraṃ yas tvaṃ draṣṭā œavadharaṃ tathā

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 37.  
 
1 sūta uvāca
1 evam uktaḥ sa tejasvī œṛṅgī kopasamanvitaḥ
mṛtadhāraṃ guruṃ œrutvā paryatapyata manyunā
2 sa taṃ kṛœam abhipreṣkya sūnṛtāṃ vācam utsṛjan
apṛcchata kathaṃ tātaḥ sa me 'dya mṛtadhārakaḥ
3 kṛœa uvāca
3 rājñā parikṣitā tāta mṛgayāṃ paridhāvatā
avasaktaḥ pitus te 'dya mṛtaḥ skandhe bhujaṃgamaḥ
4 œṛṅgy uvāca
4 kiṃ me pitrā kṛtaṃ tasya rājño 'niṣṭaṃ durātmanaḥ
brūhi tvaṃ kṛœa tattvena paœya me tapaso balam
5 kṛœa uvāca
5 sa rājā mṛgayāṃ yātaḥ parikṣid abhimanyujaḥ
sasāra mṛgam ekākī viddhvā bāṇena patriṇā
6 na cāpaœyan mṛgaṃ rājā caraṃs tasmin mahāvane
pitaraṃ te sa dṛṣṭvaiva papracchānabhibhāṣiṇam
7 taṃ sthāṇubhūtaṃ tiṣṭhantaṃ kṣutpipāsāœramāturaḥ
punaḥ punar mṛgaṃ naṣṭaṃ papraccha pitaraṃ tava
8 sa ca maunavratopeto naiva taṃ pratyabhāṣata
tasya rājā dhanuṣkoṭyā sarpaṃ skandhe samāsṛjat
9 œṛṅgiṃs tava pitādyāsau tathaivāste yatavrataḥ
so 'pi rājā svanagaraṃ pratiyāto gajāhvayam
10 sūta uvāca
10 œrutvaivam ṛṣiputras tu divaṃ stabdhveva viṣṭhitaḥ
kopasaṃraktanayanaḥ prajvalann iva manyunā
11 āviṣṭaḥ sa tu kopena œaœāpa nṛpatiṃ tadā
vāry upaspṛœya tejasvī krodhavegabalātkṛtaḥ
12 œṛṅgy uvāca
12 yo 'sau vṛddhasya tātasya tathā kṛcchragatasya ca
skandhe mṛtam avāsrākṣīt pannagaṃ rājakilbiṣī
13 taṃ pāpam atisaṃkruddhas takṣakaḥ pannagottamaḥ
āœīviṣas tigmatejā madvākyabalacoditaḥ
14 saptarātrādito netā yamasya sadanaṃ prati
dvijānām avamantāraṃ kurūṇām ayaœaskaram
15 sūta uvāca
15 iti œaptvā nṛpaṃ kruddhaḥ œṛṅgī pitaram abhyayāt
āsīnaṃ gocare tasmin vahantaṃ œavapannagam
16 sa tam ālakṣya pitaraṃ œṛṅgī skandhagatena vai
œavena bhujagenāsīd bhūyaḥ krodhasamanvitaḥ
17 duḥkhāc cāœrūṇi mumuce pitaraṃ cedam abravīt
œrutvemāṃ dharṣaṇāṃ tāta tava tena durātmanā
18 rājñā parikṣitā kopād aœapaṃ tam ahaṃ nṛpam
yathārhati sa evograṃ œāpaṃ kurukulādhamaḥ
19 saptame 'hani taṃ pāpaṃ takṣakaḥ pannagottamaḥ
vaivasvatasya bhavanaṃ netā paramadāruṇam
20 tam abravīt pitā brahmaṃs tathā kopasamanvitam
na me priyaṃ kṛtaṃ tāta naiṣa dharmas tapasvinām
21 vayaṃ tasya narendrasya viṣaye nivasāmahe
nyāyato rakṣitās tena tasya pāpaṃ na rocaye
22 sarvathā vartamānasya rājño hy asmadvidhaiḥ sadā
kṣantavyaṃ putra dharmo hi hato hanti na saṃœayaḥ
23 yadi rājā na rakṣeta pīḍā vai naḥ parā bhavet
na œaknuyāma carituṃ dharmaṃ putra yathāsukham
24 rakṣyamāṇā vayaṃ tāta rājabhiḥ œāstradṛṣṭibhiḥ
carāmo vipulaṃ dharmaṃ teṣāṃ cāṃœo 'sti dharmataḥ
25 parikṣit tu viœeṣeṇa yathāsya prapitāmahaḥ
rakṣaty asmān yathā rājñā rakṣitavyāḥ prajās tathā
26 teneha kṣudhitenādya œrāntena ca tapasvinā
ajānatā vratam idaṃ kṛtam etad asaṃœayam
27 tasmād idaṃ tvayā bālyāt sahasā duṣkṛtaṃ kṛtam
na hy arhati nṛpaḥ œāpam asmattaḥ putra sarvathā

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 38.  
 
1 œṛṅgy uvāca
1 yady etat sāhasaṃ tāta yadi vā duṣkṛtaṃ kṛtam
priyaṃ vāpy apriyaṃ vā te vāg uktā na mṛṣā mayā
2 naivānyathedaṃ bhavitā pitar eṣa bravīmi te
nāhaṃ mṛṣā prabravīmi svaireṣv api kutaḥ œapan
3 œamīka uvāca
3 jānāmy ugraprabhāvaṃ tvāṃ putra satyagiraṃ tathā
nānṛtaṃ hy uktapūrvaṃ te naitan mithyā bhaviṣyati
4 pitrā putro vayaḥstho 'pi satataṃ vācya eva tu
yathā syād guṇasaṃyuktaḥ prāpnuyāc ca mahad yaœaḥ
5 kiṃ punar bāla eva tvaṃ tapasā bhāvitaḥ prabho
vardhate ca prabhavatāṃ kopo 'tīva mahātmanām
6 so 'haṃ paœyāmi vaktavyaṃ tvayi dharmabhṛtāṃ vara
putratvaṃ bālatāṃ caiva tavāvekṣya ca sāhasam
7 sa tvaṃ œamayuto bhūtvā vanyam āhāram āharan
cara krodham imaṃ tyaktvā naivaṃ dharmaṃ prahāsyasi
8 krodho hi dharmaṃ harati yatīnāṃ duḥkhasaṃcitam
tato dharmavihīnānāṃ gatir iṣṭā na vidyate
9 œama eva yatīnāṃ hi kṣamiṇāṃ siddhikārakaḥ
kṣamāvatām ayaṃ lokaḥ paraœ caiva kṣamāvatām
10 tasmāc carethāḥ satataṃ kṣamāœīlo jitendriyaḥ
kṣamayā prāpsyase lokān brahmaṇaḥ samanantarān
11 mayā tu œamam āsthāya yac chakyaṃ kartum adya vai
tat kariṣye 'dya tātāhaṃ preṣayiṣye nṛpāya vai
12 mama putreṇa œapto 'si bālenākṛtabuddhinā
mamemāṃ dharṣaṇāṃ tvattaḥ prekṣya rājann amarṣiṇā
13 sūta uvāca
13 evamādiœya œiṣyaṃ sa preṣayām āsa suvrataḥ
parikṣite nṛpataye dayāpanno mahātapāḥ
14 saṃdiœya kuœalapraœnaṃ kāryavṛttāntam eva ca
œiṣyaṃ gauramukhaṃ nāma œīlavantaṃ samāhitam
15 so 'bhigamya tataḥ œīghraṃ narendraṃ kuruvardhanam
viveœa bhavanaṃ rājñaḥ pūrvaṃ dvāḥsthair niveditaḥ
16 pūjitaœ ca narendreṇa dvijo gauramukhas tataḥ
ācakhyau pariviœrānto rājñe sarvam aœeṣataḥ
œamīkavacanaṃ ghoraṃ yathoktaṃ mantrisaṃnidhau
17 œamīko nāma rājendra viṣaye vartate tava
ṛṣiḥ paramadharmātmā dāntaḥ œānto mahātapāḥ
18 tasya tvayā naravyāghra sarpaḥ prāṇair viyojitaḥ
avasakto dhanuṣkoṭyā skandhe bharatasattama
kṣāntavāṃs tava tat karma putras tasya na cakṣame
19 tena œapto 'si rājendra pitur ajñātam adya vai
takṣakaḥ saptarātreṇa mṛtyus te vai bhaviṣyati
20 tatra rakṣāṃ kuruṣveti punaḥ punar athābravīt
tad anyathā na œakyaṃ ca kartuṃ kena cid apy uta
21 na hi œaknoti saṃyantuṃ putraṃ kopasamanvitam
tato 'haṃ preṣitas tena tava rājan hitārthinā
22 iti œrutvā vaco ghoraṃ sa rājā kurunandanaḥ
paryatapyata tat pāpaṃ kṛtvā rājā mahātapāḥ
23 taṃ ca maunavratadharaṃ œrutvā munivaraṃ tadā
bhūya evābhavad rājā œokasaṃtaptamānasaḥ
24 anukroœātmatāṃ tasya œamīkasyāvadhārya tu
paryatapyata bhūyo 'pi kṛtvā tat kilbiṣaṃ muneḥ
25 na hi mṛtyuṃ tathā rājā œrutvā vai so 'nvatapyata
aœocad amaraprakhyo yathā kṛtveha karma tat
26 tatas taṃ preṣayām āsa rājā gauramukhaṃ tadā
bhūyaḥ prasādaṃ bhagavān karotv iti mameti vai
27 tasmiṃœ ca gatamātre vai rājā gauramukhe tadā
mantribhir mantrayām āsa saha saṃvignamānasaḥ
28 niœcitya mantribhiœ caiva sahito mantratattvavit
prāsādaṃ kārayām āsa ekastambhaṃ surakṣitam
29 rakṣāṃ ca vidadhe tatra bhiṣajaœ cauṣadhāni ca
brāhmaṇān siddhamantrāṃœ ca sarvato vai nyaveœayat
30 rājakāryāṇi tatrasthaḥ sarvāṇy evākaroc ca saḥ
mantribhiḥ saha dharmajñaḥ samantāt parirakṣitaḥ
31 prāpte tu divase tasmin saptame dvijasattama
kāœyapo 'bhyāgamad vidvāṃs taṃ rājānaṃ cikitsitum
32 œrutaṃ hi tena tad abhūd adya taṃ rājasattamam
takṣakaḥ pannagaœreṣṭho neṣyate yamasādanam
33 taṃ daṣṭaṃ pannagendreṇa kariṣye 'ham apajvaram
tatra me 'rthaœ ca dharmaœ ca bhaviteti vicintayan
34 taṃ dadarœa sa nāgendras takṣakaḥ kāœyapaṃ pathi
gacchantam ekamanasaṃ dvijo bhūtvā vayotigaḥ
35 tam abravīt pannagendraḥ kāœyapaṃ munipuṃgavam
kva bhavāṃs tvarito yāti kiṃ ca kāryaṃ cikīrṣati
36 kāœyapa uvāca
36 nṛpaṃ kurukulotpannaṃ parikṣitam ariṃdamam
takṣakaḥ pannagaœreṣṭhas tejasādya pradhakṣyati
37 taṃ daṣṭaṃ pannagendreṇa tenāgnisamatejasā
pāṇḍavānāṃ kulakaraṃ rājānam amitaujasam
gacchāmi saumya tvaritaṃ sadyaḥ kartum apajvaram
38 takṣaka uvāca
38 ahaṃ sa takṣako brahmaṃs taṃ dhakṣyāmi mahīpatim
nivartasva na œaktas tvaṃ mayā daṣṭaṃ cikitsitum
39 kāœyapa uvāca
39 ahaṃ taṃ nṛpatiṃ nāga tvayā daṣṭam apajvaram
kariṣya iti me buddhir vidyābalam upāœritaḥ

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 39.  
 
1 takṣaka uvāca
1 daṣṭaṃ yadi mayeha tvaṃ œaktaḥ kiṃ cic cikitsitum
tato vṛkṣaṃ mayā daṣṭam imaṃ jīvaya kāœyapa
2 paraṃ mantrabalaṃ yat te tad darœaya yatasva ca
nyagrodham enaṃ dhakṣyāmi paœyatas te dvijottama
3 kāœyapa uvāca
3 daœa nāgendra vṛkṣaṃ tvaṃ yam enam abhimanyase
aham enaṃ tvayā daṣṭaṃ jīvayiṣye bhujaṃgama
4 sūta uvāca
4 evam uktaḥ sa nāgendraḥ kāœyapena mahātmanā
adaœad vṛkṣam abhyetya nyagrodhaṃ pannagottamaḥ
5 sa vṛkṣas tena daṣṭaḥ san sadya eva mahādyute
āœīviṣaviṣopetaḥ prajajvāla samantataḥ
6 taṃ dagdhvā sa nagaṃ nāgaḥ kāœyapaṃ punar abravīt
kuru yatnaṃ dvijaœreṣṭha jīvayainaṃ vanaspatim
7 bhasmībhūtaṃ tato vṛkṣaṃ pannagendrasya tejasā
bhasma sarvaṃ samāhṛtya kāœyapo vākyam abravīt
8 vidyābalaṃ pannagendra paœya me 'smin vanaspatau
ahaṃ saṃjīvayāmy enaṃ paœyatas te bhujaṃgama
9 tataḥ sa bhagavān vidvān kāœyapo dvijasattamaḥ
bhasmarāœīkṛtaṃ vṛkṣaṃ vidyayā samajīvayat
10 aṅkuraṃ taṃ sa kṛtavāṃs tataḥ parṇadvayānvitam
palāœinaṃ œākhinaṃ ca tathā viṭapinaṃ punaḥ
11 taṃ dṛṣṭvā jīvitaṃ vṛkṣaṃ kāœyapena mahātmanā
uvāca takṣako brahmann etad atyadbhutaṃ tvayi
12 viprendra yad viṣaṃ hanyā mama vā madvidhasya vā
kaṃ tvam artham abhiprepsur yāsi tatra tapodhana
13 yat te 'bhilaṣitaṃ prāptuṃ phalaṃ tasmān nṛpottamāt
aham eva pradāsyāmi tat te yady api durlabham
14 vipraœāpābhibhūte ca kṣīṇāyuṣi narādhipe
ghaṭamānasya te vipra siddhiḥ saṃœayitā bhavet
15 tato yaœaḥ pradīptaṃ te triṣu lokeṣu viœrutam
viraœmir iva gharmāṃœur antardhānam ito vrajet
16 kāœyapa uvāca
16 dhanārthī yāmy ahaṃ tatra tan me ditsa bhujaṃgama
tato 'haṃ vinivartiṣye gṛhāyoragasattama
17 takṣaka uvāca
17 yāvad dhanaṃ prārthayase tasmād rājñas tato 'dhikam
ahaṃ te 'dya pradāsyāmi nivartasva dvijottama
18 sūta uvāca
18 takṣakasya vacaḥ œrutvā kāœyapo dvijasattamaḥ
pradadhyau sumahātejā rājānaṃ prati buddhimān
19 divyajñānaḥ sa tejasvī jñātvā taṃ nṛpatiṃ tadā
kṣīṇāyuṣaṃ pāṇḍaveyam apāvartata kāœyapaḥ
labdhvā vittaṃ munivaras takṣakād yāvad īpsitam
20 nivṛtte kāœyape tasmin samayena mahātmani
jagāma takṣakas tūrṇaṃ nagaraṃ nāgasāhvayam
21 atha œuœrāva gacchan sa takṣako jagatīpatim
mantrāgadair viṣaharai rakṣyamāṇaṃ prayatnataḥ
22 sa cintayām āsa tadā māyāyogena pārthivaḥ
mayā vañcayitavyo 'sau ka upāyo bhaved iti
23 tatas tāpasarūpeṇa prāhiṇot sa bhujaṃgamān
phalapatrodakaṃ gṛhya rājñe nāgo 'tha takṣakaḥ
24 takṣaka uvāca
24 gacchadhvaṃ yūyam avyagrā rājānaṃ kāryavattayā
phalapatrodakaṃ nāma pratigrāhayituṃ nṛpam
25 sūta uvāca
25 te takṣakasamādiṣṭās tathā cakrur bhujaṃgamāḥ
upaninyus tathā rājñe darbhān āpaḥ phalāni ca
26 tac ca sarvaṃ sa rājendraḥ pratijagrāha vīryavān
kṛtvā ca teṣāṃ kāryāṇi gamyatām ity uvāca tān
27 gateṣu teṣu nāgeṣu tāpasacchadmarūpiṣu
amātyān suhṛdaœ caiva provāca sa narādhipaḥ
28 bhakṣayantu bhavanto vai svādūnīmāni sarvaœaḥ
tāpasair upanītāni phalāni sahitā mayā
29 tato rājā sasacivaḥ phalāny ādātum aicchata
yad gṛhītaṃ phalaṃ rājñā tatra kṛmir abhūd aṇuḥ
hrasvakaḥ kṛṣṇanayanas tāmro varṇena œaunaka
30 sa taṃ gṛhya nṛpaœreṣṭhaḥ sacivān idam abravīt
astam abhyeti savitā viṣād adya na me bhayam
31 satyavāg astu sa muniḥ kṛmiko māṃ daœatv ayam
takṣako nāma bhūtvā vai tathā parihṛtaṃ bhavet
32 te cainam anvavartanta mantriṇaḥ kālacoditāḥ
evam uktvā sa rājendro grīvāyāṃ saṃniveœya ha
kṛmikaṃ prāhasat tūrṇaṃ mumūrṣur naṣṭacetanaḥ
33 hasann eva ca bhogena takṣakeṇābhiveṣṭitaḥ
tasmāt phalād viniṣkramya yat tad rājñe niveditam

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 40.  
 
1 sūta uvāca
1 taṃ tathā mantriṇo dṛṣṭvā bhogena pariveṣṭitam
vivarṇavadanāḥ sarve rurudur bhṛœaduḥkhitāḥ
2 taṃ tu nādaṃ tataḥ œrutvā mantriṇas te pradudruvuḥ
apaœyaṃœ caiva te yāntam ākāœe nāgam adbhutam
3 sīmantam iva kurvāṇaṃ nabhasaḥ padmavarcasam
takṣakaṃ pannagaœreṣṭhaṃ bhṛœaṃ œokaparāyaṇāḥ
4 tatas tu te tad gṛham agninā vṛtaṃ; pradīpyamānaṃ viṣajena bhoginaḥ
bhayāt parityajya diœaḥ prapedire; papāta tac cāœanitāḍitaṃ yathā
5 tato nṛpe takṣakatejasā hate; prayujya sarvāḥ paralokasatkriyāḥ
œucir dvijo rājapurohitas tadā; tathaiva te tasya nṛpasya mantriṇaḥ
6 nṛpaṃ œiœuṃ tasya sutaṃ pracakrire; sametya sarve puravāsino janāḥ
nṛpaṃ yam āhus tam amitraghātinaṃ; kurupravīraṃ janamejayaṃ janāḥ
7 sa bāla evāryamatir nṛpottamaḥ; sahaiva tair mantripurohitais tadā
œaœāsa rājyaṃ kurupuṃgavāgrajo; yathāsya vīraḥ prapitāmahas tathā
8 tatas tu rājānam amitratāpanaṃ; samīkṣya te tasya nṛpasya mantriṇaḥ
suvarṇavarmāṇam upetya kāœipaṃ; vapuṣṭamārthaṃ varayāṃ pracakramuḥ
9 tataḥ sa rājā pradadau vapuṣṭamāṃ; kurupravīrāya parīkṣya dharmataḥ
sa cāpi tāṃ prāpya mudā yuto 'bhavan; na cānyanārīṣu mano dadhe kva cit
10 saraḥsu phulleṣu vaneṣu caiva ha; prasannacetā vijahāra vīryavān
tathā sa rājanyavaro vijahrivān; yathorvaœīṃ prāpya purā purūravāḥ
11 vapuṣṭamā cāpi varaṃ patiṃ tadā; pratītarūpaṃ samavāpya bhūmipam
bhāvena rāmā ramayāṃ babhūva vai; vihārakāleṣv avarodhasundarī