Náboženství
Hinduismus Mahábháráta
  < zpìt Kniha 1  -  Ādiparvan kapitola 21. - 30.  
     
  < zpìt Kniha 1  -  Ādiparvan kapitola 21.  
 
1 sūta uvāca
1 tataḥ kāmagamaḥ pakṣī mahāvīryo mahābalaḥ
mātur antikam āgacchat paraṃ tīraṃ mahodadheḥ
2 yatra sā vinatā tasmin paṇitena parājitā
atīva duḥkhasaṃtaptā dāsībhāvam upāgatā
3 tataḥ kadā cid vinatāṃ pravaṇāṃ putrasaṃnidhau
kāla āhūya vacanaṃ kadrūr idam abhāṣata
4 nāgānām ālayaṃ bhadre suramyaṃ ramaṇīyakam
samudrakukṣāv ekānte tatra māṃ vinate vaha
5 tataḥ suparṇamātā tām avahat sarpamātaram
pannagān garuḍaœ cāpi mātur vacanacoditaḥ
6 sa sūryasyābhito yāti vainateyo vihaṃgamaḥ
sūryaraœmiparītāœ ca mūrcchitāḥ pannagābhavan
tadavasthān sutān dṛṣṭvā kadrūḥ œakram athāstuvat
7 namas te devadeveœa namas te balasūdana
namucighna namas te 'stu sahasrākṣa œacīpate
8 sarpāṇāṃ sūryataptānāṃ vāriṇā tvaṃ plavo bhava
tvam eva paramaṃ trāṇam asmākam amarottama
9 īœo hy asi payaḥ sraṣṭuṃ tvam analpaṃ puraṃdara
tvam eva meghas tvaṃ vāyus tvam agnir vaidyuto 'mbare
10 tvam abhraghanavikṣeptā tvām evāhuḥ punar ghanam
tvaṃ vajram atulaṃ ghoraṃ ghoṣavāṃs tvaṃ balāhakaḥ
11 sraṣṭā tvam eva lokānāṃ saṃhartā cāparājitaḥ
tvaṃ jyotiḥ sarvabhūtānāṃ tvam ādityo vibhāvasuḥ
12 tvaṃ mahad bhūtam āœcaryaṃ tvaṃ rājā tvaṃ surottamaḥ
tvaṃ viṣṇus tvaṃ sahasrākṣas tvaṃ devas tvaṃ parāyaṇam
13 tvaṃ sarvam amṛtaṃ deva tvaṃ somaḥ paramārcitaḥ
tvaṃ muhūrtas tithiœ ca tvaṃ lavas tvaṃ vai punaḥ kṣaṇaḥ
14 œuklas tvaṃ bahulaœ caiva kalā kāṣṭhā truṭis tathā
saṃvatsarartavo māsā rajanyaœ ca dināni ca
15 tvam uttamā sagirivanā vasuṃdharā; sabhāskaraṃ vitimiram ambaraṃ tathā
mahodadhiḥ satimitimiṃgilas tathā; mahormimān bahumakaro jhaṣālayaḥ
16 mahad yaœas tvam iti sadābhipūjyase; manīṣibhir muditamanā maharṣibhiḥ
abhiṣṭutaḥ pibasi ca somam adhvare; vaṣaṭkṛtāny api ca havīṃṣi bhūtaye
17 tvaṃ vipraiḥ satatam ihejyase phalārthaṃ; vedāṅgeṣv atulabalaugha gīyase ca
tvaddhetor yajanaparāyaṇā dvijendrā; vedāṅgāny abhigamayanti sarvavedaiḥ

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 22.  
 
1 sūta uvāca
1 evaṃ stutas tadā kadrvā bhagavān harivāhanaḥ
nīlajīmūtasaṃghātair vyoma sarvaṃ samāvṛṇot
2 te meghā mumucus toyaṃ prabhūtaṃ vidyudujjvalāḥ
parasparam ivātyarthaṃ garjantaḥ satataṃ divi
3 saṃghātitam ivākāœaṃ jaladaiḥ sumahādbhutaiḥ
sṛjadbhir atulaṃ toyam ajasraṃ sumahāravaiḥ
4 saṃpranṛttam ivākāœaṃ dhārormibhir anekaœaḥ
meghastanitanirghoṣam ambaraṃ samapadyata
5 nāgānām uttamo harœas tadā varṣati vāsave
āpūryata mahī cāpi salilena samantataḥ

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 23.  
 
1 sūta uvāca
1 suparṇenohyamānās te jagmus taṃ deœam āœu vai
sāgarāmbuparikṣiptaṃ pakṣisaṃghanināditam
2 vicitraphalapuṣpābhir vanarājibhir āvṛtam
bhavanair āvṛtaṃ ramyais tathā padmākarair api
3 prasannasalilaiœ cāpi hradaiœ citrair vibhūṣitam
divyagandhavahaiḥ puṇyair mārutair upavījitam
4 upajighradbhir ākāœaṃ vṛkṣair malayajair api
œobhitaṃ puṣpavarṣāṇi muñcadbhir mārutoddhutaiḥ
5 kiradbhir iva tatrasthān nāgān puṣpāmbuvṛṣṭibhiḥ
manaḥsaṃharṣaṇaṃ puṇyaṃ gandharvāpsarasāṃ priyam
nānāpakṣirutaṃ ramyaṃ kadrūputrapraharṣaṇam
6 tat te vanaṃ samāsādya vijahruḥ pannagā mudā
abruvaṃœ ca mahāvīryaṃ suparṇaṃ patagottamam
7 vahāsmān aparaṃ dvīpaṃ suramyaṃ vipulodakam
tvaṃ hi deœān bahūn ramyān patan paœyasi khecara
8 sa vicintyābravīt pakṣī mātaraṃ vinatāṃ tadā
kiṃ kāraṇaṃ mayā mātaḥ kartavyaṃ sarpabhāṣitam
9 vinatovāca
9 dāsībhūtāsmy anāryāyā bhaginyāḥ patagottama
paṇaṃ vitatham āsthāya sarpair upadhinā kṛtam
10 sūta uvāca
10 tasmiṃs tu kathite mātrā kāraṇe gaganecaraḥ
uvāca vacanaṃ sarpāṃs tena duḥkhena duḥkhitaḥ
11 kim āhṛtya viditvā vā kiṃ vā kṛtveha pauruṣam
dāsyād vo vipramucyeyaṃ satyaṃ œaṃsata lelihāḥ
12 œrutvā tam abruvan sarpā āharāmṛtam ojasā
tato dāsyād vipramokṣo bhavitā tava khecara

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 24.  
 
1 sūta uvāca
1 ity ukto garuḍaḥ sarpais tato mātaram abravīt
gacchāmy amṛtam āhartuṃ bhakṣyam icchāmi veditum
2 vinatovāca
2 samudrakukṣāv ekānte niṣādālayam uttamam
sahasrāṇām anekānāṃ tān bhuktvāmṛtam ānaya
3 na tu te brāhmaṇaṃ hantuṃ kāryā buddhiḥ kathaṃ cana
avadhyaḥ sarvabhūtānāṃ brāhmaṇo hy analopamaḥ
4 agnir arko viṣaṃ œastraṃ vipro bhavati kopitaḥ
bhūtānām agrabhug vipro varṇaœreṣṭhaḥ pitā guruḥ
5 garuḍa uvāca
5 yathāham abhijānīyāṃ brāhmaṇaṃ lakṣaṇaiḥ œubhaiḥ
tan me kāraṇato mātaḥ pṛcchato vaktum arhasi
6 vinatovāca
6 yas te kaṇṭham anuprāpto nigīrṇaṃ baḍiœaṃ yathā
dahed aṅgāravat putra taṃ vidyād brāhmaṇarṣabham
7 sūta uvāca
7 provāca cainaṃ vinatā putrahārdād idaṃ vacaḥ
jānanty apy atulaṃ vīryam āœīrvādasamanvitam
8 pakṣau te mārutaḥ pātu candraḥ pṛṣṭhaṃ tu putraka
œiras tu pātu te vahnir bhāskaraḥ sarvam eva tu
9 ahaṃ ca te sadā putra œāntisvastiparāyaṇā
ariṣṭaṃ vraja panthānaṃ vatsa kāryārthasiddhaye
10 tataḥ sa mātur vacanaṃ niœamya; vitatya pakṣau nabha utpapāta
tato niṣādān balavān upāgamad; bubhukṣitaḥ kāla ivāntako mahān
11 sa tān niṣādān upasaṃharaṃs tadā; rajaḥ samuddhūya nabhaḥspṛœaṃ mahat
samudrakukṣau ca viœoṣayan payaḥ; samīpagān bhūmidharān vicālayan
12 tataḥ sa cakre mahad ānanaṃ tadā; niṣādamārgaṃ pratirudhya pakṣirāṭ
tato niṣādās tvaritāḥ pravavrajur; yato mukhaṃ tasya bhujaṃgabhojinaḥ
13 tadānanaṃ vivṛtam atipramāṇavat; samabhyayur gaganam ivārditāḥ khagāḥ
sahasraœaḥ pavanarajobhramohitā; mahānilapracalitapādape vane
14 tataḥ khago vadanam amitratāpanaḥ; samāharat paricapalo mahābalaḥ
niṣūdayan bahuvidhamatsyabhakṣiṇo; bubhukṣito gaganacareœvaras tadā

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 25.  
 
1 sūta uvāca
1 tasya kaṇṭham anuprāpto brāhmaṇaḥ saha bhāryayā
dahan dīpta ivāṅgāras tam uvācāntarikṣagaḥ
2 dvijottama vinirgaccha tūrṇam āsyād apāvṛtāt
na hi me brāhmaṇo vadhyaḥ pāpeṣv api rataḥ sadā
3 bruvāṇam evaṃ garuḍaṃ brāhmaṇaḥ samabhāṣata
niṣādī mama bhāryeyaṃ nirgacchatu mayā saha
4 garuḍa uvāca
4 etām api niṣādīṃ tvaṃ parigṛhyāœu niṣpata
tūrṇaṃ saṃbhāvayātmānam ajīrṇaṃ mama tejasā
5 sūta uvāca
5 tataḥ sa vipro niṣkrānto niṣādīsahitas tadā
vardhayitvā ca garuḍam iṣṭaṃ deœaṃ jagāma ha
6 sahabhārye viniṣkrānte tasmin vipre sa pakṣirāṭ
vitatya pakṣāv ākāœam utpapāta manojavaḥ
7 tato 'paœyat sa pitaraṃ pṛṣṭaœ cākhyātavān pituḥ
ahaṃ hi sarpaiḥ prahitaḥ somam āhartum udyataḥ
mātur dāsyavimokṣārtham āhariṣye tam adya vai
8 mātrā cāsmi samādiṣṭo niṣādān bhakṣayeti vai
na ca me tṛptir abhavad bhakṣayitvā sahasraœaḥ
9 tasmād bhoktavyam aparaṃ bhagavan pradiœasva me
yad bhuktvāmṛtam āhartuṃ samarthaḥ syām ahaṃ prabho
10 kaœyapa uvāca
10 āsīd vibhāvasur nāma maharṣiḥ kopano bhṛœam
bhrātā tasyānujaœ cāsīt supratīko mahātapāḥ
11 sa necchati dhanaṃ bhrātrā sahaikasthaṃ mahāmuniḥ
vibhāgaṃ kīrtayaty eva supratīko 'tha nityaœaḥ
12 athābravīc ca taṃ bhrātā supratīkaṃ vibhāvasuḥ
vibhāgaṃ bahavo mohāt kartum icchanti nityadā
tato vibhaktā anyonyaṃ nādriyante 'rthamohitāḥ
13 tataḥ svārthaparān mūḍhān pṛthag bhūtān svakair dhanaiḥ
viditvā bhedayanty etān amitrā mitrarūpiṇaḥ
14 viditvā cāpare bhinnān antareṣu patanty atha
bhinnānām atulo nāœaḥ kṣipram eva pravartate
15 tasmāc caiva vibhāgārthaṃ na praœaṃsanti paṇḍitāḥ
guruœāstre nibaddhānām anyonyam abhiœaṅkinām
16 niyantuṃ na hi œakyas tvaṃ bhedato dhanam icchasi
yasmāt tasmāt supratīka hastitvaṃ samavāpsyasi
17 œaptas tv evaṃ supratīko vibhāvasum athābravīt
tvam apy antarjalacaraḥ kacchapaḥ saṃbhaviṣyasi
18 evam anyonyaœāpāt tau supratīkavibhāvasū
gajakacchapatāṃ prāptāv arthārthaṃ mūḍhacetasau
19 roṣadoṣānuṣaṅgeṇa tiryagyonigatāv api
parasparadveṣaratau pramāṇabaladarpitau
20 sarasy asmin mahākāyau pūrvavairānusāriṇau
tayor ekataraḥ œrīmān samupaiti mahāgajaḥ
21 tasya bṛṃhitaœabdena kūrmo 'py antarjaleœayaḥ
utthito 'sau mahākāyaḥ kṛtsnaṃ saṃkṣobhayan saraḥ
22 taṃ dṛṣṭvāveṣṭitakaraḥ pataty eṣa gajo jalam
dantahastāgralāṅgūlapādavegena vīryavān
23 taṃ vikṣobhayamāṇaṃ tu saro bahujhaṣākulam
kūrmo 'py abhyudyataœirā yuddhāyābhyeti vīryavān
24 ṣaḍ ucchrito yojanāni gajas tad dviguṇāyataḥ
kūrmas triyojanotsedho daœayojanamaṇḍalaḥ
25 tāv etau yuddhasaṃmattau parasparajayaiṣiṇau
upayujyāœu karmedaṃ sādhayepsitam ātmanaḥ
26 sūta uvāca
26 sa tac chrutvā pitur vākyaṃ bhīmavego 'ntarikṣagaḥ
nakhena gajam ekena kūrmam ekena cākṣipat
27 samutpapāta cākāœaṃ tata uccair vihaṃgamaḥ
so 'lambatīrtham āsādya devavṛkṣān upāgamat
28 te bhītāḥ samakampanta tasya pakṣānilāhatāḥ
na no bhañjyād iti tadā divyāḥ kanakaœākhinaḥ
29 pracalāṅgān sa tān dṛṣṭvā manorathaphalāṅkurān
anyān atularūpāṅgān upacakrāma khecaraḥ
30 kāñcanai rājataiœ caiva phalair vaiḍūryaœākhinaḥ
sāgarāmbuparikṣiptān bhrājamānān mahādrumān
31 tam uvāca khagaœreṣṭhaṃ tatra rohiṇapādapaḥ
atipravṛddhaḥ sumahān āpatantaṃ manojavam
32 yaiṣā mama mahāœākhā œatayojanam āyatā
etām āsthāya œākhāṃ tvaṃ khādemau gajakacchapau
33 tato drumaṃ patagasahasrasevitaṃ; mahīdharapratimavapuḥ prakampayan
khagottamo drutam abhipatya vegavān; babhañja tām aviralapatrasaṃvṛtām

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 26.  
 
1 sūta uvāca
1 spṛṣṭamātrā tu padbhyāṃ sā garuḍena balīyasā
abhajyata taroḥ œākhā bhagnāṃ cainām adhārayat
2 tāṃ bhagnāṃ sa mahāœākhāṃ smayan samavalokayan
athātra lambato 'paœyad vālakhilyān adhomukhān
3 sa tadvināœasaṃtrāsād anupatya khagādhipaḥ
œākhām āsyena jagrāha teṣām evānvavekṣayā
œanaiḥ paryapatat pakṣī parvatān praviœātayan
4 evaṃ so 'bhyapatad deœān bahūn sagajakacchapaḥ
dayārthaṃ vālakhilyānāṃ na ca sthānam avindata
5 sa gatvā parvataœreṣṭhaṃ gandhamādanam avyayam
dadarœa kaœyapaṃ tatra pitaraṃ tapasi sthitam
6 dadarœa taṃ pitā cāpi divyarūpaṃ vihaṃgamam
tejovīryabalopetaṃ manomārutaraṃhasam
7 œailaœṛṅgapratīkāœaṃ brahmadaṇḍam ivodyatam
acintyam anabhijñeyaṃ sarvabhūtabhayaṃkaram
8 māyāvīryadharaṃ sākṣād agnim iddham ivodyatam
apradhṛṣyam ajeyaṃ ca devadānavarākṣasaiḥ
9 bhettāraṃ giriœṛṅgāṇāṃ nadījalaviœoṣaṇam
lokasaṃloḍanaṃ ghoraṃ kṛtāntasamadarœanam
10 tam āgatam abhiprekṣya bhagavān kaœyapas tadā
viditvā cāsya saṃkalpam idaṃ vacanam abravīt
11 putra mā sāhasaṃ kārṣīr mā sadyo lapsyase vyathām
mā tvā daheyuḥ saṃkruddhā vālakhilyā marīcipāḥ
12 prasādayām āsa sa tān kaœyapaḥ putrakāraṇāt
vālakhilyāṃs tapaḥsiddhān idam uddiœya kāraṇam
13 prajāhitārtham ārambho garuḍasya tapodhanāḥ
cikīrṣati mahat karma tad anujñātum arhatha
14 evam uktā bhagavatā munayas te samabhyayuḥ
muktvā œākhāṃ giriṃ puṇyaṃ himavantaṃ taporthinaḥ
15 tatas teṣv apayāteṣu pitaraṃ vinatātmajaḥ
œākhāvyākṣiptavadanaḥ paryapṛcchata kaœyapam
16 bhagavan kva vimuñcāmi taruœākhām imām aham
varjitaṃ brāhmaṇair deœam ākhyātu bhagavān mama
17 tato niṣpuruṣaṃ œailaṃ himasaṃruddhakandaram
agamyaṃ manasāpy anyais tasyācakhyau sa kaœyapaḥ
18 taṃ parvatamahākukṣim āviœya manasā khagaḥ
javenābhyapatat tārkṣyaḥ saœākhāgajakacchapaḥ
19 na tāṃ vadhraḥ pariṇahec chatacarmā mahān aṇuḥ
œākhino mahatīṃ œākhāṃ yāṃ pragṛhya yayau khagaḥ
20 tataḥ sa œatasāhasraṃ yojanāntaram āgataḥ
kālena nātimahatā garuḍaḥ patatāṃ varaḥ
21 sa taṃ gatvā kṣaṇenaiva parvataṃ vacanāt pituḥ
amuñcan mahatīṃ œākhāṃ sasvanāṃ tatra khecaraḥ
22 pakṣānilahataœ cāsya prākampata sa œailarāṭ
mumoca puṣpavarṣaṃ ca samāgalitapādapaḥ
23 œṛṅgāṇi ca vyaœīryanta gires tasya samantataḥ
maṇikāñcanacitrāṇi œobhayanti mahāgirim
24 œākhino bahavaœ cāpi œākhayābhihatās tayā
kāñcanaiḥ kusumair bhānti vidyutvanta ivāmbudāḥ
25 te hemavikacā bhūyo yuktāḥ parvatadhātubhiḥ
vyarājañ œākhinas tatra sūryāṃœupratirañjitāḥ
26 tatas tasya gireḥ œṛṅgam āsthāya sa khagottamaḥ
bhakṣayām āsa garuḍas tāv ubhau gajakacchapau
27 tataḥ parvatakūṭāgrād utpapāta manojavaḥ
prāvartantātha devānām utpātā bhayavedinaḥ
28 indrasya vajraṃ dayitaṃ prajajvāla vyathānvitam
sadhūmā cāpatat sārcir divolkā nabhasaœ cyutā
29 tathā vasūnāṃ rudrāṇām ādityānāṃ ca sarvaœaḥ
sādhyānāṃ marutāṃ caiva ye cānye devatāgaṇāḥ
svaṃ svaṃ praharaṇaṃ teṣāṃ parasparam upādravat
30 abhūtapūrvaṃ saṃgrāme tadā devāsure 'pi ca
vavur vātāḥ sanirghātāḥ petur ulkāḥ samantataḥ
31 nirabhram api cākāœaṃ prajagarja mahāsvanam
devānām api yo devaḥ so 'py avarṣad asṛk tadā
32 mamlur mālyāni devānāṃ œemus tejāṃsi caiva hi
utpātameghā raudrāœ ca vavarṣuḥ œoṇitaṃ bahu
rajāṃsi mukuṭāny eṣām utthitāni vyadharṣayan
33 tatas trāsasamudvignaḥ saha devaiḥ œatakratuḥ
utpātān dāruṇān paœyann ity uvāca bṛhaspatim
34 kimarthaṃ bhagavan ghorā mahotpātāḥ samutthitāḥ
na ca œatruṃ prapaœyāmi yudhi yo naḥ pradharṣayet
35 bṛhaspatir uvāca
35 tavāparādhād devendra pramādāc ca œatakrato
tapasā vālakhilyānāṃ bhūtam utpannam adbhutam
36 kaœyapasya muneḥ putro vinatāyāœ ca khecaraḥ
hartuṃ somam anuprāpto balavān kāmarūpavān
37 samartho balināṃ œreṣṭho hartuṃ somaṃ vihaṃgamaḥ
sarvaṃ saṃbhāvayāmy asminn asādhyam api sādhayet
38 sūta uvāca
38 œrutvaitad vacanaṃ œakraḥ provācāmṛtarakṣiṇaḥ
mahāvīryabalaḥ pakṣī hartuṃ somam ihodyataḥ
39 yuṣmān saṃbodhayāmy eṣa yathā sa na hared balāt
atulaṃ hi balaṃ tasya bṛhaspatir uvāca me
40 tac chrutvā vibudhā vākyaṃ vismitā yatnam āsthitāḥ
parivāryāmṛtaṃ tasthur vajrī cendraḥ œatakratuḥ
41 dhārayanto mahārhāṇi kavacāni manasvinaḥ
kāñcanāni vicitrāṇi vaiḍūryavikṛtāni ca
42 vividhāni ca œastrāṇi ghorarūpāṇy anekaœaḥ
œitatīkṣṇāgradhārāṇi samudyamya sahasraœaḥ
43 savisphuliṅgajvālāni sadhūmāni ca sarvaœaḥ
cakrāṇi parighāṃœ caiva triœūlāni paraœvadhān
44 œaktīœ ca vividhās tīkṣṇāḥ karavālāṃœ ca nirmalān
svadeharūpāṇy ādāya gadāœ cograpradarœanāḥ
45 taiḥ œastrair bhānumadbhis te divyābharaṇabhūṣitāḥ
bhānumantaḥ suragaṇās tasthur vigatakalmaṣāḥ
46 anupamabalavīryatejaso; dhṛtamanasaḥ parirakṣaṇe 'mṛtasya
asurapuravidāraṇāḥ surā; jvalanasamiddhavapuḥprakāœinaḥ
47 iti samaravaraṃ surāsthitaṃ; parighasahasraœataiḥ samākulam
vigalitam iva cāmbarāntare; tapanamarīcivibhāsitaṃ babhau

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 27.  
 
1 œaunaka uvāca
1 ko 'parādho mahendrasya kaḥ pramādaœ ca sūtaja
tapasā vālakhilyānāṃ saṃbhūto garuḍaḥ katham
2 kaœyapasya dvijāteœ ca kathaṃ vai pakṣirāṭ sutaḥ
adhṛṣyaḥ sarvabhūtānām avadhyaœ cābhavat katham
3 kathaṃ ca kāmacārī sa kāmavīryaœ ca khecaraḥ
etad icchāmy ahaṃ œrotuṃ purāṇe yadi paṭhyate
4 sūta uvāca
4 viṣayo 'yaṃ purāṇasya yan māṃ tvaṃ paripṛcchasi
œṛṇu me vadataḥ sarvam etat saṃkṣepato dvija
5 yajataḥ putrakāmasya kaœyapasya prajāpateḥ
sāhāyyam ṛṣayo devā gandharvāœ ca daduḥ kila
6 tatredhmānayane œakro niyuktaḥ kaœyapena ha
munayo vālakhilyāœ ca ye cānye devatāgaṇāḥ
7 œakras tu vīryasadṛœam idhmabhāraṃ giriprabham
samudyamyānayām āsa nātikṛcchrād iva prabhuḥ
8 athāpaœyad ṛṣīn hrasvān aṅguṣṭhodaraparvaṇaḥ
palāœavṛntikām ekāṃ sahitān vahataḥ pathi
9 pralīnān sveṣv ivāṅgeṣu nirāhārāṃs tapodhanān
kliœyamānān mandabalān goṣpade saṃplutodake
10 tāṃœ ca sarvān smayāviṣṭo vīryonmattaḥ puraṃdaraḥ
avahasyātyagāc chīghraṃ laṅghayitvāvamanya ca
11 te 'tha roṣasamāviṣṭāḥ subhṛœaṃ jātamanyavaḥ
ārebhire mahat karma tadā œakrabhayaṃkaram
12 juhuvus te sutapaso vidhivaj jātavedasam
mantrair uccāvacair viprā yena kāmena tac chṛṇu
13 kāmavīryaḥ kāmagamo devarājabhayapradaḥ
indro 'nyaḥ sarvadevānāṃ bhaved iti yatavratāḥ
14 indrāc chataguṇaḥ œaurye vīrye caiva manojavaḥ
tapaso naḥ phalenādya dāruṇaḥ saṃbhavatv iti
15 tad buddhvā bhṛœasaṃtapto devarājaḥ œatakratuḥ
jagāma œaraṇaṃ tatra kaœyapaṃ saṃœitavratam
16 tac chrutvā devarājasya kaœyapo 'tha prajāpatiḥ
vālakhilyān upāgamya karmasiddhim apṛcchata
17 evam astv iti taṃ cāpi pratyūcuḥ satyavādinaḥ
tān kaœyapa uvācedaṃ sāntvapūrvaṃ prajāpatiḥ
18 ayam indras tribhuvane niyogād brahmaṇaḥ kṛtaḥ
indrārthaṃ ca bhavanto 'pi yatnavantas tapodhanāḥ
19 na mithyā brahmaṇo vākyaṃ kartum arhatha sattamāḥ
bhavatāṃ ca na mithyāyaṃ saṃkalpo me cikīrṣitaḥ
20 bhavatv eṣa patatrīṇām indro 'tibalasattvavān
prasādaḥ kriyatāṃ caiva devarājasya yācataḥ
21 evam uktāḥ kaœyapena vālakhilyās tapodhanāḥ
pratyūcur abhisaṃpūjya muniœreṣṭhaṃ prajāpatim
22 indrārtho 'yaṃ samārambhaḥ sarveṣāṃ naḥ prajāpate
apatyārthaṃ samārambho bhavataœ cāyam īpsitaḥ
23 tad idaṃ saphalaṃ karma tvayā vai pratigṛhyatām
tathā caiva vidhatsvātra yathā œreyo 'nupaœyasi
24 etasminn eva kāle tu devī dākṣāyaṇī œubhā
vinatā nāma kalyāṇī putrakāmā yaœasvinī
25 tapas taptvā vrataparā snātā puṃsavane œuciḥ
upacakrāma bhartāraṃ tām uvācātha kaœyapaḥ
26 ārambhaḥ saphalo devi bhavitāyaṃ tavepsitaḥ
janayiṣyasi putrau dvau vīrau tribhuvaneœvarau
27 tapasā vālakhilyānāṃ mama saṃkalpajau tathā
bhaviṣyato mahābhāgau putrau te lokapūjitau
28 uvāca caināṃ bhagavān mārīcaḥ punar eva ha
dhāryatām apramādena garbho 'yaṃ sumahodayaḥ
29 ekaḥ sarvapatatrīṇām indratvaṃ kārayiṣyati
lokasaṃbhāvito vīraḥ kāmavīryo vihaṃgamaḥ
30 œatakratum athovāca prīyamāṇaḥ prajāpatiḥ
tvatsahāyau khagāv etau bhrātarau te bhaviṣyataḥ
31 naitābhyāṃ bhavitā doṣaḥ sakāœāt te puraṃdara
vyetu te œakra saṃtāpas tvam evendro bhaviṣyasi
32 na cāpy evaṃ tvayā bhūyaḥ kṣeptavyā brahmavādinaḥ
na cāvamānyā darpāt te vāgviṣā bhṛœakopanāḥ
33 evam ukto jagāmendro nirviœaṅkas triviṣṭapam
vinatā cāpi siddhārthā babhūva muditā tadā
34 janayām āsa putrau dvāv aruṇaṃ garuḍaṃ tathā
aruṇas tayos tu vikala ādityasya puraḥsaraḥ
35 patatrīṇāṃ tu garuḍa indratvenābhyaṣicyata
tasyaitat karma sumahac chrūyatāṃ bhṛgunandana

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 28.  
 
1 sūta uvāca
1 tatas tasmin dvijaœreṣṭha samudīrṇe tathāvidhe
garutmān pakṣirāṭ tūrṇaṃ saṃprāpto vibudhān prati
2 taṃ dṛṣṭvātibalaṃ caiva prākampanta samantataḥ
parasparaṃ ca pratyaghnan sarvapraharaṇāny api
3 tatra cāsīd ameyātmā vidyudagnisamaprabhaḥ
bhauvanaḥ sumahāvīryaḥ somasya parirakṣitā
4 sa tena patagendreṇa pakṣatuṇḍanakhaiḥ kṣataḥ
muhūrtam atulaṃ yuddhaṃ kṛtvā vinihato yudhi
5 rajaœ coddhūya sumahat pakṣavātena khecaraḥ
kṛtvā lokān nirālokāṃs tena devān avākirat
6 tenāvakīrṇā rajasā devā moham upāgaman
na cainaṃ dadṛœuœ channā rajasāmṛtarakṣiṇaḥ
7 evaṃ saṃloḍayām āsa garuḍas tridivālayam
pakṣatuṇḍaprahāraiœ ca devān sa vidadāra ha
8 tato devaḥ sahasrākṣas tūrṇaṃ vāyum acodayat
vikṣipemāṃ rajovṛṣṭiṃ tavaitat karma māruta
9 atha vāyur apovāha tad rajas tarasā balī
tato vitimire jāte devāḥ œakunim ārdayan
10 nanāda coccair balavān mahāmegharavaḥ khagaḥ
vadhyamānaḥ suragaṇaiḥ sarvabhūtāni bhīṣayan
utpapāta mahāvīryaḥ pakṣirāṭ paravīrahā
11 tam utpatyāntarikṣasthaṃ devānām upari sthitam
varmiṇo vibudhāḥ sarve nānāœastrair avākiran
12 paṭṭiœaiḥ parighaiḥ œūlair gadābhiœ ca savāsavāḥ
kṣurāntair jvalitaiœ cāpi cakrair ādityarūpibhiḥ
13 nānāœastravisargaiœ ca vadhyamānaḥ samantataḥ
kurvan sutumulaṃ yuddhaṃ pakṣirāṇ na vyakampata
14 vinardann iva cākāœe vainateyaḥ pratāpavān
pakṣābhyām urasā caiva samantād vyākṣipat surān
15 te vikṣiptās tato devāḥ prajagmur garuḍārditāḥ
nakhatuṇḍakṣatāœ caiva susruvuḥ œoṇitaṃ bahu
16 sādhyāḥ prācīṃ sagandharvā vasavo dakṣiṇāṃ diœam
prajagmuḥ sahitā rudraiḥ patagendrapradharṣitāḥ
17 diœaṃ pratīcīm ādityā nāsatyā uttarāṃ diœam
muhur muhuḥ prekṣamāṇā yudhyamānā mahaujasam
18 aœvakrandena vīreṇa reṇukena ca pakṣiṇā
krathanena ca œūreṇa tapanena ca khecaraḥ
19 ulūkaœvasanābhyāṃ ca nimeṣeṇa ca pakṣiṇā
prarujena ca saṃyuddhaṃ cakāra pralihena ca
20 tān pakṣanakhatuṇḍāgrair abhinad vinatāsutaḥ
yugāntakāle saṃkruddhaḥ pinākīva mahābalaḥ
21 mahāvīryā mahotsāhās tena te bahudhā kṣatāḥ
rejur abhraghanaprakhyā rudhiraughapravarṣiṇaḥ
22 tān kṛtvā patagaœreṣṭhaḥ sarvān utkrāntajīvitān
atikrānto 'mṛtasyārthe sarvato 'gnim apaœyata
23 āvṛṇvānaṃ mahājvālam arcirbhiḥ sarvato 'mbaram
dahantam iva tīkṣṇāṃœuṃ ghoraṃ vāyusamīritam
24 tato navatyā navatīr mukhānāṃ; kṛtvā tarasvī garuḍo mahātmā
nadīḥ samāpīya mukhais tatas taiḥ; suœīghram āgamya punar javena
25 jvalantam agniṃ tam amitratāpanaḥ; samāstarat patraratho nadībhiḥ
tataḥ pracakre vapur anyad alpaṃ; praveṣṭukāmo 'gnim abhipraœāmya

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 29.  
 
1 sūta uvāca
1 jāmbūnadamayo bhūtvā marīcivikacojjvalaḥ
praviveœa balāt pakṣī vārivega ivārṇavam
2 sa cakraṃ kṣuraparyantam apaœyad amṛtāntike
paribhramantam aniœaṃ tīkṣṇadhāram ayasmayam
3 jvalanārkaprabhaṃ ghoraṃ chedanaṃ somahāriṇām
ghorarūpaṃ tad atyarthaṃ yantraṃ devaiḥ sunirmitam
4 tasyāntaraṃ sa dṛṣṭvaiva paryavartata khecaraḥ
arāntareṇābhyapatat saṃkṣipyāṅgaṃ kṣaṇena ha
5 adhaœ cakrasya caivātra dīptānalasamadyutī
vidyujjihvau mahāghorau dīptāsyau dīptalocanau
6 cakṣurviṣau mahāvīryau nityakruddhau tarasvinau
rakṣārtham evāmṛtasya dadarœa bhujagottamau
7 sadā saṃrabdhanayanau sadā cānimiṣekṣaṇau
tayor eko 'pi yaṃ paœyet sa tūrṇaṃ bhasmasād bhavet
8 tayoœ cakṣūṃṣi rajasā suparṇas tūrṇam āvṛṇot
adṛṣṭarūpas tau cāpi sarvataḥ paryakālayat
9 tayor aṅge samākramya vainateyo 'ntarikṣagaḥ
ācchinat tarasā madhye somam abhyadravat tataḥ
10 samutpāṭyāmṛtaṃ tat tu vainateyas tato balī
utpapāta javenaiva yantram unmathya vīryavān
11 apītvaivāmṛtaṃ pakṣī parigṛhyāœu vīryavān
agacchad apariœrānta āvāryārkaprabhāṃ khagaḥ
12 viṣṇunā tu tadākāœe vainateyaḥ sameyivān
tasya nārāyaṇas tuṣṭas tenālaulyena karmaṇā
13 tam uvācāvyayo devo varado 'smīti khecaram
sa vavre tava tiṣṭheyam uparīty antarikṣagaḥ
14 uvāca cainaṃ bhūyo 'pi nārāyaṇam idaṃ vacaḥ
ajaraœ cāmaraœ ca syām amṛtena vināpy aham
15 pratigṛhya varau tau ca garuḍo viṣṇum abravīt
bhavate 'pi varaṃ dadmi vṛṇītāṃ bhagavān api
16 taṃ vavre vāhanaṃ kṛṣṇo garutmantaṃ mahābalam
dhvajaṃ ca cakre bhagavān upari sthāsyasīti tam
17 anupatya khagaṃ tv indro vajreṇāṅge 'bhyatāḍayat
vihaṃgamaṃ surāmitraṃ harantam amṛtaṃ balāt
18 tam uvācendram ākrande garuḍaḥ patatāṃ varaḥ
prahasañ œlakṣṇayā vācā tathā vajrasamāhataḥ
19 ṛṣer mānaṃ kariṣyāmi vajraṃ yasyāsthisaṃbhavam
vajrasya ca kariṣyāmi tava caiva œatakrato
20 eṣa patraṃ tyajāmy ekaṃ yasyāntaṃ nopalapsyase
na hi vajranipātena rujā me 'sti kadā cana
21 tatra taṃ sarvabhūtāni vismitāny abruvaṃs tadā
surūpaṃ patram ālakṣya suparṇo 'yaṃ bhavatv iti
22 dṛṣṭvā tad adbhutaṃ cāpi sahasrākṣaḥ puraṃdaraḥ
khago mahad idaṃ bhūtam iti matvābhyabhāṣata
23 balaṃ vijñātum icchāmi yat te param anuttamam
sakhyaṃ cānantam icchāmi tvayā saha khagottama

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 30.  
 
1 garuḍa uvāca
1 sakhyaṃ me 'stu tvayā deva yathecchasi puraṃdara
balaṃ tu mama jānīhi mahac cāsahyam eva ca
2 kāmaṃ naitat praœaṃsanti santaḥ svabalasaṃstavam
guṇasaṃkīrtanaṃ cāpi svayam eva œatakrato
3 sakheti kṛtvā tu sakhe pṛṣṭo vakṣyāmy ahaṃ tvayā
na hy ātmastavasaṃyuktaṃ vaktavyam animittataḥ
4 saparvatavanām urvīṃ sasāgaravanām imām
pakṣanāḍyaikayā œakra tvāṃ caivātrāvalambinam
5 sarvān saṃpiṇḍitān vāpi lokān sasthāṇujaṅgamān
vaheyam apariœrānto viddhīdaṃ me mahad balam
6 sūta uvāca
6 ity uktavacanaṃ vīraṃ kirīṭī œrīmatāṃ varaḥ
āha œaunaka devendraḥ sarvabhūtahitaḥ prabhuḥ
7 pratigṛhyatām idānīṃ me sakhyam ānantyam uttamam
na kāryaṃ tava somena mama somaḥ pradīyatām
asmāṃs te hi prabādheyur yebhyo dadyād bhavān imam
8 garuḍa uvāca
8 kiṃ cit kāraṇam uddiœya somo 'yaṃ nīyate mayā
na dāsyāmi samādātuṃ somaṃ kasmai cid apy aham
9 yatremaṃ tu sahasrākṣa nikṣipeyam ahaṃ svayam
tvam ādāya tatas tūrṇaṃ harethās tridaœeœvara
10 œakra uvāca
10 vākyenānena tuṣṭo 'haṃ yat tvayoktam ihāṇḍaja
yad icchasi varaṃ mattas tad gṛhāṇa khagottama
11 sūta uvāca
11 ity uktaḥ pratyuvācedaṃ kadrūputrān anusmaran
smṛtvā caivopadhikṛtaṃ mātur dāsyanimittataḥ
12 īœo 'ham api sarvasya kariṣyāmi tu te 'rthitām
bhaveyur bhujagāḥ œakra mama bhakṣyā mahābalāḥ
13 tathety uktvānvagacchat taṃ tato dānavasūdanaḥ
hariṣyāmi vinikṣiptaṃ somam ity anubhāṣya tam
14 ājagāma tatas tūrṇaṃ suparṇo mātur antikam
atha sarpān uvācedaṃ sarvān paramahṛṣṭavat
15 idam ānītam amṛtaṃ nikṣepsyāmi kuœeṣu vaḥ
snātā maṅgalasaṃyuktās tataḥ prāœnīta pannagāḥ
16 adāsī caiva māteyam adyaprabhṛti cāstu me
yathoktaṃ bhavatām etad vaco me pratipāditam
17 tataḥ snātuṃ gatāḥ sarpāḥ pratyuktvā taṃ tathety uta
œakro 'py amṛtam ākṣipya jagāma tridivaṃ punaḥ
18 athāgatās tam uddeœaṃ sarpāḥ somārthinas tadā
snātāœ ca kṛtajapyāœ ca prahṛṣṭāḥ kṛtamaṅgalāḥ
19 tad vijñāya hṛtaṃ sarpāḥ pratimāyākṛtaṃ ca tat
somasthānam idaṃ ceti darbhāṃs te lilihus tadā
20 tato dvaidhīkṛtā jihvā sarpāṇāṃ tena karmaṇā
abhavaṃœ cāmṛtasparœād darbhās te 'tha pavitriṇaḥ
21 tataḥ suparṇaḥ paramaprahṛṣṭavān; vihṛtya mātrā saha tatra kānane
bhujaṃgabhakṣaḥ paramārcitaḥ khagair; ahīnakīrtir vinatām anandayat
22 imāṃ kathāṃ yaḥ œṛṇuyān naraḥ sadā; paṭheta vā dvijajanamukhyasaṃsadi
asaṃœayaṃ tridivam iyāt sa puṇyabhāṅ; mahātmanaḥ patagapateḥ prakīrtanāt