Nboenstv
Hinduismus Mahbhrta
  < zpt Kniha 1  -  Ādiparvan kapitola 11. - 20.  
     
  < zpt Kniha 1  -  Ādiparvan kapitola 11.  
 
1 ḍuṇḍubha uvāca
1 sakhā babhūva me pūrvaṃ khagamo nāma vai dvijaḥ
bhṛaṃ saṃitavāk tāta tapobalasamanvitaḥ
2 sa mayā krīḍatā bālye kṛtvā tārṇam athoragam
agnihotre prasaktaḥ san bhīṣitaḥ pramumoha vai
3 labdhvā ca sa punaḥ saṃjñāṃ mām uvāca tapodhanaḥ
nirdahann iva kopena satyavāk saṃitavrataḥ
4 yathāvīryas tvayā sarpaḥ kṛto 'yaṃ madbibhīṣayā
tathāvīryo bhujaṃgas tvaṃ mama kopād bhaviṣyasi
5 tasyāhaṃ tapaso vīryaṃ jānamānas tapodhana
bhṛam udvignahṛdayas tam avocaṃ vanaukasam
6 prayataḥ saṃbhramāc caiva prāñjaliḥ praṇataḥ sthitaḥ
sakheti hasatedaṃ te narmārthaṃ vai kṛtaṃ mayā
7 kṣantum arhasi me brahmañ āpo 'yaṃ vinivartyatām
so 'tha mām abravīd dṛṣṭvā bhṛam udvignacetasam
8 muhur uṣṇaṃ viniḥvasya susaṃbhrāntas tapodhanaḥ
nānṛtaṃ vai mayā proktaṃ bhavitedaṃ kathaṃ cana
9 yat tu vakṣyāmi te vākyaṃ ṛṇu tan me dhṛtavrata
rutvā ca hṛdi te vākyam idam astu tapodhana
10 utpatsyati rurur nāma pramater ātmajaḥ uciḥ
taṃ dṛṣṭvā āpamokṣas te bhavitā nacirād iva
11 sa tvaṃ rurur iti khyātaḥ pramater ātmajaḥ uciḥ
svarūpaṃ pratilabhyāham adya vakṣyāmi te hitam
12 ahiṃsā paramo dharmaḥ sarvaprāṇabhṛtāṃ smṛtaḥ
tasmāt prāṇabhṛtaḥ sarvān na hiṃsyād brāhmaṇaḥ kva cit
13 brāhmaṇaḥ saumya eveha jāyateti parā rutiḥ
vedavedāṅgavit tāta sarvabhūtābhayapradaḥ
14 ahiṃsā satyavacanaṃ kṣamā ceti vinicitam
brāhmaṇasya paro dharmo vedānāṃ dharaṇād api
15 kṣatriyasya tu yo dharmaḥ sa neheṣyati vai tava
daṇḍadhāraṇam ugratvaṃ prajānāṃ paripālanam
16 tad idaṃ kṣatriyasyāsīt karma vai ṛṇu me ruro
janamejayasya dharmātman sarpāṇāṃ hiṃsanaṃ purā
17 paritrāṇaṃ ca bhītānāṃ sarpāṇāṃ brāhmaṇād api
tapovīryabalopetād vedavedāṅgapāragāt
āstīkād dvijamukhyād vai sarpasatre dvijottama

 

 
  < zpt Kniha 1  -  Ādiparvan kapitola 12.  
 
1 rurur uvāca
1 kathaṃ hiṃsitavān sarpān kṣatriyo janamejayaḥ
sarpā vā hiṃsitās tāta kimarthaṃ dvijasattama
2 kimarthaṃ mokṣitā caiva pannagās tena aṃsa me
āstīkena tad ācakṣva rotum icchāmy aeṣataḥ
3 ṛṣir uvāca
3 roṣyasi tvaṃ ruro sarvam āstīkacaritaṃ mahat
brāhmaṇānāṃ kathayatām ity uktvāntaradhīyata
4 sūta uvāca
4 ruru cāpi vanaṃ sarvaṃ paryadhāvat samantataḥ
tam ṛṣiṃ draṣṭum anvicchan saṃrānto nyapatad bhuvi
5 labdhasaṃjño ruru cāyāt tac cācakhyau pitus tadā
pitā cāsya tad ākhyānaṃ pṛṣṭaḥ sarvaṃ nyavedayat

 

 
  < zpt Kniha 1  -  Ādiparvan kapitola 13.  
 
1 aunaka uvāca
1 kimarthaṃ rājaārdūlaḥ sa rājā janamejayaḥ
sarpasatreṇa sarpāṇāṃ gato 'ntaṃ tad vadasva me
2 āstīka ca dvijareṣṭhaḥ kimarthaṃ japatāṃ varaḥ
mokṣayām āsa bhujagān dīptāt tasmād dhutāanāt
3 kasya putraḥ sa rājāsīt sarpasatraṃ ya āharat
sa ca dvijātipravaraḥ kasya putro vadasva me
4 sūta uvāca
4 mahad ākhyānam āstīkaṃ yatraitat procyate dvija
sarvam etad aeṣeṇa ṛṇu me vadatāṃ vara
5 aunaka uvāca
5 rotum icchāmy aeṣeṇa kathām etāṃ manoramām
āstīkasya purāṇasya brāhmaṇasya yaasvinaḥ
6 sūta uvāca
6 itihāsam imaṃ vṛddhāḥ purāṇaṃ paricakṣate
kṛṣṇadvaipāyanaproktaṃ naimiṣāraṇyavāsinaḥ
7 pūrvaṃ pracoditaḥ sūtaḥ pitā me lomaharṣaṇaḥ
iṣyo vyāsasya medhāvī brāhmaṇair idam uktavān
8 tasmād aham uparutya pravakṣyāmi yathātatham
idam āstīkam ākhyānaṃ tubhyaṃ aunaka pṛcchate
9 āstīkasya pitā hy āsīt prajāpatisamaḥ prabhuḥ
brahmacārī yatāhāras tapasy ugre rataḥ sadā
10 jaratkārur iti khyāta ūrdhvaretā mahān ṛṣiḥ
yāyāvarāṇāṃ dharmajñaḥ pravaraḥ saṃitavrataḥ
11 aṭamānaḥ kadā cit sa svān dadara pitāmahān
lambamānān mahāgarte pādair ūrdhvair adhomukhān
12 tān abravīt sa dṛṣṭvaiva jaratkāruḥ pitāmahān
ke bhavanto 'valambante garte 'smin vā adhomukhāḥ
13 vīraṇastambake lagnāḥ sarvataḥ paribhakṣite
mūṣakena nigūḍhena garte 'smin nityavāsinā
14 pitara ūcuḥ
14 yāyāvarā nāma vayam ṛṣayaḥ saṃitavratāḥ
saṃtānaprakṣayād brahmann adho gacchāma medinīm
15 asmākaṃ saṃtatis tv eko jaratkārur iti rutaḥ
mandabhāgyo 'lpabhāgyānāṃ tapa eva samāsthitaḥ
16 na sa putrāñ janayituṃ dārān mūḍha cikīrṣati
tena lambāmahe garte saṃtānaprakṣayād iha
17 anāthās tena nāthena yathā duṣkṛtinas tathā
kas tvaṃ bandhur ivāsmākam anuocasi sattama
18 jñātum icchāmahe brahman ko bhavān iha dhiṣṭhitaḥ
kimarthaṃ caiva naḥ ocyān anukampitum arhasi
19 jaratkārur uvāca
19 mama pūrve bhavanto vai pitaraḥ sapitāmahāḥ
brūta kiṃ karavāṇy adya jaratkārur ahaṃ svayam
20 pitara ūcuḥ
20 yatasva yatnavāṃs tāta saṃtānāya kulasya naḥ
ātmano 'rthe 'smadarthe ca dharma ity eva cābhibho
21 na hi dharmaphalais tāta na tapobhiḥ susaṃcitaiḥ
tāṃ gatiṃ prāpnuvantīha putriṇo yāṃ vrajanti ha
22 tad dāragrahaṇe yatnaṃ saṃtatyāṃ ca manaḥ kuru
putrakāsmanniyogāt tvam etan naḥ paramaṃ hitam
23 jaratkārur uvāca
23 na dārān vai kariṣyāmi sadā me bhāvitaṃ manaḥ
bhavatāṃ tu hitārthāya kariṣye dārasaṃgraham
24 samayena ca kartāham anena vidhipūrvakam
tathā yady upalapsyāmi kariṣye nānyathā tv aham
25 sanāmnī yā bhavitrī me ditsitā caiva bandhubhiḥ
bhaikṣavat tām ahaṃ kanyām upayaṃsye vidhānataḥ
26 daridrāya hi me bhāryāṃ ko dāsyati vieṣataḥ
pratigrahīṣye bhikṣāṃ tu yadi ka cit pradāsyati
27 evaṃ dārakriyāhetoḥ prayatiṣye pitāmahāḥ
anena vidhinā avan na kariṣye 'ham anyathā
28 tatra cotpatsyate jantur bhavatāṃ tāraṇāya vai
āvataṃ sthānam āsādya modantāṃ pitaro mama
29 sūta uvāca
29 tato niveāya tadā sa vipraḥ saṃitavrataḥ
mahīṃ cacāra dārārthī na ca dārān avindata
30 sa kadā cid vanaṃ gatvā vipraḥ pitṛvacaḥ smaran
cukroa kanyābhikṣārthī tisro vācaḥ anair iva
31 taṃ vāsukiḥ pratyagṛhṇād udyamya bhaginīṃ tadā
na sa tāṃ pratijagrāha na sanāmnīti cintayan
32 sanāmnīm udyatāṃ bhāryāṃ gṛhṇīyām iti tasya hi
mano niviṣṭam abhavaj jaratkāror mahātmanaḥ
33 tam uvāca mahāprājño jaratkārur mahātapāḥ
kiṃnāmnī bhaginīyaṃ te brūhi satyaṃ bhujaṃgama
34 vāsukir uvāca
34 jaratkāro jaratkāruḥ svaseyam anujā mama
tvadarthaṃ rakṣitā pūrvaṃ pratīcchemāṃ dvijottama
35 sūta uvāca
35 mātrā hi bhujagāḥ aptāḥ pūrvaṃ brahmavidāṃ vara
janamejayasya vo yajñe dhakṣyaty anilasārathiḥ
36 tasya āpasya āntyarthaṃ pradadau pannagottamaḥ
svasāram ṛṣaye tasmai suvratāya tapasvine
37 sa ca tāṃ pratijagrāha vidhidṛṣṭena karmaṇā
āstīko nāma putra ca tasyāṃ jajñe mahātmanaḥ
38 tapasvī ca mahātmā ca vedavedāṅgapāragaḥ
samaḥ sarvasya lokasya pitṛmātṛbhayāpahaḥ
39 atha kālasya mahataḥ pāṇḍaveyo narādhipaḥ
ājahāra mahāyajñaṃ sarpasatram iti rutiḥ
40 tasmin pravṛtte satre tu sarpāṇām antakāya vai
mocayām āsa taṃ āpam āstīkaḥ sumahāyaāḥ
41 nāgāṃ ca mātulāṃ caiva tathā cānyān sa bāndhavān
pitṝṃ ca tārayām āsa saṃtatyā tapasā tathā
vratai ca vividhair brahman svādhyāyai cānṛṇo 'bhavat
42 devāṃ ca tarpayām āsa yajñair vividhadakṣiṇaiḥ
ṛṣīṃ ca brahmacaryeṇa saṃtatyā ca pitāmahān
43 apahṛtya guruṃ bhāraṃ pitṝṇāṃ saṃitavrataḥ
jaratkārur gataḥ svargaṃ sahitaḥ svaiḥ pitāmahaiḥ
44 āstīkaṃ ca sutaṃ prāpya dharmaṃ cānuttamaṃ muniḥ
jaratkāruḥ sumahatā kālena svargam īyivān
45 etad ākhyānam āstīkaṃ yathāvat kīrtitaṃ mayā
prabrūhi bhṛguārdūla kiṃ bhūyaḥ kathyatām iti

 

 
  < zpt Kniha 1  -  Ādiparvan kapitola 14.  
 
1 aunaka uvāca
1 saute kathaya tām etāṃ vistareṇa kathāṃ punaḥ
āstīkasya kaveḥ sādhoḥ urūṣā paramā hi naḥ
2 madhuraṃ kathyate saumya lakṣṇākṣarapadaṃ tvayā
prīyāmahe bhṛaṃ tāta pitevedaṃ prabhāṣase
3 asmacchurūṣaṇe nityaṃ pitā hi niratas tava
ācaṣṭaitad yathākhyānaṃ pitā te tvaṃ tathā vada
4 sūta uvāca
4 āyuṣyam idam ākhyānam āstīkaṃ kathayāmi te
yathā rutaṃ kathayataḥ sakāād vai pitur mayā
5 purā devayuge brahman prajāpatisute ubhe
āstāṃ bhaginyau rūpeṇa samupete 'dbhute 'naghe
6 te bhārye kayapasyāstāṃ kadrū ca vinatā ca ha
prādāt tābhyāṃ varaṃ prītaḥ prajāpatisamaḥ patiḥ
kayapo dharmapatnībhyāṃ mudā paramayā yutaḥ
7 varātisargaṃ rutvaiva kayapād uttamaṃ ca te
harṣād apratimāṃ prītiṃ prāpatuḥ sma varastriyau
8 vavre kadrūḥ sutān nāgān sahasraṃ tulyatejasaḥ
dvau putrau vinatā vavre kadrūputrādhikau bale
ojasā tejasā caiva vikrameṇādhikau sutau
9 tasyai bhartā varaṃ prādād adhyardhaṃ putram īpsitam
evam astv iti taṃ cāha kayapaṃ vinatā tadā
10 kṛtakṛtyā tu vinatā labdhvā vīryādhikau sutau
kadrū ca labdhvā putrāṇāṃ sahasraṃ tulyatejasām
11 dhāryau prayatnato garbhāv ity uktvā sa mahātapāḥ
te bhārye varasaṃhṛṣṭe kayapo vanam āviat
12 kālena mahatā kadrūr aṇḍānāṃ daatīr daa
janayām āsa viprendra dve aṇḍe vinatā tadā
13 tayor aṇḍāni nidadhuḥ prahṛṣṭāḥ paricārikāḥ
sopasvedeṣu bhāṇḍeṣu pañca varṣaatāni ca
14 tataḥ pañcaate kāle kadrūputrā viniḥsṛtāḥ
aṇḍābhyāṃ vinatāyās tu mithunaṃ na vyadṛyata
15 tataḥ putrārthiṇī devī vrīḍitā sā tapasvinī
aṇḍaṃ bibheda vinatā tatra putram adṛkṣata
16 pūrvārdhakāyasaṃpannam itareṇāprakāatā
sa putro roṣasaṃpannaḥ aāpainām iti rutiḥ
17 yo 'ham evaṃ kṛto mātas tvayā lobhaparītayā
arīreṇāsamagro 'dya tasmād dāsī bhaviṣyasi
18 pañca varṣaatāny asyā yayā vispardhase saha
eṣa ca tvāṃ suto mātar dāsyatvān mokṣayiṣyati
19 yady enam api mātas tvaṃ mām ivāṇḍavibhedanāt
na kariṣyasy adehaṃ vā vyaṅgaṃ vāpi tapasvinam
20 pratipālayitavyas te janmakālo 'sya dhīrayā
viiṣṭabalam īpsantyā pañcavarṣaatāt paraḥ
21 evaṃ aptvā tataḥ putro vinatām antarikṣagaḥ
aruṇo dṛyate brahman prabhātasamaye sadā
22 garuḍo 'pi yathākālaṃ jajñe pannagasūdanaḥ
sa jātamātro vinatāṃ parityajya kham āviat
23 ādāsyann ātmano bhojyam annaṃ vihitam asya yat
vidhātrā bhṛguārdūla kṣudhitasya bubhukṣataḥ

 

 
  < zpt Kniha 1  -  Ādiparvan kapitola 15.  
 
1 sūta uvāca
1 etasminn eva kāle tu bhaginyau te tapodhana
apayatāṃ samāyāntam uccaiḥravasam antikāt
2 yaṃ taṃ devagaṇāḥ sarve hṛṣṭarūpā apūjayan
mathyamāne 'mṛte jātam avaratnam anuttamam
3 mahaughabalam avānām uttamaṃ javatāṃ varam
rīmantam ajaraṃ divyaṃ sarvalakṣaṇalakṣitam
4 aunaka uvāca
4 kathaṃ tad amṛtaṃ devair mathitaṃ kva ca aṃsa me
yatra jajñe mahāvīryaḥ so 'varājo mahādyutiḥ
5 sūta uvāca
5 jvalantam acalaṃ meruṃ tejorāim anuttamam
ākṣipantaṃ prabhāṃ bhānoḥ svaṛṅgaiḥ kāñcanojjvalaiḥ
6 kāñcanābharaṇaṃ citraṃ devagandharvasevitam
aprameyam anādhṛṣyam adharmabahulair janaiḥ
7 vyālair ācaritaṃ ghorair divyauṣadhividīpitam
nākam āvṛtya tiṣṭhantam ucchrayeṇa mahāgirim
8 agamyaṃ manasāpy anyair nadīvṛkṣasamanvitam
nānāpatagasaṃghai ca nāditaṃ sumanoharaiḥ
9 tasya pṛṣṭham upāruhya bahuratnācitaṃ ubham
anantakalpam udviddhaṃ surāḥ sarve mahaujasaḥ
10 te mantrayitum ārabdhās tatrāsīnā divaukasaḥ
amṛtārthe samāgamya taponiyamasaṃsthitāḥ
11 tatra nārāyaṇo devo brahmāṇam idam abravīt
cintayatsu sureṣv evaṃ mantrayatsu ca sarvaaḥ
12 devair asurasaṃghai ca mathyatāṃ kalaodadhiḥ
bhaviṣyaty amṛtaṃ tatra mathyamāne mahodadhau
13 sarvauṣadhīḥ samāvāpya sarvaratnāni caiva hi
manthadhvam udadhiṃ devā vetsyadhvam amṛtaṃ tataḥ

 

 
  < zpt Kniha 1  -  Ādiparvan kapitola 16.  
 
1 sūta uvāca
1 tato 'bhraikharākārair giriṛṅgair alaṃkṛtam
mandaraṃ parvatavaraṃ latājālasamāvṛtam
2 nānāvihagasaṃghuṣṭaṃ nānādaṃṣṭrisamākulam
kiṃnarair apsarobhi ca devair api ca sevitam
3 ekādaa sahasrāṇi yojanānāṃ samucchritam
adho bhūmeḥ sahasreṣu tāvatsv eva pratiṣṭhitam
4 tam uddhartuṃ na aktā vai sarve devagaṇās tadā
viṣṇum āsīnam abhyetya brahmāṇaṃ cedam abruvan
5 bhavantāv atra kurutāṃ buddhiṃ naiḥreyasīṃ parām
mandaroddharaṇe yatnaḥ kriyatāṃ ca hitāya naḥ
6 tatheti cābravīd viṣṇur brahmaṇā saha bhārgava
tato 'nantaḥ samutthāya brahmaṇā paricoditaḥ
nārāyaṇena cāpy uktas tasmin karmaṇi vīryavān
7 atha parvatarājānaṃ tam ananto mahābalaḥ
ujjahāra balād brahman savanaṃ savanaukasam
8 tatas tena surāḥ sārdhaṃ samudram upatasthire
tam ūcur amṛtārthāya nirmathiṣyāmahe jalam
9 apāṃpatir athovāca mamāpy aṃo bhavet tataḥ
soḍhāsmi vipulaṃ mardaṃ mandarabhramaṇād iti
10 ūcu ca kūrmarājānam akūpāraṃ surāsurāḥ
girer adhiṣṭhānam asya bhavān bhavitum arhati
11 kūrmeṇa tu tathety uktvā pṛṣṭham asya samarpitam
tasya ailasya cāgraṃ vai yantreṇendro 'bhyapīḍayat
12 manthānaṃ mandaraṃ kṛtvā tathā netraṃ ca vāsukim
devā mathitum ārabdhāḥ samudraṃ nidhim ambhasām
amṛtārthinas tato brahman sahitā daityadānavāḥ
13 ekam antam upāliṣṭā nāgarājño mahāsurāḥ
vibudhāḥ sahitāḥ sarve yataḥ pucchaṃ tataḥ sthitāḥ
14 ananto bhagavān devo yato nārāyaṇas tataḥ
ira udyamya nāgasya punaḥ punar avākṣipat
15 vāsuker atha nāgasya sahasākṣipyataḥ suraiḥ
sadhūmāḥ sārciṣo vātā niṣpetur asakṛn mukhāt
16 te dhūmasaṃghāḥ saṃbhūtā meghasaṃghāḥ savidyutaḥ
abhyavarṣan suragaṇāñ ramasaṃtāpakaritān
17 tasmāc ca girikūṭāgrāt pracyutāḥ puṣpavṛṣṭayaḥ
surāsuragaṇān mālyaiḥ sarvataḥ samavākiran
18 babhūvātra mahāghoṣo mahāmegharavopamaḥ
udadher mathyamānasya mandareṇa surāsuraiḥ
19 tatra nānājalacarā viniṣpiṣṭā mahādriṇā
vilayaṃ samupājagmuḥ atao lavaṇāmbhasi
20 vāruṇāni ca bhūtāni vividhāni mahīdharaḥ
pātālatalavāsīni vilayaṃ samupānayat
21 tasmiṃ ca bhrāmyamāṇe 'drau saṃghṛṣyantaḥ parasparam
nyapatan patagopetāḥ parvatāgrān mahādrumāḥ
22 teṣāṃ saṃgharṣaja cāgnir arcirbhiḥ prajvalan muhuḥ
vidyudbhir iva nīlābhram āvṛṇon mandaraṃ girim
23 dadāha kuñjarāṃ caiva siṃhāṃ caiva viniḥsṛtān
vigatāsūni sarvāṇi sattvāni vividhāni ca
24 tam agnim amarareṣṭhaḥ pradahantaṃ tatas tataḥ
vāriṇā meghajenendraḥ amayām āsa sarvataḥ
25 tato nānāvidhās tatra susruvuḥ sāgarāmbhasi
mahādrumāṇāṃ niryāsā bahava cauṣadhīrasāḥ
26 teṣām amṛtavīryāṇāṃ rasānāṃ payasaiva ca
amaratvaṃ surā jagmuḥ kāñcanasya ca niḥsravāt
27 atha tasya samudrasya taj jātam udakaṃ payaḥ
rasottamair vimiraṃ ca tataḥ kṣīrād abhūd ghṛtam
28 tato brahmāṇam āsīnaṃ devā varadam abruvan
rāntāḥ sma subhṛaṃ brahman nodbhavaty amṛtaṃ ca tat
29 ṛte nārāyaṇaṃ devaṃ daityā nāgottamās tathā
cirārabdham idaṃ cāpi sāgarasyāpi manthanam
30 tato nārāyaṇaṃ devaṃ brahmā vacanam abravīt
vidhatsvaiṣāṃ balaṃ viṣṇo bhavān atra parāyaṇam
31 viṣṇur uvāca
31 balaṃ dadāmi sarveṣāṃ karmaitad ye samāsthitāḥ
kṣobhyatāṃ kalaaḥ sarvair mandaraḥ parivartyatām
32 sūta uvāca
32 nārāyaṇavacaḥ rutvā balinas te mahodadheḥ
tat payaḥ sahitā bhūya cakrire bhṛam ākulam
33 tataḥ atasahasrāṃuḥ samāna iva sāgarāt
prasannabhāḥ samutpannaḥ somaḥ ītāṃur ujjvalaḥ
34 rīr anantaram utpannā ghṛtāt pāṇḍuravāsinī
surā devī samutpannā turagaḥ pāṇḍuras tathā
35 kaustubha ca maṇir divya utpanno 'mṛtasaṃbhavaḥ
marīcivikacaḥ rīmān nārāyaṇarogataḥ
36 rīḥ surā caiva soma ca turaga ca manojavaḥ
yato devās tato jagmur ādityapatham āritāḥ
37 dhanvantaris tato devo vapuṣmān udatiṣṭhata
vetaṃ kamaṇḍaluṃ bibhrad amṛtaṃ yatra tiṣṭhati
38 etad atyadbhutaṃ dṛṣṭvā dānavānāṃ samutthitaḥ
amṛtārthe mahān nādo mamedam iti jalpatām
39 tato nārāyaṇo māyām āsthito mohinīṃ prabhuḥ
strīrūpam adbhutaṃ kṛtvā dānavān abhisaṃritaḥ
40 tatas tad amṛtaṃ tasyai dadus te mūḍhacetasaḥ
striyai dānavadaiteyāḥ sarve tadgatamānasāḥ

 

 
  < zpt Kniha 1  -  Ādiparvan kapitola 17.  
 
1 sūta uvāca
1 athāvaraṇamukhyāni nānāpraharaṇāni ca
pragṛhyābhyadravan devān sahitā daityadānavāḥ
2 tatas tad amṛtaṃ devo viṣṇur ādāya vīryavān
jahāra dānavendrebhyo nareṇa sahitaḥ prabhuḥ
3 tato devagaṇāḥ sarve papus tad amṛtaṃ tadā
viṣṇoḥ sakāāt saṃprāpya saṃbhrame tumule sati
4 tataḥ pibatsu tatkālaṃ deveṣv amṛtam īpsitam
rāhur vibudharūpeṇa dānavaḥ prāpibat tadā
5 tasya kaṇṭham anuprāpte dānavasyāmṛte tadā
ākhyātaṃ candrasūryābhyāṃ surāṇāṃ hitakāmyayā
6 tato bhagavatā tasya ira chinnam alaṃkṛtam
cakrāyudhena cakreṇa pibato 'mṛtam ojasā
7 tac chailaṛṅgapratimaṃ dānavasya iro mahat
cakreṇotkṛttam apatac cālayad vasudhātalam
8 tato vairavinirbandhaḥ kṛto rāhumukhena vai
āvata candrasūryābhyāṃ grasaty adyāpi caiva tau
9 vihāya bhagavāṃ cāpi strīrūpam atulaṃ hariḥ
nānāpraharaṇair bhīmair dānavān samakampayat
10 tataḥ pravṛttaḥ saṃgrāmaḥ samīpe lavaṇāmbhasaḥ
surāṇām asurāṇāṃ ca sarvaghorataro mahān
11 prāsāḥ suvipulās tīkṣṇā nyapatanta sahasraaḥ
tomarā ca sutīkṣṇāgrāḥ astrāṇi vividhāni ca
12 tato 'surā cakrabhinnā vamanto rudhiraṃ bahu
asiaktigadārugṇā nipetur dharaṇītale
13 chinnāni paṭṭiai cāpi irāṃsi yudhi dāruṇe
taptakāñcanajālāni nipetur aniaṃ tadā
14 rudhireṇāvaliptāṅgā nihatā ca mahāsurāḥ
adrīṇām iva kūṭāni dhāturaktāni erate
15 hāhākāraḥ samabhavat tatra tatra sahasraaḥ
anyonyaṃ chindatāṃ astrair āditye lohitāyati
16 parighai cāyasaiḥ pītaiḥ saṃnikarṣe ca muṣṭibhiḥ
nighnatāṃ samare 'nyonyaṃ abdo divam ivāspṛat
17 chindhi bhindhi pradhāvadhvaṃ pātayābhisareti ca
vyarūyanta mahāghorāḥ abdās tatra samantataḥ
18 evaṃ sutumule yuddhe vartamāne bhayāvahe
naranārāyaṇau devau samājagmatur āhavam
19 tatra divyaṃ dhanur dṛṣṭvā narasya bhagavān api
cintayām āsa vai cakraṃ viṣṇur dānavasūdanam
20 tato 'mbarāc cintitamātram āgataṃ; mahāprabhaṃ cakram amitratāpanam
vibhāvasos tulyam akuṇṭhamaṇḍalaṃ; sudaranaṃ bhīmam ajayyam uttamam
21 tad āgataṃ jvalitahutāanaprabhaṃ; bhayaṃkaraṃ karikarabāhur acyutaḥ
mumoca vai capalam udagravegavan; mahāprabhaṃ paranagarāvadāraṇam
22 tad antakajvalanasamānavarcasaṃ; punaḥ punar nyapatata vegavat tadā
vidārayad ditidanujān sahasraaḥ; kareritaṃ puruṣavareṇa saṃyuge
23 dahat kva cij jvalana ivāvalelihat; prasahya tān asuragaṇān nyakṛntata
praveritaṃ viyati muhuḥ kṣitau tadā; papau raṇe rudhiram atho piācavat
24 athāsurā giribhir adīnacetaso; muhur muhuḥ suragaṇam ardayaṃs tadā
mahābalā vigalitameghavarcasaḥ; sahasrao gaganam abhiprapadya ha
25 athāmbarād bhayajananāḥ prapedire; sapādapā bahuvidhamegharūpiṇaḥ
mahādrayaḥ pravigalitāgrasānavaḥ; parasparaṃ drutam abhihatya sasvanāḥ
26 tato mahī pravicalitā sakānanā; mahādripātābhihatā samantataḥ
parasparaṃ bhṛam abhigarjatāṃ muhū; raṇājire bhṛam abhisaṃpravartite
27 naras tato varakanakāgrabhūṣaṇair; maheṣubhir gaganapathaṃ samāvṛṇot
vidārayan giriikharāṇi patribhir; mahābhaye 'suragaṇavigrahe tadā
28 tato mahīṃ lavaṇajalaṃ ca sāgaraṃ; mahāsurāḥ praviviur arditāḥ suraiḥ
viyadgataṃ jvalitahutāanaprabhaṃ; sudaranaṃ parikupitaṃ niāmya ca
29 tataḥ surair vijayam avāpya mandaraḥ; svam eva deaṃ gamitaḥ supūjitaḥ
vinādya khaṃ divam api caiva sarvaas; tato gatāḥ saliladharā yathāgatam
30 tato 'mṛtaṃ sunihitam eva cakrire; surāḥ parāṃ mudam abhigamya puṣkalām
dadau ca taṃ nidhim amṛtasya rakṣituṃ; kirīṭine balabhid athāmaraiḥ saha

 

 
  < zpt Kniha 1  -  Ādiparvan kapitola 18.  
 
1 sūta uvāca
1 etat te sarvam ākhyātam amṛtaṃ mathitaṃ yathā
yatra so 'vaḥ samutpannaḥ rīmān atulavikramaḥ
2 yaṃ niāmya tadā kadrūr vinatām idam abravīt
uccaiḥravā nu kiṃvarṇo bhadre jānīhi māciram
3 vinatovāca
3 veta evāvarājo 'yaṃ kiṃ vā tvaṃ manyase ubhe
brūhi varṇaṃ tvam apy asya tato 'tra vipaṇāvahe
4 kadrūr uvāca
4 kṛṣṇavālam ahaṃ manye hayam enaṃ ucismite
ehi sārdhaṃ mayā dīvya dāsībhāvāya bhāmini
5 sūta uvāca
5 evaṃ te samayaṃ kṛtvā dāsībhāvāya vai mithaḥ
jagmatuḥ svagṛhān eva vo drakṣyāva iti sma ha
6 tataḥ putrasahasraṃ tu kadrūr jihmaṃ cikīrṣatī
ājñāpayām āsa tadā vālā bhūtvāñjanaprabhāḥ
7 āviadhvaṃ hayaṃ kṣipraṃ dāsī na syām ahaṃ yathā
tad vākyaṃ nānvapadyanta tāñ aāpa bhujaṃgamān
8 sarpasatre vartamāne pāvako vaḥ pradhakṣyati
janamejayasya rājarṣeḥ pāṇḍaveyasya dhīmataḥ
9 āpam enaṃ tu urāva svayam eva pitāmahaḥ
atikrūraṃ samuddiṣṭaṃ kadrvā daivād atīva hi
10 sārdhaṃ devagaṇaiḥ sarvair vācaṃ tām anvamodata
bahutvaṃ prekṣya sarpāṇāṃ prajānāṃ hitakāmyayā
11 tigmavīryaviṣā hy ete dandaūkā mahābalāḥ
teṣāṃ tīkṣṇaviṣatvād dhi prajānāṃ ca hitāya vai
prādād viṣahaṇīṃ vidyāṃ kāyapāya mahātmane

 

 
  < zpt Kniha 1  -  Ādiparvan kapitola 19.  
 
1 sūta uvāca
1 tato rajanyāṃ vyuṣṭāyāṃ prabhāta udite ravau
kadrū ca vinatā caiva bhaginyau te tapodhana
2 amarṣite susaṃrabdhe dāsye kṛtapaṇe tadā
jagmatus turagaṃ draṣṭum ucchaiḥravasam antikāt
3 dadṛāte tadā tatra samudraṃ nidhim ambhasām
timiṃgilajhaṣākīrṇaṃ makarair āvṛtaṃ tathā
4 sattvai ca bahusāhasrair nānārūpaiḥ samāvṛtam
ugrair nityam anādhṛṣyaṃ kūrmagrāhasamākulam
5 ākaraṃ sarvaratnānām ālayaṃ varuṇasya ca
nāgānām ālayaṃ ramyam uttamaṃ saritāṃ patim
6 pātālajvalanāvāsam asurāṇāṃ ca bandhanam
bhayaṃkaraṃ ca sattvānāṃ payasāṃ nidhim arṇavam
7 ubhaṃ divyam amartyānām amṛtasyākaraṃ param
aprameyam acintyaṃ ca supuṇyajalam adbhutam
8 ghoraṃ jalacarārāvaraudraṃ bhairavanisvanam
gambhīrāvartakalilaṃ sarvabhūtabhayaṃkaram
9 velādolānilacalaṃ kṣobhodvegasamutthitam
vīcīhastaiḥ pracalitair nṛtyantam iva sarvaaḥ
10 candravṛddhikṣayavaād udvṛttormidurāsadam
pāñcajanyasya jananaṃ ratnākaram anuttamam
11 gāṃ vindatā bhagavatā govindenāmitaujasā
varāharūpiṇā cāntarvikṣobhitajalāvilam
12 brahmarṣiṇā ca tapatā varṣāṇāṃ atam atriṇā
anāsāditagādhaṃ ca pātālatalam avyayam
13 adhyātmayoganidrāṃ ca padmanābhasya sevataḥ
yugādikālaayanaṃ viṣṇor amitatejasaḥ
14 vaḍavāmukhadīptāgnes toyahavyapradaṃ ubham
agādhapāraṃ vistīrṇam aprameyaṃ saritpatim
15 mahānadībhir bahvībhiḥ spardhayeva sahasraaḥ
abhisāryamāṇam aniaṃ dadṛāte mahārṇavam
16 gambhīraṃ timimakarograsaṃkulaṃ taṃ; garjantaṃ jalacararāvaraudranādaiḥ
vistīrṇaṃ dadṛatur ambaraprakāaṃ; te 'gādhaṃ nidhim urum ambhasām anantam
17 ity evaṃ jhaṣamakarormisaṃkulaṃ taṃ; gambhīraṃ vikasitam ambaraprakāam
pātālajvalanaikhāvidīpitaṃ taṃ; payantyau drutam abhipetatus tadānīm

 

 
  < zpt Kniha 1  -  Ādiparvan kapitola 20.  
 
1 sūta uvāca
1 taṃ samudram atikramya kadrūr vinatayā saha
nyapatat turagābhyāe nacirād iva īghragā
2 niāmya ca bahūn vālān kṛṣṇān pucchaṃ samāritān
vinatāṃ viṣaṇṇavadanāṃ kadrūr dāsye nyayojayat
3 tataḥ sā vinatā tasmin paṇitena parājitā
abhavad duḥkhasaṃtaptā dāsībhāvaṃ samāsthitā
4 etasminn antare caiva garuḍaḥ kāla āgate
vinā mātrā mahātejā vidāryāṇḍam ajāyata
5 agnirāir ivodbhāsan samiddho 'tibhayaṃkaraḥ
pravṛddhaḥ sahasā pakṣī mahākāyo nabhogataḥ
6 taṃ dṛṣṭvā araṇaṃ jagmuḥ prajāḥ sarvā vibhāvasum
praṇipatyābruvaṃ cainam āsīnaṃ vivarūpiṇam
7 agne mā tvaṃ pravardhiṣṭhāḥ kaccin no na didhakṣasi
asau hi rāiḥ sumahān samiddhas tava sarpati
8 agnir uvāca
8 naitad evaṃ yathā yūyaṃ manyadhvam asurārdanāḥ
garuḍo balavān eṣa mama tulyaḥ svatejasā
9 sūta uvāca
9 evam uktās tato gatvā garuḍaṃ vāgbhir astuvan
adūrād abhyupetyainaṃ devāḥ sarṣigaṇās tadā
10 tvam ṛṣis tvaṃ mahābhāgas tvaṃ devaḥ patagevaraḥ
tvaṃ prabhus tapanaprakhyas tvaṃ nas trāṇam anuttamam
11 balormimān sādhur adīnasattvaḥ; samṛddhimān duṣprasahas tvam eva
tapaḥ rutaṃ sarvam ahīnakīrte; anāgataṃ copagataṃ ca sarvam
12 tvam uttamaḥ sarvam idaṃ carācaraṃ; gabhastibhir bhānur ivāvabhāsase
samākṣipan bhānumataḥ prabhāṃ muhus; tvam antakaḥ sarvam idaṃ dhruvādhruvam
13 divākaraḥ parikupito yathā dahet; prajās tathā dahasi hutāanaprabha
bhayaṃkaraḥ pralaya ivāgnir utthito; vināayan yugaparivartanāntakṛt
14 khagevaraṃ araṇam upasthitā vayaṃ; mahaujasaṃ vitimiram abhragocaram
mahābalaṃ garuḍam upetya khecaraṃ; parāvaraṃ varadam ajayyavikramam
15 evaṃ stutaḥ suparṇas tu devaiḥ sarṣigaṇais tadā
tejasaḥ pratisaṃhāram ātmanaḥ sa cakāra ha