Náboženství
Hinduismus Mahábháráta
  < zpìt Kniha 1  -  Ādiparvan kapitola 4. - 10.  
     
  < zpìt Kniha 1  -  Ādiparvan kapitola 4.  
 
1 lomaharṣaṇaputra ugraœravāḥ sūtaḥ paurāṇiko naimiṣāraṇye œaunakasya kulapater dvādaœavārṣike satre ṛṣe
2 paurāṇikaḥ purāṇe kṛtaœramaḥ sa tān kṛtāñjalir uvāca
kiṃ bhavantaḥ œrotum icchanti
kim ahaṃ bruvāṇīti
3 tam ṛṣaya ūcuḥ
paramaṃ lomaharṣaṇe prakṣyāmas tvāṃ vakṣyasi ca naḥ œuœrūṣatāṃ kathāyogam
tad bhagavāṃs tu tāvac chaunako 'gniœaraṇam adhyāste
4 yo 'sau divyāḥ kathā veda devatāsurasaṃkathāḥ
manuṣyoragagandharvakathā veda ca sarvaœaḥ
5 sa cāpy asmin makhe saute vidvān kulapatir dvijaḥ
dakṣo dhṛtavrato dhīmāñ œāstre cāraṇyake guruḥ
6 satyavādī œamaparas tapasvī niyatavrataḥ
sarveṣām eva no mānyaḥ sa tāvat pratipālyatām
7 tasminn adhyāsati gurāv āsanaṃ paramārcitam
tato vakṣyasi yat tvāṃ sa prakṣyati dvijasattamaḥ
8 sūta uvāca
8 evam astu gurau tasminn upaviṣṭe mahātmani
tena pṛṣṭaḥ kathāḥ puṇyā vakṣyāmi vividhāœrayāḥ
9 so 'tha viprarṣabhaḥ kāryaṃ kṛtvā sarvaṃ yathākramam
devān vāgbhiḥ pitṝn adbhis tarpayitvājagāma ha
10 yatra brahmarṣayaḥ siddhās ta āsīnā yatavratāḥ
yajñāyatanam āœritya sūtaputrapuraḥsarāḥ
11 ṛtvikṣv atha sadasyeṣu sa vai gṛhapatis tataḥ
upaviṣṭeṣūpaviṣṭaḥ œaunako 'thābravīd idam

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 5.  
 
1 œaunaka uvāca
1 purāṇam akhilaṃ tāta pitā te 'dhītavān purā
kaccit tvam api tat sarvam adhīṣe lomaharṣaṇe
2 purāṇe hi kathā divyā ādivaṃœāœ ca dhīmatām
kathyante tāḥ purāsmābhiḥ œrutāḥ pūrvaṃ pitus tava
3 tatra vaṃœam ahaṃ pūrvaṃ œrotum icchāmi bhārgavam
kathayasva kathām etāṃ kalyāḥ sma œravaṇe tava
4 sūta uvāca
4 yad adhītaṃ purā samyag dvijaœreṣṭha mahātmabhiḥ
vaiœaṃpāyanaviprādyais taiœ cāpi kathitaṃ purā
5 yad adhītaṃ ca pitrā me samyak caiva tato mayā
tat tāvac chṛṇu yo devaiḥ sendraiḥ sāgnimarudgaṇaiḥ
pūjitaḥ pravaro vaṃœo bhṛgūṇāṃ bhṛgunandana
6 imaṃ vaṃœam ahaṃ brahman bhārgavaṃ te mahāmune
nigadāmi kathāyuktaṃ purāṇāœrayasaṃyutam
7 bhṛgoḥ sudayitaḥ putraœ cyavano nāma bhārgavaḥ
cyavanasyāpi dāyādaḥ pramatir nāma dhārmikaḥ
pramater apy abhūt putro ghṛtācyāṃ rurur ity uta
8 ruror api suto jajñe œunako vedapāragaḥ
pramadvarāyāṃ dharmātmā tava pūrvapitāmahāt
9 tapasvī ca yaœasvī ca œrutavān brahmavittamaḥ
dharmiṣṭhaḥ satyavādī ca niyato niyatendriyaḥ
10 œaunaka uvāca
10 sūtaputra yathā tasya bhārgavasya mahātmanaḥ
cyavanatvaṃ parikhyātaṃ tan mamācakṣva pṛcchataḥ
11 sūta uvāca
11 bhṛgoḥ sudayitā bhāryā pulomety abhiviœrutā
tasyāṃ garbhaḥ samabhavad bhṛgor vīryasamudbhavaḥ
12 tasmin garbhe saṃbhṛte 'tha pulomāyāṃ bhṛgūdvaha
samaye samaœīlinyāṃ dharmapatnyāṃ yaœasvinaḥ
13 abhiṣekāya niṣkrānte bhṛgau dharmabhṛtāṃ vare
āœramaṃ tasya rakṣo 'tha pulomābhyājagāma ha
14 taṃ praviœyāœramaṃ dṛṣṭvā bhṛgor bhāryām aninditām
hṛcchayena samāviṣṭo vicetāḥ samapadyata
15 abhyāgataṃ tu tad rakṣaḥ pulomā cārudarœanā
nyamantrayata vanyena phalamūlādinā tadā
16 tāṃ tu rakṣas tato brahman hṛcchayenābhipīḍitam
dṛṣṭvā hṛṣṭam abhūt tatra jihīrṣus tām aninditām
17 athāgniœaraṇe 'paœyaj jvalitaṃ jātavedasam
tam apṛcchat tato rakṣaḥ pāvakaṃ jvalitaṃ tadā
18 œaṃsa me kasya bhāryeyam agne pṛṣṭa ṛtena vai
satyas tvam asi satyaṃ me vada pāvaka pṛcchate
19 mayā hīyaṃ pūrvavṛtā bhāryārthe varavarṇinī
paœcāt tv imāṃ pitā prādād bhṛgave 'nṛtakāriṇe
20 seyaṃ yadi varārohā bhṛgor bhāryā rahogatā
tathā satyaṃ samākhyāhi jihīrṣāmy āœramād imām
21 manyur hi hṛdayaṃ me 'dya pradahann iva tiṣṭhati
matpurvabhāryāṃ yad imāṃ bhṛguḥ prāpa sumadhyamām
22 tad rakṣa evam āmantrya jvalitaṃ jātavedasam
œaṅkamāno bhṛgor bhāryāṃ punaḥ punar apṛcchata
23 tvam agne sarvabhūtānām antaœ carasi nityadā
sākṣivat puṇyapāpeṣu satyaṃ brūhi kave vacaḥ
24 matpūrvabhāryāpahṛtā bhṛguṇānṛtakāriṇā
seyaṃ yadi tathā me tvaṃ satyam ākhyātum arhasi
25 œrutvā tvatto bhṛgor bhāryāṃ hariṣyāmy aham āœramāt
jātavedaḥ paœyatas te vada satyāṃ giraṃ mama
26 tasya tad vacanaṃ œrutvā saptārcir duḥkhito bhṛœam
bhīto 'nṛtāc ca œāpāc ca bhṛgor ity abravīc chanaiḥ

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 6.  
 
1 sūta uvāca
1 agner atha vacaḥ œrutvā tad rakṣaḥ prajahāra tām
brahman varāharūpeṇa manomārutaraṃhasā
2 tataḥ sa garbho nivasan kukṣau bhṛgukulodvaha
roṣān mātuœ cyutaḥ kukṣeœ cyavanas tena so 'bhavat
3 taṃ dṛṣṭvā mātur udarāc cyutam ādityavarcasam
tad rakṣo bhasmasād bhūtaṃ papāta parimucya tām
4 sā tam ādāya suœroṇī sasāra bhṛgunandanam
cyavanaṃ bhārgavaṃ brahman pulomā duḥkhamūrcchitā
5 tāṃ dadarœa svayaṃ brahmā sarvalokapitāmahaḥ
rudatīṃ bāṣpapūrṇākṣīṃ bhṛgor bhāryām aninditām
sāntvayām āsa bhagavān vadhūṃ brahmā pitāmahaḥ
6 aœrubindūdbhavā tasyāḥ prāvartata mahānadī
anuvartatī sṛtiṃ tasyā bhṛgoḥ patnyā yaœasvinaḥ
7 tasyā mārgaṃ sṛtavatīṃ dṛṣṭvā tu saritaṃ tadā
nāma tasyās tadā nadyāœ cakre lokapitāmahaḥ
vadhūsareti bhagavāṃœ cyavanasyāœramaṃ prati
8 sa evaṃ cyavano jajñe bhṛgoḥ putraḥ pratāpavān
taṃ dadarœa pitā tatra cyavanaṃ tāṃ ca bhāminīm
9 sa pulomāṃ tato bhāryāṃ papraccha kupito bhṛguḥ
kenāsi rakṣase tasmai kathiteha jihīrṣave
na hi tvāṃ veda tad rakṣo madbhāryāṃ cāruhāsinīm
10 tat tvam ākhyāhi taṃ hy adya œaptum icchāmy ahaṃ ruṣā
bibheti ko na œāpān me kasya cāyaṃ vyatikramaḥ
11 pulomovāca
11 agninā bhagavaṃs tasmai rakṣase 'haṃ niveditā
tato mām anayad rakṣaḥ kroœantīṃ kurarīm iva
12 sāhaṃ tava sutasyāsya tejasā parimokṣitā
bhasmībhūtaṃ ca tad rakṣo mām utsṛjya papāta vai
13 sūta uvāca
13 iti œrutvā pulomāyā bhṛguḥ paramamanyumān
œaœāpāgnim abhikruddhaḥ sarvabhakṣo bhaviṣyasi

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 7.  
 
1 sūta uvāca
1 œaptas tu bhṛguṇā vahniḥ kruddho vākyam athābravīt
kim idaṃ sāhasaṃ brahman kṛtavān asi sāṃpratam
2 dharme prayatamānasya satyaṃ ca vadataḥ samam
pṛṣṭo yad abruvaṃ satyaṃ vyabhicāro 'tra ko mama
3 pṛṣṭo hi sākṣī yaḥ sākṣyaṃ jānamāno 'nyathā vadet
sa pūrvān ātmanaḥ sapta kule hanyāt tathā parān
4 yaœ ca kāryārthatattvajño jānamāno na bhāṣate
so 'pi tenaiva pāpena lipyate nātra saṃœayaḥ
5 œakto 'ham api œaptuṃ tvāṃ mānyās tu brāhmaṇā mama
jānato 'pi ca te vyaktaṃ kathayiṣye nibodha tat
6 yogena bahudhātmānaṃ kṛtvā tiṣṭhāmi mūrtiṣu
agnihotreṣu satreṣu kriyāsv atha makheṣu ca
7 vedoktena vidhānena mayi yad dhūyate haviḥ
devatāḥ pitaraœ caiva tena tṛptā bhavanti vai
8 āpo devagaṇāḥ sarve āpaḥ pitṛgaṇās tathā
darœaœ ca paurṇamāsaœ ca devānāṃ pitṛbhiḥ saha
9 devatāḥ pitaras tasmāt pitaraœ cāpi devatāḥ
ekībhūtāœ ca pūjyante pṛthaktvena ca parvasu
10 devatāḥ pitaraœ caiva juhvate mayi yat sadā
tridaœānāṃ pitṝṇāṃ ca mukham evam ahaṃ smṛtaḥ
11 amāvāsyāṃ ca pitaraḥ paurṇamāsyāṃ ca devatāḥ
manmukhenaiva hūyante bhuñjate ca hutaṃ haviḥ
sarvabhakṣaḥ kathaṃ teṣāṃ bhaviṣyāmi mukhaṃ tv aham
12 cintayitvā tato vahniœ cakre saṃhāram ātmanaḥ
dvijānām agnihotreṣu yajñasatrakriyāsu ca
13 niroṃkāravaṣaṭkārāḥ svadhāsvāhāvivarjitāḥ
vināgninā prajāḥ sarvās tata āsan suduḥkhitāḥ
14 atharṣayaḥ samudvignā devān gatvābruvan vacaḥ
agnināœāt kriyābhraṃœād bhrāntā lokās trayo 'naghāḥ
vidhadhvam atra yat kāryaṃ na syāt kālātyayo yathā
15 atharṣayaœ ca devāœ ca brahmāṇam upagamya tu
agner āvedayañ œāpaṃ kriyāsaṃhāram eva ca
16 bhṛguṇā vai mahābhāga œapto 'gniḥ kāraṇāntare
kathaṃ devamukho bhūtvā yajñabhāgāgrabhuk tathā
hutabhuk sarvalokeṣu sarvabhakṣatvam eṣyati
17 œrutvā tu tad vacas teṣām agnim āhūya lokakṛt
uvāca vacanaṃ œlakṣṇaṃ bhūtabhāvanam avyayam
18 lokānām iha sarveṣāṃ tvaṃ kartā cānta eva ca
tvaṃ dhārayasi lokāṃs trīn kriyāṇāṃ ca pravartakaḥ
sa tathā kuru lokeœa nocchidyeran kriyā yathā
19 kasmād evaṃ vimūḍhas tvam īœvaraḥ san hutāœanaḥ
tvaṃ pavitraṃ yadā loke sarvabhūtagataœ ca ha
20 na tvaṃ sarvaœarīreṇa sarvabhakṣatvam eṣyasi
upādāne 'rciṣo yās te sarvaṃ dhakṣyanti tāḥ œikhin
21 yathā sūryāṃœubhiḥ spṛṣṭaṃ sarvaṃ œuci vibhāvyate
tathā tvadarcirnirdagdhaṃ sarvaṃ œuci bhaviṣyati
22 tad agne tvaṃ mahat tejaḥ svaprabhāvād vinirgatam
svatejasaiva taṃ œāpaṃ kuru satyam ṛṣer vibho
devānāṃ cātmano bhāgaṃ gṛhāṇa tvaṃ mukhe hutam
23 evam astv iti taṃ vahniḥ pratyuvāca pitāmaham
jagāma œāsanaṃ kartuṃ devasya parameṣṭhinaḥ
24 devarṣayaœ ca muditās tato jagmur yathāgatam
ṛṣayaœ ca yathāpūrvaṃ kriyāḥ sarvāḥ pracakrire
25 divi devā mumudire bhūtasaṃghāœ ca laukikāḥ
agniœ ca paramāṃ prītim avāpa hatakalmaṣaḥ
26 evam eṣa purāvṛtta itihāso 'gniœāpajaḥ
pulomasya vināœaœ ca cyavanasya ca saṃbhavaḥ

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 8.  
 
1 sūta uvāca
1 sa cāpi cyavano brahman bhārgavo 'janayat sutam
sukanyāyāṃ mahātmānaṃ pramatiṃ dīptatejasam
2 pramatis tu ruruṃ nāma ghṛtācyāṃ samajījanat
ruruḥ pramadvarāyāṃ tu œunakaṃ samajījanat
3 tasya brahman ruroḥ sarvaṃ caritaṃ bhūritejasaḥ
vistareṇa pravakṣyāmi tac chṛṇu tvam aœeṣataḥ
4 ṛṣir āsīn mahān pūrvaṃ tapovidyāsamanvitaḥ
sthūlakeœa iti khyātaḥ sarvabhūtahite rataḥ
5 etasminn eva kāle tu menakāyāṃ prajajñivān
gandharvarājo viprarṣe viœvāvasur iti œrutaḥ
6 athāpsarā menakā sā taṃ garbhaṃ bhṛgunandana
utsasarja yathākālaṃ sthūlakeœāœramaṃ prati
7 utsṛjya caiva taṃ garbhaṃ nadyās tīre jagāma ha
kanyām amaragarbhābhāṃ jvalantīm iva ca œriyā
8 tāṃ dadarœa samutsṛṣṭāṃ nadītīre mahān ṛṣiḥ
sthūlakeœaḥ sa tejasvī vijane bandhuvarjitām
9 sa tāṃ dṛṣṭvā tadā kanyāṃ sthūlakeœo dvijottamaḥ
jagrāhātha muniœreṣṭhaḥ kṛpāviṣṭaḥ pupoṣa ca
vavṛdhe sā varārohā tasyāœramapade œubhā
10 pramadābhyo varā sā tu sarvarūpaguṇānvitā
tataḥ pramadvarety asyā nāma cakre mahān ṛṣiḥ
11 tām āœramapade tasya rurur dṛṣṭvā pramadvarām
babhūva kila dharmātmā madanānugatātmavān
12 pitaraṃ sakhibhiḥ so 'tha vācayām āsa bhārgavaḥ
pramatiœ cābhyayāc chrutvā sthūlakeœaṃ yaœasvinam
13 tataḥ prādāt pitā kanyāṃ rurave tāṃ pramadvarām
vivāhaṃ sthāpayitvāgre nakṣatre bhagadaivate
14 tataḥ katipayāhasya vivāhe samupasthite
sakhībhiḥ krīḍatī sārdhaṃ sā kanyā varavarṇinī
15 nāpaœyata prasuptaṃ vai bhujagaṃ tiryag āyatam
padā cainaṃ samākrāman mumūrṣuḥ kālacoditā
16 sa tasyāḥ saṃpramattāyāœ coditaḥ kāladharmaṇā
viṣopaliptān daœanān bhṛœam aṅge nyapātayat
17 sā daṣṭā sahasā bhūmau patitā gatacetanā
vyasur aprekṣaṇīyāpi prekṣaṇīyatamākṛtiḥ
18 prasuptevābhavac cāpi bhuvi sarpaviṣārditā
bhūyo manoharatarā babhūva tanumadhyamā
19 dadarœa tāṃ pitā caiva te caivānye tapasvinaḥ
viceṣṭamānāṃ patitāṃ bhūtale padmavarcasam
20 tataḥ sarve dvijavarāḥ samājagmuḥ kṛpānvitāḥ
svastyātreyo mahājānuḥ kuœikaḥ œaṅkhamekhalaḥ
21 bhāradvājaḥ kauṇakutsa ārṣṭiṣeṇo 'tha gautamaḥ
pramatiḥ saha putreṇa tathānye vanavāsinaḥ
22 tāṃ te kanyāṃ vyasuṃ dṛṣṭvā bhujagasya viṣārditām
ruruduḥ kṛpayāviṣṭā rurus tv ārto bahir yayau

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 9.  
 
1 sūta uvāca
1 teṣu tatropaviṣṭeṣu brāhmaṇeṣu samantataḥ
ruruœ cukroœa gahanaṃ vanaṃ gatvā suduḥkhitaḥ
2 œokenābhihataḥ so 'tha vilapan karuṇaṃ bahu
abravīd vacanaṃ œocan priyāṃ cintya pramadvarām
3 œete sā bhuvi tanvaṅgī mama œokavivardhinī
bāndhavānāṃ ca sarveṣāṃ kiṃ nu duḥkham ataḥ param
4 yadi dattaṃ tapas taptaṃ guravo vā mayā yadi
samyag ārādhitās tena saṃjīvatu mama priyā
5 yathā janmaprabhṛti vai yatātmāhaṃ dhṛtavrataḥ
pramadvarā tathādyaiva samuttiṣṭhatu bhāminī
6 devadūta uvāca
6 abhidhatse ha yad vācā ruro duḥkhena tan mṛṣā
na tu martyasya dharmātmann āyur asti gatāyuṣaḥ
7 gatāyur eṣā kṛpaṇā gandharvāpsarasoḥ sutā
tasmāc choke manas tāta mā kṛthās tvaṃ kathaṃ cana
8 upāyaœ cātra vihitaḥ pūrvaṃ devair mahātmabhiḥ
taṃ yadīcchasi kartuṃ tvaṃ prāpsyasīmāṃ pramadvarām
9 rurur uvāca
9 ka upāyaḥ kṛto devair brūhi tattvena khecara
kariṣye taṃ tathā œrutvā trātum arhati māṃ bhavān
10 devadūta uvāca
10 āyuṣo 'rdhaṃ prayacchasva kanyāyai bhṛgunandana
evam utthāsyati ruro tava bhāryā pramadvarā
11 rurur uvāca
11 āyuṣo 'rdhaṃ prayacchāmi kanyāyai khecarottama
œṛṅgārarūpābharaṇā uttiṣṭhatu mama priyā
12 sūta uvāca
12 tato gandharvarājaœ ca devadūtaœ ca sattamau
dharmarājam upetyedaṃ vacanaṃ pratyabhāṣatām
13 dharmarājāyuṣo 'rdhena ruror bhāryā pramadvarā
samuttiṣṭhatu kalyāṇī mṛtaiva yadi manyase
14 dharmarāja uvāca
14 pramadvarā ruror bhāryā devadūta yadīcchasi
uttiṣṭhatv āyuṣo 'rdhena ruror eva samanvitā
15 sūta uvāca
15 evam ukte tataḥ kanyā sodatiṣṭhat pramadvarā
ruros tasyāyuṣo 'rdhena supteva varavarṇinī
16 etad dṛṣṭaṃ bhaviṣye hi ruror uttamatejasaḥ
āyuṣo 'tipravṛddhasya bhāryārthe 'rdhaṃ hrasatv iti
17 tata iṣṭe 'hani tayoḥ pitarau cakratur mudā
vivāhaṃ tau ca remāte parasparahitaiṣiṇau
18 sa labdhvā durlabhāṃ bhāryāṃ padmakiñjalkasaprabhām
vrataṃ cakre vināœāya jihmagānāṃ dhṛtavrataḥ
19 sa dṛṣṭvā jihmagān sarvāṃs tīvrakopasamanvitaḥ
abhihanti yathāsannaṃ gṛhya praharaṇaṃ sadā
20 sa kadā cid vanaṃ vipro rurur abhyāgaman mahat
œayānaṃ tatra cāpaœyaḍ ḍuṇḍubhaṃ vayasānvitam
21 tata udyamya daṇḍaṃ sa kāladaṇḍopamaṃ tadā
abhyaghnad ruṣito vipras tam uvācātha ḍuṇḍubhaḥ
22 nāparādhyāmi te kiṃ cid aham adya tapodhana
saṃrambhāt tat kimarthaṃ mām abhihaṃsi ruṣānvitaḥ

 

 
  < zpìt Kniha 1  -  Ādiparvan kapitola 10.  
 
1 rurur uvāca
1 mama prāṇasamā bhāryā daṣṭāsīd bhujagena ha
tatra me samayo ghora ātmanoraga vai kṛtaḥ
2 hanyāṃ sadaiva bhujagaṃ yaṃ yaṃ paœyeyam ity uta
tato 'haṃ tvāṃ jighāṃsāmi jīvitena vimokṣyase
3 ḍuṇḍubha uvāca
3 anye te bhujagā vipra ye daœantīha mānavān
ḍuṇḍubhān ahigandhena na tvaṃ hiṃsitum arhasi
4 ekānarthān pṛthagarthān ekaduḥkhān pṛthaksukhān
ḍuṇḍubhān dharmavid bhūtvā na tvaṃ hiṃsitum arhasi
5 sūta uvāca
5 iti œrutvā vacas tasya bhujagasya rurus tadā
nāvadhīd bhayasaṃvigna ṛṣiṃ matvātha ḍuṇḍubham
6 uvāca cainaṃ bhagavān ruruḥ saṃœamayann iva
kāmayā bhujaga brūhi ko 'sīmāṃ vikriyāṃ gataḥ
7 ḍuṇḍubha uvāca
7 ahaṃ purā ruro nāmnā ṛṣir āsaṃ sahasrapāt
so 'haṃ œāpena viprasya bhujagatvam upāgataḥ
8 rurur uvāca
8 kimarthaṃ œaptavān kruddho dvijas tvāṃ bhujagottama
kiyantaṃ caiva kālaṃ te vapur etad bhaviṣyati