Náboženství
Hinduismus Mahábháráta
  < zpìt Kniha 1  -  Ādiparvan kapitola 3.  
     
     
 
1 sūta uvāca
1 janamejayaḥ pārikṣitaḥ saha bhrātṛbhiḥ kurukṣetre dīrghasatram upāste
tasya bhrātaras trayaḥ œrutasena ugraseno bhīmasena iti
2 teṣu tat satram upāsīneṣu tatra œvābhyāgacchat sārameyaḥ
sa janamejayasya bhrātṛbhir abhihato rorūyamāṇo mātuḥ samīpam upāgacchat
3 taṃ mātā rorūyamāṇam uvāca
kiṃ rodiṣi
kenāsy abhihata iti
4 sa evam ukto mātaraṃ pratyuvāca
janamejayasya bhrātṛbhir abhihato 'smīti
5 taṃ mātā pratyuvāca
vyaktaṃ tvayā tatrāparāddhaṃ yenāsy abhihata iti
6 sa tāṃ punar uvāca
nāparādhyāmi kiṃ cit
nāvekṣe havīṃṣi nāvaliha iti
7 tac chrutvā tasya mātā saramā putraœokārtā tat satram upāgacchad yatra sa janamejayaḥ saha bhrātṛbhir dīrghasatram upe
8 sa tayā kruddhayā tatroktaḥ
ayaṃ me putro na kiṃ cid aparādhyati
kimartham abhihata iti
yasmāc cāyam abhihato 'napakārī tasmād adṛṣṭaṃ tvāṃ bhayam āgamiṣyatīti
9 sa janamejaya evam ukto devaœunyā saramayā dṛḍhaṃ saṃbhrānto viṣaṇṇaœ cāsīt
10 sa tasmin satre samāpte hāstinapuraṃ pratyetya purohitam anurūpam anvicchamānaḥ paraṃ yatnam akarod yo me pāpakṛtyāṃ &#i
11 sa kadā cin mṛgayāṃ yātaḥ pārikṣito janamejayaḥ kasmiṃœ cit svaviṣayoddeœe āœramam apaœyat
12 tatra kaœ cid ṛṣir āsāṃ cakre œrutaœravā nāma
tasyābhimataḥ putra āste somaœravā nāma
13 tasya taṃ putram abhigamya janamejayaḥ pārikṣitaḥ paurohityāya vavre
14 sa namaskṛtya tam ṛṣim uvāca
bhagavann ayaṃ tava putro mama purohito 'stv iti
15 sa evam uktaḥ pratyuvāca
bho janamejaya putro 'yaṃ mama sarpyāṃ jātaḥ
mahātapasvī svādhyāyasaṃpanno mattapovīryasaṃbhṛto macchukraṃ pītavatyās tasyāḥ kukṣau saṃvṛddhaḥ
samartho 'yaṃ bhavataḥ sarvāḥ pāpakṛtyāḥ œamayitum antareṇa mahādevakṛtyām
asya tv ekam upāṃœuvratam
yad enaṃ kaœ cid brāhmaṇaḥ kaṃ cid artham abhiyācet taṃ tasmai dadyād ayam
yady etad utsahase tato nayasvainam iti
16 tenaivam utko janamejayas taṃ pratyuvāca
bhagavaṃs tathā bhaviṣyatīti
17 sa taṃ purohitam upādāyopāvṛtto bhrātṝn uvāca
mayāyaṃ vṛta upādhyāyaḥ
yad ayaṃ brūyāt tat kāryam avicārayadbhir iti
18 tenaivam uktā bhrātaras tasya tathā cakruḥ
sa tathā bhrātṝn saṃdiœya takṣaœilāṃ pratyabhipratasthe
taṃ ca deœaṃ vaœe sthāpayām āsa
19 etasminn antare kaœ cid ṛṣir dhaumyo nāmāyodaḥ
tasya œiṣyās trayo babhūvur upamanyur āruṇir vedaœ ceti
20 sa ekaṃ œiṣyam āruṇiṃ pāñcālyaṃ preṣayām āsa
gaccha kedārakhaṇḍaṃ badhāneti
21 sa upādhyāyena saṃdiṣṭa āruṇiḥ pāñcālyas tatra gatvā tat kedārakhaṇḍaṃ baddhuṃ nāœaknot
22 sa kliœyamāno 'paœyad upāyam
bhavatv evaṃ kariṣyāmīti
23 sa tatra saṃviveœa kedārakhaṇḍe
œayāne tasmiṃs tad udakaṃ tasthau
24 tataḥ kadā cid upādhyāya āyodo dhaumyaḥ œiṣyān apṛcchat
kva āruṇiḥ pāñcālyo gata iti
25 te pratyūcuḥ
bhagavataiva preṣito gaccha kedārakhaṇḍaṃ badhāneti
26 sa evam uktas tāñ œiṣyān pratyuvāca
tasmāt sarve tatra gacchāmo yatra sa iti
27 sa tatra gatvā tasyāhvānāya œabdaṃ cakāra
bho āruṇe pāñcālya kvāsi
vatsaihīti
28 sa tac chrutvā āruṇir upādhyāyavākyaṃ tasmāt kedārakhaṇḍāt sahasotthāya tam upādhyāyam upatasthe
provāca cainam
ayam asmy atra kedārakhaṇḍe niḥsaramāṇam udakam avāraṇīyaṃ saṃroddhuṃ saṃviṣṭo bhagavacchabdaṃ œrutvaiva&nb&
tad abhivādaye bhagavantam
ājñāpayatu bhavān
kiṃ karavāṇīti
29 tam upādhyāyo 'bravīt
yasmād bhavān kedārakhaṇḍam avadāryotthitas tasmād bhavān uddālaka eva nāmnā bhaviṣyatīti
30 sa upādhyāyenānugṛhītaḥ
yasmāt tvayā madvaco 'nuṣṭhitaṃ tasmāc chreyo 'vāpsyasīti
sarve ca te vedāḥ pratibhāsyanti sarvāṇi ca dharmaœāstrāṇīti
31 sa evam ukta upādhyāyeneṣṭaṃ deœaṃ jagāma
32 athāparaḥ œiṣyas tasyaivāyodasya dhaumyasyopamanyur nāma
33 tam upādhyāyaḥ preṣayām āsa
vatsopamanyo gā rakṣasveti
34 sa upādhyāyavacanād arakṣad gāḥ
sa cāhani gā rakṣitvā divasakṣaye 'bhyāgamyopādhyāyasyāgrataḥ sthitvā namaœcakre
35 tam upādhyāyaḥ pīvānam apaœyat
uvāca cainam
vatsopamanyo kena vṛttiṃ kalpayasi
pīvān asi dṛḍham iti
36 sa upādhyāyaṃ pratyuvāca
bhaikṣeṇa vṛttiṃ kalpayāmīti
37 tam upādhyāyaḥ pratyuvāca
mamānivedya bhaikṣaṃ nopayoktavyam iti
38 sa tathety uktvā punar arakṣad gāḥ
rakṣitvā cāgamya tathaivopādhyāyasyāgrataḥ sthitvā namaœcakre
39 tam upādhyāyas tathāpi pīvānam eva dṛṣṭvovāca
vatsopamanyo sarvam aœeṣatas te bhaikṣaṃ gṛhṇāmi
kenedānīṃ vṛttiṃ kalpayasīti
40 sa evam ukta upādhyāyena pratyuvāca
bhagavate nivedya pūrvam aparaṃ carāmi
tena vṛttiṃ kalpayāmīti
41 tam upādhyāyaḥ pratyuvāca
naiṣā nyāyyā guruvṛttiḥ
anyeṣām api vṛttyuparodhaṃ karoṣy evaṃ vartamānaḥ
lubdho 'sīti
42 sa tathety uktvā gā arakṣat
rakṣitvā ca punar upādhyāyagṛham āgamyopādhyāyasyāgrataḥ sthitvā namaœcakre
43 tam upādhyāyas tathāpi pīvānam eva dṛṣṭvā punar uvāca
ahaṃ te sarvaṃ bhaikṣaṃ gṛhṇāmi na cānyac carasi
pīvān asi
kena vṛttiṃ kalpayasīti
44 sa upādhyāyaṃ pratyuvāca
bho etāsāṃ gavāṃ payasā vṛttiṃ kalpayāmīti
45 tam upādhyāyaḥ pratyuvāca
naitan nyāyyaṃ paya upayoktuṃ bhavato mayānanujñātam iti
46 sa tatheti pratijñāya gā rakṣitvā punar upādhyāyagṛhān etya guror agrataḥ sthitvā namaœcakre
47 tam upādhyāyaḥ pīvānam evāpaœyat
uvāca cainam
bhaikṣaṃ nāœnāsi na cānyac carasi
payo na pibasi
pīvān asi
kena vṛttiṃ kalpayasīti
48 sa evam ukta upādhyāyaṃ pratyuvāca
bhoḥ phenaṃ pibāmi yam ime vatsā mātṝṇāṃ stanaṃ pibanta udgirantīti
49 tam upādhyāyaḥ pratyuvāca
ete tvadanukampayā guṇavanto vatsāḥ prabhūtataraṃ phenam udgiranti
tad evam api vatsānāṃ vṛttyuparodhaṃ karoṣy evaṃ vartamānaḥ
phenam api bhavān na pātum arhatīti
50 sa tatheti pratijñāya nirāhāras tā gā arakṣat
tathā pratiṣiddho bhaikṣaṃ nāœnāti na cānyac carati
payo na pibati
phenaṃ nopayuṅkte
51 sa kadā cid araṇye kṣudhārto 'rkapatrāṇy abhakṣayat
52 sa tair arkapatrair bhakṣitaiḥ kṣārakaṭūṣṇavipākibhiœ cakṣuṣy upahato 'ndho 'bhavat
so 'ndho 'pi caṅkramyamāṇaḥ kūpe 'patat
53 atha tasminn anāgacchaty upādhyāyaḥ œiṣyān avocat
mayopamanyuḥ sarvataḥ pratiṣiddhaḥ
sa niyataṃ kupitaḥ
tato nāgacchati ciragataœ ceti
54 sa evam uktvā gatvāraṇyam upamanyor āhvānaṃ cakre
bho upamanyo kvāsi
vatsaihīti
55 sa tadāhvānam upādhyāyāc chrutvā pratyuvācoccaiḥ
ayam asmi bho upādhyāya kūpe patita iti
56 tam upādhyāyaḥ pratyuvāca
katham asi kūpe patita iti
57 sa taṃ pratyuvāca
arkapatrāṇi bhakṣayitvāndhībhūto 'smi
ataḥ kūpe patita iti
58 tam upādhyāyaḥ pratyuvāca
aœvinau stuhi
tau tvāṃ cakṣuṣmantaṃ kariṣyato devabhiṣajāv iti
59 sa evam ukta upādhyāyena stotuṃ pracakrame devāv aœvinau vāgbhir ṛgbhiḥ
60 pra pūrvagau pūrvajau citrabhānū; girā vā œaṃsāmi tapanāv anantau
divyau suparṇau virajau vimānāv; adhikṣiyantau bhuvanāni viœvā
61 hiraṇmayau œakunī sāṃparāyau; nāsatyadasrau sunasau vaijayantau
œukraṃ vayantau tarasā suvemāv; abhi vyayantāv asitaṃ vivasvat
62 grastāṃ suparṇasya balena vartikām; amuñcatām aœvinau saubhagāya
tāvat suvṛttāv anamanta māyayā; sattamā gā aruṇā udāvahan
63 ṣaṣṭiœ ca gāvas triœatāœ ca dhenava; ekaṃ vatsaṃ suvate taṃ duhanti
nānāgoṣṭhā vihitā ekadohanās; tāv aœvinau duhato gharmam ukthyam
64 ekāṃ nābhiṃ saptaœatā arāḥ œritāḥ; pradhiṣv anyā viṃœatir arpitā arāḥ
anemi cakraṃ parivartate 'jaraṃ; māyāœvinau samanakti carṣaṇī
65 ekaṃ cakraṃ vartate dvādaœāraṃ pradhi;ṣaṇṇābhim ekākṣam amṛtasya dhāraṇam
yasmin devā adhi viœve viṣaktās; tāv aœvinau muñcato mā viṣīdatam
66 aœvināv indram amṛtaṃ vṛttabhūyau; tirodhattām aœvinau dāsapatnī
bhittvā girim aœvinau gām udācarantau; tadvṛṣṭamahnā prathitā valasya
67 yuvāṃ diœo janayatho daœāgre; samānaṃ mūrdhni rathayā viyanti
tāsāṃ yātam ṛṣayo 'nuprayānti; devā manuṣyāḥ kṣitim ācaranti
68 yuvāṃ varṇān vikurutho viœvarūpāṃs; te 'dhikṣiyanti bhuvanāni viœvā
te bhānavo 'py anusṛtāœ caranti; devā manuṣyāḥ kṣitim ācaranti
69 tau nāsatyāv aœvināv āmahe vāṃ; srajaṃ ca yāṃ bibhṛthaḥ puṣkarasya
tau nāsatyāv amṛtāvṛtāvṛdhāv; ṛte devās tat prapadena sūte
70 mukhena garbhaṃ labhatāṃ yuvānau; gatāsur etat prapadena sūte
sadyo jāto mātaram atti garbhas; tāv aœvinau muñcatho jīvase gāḥ
71 evaṃ tenābhiṣṭutāv aœvināv ājagmatuḥ
āhatuœ cainam
prītau svaḥ
eṣa te 'pūpaḥ
aœānainam iti
72 sa evam uktaḥ pratyuvāca
nānṛtam ūcatur bhavantau
na tv aham etam apūpam upayoktum utsahe anivedya gurava iti
73 tatas tam aœvināv ūcatuḥ
āvābhyāṃ purastād bhavata upādhyāyenaivam evābhiṣṭutābhyām apūpaḥ prītābhyāṃ dattaḥ
upayuktaœ ca sa tenānivedya gurave
tvam api tathaiva kuruṣva yathā kṛtam upādhyāyeneti
74 sa evam uktaḥ punar eva pratyuvācaitau
pratyanunaye bhavantāv aœvinau
notsahe 'ham anivedyopādhyāyāyopayoktum iti
75 tam aœvināv āhatuḥ
prītau svas tavānayā guruvṛttyā
upādhyāyasya te kārṣṇāyasā dantāḥ
bhavato hiraṇmayā bhaviṣyanti
cakṣuṣmāṃœ ca bhaviṣyasi
œreyaœ cāvāpsyasīti
76 sa evam ukto 'œvibhyāṃ labdhacakṣur upādhyāyasakāœam āgamyopādhyāyam abhivādyācacakṣe
sa cāsya prītimān abhūt
77 āha cainam
yathāœvināv āhatus tathā tvaṃ œreyo 'vāpsyasīti
sarve ca te vedāḥ pratibhāsyantīti
78 eṣā tasyāpi parīkṣopamanyoḥ
79 athāparaḥ œiṣyas tasyaivāyodasya dhaumyasya vedo nāma
80 tam upādhyāyaḥ saṃdideœa
vatsa veda ihāsyatām
bhavatā madgṛhe kaṃ cit kālaṃ œuœrūṣamāṇena bhavitavyam
œreyas te bhaviṣyatīti
81 sa tathety uktvā gurukule dīrghakālaṃ guruœuœrūṣaṇaparo 'vasat
gaur iva nityaṃ guruṣu dhūrṣu niyujyamānaḥ œītoṣṇakṣuttṛṣṇāduḥkhasahaḥ sarvatrāpratikūlaḥ
82 tasya mahatā kālena guruḥ paritoṣaṃ jagāma
tatparitoṣāc ca œreyaḥ sarvajñatāṃ cāvāpa
eṣā tasyāpi parīkṣā vedasya
83 sa upādhyāyenānujñātaḥ samāvṛttas tasmād gurukulavāsād gṛhāœramaṃ pratyapadyata
tasyāpi svagṛhe vasatas trayaḥ œiṣyā babhūvuḥ
84 sa œiṣyān na kiṃ cid uvāca
karma vā kriyatāṃ guruœuœrūṣā veti
duḥkhābhijño hi gurukulavāsasya œiṣyān parikleœena yojayituṃ neyeṣa
85 atha kasya cit kālasya vedaṃ brāhmaṇaṃ janamejayaḥ pauṣyaœ ca kṣatriyāv upetyopādhyāyaṃ varayāṃ cakratuḥ
86 sa kadā cid yājyakāryeṇābhiprasthita uttaṅkaṃ nāma œiṣyaṃ niyojayām āsa
bho uttaṅka yat kiṃ cid asmadgṛhe parihīyate tad icchāmy aham aparihīṇaṃ bhavatā kriyamāṇam iti
87 sa evaṃ pratisamādiœyottaṅkaṃ vedaḥ pravāsaṃ jagāma
88 athottaṅko guruœuœrūṣur guruniyogam anutiṣṭhamānas tatra gurukule vasati sma
89 sa vasaṃs tatropādhyāyastrībhiḥ sahitābhir āhūyoktaḥ
upādhyāyinī te ṛtumatī
upādhyāyaœ ca proṣitaḥ
asyā yathāyam ṛtur vandhyo na bhavati tathā kriyatām
etad viṣīdatīti
90 sa evam uktas tāḥ striyaḥ pratyuvāca
na mayā strīṇāṃ vacanād idam akāryaṃ kāryam
na hy aham upādhyāyena saṃdiṣṭaḥ
akāryam api tvayā kāryam iti
91 tasya punar upādhyāyaḥ kālāntareṇa gṛhān upajagāma tasmāt pravāsāt
sa tadvṛttaṃ tasyāœeṣam upalabhya prītimān abhūt
92 uvāca cainam
vatsottaṅka kiṃ te priyaṃ karavāṇīti
dharmato hi œuœrūṣito 'smi bhavatā
tena prītiḥ paraspareṇa nau saṃvṛddhā
tad anujāne bhavantam
sarvām eva siddhiṃ prāpsyasi
gamyatām iti
93 sa evam uktaḥ pratyuvāca
kiṃ te priyaṃ karavāṇīti
evaṃ hy āhuḥ
94 yaœ cādharmeṇa vibrūyād yaœ cādharmeṇa pṛcchati
95 tayor anyataraḥ praiti vidveṣaṃ cādhigacchati
so 'ham anujñāto bhavatā icchāmīṣṭaṃ te gurvartham upahartum iti
96 tenaivam ukta upādhyāyaḥ pratyuvāca
vatsottaṅka uṣyatāṃ tāvad iti
97 sa kadā cit tam upādhyāyam āhottaṅkaḥ
ājñāpayatu bhavān
kiṃ te priyam upaharāmi gurvartham iti
98 tam upādhyāyaḥ pratyuvāca
vatsottaṅka bahuœo māṃ codayasi gurvartham upahareyam iti
tad gaccha
enāṃ praviœyopādhyāyinīṃ pṛccha kim upaharāmīti
eṣā yad bravīti tad upaharasveti
99 sa evam ukta upādhyāyenopādhyāyinīm apṛcchat
bhavaty upādhyāyenāsmy anujñāto gṛhaṃ gantum
tad icchāmīṣṭaṃ te gurvartham upahṛtyānṛṇo gantum
tad ājñāpayatu bhavatī
kim upaharāmi gurvartham iti
100 saivam uktopādhyāyiny uttaṅkaṃ pratyuvāca
gaccha pauṣyaṃ rājānam
bhikṣasva tasya kṣatriyayā pinaddhe kuṇḍale
te ānayasva
itaœ caturthe 'hani puṇyakaṃ bhavitā
tābhyām ābaddhābhyāṃ brāhmaṇān pariveṣṭum icchāmi
œobhamānā yathā tābhyāṃ kuṇḍalābhyāṃ tasminn ahani saṃpādayasva
œreyo hi te syāt kṣaṇaṃ kurvata iti
101 sa evam ukta upādhyāyinyā prātiṣṭhatottaṅkaḥ
sa pathi gacchann apaœyad ṛṣabham atipramāṇaṃ tam adhirūḍhaṃ ca puruṣam atipramāṇam eva
102 sa puruṣa uttaṅkam abhyabhāṣata
uttaṅkaitat purīṣam asya ṛṣabhasya bhakṣayasveti
103 sa evam ukto naicchat
104 tam āha puruṣo bhūyaḥ
bhakṣayasvottaṅka
mā vicāraya
upādhyāyenāpi te bhakṣitaṃ pūrvam iti
105 sa evam ukto bāḍham ity uktvā tadā tad ṛṣabhasya purīṣaṃ mūtraṃ ca bhakṣayitvottaṅkaḥ pratasthe yatra&nbs&
106 tam upetyāpaœyad uttaṅka āsīnam
sa tam upetyāœīrbhir abhinandyovāca
arthī bhavantam upagato 'smīti
107 sa enam abhivādyovāca
bhagavan pauṣyaḥ khalv aham
kiṃ karavāṇīti
108 tam uvācottaṅkaḥ
gurvarthe kuṇḍalābhyām arthy āgato 'smīti ye te kṣatriyayā pinaddhe kuṇḍale te bhavān dātum arhatīti
109 taṃ pauṣyaḥ pratyuvāca
praviœyāntaḥpuraṃ kṣatriyā yācyatām iti
110 sa tenaivam uktaḥ praviœyāntaḥpuraṃ kṣatriyāṃ nāpaœyat
111 sa pauṣyaṃ punar uvāca
na yuktaṃ bhavatā vayam anṛtenopacaritum
na hi te kṣatriyāntaḥpure saṃnihitā
naināṃ paœyāmīti
112 sa evam uktaḥ pauṣyas taṃ pratyuvāca
saṃprati bhavān ucchiṣṭaḥ
smara tāvat
na hi sā kṣatriyā ucchiṣṭenāœucinā vā œakyā draṣṭum
pativratātvād eṣā nāœucer darœanam upaitīti
113 athaivam ukta uttaṅkaḥ smṛtvovāca
asti khalu mayocchiṣṭenopaspṛṣṭaṃ œīghraṃ gacchatā ceti
114 taṃ pauṣyaḥ pratyuvāca
etat tad evaṃ hi
na gacchatopaspṛṣṭaṃ bhavati na sthiteneti
115 athottaṅkas tathety uktvā prāṅmukha upaviœya suprakṣālitapāṇipādavadano 'œabdābhir hṛdayaṃgamābhir adbhir upaspṛœya&nt
116 sā ca dṛṣṭvaivottaṅkam abhyutthāyābhivādyovāca
svāgataṃ te bhagavan
ājñāpaya kiṃ karavāṇīti
117 sa tām uvāca
ete kuṇḍale gurvarthaṃ me bhikṣite dātum arhasīti
118 sā prītā tena tasya sadbhāvena pātram ayam anatikramaṇīyaœ ceti matvā te kuṇḍale avamucyāsmai prāyacchat
119 āha cainam
ete kuṇḍale takṣako nāgarājaḥ prārthayati
apramatto netum arhasīti
120 sa evam uktas tāṃ kṣatriyāṃ pratyuvāca
bhavati sunirvṛtā bhava
na māṃ œaktas takṣako nāgarājo dharṣayitum iti
121 sa evam uktvā tāṃ kṣatriyām āmantrya pauṣyasakāœam āgacchat
122 sa taṃ dṛṣṭvovāca
bhoḥ pauṣya prīto 'smīti
123 taṃ pauṣyaḥ pratyuvāca
bhagavaṃœ cirasya pātram āsādyate
bhavāṃœ ca guṇavān atithiḥ
tat kariṣye œrāddham
kṣaṇaḥ kriyatām iti
124 tam uttaṅkaḥ pratyuvāca
kṛtakṣaṇa evāsmi
œīghram icchāmi yathopapannam annam upahṛtaṃ bhavateti
125 sa tathety uktvā yathopapannenānnenainaṃ bhojayām āsa
126 athottaṅkaḥ œītam annaṃ sakeœaṃ dṛṣṭvā aœucy etad iti matvā pauṣyam uvāca
yasmān me aœucy annaṃ dadāsi tasmad andho bhaviṣyasīti
127 taṃ pauṣyaḥ pratyuvāca
yasmāt tvam apy aduṣṭam annaṃ dūṣayasi tasmād anapatyo bhaviṣyasīti
128 so 'tha pauṣyas tasyāœucibhāvam annasyāgamayām āsa
129 atha tadannaṃ muktakeœyā striyopahṛtaṃ sakeœam aœuci matvottaṅkaṃ prasādayām āsa
bhagavann ajñānād etad annaṃ sakeœam upahṛtaṃ œītaṃ ca
tat kṣāmaye bhavantam
na bhaveyam andha iti
130 tam uttaṅkaḥ pratyuvāca
na mṛṣā bravīmi
bhūtvā tvam andho nacirād anandho bhaviṣyasīti
mamāpi œāpo na bhaved bhavatā datta iti
131 taṃ pauṣyaḥ pratyuvāca
nāhaṃ œaktaḥ œāpaṃ pratyādātum
na hi me manyur adyāpy upaœamaṃ gacchati
kiṃ caitad bhavatā na jñāyate yathā
132 nāvanītaṃ hṛdayaṃ brāhmaṇasya; vāci kṣuro nihitas tīkṣṇadhāraḥ
viparītam etad ubhayaṃ kṣatriyasya; vāṅ nāvanītī hṛdayaṃ tīkṣṇadhāram
133 iti
tad evaṃ gate na œakto 'haṃ tīkṣṇahṛdayatvāt taṃ œāpam anyathā kartum
gamyatām iti
134 tam uttaṅkaḥ pratyuvāca
bhavatāham annasyāœucibhāvam āgamayya pratyanunītaḥ
prāk ca te 'bhihitam
yasmād aduṣṭam annaṃ dūṣayasi tasmād anapatyo bhaviṣyasīti
duṣṭe cānne naiṣa mama œāpo bhaviṣyatīti
135 sādhayāmas tāvad ity uktvā prātiṣṭhatottaṅkas te kuṇḍale gṛhītvā
136 so 'paœyat pathi nagnaṃ œramaṇam āgacchantaṃ muhur muhur dṛœyamānam adṛœyamānaṃ ca
athottaṅkas te kuṇḍale bhūmau nikṣipyodakārthaṃ pracakrame
137 etasminn antare sa œramaṇas tvaramāṇa upasṛtya te kuṇḍale gṛhītvā prādravat
tam uttaṅko 'bhisṛtya jagrāha
sa tad rūpaṃ vihāya takṣakarūpaṃ kṛtvā sahasā dharaṇyāṃ vivṛtaṃ mahābilaṃ viveœa
138 praviœya ca nāgalokaṃ svabhavanam agacchat
tam uttaṅko 'nvāviveœa tenaiva bilena
praviœya ca nāgān astuvad ebhiḥ œlokaiḥ
139 ya airāvatarājānaḥ sarpāḥ samitiœobhanāḥ
varṣanta iva jīmūtāḥ savidyutpavaneritāḥ
140 surūpāœ ca virūpāœ ca tathā kalmāṣakuṇḍalāḥ
ādityavan nākapṛṣṭhe rejur airāvatodbhavāḥ
141 bahūni nāgavartmāni gaṅgāyās tīra uttare
icchet ko 'rkāṃœusenāyāṃ cartum airāvataṃ vinā
142 œatāny aœītir aṣṭau ca sahasrāṇi ca viṃœatiḥ
sarpāṇāṃ pragrahā yānti dhṛtarāṣṭro yad ejati
143 ye cainam upasarpanti ye ca dūraṃ paraṃ gatāḥ
aham airāvatajyeṣṭhabhrātṛbhyo 'karavaṃ namaḥ
144 yasya vāsaḥ kurukṣetre khāṇḍave cābhavat sadā
taṃ kādraveyam astauṣaṃ kuṇḍalārthāya takṣakam
145 takṣakaœ cāœvasenaœ ca nityaṃ sahacarāv ubhau
kurukṣetre nivasatāṃ nadīm ikṣumatīm anu
146 jaghanyajas takṣakasya œrutaseneti yaḥ œrutaḥ
avasadyo mahad dyumni prārthayan nāgamukhyatām
karavāṇi sadā cāhaṃ namas tasmai mahātmane
147 evaṃ stuvann api nāgān yadā te kuṇḍale nālabhad athāpaœyat striyau tantre adhiropya paṭaṃ vayantyau
148 tasmiṃœ ca tantre kṛṣṇāḥ sitāœ ca tantavaḥ
cakraṃ cāpaœyat ṣaḍbhiḥ kumāraiḥ parivartyamānam
puruṣaṃ cāpaœyad darœanīyam
149 sa tān sarvāṃs tuṣṭāva ebhir mantravādaœlokaiḥ
150 trīṇy arpitāny atra œatāni madhye; ṣaṣṭiœ ca nityaṃ carati dhruve 'smin
cakre caturviṃœatiparvayoge; ṣaḍ yat kumārāḥ parivartayanti
151 tantraṃ cedaṃ viœvarūpaṃ yuvatyau; vayatas tantūn satataṃ vartayantyau
kṛṣṇān sitāṃœ caiva vivartayantyau; bhūtāny ajasraṃ bhuvanāni caiva
152 vajrasya bhartā bhuvanasya goptā; vṛtrasya hantā namucer nihantā
kṛṣṇe vasāno vasane mahātmā; satyānṛte yo vivinakti loke
153 yo vājinaṃ garbham apāṃ purāṇaṃ; vaiœvānaraṃ vāhanam abhyupetaḥ
namaḥ sadāsmai jagadīœvarāya; lokatrayeœāya puraṃdarāya
154 tataḥ sa enaṃ puruṣaḥ prāha
prīto 'smi te 'ham anena stotreṇa
kiṃ te priyaṃ karavāṇīti
155 sa tam uvāca
nāgā me vaœam īyur iti
156 sa enaṃ puruṣaḥ punar uvāca
etam aœvam apāne dhamasveti
157 sa tam aœvam apāne 'dhamat
athāœvād dhamyamānāt sarvasrotobhyaḥ sadhūmā arciṣo 'gner niṣpetuḥ
158 tābhir nāgaloko dhūpitaḥ
159 atha sasaṃbhramas takṣako 'gnitejobhayaviṣaṇṇas te kuṇḍale gṛhītvā sahasā svabhavanān niṣkramyottaṅkam uvāca
ete kuṇḍale pratigṛhṇātu bhavān iti
160 sa te pratijagrāhottaṅkaḥ
kuṇḍale pratigṛhyācintayat
adya tat puṇyakam upādhyāyinyāḥ
dūraṃ cāham abhyāgataḥ
kathaṃ nu khalu saṃbhāvayeyam iti
161 tata enaṃ cintayānam eva sa puruṣa uvāca
uttaṅka enam aœvam adhiroha
eṣa tvāṃ kṣaṇād evopādhyāyakulaṃ prāpayiṣyatīti
162 sa tathety uktvā tam aœvam adhiruhya pratyājagāmopādhyāyakulam
upādhyāyinī ca snātā keœān āvapayanty upaviṣṭottaṅko nāgacchatīti œāpāyāsya mano dadhe
163 athottaṅkaḥ praviœya upādhyāyinīm abhyavādayat
te cāsyai kuṇḍale prāyacchat
164 sā cainaṃ pratyuvāca
uttaṅka deœe kāle 'bhyāgataḥ
svāgataṃ te vatsa
manāg asi mayā na œaptaḥ
œreyas tavopasthitam
siddhim āpnuhīti
165 athottaṅka upādhyāyam abhyavādayat
tam upādhyāyaḥ pratyuvāca
vatsottaṅka svāgataṃ te
kiṃ ciraṃ kṛtam iti
166 tam uttaṅka upādhyāyaṃ pratyuvāca
bhos takṣakeṇa nāgarājena vighnaḥ kṛto 'smin karmaṇi
tenāsmi nāgalokaṃ nītaḥ
167 tatra ca mayā dṛṣṭe striyau tantre 'dhiropya paṭaṃ vayantyau
tasmiṃœ ca tantre kṛṣṇāḥ sitāœ ca tantavaḥ
kiṃ tat
168 tatra ca mayā cakraṃ dṛṣṭaṃ dvādaœāram
ṣaṭ cainaṃ kumārāḥ parivartayanti
tad api kim
169 puruṣaœ cāpi mayā dṛṣṭaḥ
sa punaḥ kaḥ
170 aœvaœ cātipramāṇayuktaḥ
sa cāpi kaḥ
171 pathi gacchatā mayā ṛṣabho dṛṣṭaḥ
taṃ ca puruṣo 'dhirūḍhaḥ
tenāsmi sopacāram uktaḥ
uttaṅkāsya ṛṣabhasya purīṣaṃ bhakṣaya
upādhyāyenāpi te bhakṣitam iti
tatas tadvacanān mayā tadṛṣabhasya purīṣam upayuktam
tad icchāmi bhavatopadiṣṭaṃ kiṃ tad iti
172 tenaivam ukta upādhyāyaḥ pratyuvāca
ye te striyau dhātā vidhātā ca
ye ca te kṛṣṇāḥ sitāœ ca tantavas te rātryahanī
173 yad api tac cakraṃ dvādaœāraṃ ṣaṭ kumārāḥ parivartayanti te ṛtavaḥ ṣaṭ saṃvatsaraœ cakram
yaḥ puruṣaḥ sa parjanyaḥ
yo 'œvaḥ so 'gniḥ
174 ya ṛṣabhas tvayā pathi gacchatā dṛṣṭaḥ sa airāvato nāgarājaḥ
yaœ cainam adhirūḍhaḥ sa indraḥ
yad api te purīṣaṃ bhakṣitaṃ tasya ṛṣabhasya tad amṛtam
175 tena khalv asi na vyāpannas tasmin nāgabhavane
sa cāpi mama sakhā indraḥ
176 tadanugrahāt kuṇḍale gṛhītvā punar abhyāgato 'si
tat saumya gamyatām
anujāne bhavantam
œreyo 'vāpsyasīti
177 sa upādhyāyenānujñāta uttaṅkaḥ kruddhas takṣakasya praticikīrṣamāṇo hāstinapuraṃ pratasthe
178 sa hāstinapuraṃ prāpya nacirād dvijasattamaḥ
samāgacchata rājānam uttaṅko janamejayam
179 purā takṣaœilātas taṃ nivṛttam aparājitam
samyag vijayinaṃ dṛṣṭvā samantān mantribhir vṛtam
180 tasmai jayāœiṣaḥ pūrvaṃ yathānyāyaṃ prayujya saḥ
uvācainaṃ vacaḥ kāle œabdasaṃpannayā girā
181 anyasmin karaṇīye tvaṃ kārye pārthivasattama
bālyād ivānyad eva tvaṃ kuruṣe nṛpasattama
182 evam uktas tu vipreṇa sa rājā pratyuvāca ha
janamejayaḥ prasannātmā samyak saṃpūjya taṃ munim
183 āsāṃ prajānāṃ paripālanena; svaṃ kṣatradharmaṃ paripālayāmi
prabrūhi vā kiṃ kriyatāṃ dvijendra; œuœrūṣur asmy adya vacas tvadīyam
184 sa evam uktas tu nṛpottamena; dvijottamaḥ puṇyakṛtāṃ variṣṭhaḥ
uvāca rājānam adīnasattvaṃ; svam eva kāryaṃ nṛpateœ ca yat tat
185 takṣakeṇa narendrendra yena te hiṃsitaḥ pitā
tasmai pratikuruṣva tvaṃ pannagāya durātmane
186 kāryakālaṃ ca manye 'haṃ vidhidṛṣṭasya karmaṇaḥ
tad gacchāpacitiṃ rājan pitus tasya mahātmanaḥ
187 tena hy anaparādhī sa daṣṭo duṣṭāntarātmanā
pañcatvam agamad rājā vajrāhata iva drumaḥ
188 baladarpasamutsiktas takṣakaḥ pannagādhamaḥ
akāryaṃ kṛtavān pāpo yo 'daœat pitaraṃ tava
189 rājarṣivaṃœagoptāram amarapratimaṃ nṛpam
jaghāna kāœyapaṃ caiva nyavartayata pāpakṛt
190 dagdhum arhasi taṃ pāpaṃ jvalite havyavāhane
sarpasatre mahārāja tvayi tad dhi vidhīyate
191 evaṃ pituœ cāpacitiṃ gatavāṃs tvaṃ bhaviṣyasi
mama priyaṃ ca sumahat kṛtaṃ rājan bhaviṣyati
192 karmaṇaḥ pṛthivīpāla mama yena durātmanā
vighnaḥ kṛto mahārāja gurvarthaṃ carato 'nagha
193 etac chrutvā tu nṛpatis takṣakasya cukopa ha
uttaṅkavākyahaviṣā dīpto 'gnir haviṣā yathā
194 apṛcchac ca tadā rājā mantriṇaḥ svān suduḥkhitaḥ
uttaṅkasyaiva sāṃnidhye pituḥ svargagatiṃ prati
195 tadaiva hi sa rājendro duḥkhaœokāpluto 'bhavat
yadaiva pitaraṃ vṛttam uttaṅkād aœṛṇot tadā