Náboženství
Hinduismus Mahábháráta
  < zpìt Kniha 1  -  Ādiparvan kapitola 2.  
     
     
 
1 ṛṣaya ūcuḥ
1 samantapañcakam iti yad uktaṃ sūtanandana
etat sarvaṃ yathānyāyaṃ œrotum icchāmahe vayam
2 sūta uvāca
2 œuœrūṣā yadi vo viprā bruvataœ ca kathāḥ œubhāḥ
samantapañcakākhyaṃ ca œrotum arhatha sattamāḥ
3 tretādvāparayoḥ saṃdhau rāmaḥ œastrabhṛtāṃ varaḥ
asakṛt pārthivaṃ kṣatraṃ jaghānāmarṣacoditaḥ
4 sa sarvaṃ kṣatram utsādya svavīryeṇānaladyutiḥ
samantapañcake pañca cakāra rudhirahradān
5 sa teṣu rudhirāmbhassu hradeṣu krodhamūrcchitaḥ
pitṝn saṃtarpayām āsa rudhireṇeti naḥ œrutam
6 atharcīkādayo 'bhyetya pitaro brāhmaṇarṣabham
taṃ kṣamasveti siṣidhus tataḥ sa virarāma ha
7 teṣāṃ samīpe yo deœo hradānāṃ rudhirāmbhasām
samantapañcakam iti puṇyaṃ tatparikīrtitam
8 yena liṅgena yo deœo yuktaḥ samupalakṣyate
tenaiva nāmnā taṃ deœaṃ vācyam āhur manīṣiṇaḥ
9 antare caiva saṃprāpte kalidvāparayor abhūt
samantapañcake yuddhaṃ kurupāṇḍavasenayoḥ
10 tasmin paramadharmiṣṭhe deœe bhūdoṣavarjite
aṣṭādaœa samājagmur akṣauhiṇyo yuyutsayā
11 evaṃ nāmābhinirvṛttaṃ tasya deœasya vai dvijāḥ
puṇyaœ ca ramaṇīyaœ ca sa deœo vaḥ prakīrtitaḥ
12 tad etat kathitaṃ sarvaṃ mayā vo munisattamāḥ
yathā deœaḥ sa vikhyātas triṣu lokeṣu viœrutaḥ
13 ṛṣaya ūcuḥ
13 akṣauhiṇya iti proktaṃ yat tvayā sūtanandana
etad icchāmahe œrotuṃ sarvam eva yathātatham
14 akṣauhiṇyāḥ parīmāṇaṃ rathāœvanaradantinām
yathāvac caiva no brūhi sarvaṃ hi viditaṃ tava
15 sūta uvāca
15 eko ratho gajaœ caiko narāḥ pañca padātayaḥ
trayaœ ca turagās tajjñaiḥ pattir ity abhidhīyate
16 pattiṃ tu triguṇām etām āhuḥ senāmukhaṃ budhāḥ
trīṇi senāmukhāny eko gulma ity abhidhīyate
17 trayo gulmā gaṇo nāma vāhinī tu gaṇās trayaḥ
smṛtās tisras tu vāhinyaḥ pṛtaneti vicakṣaṇaiḥ
18 camūs tu pṛtanās tisras tisraœ camvas tv anīkinī
anīkinīṃ daœaguṇāṃ prāhur akṣauhiṇīṃ budhāḥ
19 akṣauhiṇyāḥ prasaṃkhyānaṃ rathānāṃ dvijasattamāḥ
saṃkhyāgaṇitatattvajñaiḥ sahasrāṇy ekaviṃœatiḥ
20 œatāny upari caivāṣṭau tathā bhūyaœ ca saptatiḥ
gajānāṃ tu parīmāṇam etad evātra nirdiœet
21 jñeyaṃ œatasahasraṃ tu sahasrāṇi tathā nava
narāṇām api pañcāœac chatāni trīṇi cānaghāḥ
22 pañcaṣaṣṭisahasrāṇi tathāœvānāṃ œatāni ca
daœottarāṇi ṣaṭ prāhur yathāvad iha saṃkhyayā
23 etām akṣauhiṇīṃ prāhuḥ saṃkhyātattvavido janāḥ
yāṃ vaḥ kathitavān asmi vistareṇa dvijottamāḥ
24 etayā saṃkhyayā hy āsan kurupāṇḍavasenayoḥ
akṣauhiṇyo dvijaœreṣṭhāḥ piṇḍenāṣṭādaœaiva tāḥ
25 sametās tatra vai deœe tatraiva nidhanaṃ gatāḥ
kauravān kāraṇaṃ kṛtvā kālenādbhutakarmaṇā
26 ahāni yuyudhe bhīṣmo daœaiva paramāstravit
ahāni pañca droṇas tu rarakṣa kuruvāhinīm
27 ahanī yuyudhe dve tu karṇaḥ parabalārdanaḥ
œalyo 'rdhadivasaṃ tv āsīd gadāyuddham ataḥ param
28 tasyaiva tu dinasyānte hārdikyadrauṇigautamāḥ
prasuptaṃ niœi viœvastaṃ jaghnur yaudhiṣṭhiraṃ balam
29 yat tu œaunakasatre te bhāratākhyānavistaram
ākhyāsye tatra paulomam ākhyānaṃ cāditaḥ param
30 vicitrārthapadākhyānam anekasamayānvitam
abhipannaṃ naraiḥ prājñair vairāgyam iva mokṣibhiḥ
31 ātmeva veditavyeṣu priyeṣv iva ca jīvitam
itihāsaḥ pradhānārthaḥ œreṣṭhaḥ sarvāgameṣv ayam
32 itihāsottame hy asminn arpitā buddhir uttamā
svaravyañjanayoḥ kṛtsnā lokavedāœrayeva vāk
33 asya prajñābhipannasya vicitrapadaparvaṇaḥ
bhāratasyetihāsasya œrūyatāṃ parvasaṃgrahaḥ
34 parvānukramaṇī pūrvaṃ dvitīyaṃ parvasaṃgrahaḥ
pauṣyaṃ paulomam āstīkam ādivaṃœāvatāraṇam
35 tataḥ saṃbhavaparvoktam adbhutaṃ devanirmitam
dāho jatugṛhasyātra haiḍimbaṃ parva cocyate
36 tato bakavadhaḥ parva parva caitrarathaṃ tataḥ
tataḥ svayaṃvaraṃ devyāḥ pāñcālyāḥ parva cocyate
37 kṣatradharmeṇa nirjitya tato vaivāhikaṃ smṛtam
vidurāgamanaṃ parva rājyalambhas tathaiva ca
38 arjunasya vane vāsaḥ subhadrāharaṇaṃ tataḥ
subhadrāharaṇād ūrdhvaṃ jñeyaṃ haraṇahārikam
39 tataḥ khāṇḍavadāhākhyaṃ tatraiva mayadarœanam
sabhāparva tataḥ proktaṃ mantraparva tataḥ param
40 jarāsaṃdhavadhaḥ parva parva digvijayas tathā
parva digvijayād ūrdhvaṃ rājasūyikam ucyate
41 tataœ cārghābhiharaṇaṃ œiœupālavadhas tataḥ
dyūtaparva tataḥ proktam anudyūtam ataḥ param
42 tata āraṇyakaṃ parva kirmīravadha eva ca
īœvarārjunayor yuddhaṃ parva kairātasaṃjñitam
43 indralokābhigamanaṃ parva jñeyam ataḥ param
tīrthayātrā tataḥ parva kururājasya dhīmataḥ
44 jaṭāsuravadhaḥ parva yakṣayuddham ataḥ param
tathaivājagaraṃ parva vijñeyaṃ tadanantaram
45 mārkaṇḍeyasamasyā ca parvoktaṃ tadanantaram
saṃvādaœ ca tataḥ parva draupadīsatyabhāmayoḥ
46 ghoṣayātrā tataḥ parva mṛgasvapnabhayaṃ tataḥ
vrīhidrauṇikam ākhyānaṃ tato 'nantaram ucyate
47 draupadīharaṇaṃ parva saindhavena vanāt tataḥ
kuṇḍalāharaṇaṃ parva tataḥ param ihocyate
48 āraṇeyaṃ tataḥ parva vairāṭaṃ tadanantaram
kīcakānāṃ vadhaḥ parva parva gograhaṇaṃ tataḥ
49 abhimanyunā ca vairāṭyāḥ parva vaivāhikaṃ smṛtam
udyogaparva vijñeyam ata ūrdhvaṃ mahādbhutam
50 tataḥ saṃjayayānākhyaṃ parva jñeyam ataḥ param
prajāgaraṃ tataḥ parva dhṛtarāṣṭrasya cintayā
51 parva sānatsujātaṃ ca guhyam adhyātmadarœanam
yānasaṃdhis tataḥ parva bhagavad yānam eva ca
52 jñeyaṃ vivādaparvātra karṇasyāpi mahātmanaḥ
niryāṇaṃ parva ca tataḥ kurupāṇḍavasenayoḥ
53 rathātirathasaṃkhyā ca parvoktaṃ tadanantaram
ulūkadūtāgamanaṃ parvāmarṣavivardhanam
54 ambopākhyānam api ca parva jñeyam ataḥ param
bhīṣmābhiṣecanaṃ parva jñeyam adbhutakāraṇam
55 jambūkhaṇḍavinirmāṇaṃ parvoktaṃ tadanantaram
bhūmiparva tato jñeyaṃ dvīpavistarakīrtanam
56 parvoktaṃ bhagavadgītā parva bhīṣmavadhas tataḥ
droṇābhiṣekaḥ parvoktaṃ saṃœaptakavadhas tataḥ
57 abhimanyuvadhaḥ parva pratijñāparva cocyate
jayadrathavadhaḥ parva ghaṭotkacavadhas tataḥ
58 tato droṇavadhaḥ parva vijñeyaṃ lomaharṣaṇam
mokṣo nārāyaṇāstrasya parvānantaram ucyate
59 karṇaparva tato jñeyaṃ œalyaparva tataḥ param
hradapraveœanaṃ parva gadāyuddham ataḥ param
60 sārasvataṃ tataḥ parva tīrthavaṃœaguṇānvitam
ata ūrdhvaṃ tu bībhatsaṃ parva sauptikam ucyate
61 aiṣīkaṃ parva nirdiṣṭam ata ūrdhvaṃ sudāruṇam
jalapradānikaṃ parva strīparva ca tataḥ param
62 œrāddhaparva tato jñeyaṃ kurūṇām aurdhvadehikam
ābhiṣecanikaṃ parva dharmarājasya dhīmataḥ
63 cārvākanigrahaḥ parva rakṣaso brahmarūpiṇaḥ
pravibhāgo gṛhāṇāṃ ca parvoktaṃ tadanantaram
64 œāntiparva tato yatra rājadharmānukīrtanam
āpaddharmaœ ca parvoktaṃ mokṣadharmas tataḥ param
65 tataḥ parva parijñeyam ānuœāsanikaṃ param
svargārohaṇikaṃ parva tato bhīṣmasya dhīmataḥ
66 tato 'œvamedhikaṃ parva sarvapāpapraṇāœanam
anugītā tataḥ parva jñeyam adhyātmavācakam
67 parva cāœramavāsākhyaṃ putradarœanam eva ca
nāradāgamanaṃ parva tataḥ param ihocyate
68 mausalaṃ parva ca tato ghoraṃ samanuvarṇyate
mahāprasthānikaṃ parva svargārohaṇikaṃ tataḥ
69 harivaṃœas tataḥ parva purāṇaṃ khilasaṃjñitam
bhaviṣyatparva cāpy uktaṃ khileṣv evādbhutaṃ mahat
70 etat parvaœataṃ pūrṇaṃ vyāsenoktaṃ mahātmanā
yathāvat sūtaputreṇa lomaharṣaṇinā punaḥ
71 kathitaṃ naimiṣāraṇye parvāṇy aṣṭādaœaiva tu
samāso bhāratasyāyaṃ tatroktaḥ parvasaṃgrahaḥ
72 pauṣye parvaṇi māhātmyam uttaṅkasyopavarṇitam
paulome bhṛguvaṃœasya vistāraḥ parikīrtitaḥ
73 āstīke sarvanāgānāṃ garuḍasya ca saṃbhavaḥ
kṣīrodamathanaṃ caiva janmocchaiḥœravasas tathā
74 yajataḥ sarpasatreṇa rājñaḥ pārikṣitasya ca
katheyam abhinirvṛttā bhāratānāṃ mahātmanām
75 vividhāḥ saṃbhavā rājñām uktāḥ saṃbhavaparvaṇi
anyeṣāṃ caiva viprāṇām ṛṣer dvaipāyanasya ca
76 aṃœāvataraṇaṃ cātra devānāṃ parikīrtitam
daityānāṃ dānavānāṃ ca yakṣāṇāṃ ca mahaujasām
77 nāgānām atha sarpāṇāṃ gandharvāṇāṃ patatriṇām
anyeṣāṃ caiva bhūtānāṃ vividhānāṃ samudbhavaḥ
78 vasūnāṃ punar utpattir bhāgīrathyāṃ mahātmanām
œaṃtanor veœmani punas teṣāṃ cārohaṇaṃ divi
79 tejoṃœānāṃ ca saṃghātād bhīṣmasyāpy atra saṃbhavaḥ
rājyān nivartanaṃ caiva brahmacaryavrate sthitiḥ
80 pratijñāpālanaṃ caiva rakṣā citrāṅgadasya ca
hate citrāṅgade caiva rakṣā bhrātur yavīyasaḥ
81 vicitravīryasya tathā rājye saṃpratipādanam
dharmasya nṛṣu saṃbhūtir aṇīmāṇḍavyaœāpajā
82 kṛṣṇadvaipāyanāc caiva prasūtir varadānajā
dhṛtarāṣṭrasya pāṇḍoœ ca pāṇḍavānāṃ ca saṃbhavaḥ
83 vāraṇāvatayātrā ca mantro duryodhanasya ca
vidurasya ca vākyena suruṅgopakramakriyā
84 pāṇḍavānāṃ vane ghore hiḍimbāyāœ ca darœanam
ghaṭotkacasya cotpattir atraiva parikīrtitā
85 ajñātacaryā pāṇḍūnāṃ vāso brāhmaṇaveœmani
bakasya nidhanaṃ caiva nāgarāṇāṃ ca vismayaḥ
86 aṅgāraparṇaṃ nirjitya gaṅgākūle 'rjunas tadā
bhrātṛbhiḥ sahitaḥ sarvaiḥ pāñcālān abhito yayau
87 tāpatyam atha vāsiṣṭham aurvaṃ cākhyānam uttamam
pañcendrāṇām upākhyānam atraivādbhutam ucyate
88 pañcānām ekapatnītve vimarœo drupadasya ca
draupadyā devavihito vivāhaœ cāpy amānuṣaḥ
89 vidurasya ca saṃprāptir darœanaṃ keœavasya ca
khāṇḍavaprasthavāsaœ ca tathā rājyārdhaœāsanam
90 nāradasyājñayā caiva draupadyāḥ samayakriyā
sundopasundayos tatra upākhyānaṃ prakīrtitam
91 pārthasya vanavāsaœ ca ulūpyā pathi saṃgamaḥ
puṇyatīrthānusaṃyānaṃ babhruvāhanajanma ca
92 dvārakāyāṃ subhadrā ca kāmayānena kāminī
vāsudevasyānumate prāptā caiva kirīṭinā
93 haraṇaṃ gṛhya saṃprāpte kṛṣṇe devakinandane
saṃprāptiœ cakradhanuṣoḥ khāṇḍavasya ca dāhanam
94 abhimanyoḥ subhadrāyāṃ janma cottamatejasaḥ
mayasya mokṣo jvalanād bhujaṃgasya ca mokṣaṇam
maharṣer mandapālasya œārṅgyaṃ tanayasaṃbhavaḥ
95 ity etad ādhiparvoktaṃ prathamaṃ bahuvistaram
adhyāyānāṃ œate dve tu saṃkhyāte paramarṣiṇā
aṣṭādaœaiva cādhyāyā vyāsenottamatejasā
96 sapta œlokasahasrāṇi tathā nava œatāni ca
œlokāœ ca caturāœītir dṛṣṭo grantho mahātmanā
97 dvitīyaṃ tu sabhāparva bahuvṛttāntam ucyate
sabhākriyā pāṇḍavānāṃ kiṃkarāṇāṃ ca darœanam
98 lokapālasabhākhyānaṃ nāradād devadarœanāt
rājasūyasya cārambho jarāsaṃdhavadhas tathā
99 girivraje niruddhānāṃ rājñāṃ kṛṣṇena mokṣaṇam
rājasūye 'rghasaṃvāde œiœupālavadhas tathā
100 yajñe vibhūtiṃ tāṃ dṛṣṭvā duḥkhāmarṣānvitasya ca
duryodhanasyāvahāso bhīmena ca sabhātale
101 yatrāsya manyur udbhūto yena dyūtam akārayat
yatra dharmasutaṃ dyūte œakuniḥ kitavo 'jayat
102 yatra dyūtārṇave magnān draupadī naur ivārṇavāt
tārayām āsa tāṃs tīrṇāñ jñātvā duryodhano nṛpaḥ
punar eva tato dyūte samāhvayata pāṇḍavān
103 etat sarvaṃ sabhāparva samākhyātaṃ mahātmanā
adhyāyāḥ saptatir jñeyās tathā dvau cātra saṃkhyayā
104 œlokānāṃ dve sahasre tu pañca œlokaœatāni ca
œlokāœ caikādaœa jñeyāḥ parvaṇy asmin prakīrtitāḥ
105 ataḥ paraṃ tṛtīyaṃ tu jñeyam āraṇyakaṃ mahat
paurānugamanaṃ caiva dharmaputrasya dhīmataḥ
106 vṛṣṇīnām āgamo yatra pāñcālānāṃ ca sarvaœaḥ
yatra saubhavadhākhyānaṃ kirmīravadha eva ca
astrahetor vivāsaœ ca pārthasyāmitatejasaḥ
107 mahādevena yuddhaṃ ca kirātavapuṣā saha
darœanaṃ lokapālānāṃ svargārohaṇam eva ca
108 darœanaṃ bṛhadaœvasya maharṣer bhāvitātmanaḥ
yudhiṣṭhirasya cārtasya vyasane paridevanam
109 nalopākhyānam atraiva dharmiṣṭhaṃ karuṇodayam
damayantyāḥ sthitir yatra nalasya vyasanāgame
110 vanavāsagatānāṃ ca pāṇḍavānāṃ mahātmanām
svarge pravṛttir ākhyātā lomaœenārjunasya vai
111 tīrthayātrā tathaivātra pāṇḍavānāṃ mahātmanām
jaṭāsurasya tatraiva vadhaḥ samupavarṇyate
112 niyukto bhīmasenaœ ca draupadyā gandhamādane
yatra mandārapuṣpārthaṃ nalinīṃ tām adharṣayat
113 yatrāsya sumahad yuddham abhavat saha rākṣasaiḥ
yakṣaiœ cāpi mahāvīryair maṇimatpramukhais tathā
114 āgastyam api cākhyānaṃ yatra vātāpibhakṣaṇam
lopāmudrābhigamanam apatyārtham ṛṣer api
115 tataḥ œyenakapotīyam upākhyānam anantaram
indro 'gnir yatra dharmaœ ca ajijñāsañ œibiṃ nṛpam
116 ṛœyaœṛṅgasya caritaṃ kaumārabrahmacāriṇaḥ
jāmadagnyasya rāmasya caritaṃ bhūritejasaḥ
117 kārtavīryavadho yatra haihayānāṃ ca varṇyate
saukanyam api cākhyānaṃ cyavano yatra bhārgavaḥ
118 œaryātiyajñe nāsatyau kṛtavān somapīthinau
tābhyāṃ ca yatra sa munir yauvanaṃ pratipāditaḥ
119 jantūpākhyānam atraiva yatra putreṇa somakaḥ
putrārtham ayajad rājā lebhe putraœataṃ ca saḥ
120 aṣṭāvakrīyam atraiva vivāde yatra bandinam
vijitya sāgaraṃ prāptaṃ pitaraṃ labdhavān ṛṣiḥ
121 avāpya divyāny astrāṇi gurvarthe savyasācinā
nivātakavacair yuddhaṃ hiraṇyapuravāsibhiḥ
122 samāgamaœ ca pārthasya bhrātṛbhir gandhamādane
ghoṣayātrā ca gandharvair yatra yuddhaṃ kirīṭinaḥ
123 punarāgamanaṃ caiva teṣāṃ dvaitavanaṃ saraḥ
jayadrathenāpahāro draupadyāœ cāœramāntarāt
124 yatrainam anvayād bhīmo vāyuvegasamo jave
mārkaṇḍeyasamasyāyām upākhyānāni bhāgaœaḥ
125 saṃdarœanaṃ ca kṛṣṇasya saṃvādaœ caiva satyayā
vrīhidrauṇikam ākhyānam aindradyumnaṃ tathaiva ca
126 sāvitryauddālakīyaṃ ca vainyopākhyānam eva ca
rāmāyaṇam upākhyānam atraiva bahuvistaram
127 karṇasya parimoṣo 'tra kuṇḍalābhyāṃ puraṃdarāt
āraṇeyam upākhyānaṃ yatra dharmo 'nvaœāt sutam
jagmur labdhavarā yatra pāṇḍavāḥ paœcimāṃ diœam
128 etad āraṇyakaṃ parva tṛtīyaṃ parikīrtitam
atrādhyāyaœate dve tu saṃkhyāte paramarṣiṇā
ekonasaptatiœ caiva tathādhyāyāḥ prakīrtitāḥ
129 ekādaœa sahasrāṇi œlokānāṃ ṣaṭœatāni ca
catuḥṣaṣṭis tathā œlokāḥ parvaitat parikīrtitam
130 ataḥ paraṃ nibodhedaṃ vairāṭaṃ parvavistaram
virāṭanagaraṃ gatvā œmaœāne vipulāṃ œamīm
dṛṣṭvā saṃnidadhus tatra pāṇḍavā āyudhāny uta
131 yatra praviœya nagaraṃ chadmabhir nyavasanta te
durātmano vadho yatra kīcakasya vṛkodarāt
132 gograhe yatra pārthena nirjitāḥ kuravo yudhi
godhanaṃ ca virāṭasya mokṣitaṃ yatra pāṇḍavaiḥ
133 virāṭenottarā dattā snuṣā yatra kirīṭinaḥ
abhimanyuṃ samuddiœya saubhadram arighātinam
134 caturtham etad vipulaṃ vairāṭaṃ parva varṇitam
atrāpi parisaṃkhyātam adhyāyānāṃ mahātmanā
135 saptaṣaṣṭir atho pūrṇā œlokāgram api me œṛṇu
œlokānāṃ dve sahasre tu œlokāḥ pañcāœad eva tu
parvaṇy asmin samākhyātāḥ saṃkhyayā paramarṣiṇā
136 udyogaparva vijñeyaṃ pañcamaṃ œṛṇv ataḥ param
upaplavye niviṣṭeṣu pāṇḍaveṣu jigīṣayā
duryodhano 'rjunaœ caiva vāsudevam upasthitau
137 sāhāyyam asmin samare bhavān nau kartum arhati
ity ukte vacane kṛṣṇo yatrovāca mahāmatiḥ
138 ayudhyamānam ātmānaṃ mantriṇaṃ puruṣarṣabhau
akṣauhiṇīṃ vā sainyasya kasya vā kiṃ dadāmy aham
139 vavre duryodhanaḥ sainyaṃ mandātmā yatra durmatiḥ
ayudhyamānaṃ sacivaṃ vavre kṛṣṇaṃ dhanaṃjayaḥ
140 saṃjayaṃ preṣayām āsa œamārthaṃ pāṇḍavān prati
yatra dūtaṃ mahārājo dhṛtarāṣṭraḥ pratāpavān
141 œrutvā ca pāṇḍavān yatra vāsudevapurogamān
prajāgaraḥ saṃprajajñe dhṛtarāṣṭrasya cintayā
142 viduro yatra vākyāni vicitrāṇi hitāni ca
œrāvayām āsa rājānaṃ dhṛtarāṣṭraṃ manīṣiṇam
143 tathā sanatsujātena yatrādhyātmam anuttamam
manastāpānvito rājā œrāvitaḥ œokalālasaḥ
144 prabhāte rājasamitau saṃjayo yatra cābhibhoḥ
aikātmyaṃ vāsudevasya proktavān arjunasya ca
145 yatra kṛṣṇo dayāpannaḥ saṃdhim icchan mahāyaœāḥ
svayam āgāc chamaṃ kartuṃ nagaraṃ nāgasāhvayam
146 pratyākhyānaṃ ca kṛṣṇasya rājñā duryodhanena vai
œamārthaṃ yācamānasya pakṣayor ubhayor hitam
147 karṇaduryodhanādīnāṃ duṣṭaṃ vijñāya mantritam
yogeœvaratvaṃ kṛṣṇena yatra rājasu darœitam
148 ratham āropya kṛṣṇena yatra karṇo 'numantritaḥ
upāyapūrvaṃ œauṇḍīryāt pratyākhyātaœ ca tena saḥ
149 tataœ cāpy abhiniryātrā rathāœvanaradantinām
nagarād dhāstinapurād balasaṃkhyānam eva ca
150 yatra rājñā ulūkasya preṣaṇaṃ pāṇḍavān prati
œvobhāvini mahāyuddhe dūtyena krūravādinā
rathātirathasaṃkhyānam ambopākhyānam eva ca
151 etat subahuvṛttāntaṃ pañcamaṃ parva bhārate
udyogaparva nirdiṣṭaṃ saṃdhivigrahasaṃœritam
152 adhyāyāḥ saṃkhyayā tv atra ṣaḍaœītiœataṃ smṛtam
œlokānāṃ ṣaṭ sahasrāṇi tāvanty eva œatāni ca
153 œlokāœ ca navatiḥ proktās tathaivāṣṭau mahātmanā
vyāsenodāramatinā parvaṇy asmiṃs tapodhanāḥ
154 ata ūrdhvaṃ vicitrārthaṃ bhīṣmaparva pracakṣate
jambūkhaṇḍavinirmāṇaṃ yatroktaṃ saṃjayena ha
155 yatra yuddham abhūd ghoraṃ daœāhāny atidāruṇam
yatra yaudhiṣṭhiraṃ sainyaṃ viṣādam agamat param
156 kaœmalaṃ yatra pārthasya vāsudevo mahāmatiḥ
mohajaṃ nāœayām āsa hetubhir mokṣadarœanaiḥ
157 œikhaṇḍinaṃ puraskṛtya yatra pārtho mahādhanuḥ
vinighnan niœitair bāṇai rathād bhīṣmam apātayat
158 ṣaṣṭham etan mahāparva bhārate parikīrtitam
adhyāyānāṃ œataṃ proktaṃ saptadaœa tathāpare
159 pañca œlokasahasrāṇi saṃkhyayāṣṭau œatāni ca
œlokāœ ca caturāœītiḥ parvaṇy asmin prakīrtitāḥ
vyāsena vedaviduṣā saṃkhyātā bhīṣmaparvaṇi
160 droṇaparva tataœ citraṃ bahuvṛttāntam ucyate
yatra saṃœaptakāḥ pārtham apaninyū raṇājirāt
161 bhagadatto mahārājo yatra œakrasamo yudhi
supratīkena nāgena saha œastaḥ kirīṭinā
162 yatrābhimanyuṃ bahavo jaghnur lokamahārathāḥ
jayadrathamukhā bālaṃ œūram aprāptayauvanam
163 hate 'bhimanyau kruddhena yatra pārthena saṃyuge
akṣauhiṇīḥ sapta hatvā hato rājā jayadrathaḥ
saṃœaptakāvaœeṣaṃ ca kṛtaṃ niḥœeṣam āhave
164 alambusaḥ œrutāyuœ ca jalasaṃdhaœ ca vīryavān
saumadattir virāṭaœ ca drupadaœ ca mahārathaḥ
ghaṭotkacādayaœ cānye nihatā droṇaparvaṇi
165 aœvatthāmāpi cātraiva droṇe yudhi nipātite
astraṃ prāduœcakārograṃ nārāyaṇam amarṣitaḥ
166 saptamaṃ bhārate parva mahad etad udāhṛtam
atra te pṛthivīpālāḥ prāyaœo nidhanaṃ gatāḥ
droṇaparvaṇi ye œūrā nirdiṣṭāḥ puruṣarṣabhāḥ
167 adhyāyānāṃ œataṃ proktam adhyāyāḥ saptatis tathā
aṣṭau œlokasahasrāṇi tathā nava œatāni ca
168 œlokā nava tathaivātra saṃkhyātās tattvadarœinā
pārāœaryeṇa muninā saṃcintya droṇaparvaṇi
169 ataḥ paraṃ karṇaparva procyate paramādbhutam
sārathye viniyogaœ ca madrarājasya dhīmataḥ
ākhyātaṃ yatra paurāṇaṃ tripurasya nipātanam
170 prayāṇe paruṣaœ cātra saṃvādaḥ karṇaœalyayoḥ
haṃsakākīyam ākhyānam atraivākṣepasaṃhitam
171 anyonyaṃ prati ca krodho yudhiṣṭhirakirīṭinoḥ
dvairathe yatra pārthena hataḥ karṇo mahārathaḥ
172 aṣṭamaṃ parva nirdiṣṭam etad bhāratacintakaiḥ
ekonasaptatiḥ proktā adhyāyāḥ karṇaparvaṇi
catvāry eva sahasrāṇi nava œlokaœatāni ca
173 ataḥ paraṃ vicitrārthaṃ œalyaparva prakīrtitam
hatapravīre sainye tu netā madreœvaro 'bhavat
174 vṛttāni rathayuddhāni kīrtyante yatra bhāgaœaḥ
vināœaḥ kurumukhyānāṃ œalyaparvaṇi kīrtyate
175 œalyasya nidhanaṃ cātra dharmarājān mahārathāt
gadāyuddhaṃ tu tumulam atraiva parikīrtitam
sarasvatyāœ ca tīrthānāṃ puṇyatā parikīrtitā
176 navamaṃ parva nirdiṣṭam etad adbhutam arthavat
ekonaṣaṣṭir adhyāyās tatra saṃkhyāviœāradaiḥ
177 saṃkhyātā bahuvṛttāntāḥ œlokāgraṃ cātra œasyate
trīṇi œlokasahasrāṇi dve œate viṃœatis tathā
muninā saṃpraṇītāni kauravāṇāṃ yaœobhṛtām
178 ataḥ paraṃ pravakṣyāmi sauptikaṃ parva dāruṇam
bhagnoruṃ yatra rājānaṃ duryodhanam amarṣaṇam
179 vyapayāteṣu pārtheṣu trayas te 'bhyāyayū rathāḥ
kṛtavarmā kṛpo drauṇiḥ sāyāhne rudhirokṣitāḥ
180 pratijajñe dṛḍhakrodho drauṇir yatra mahārathaḥ
ahatvā sarvapāñcālān dhṛṣṭadyumnapurogamān
pāṇḍavāṃœ ca sahāmātyān na vimokṣyāmi daṃœanam
181 prasuptān niœi viœvastān yatra te puruṣarṣabhāḥ
pāñcālān saparīvārāñ jaghnur drauṇipurogamāḥ
182 yatrāmucyanta pārthās te pañca kṛṣṇabalāœrayāt
sātyakiœ ca maheṣvāsaḥ œeṣāœ ca nidhanaṃ gatāḥ
183 draupadī putraœokārtā pitṛbhrātṛvadhārditā
kṛtānaœanasaṃkalpā yatra bhartṝn upāviœat
184 draupadīvacanād yatra bhīmo bhīmaparākramaḥ
anvadhāvata saṃkruddho bhāradvājaṃ guroḥ sutam
185 bhīmasenabhayād yatra daivenābhipracoditaḥ
apāṇḍavāyeti ruṣā drauṇir astram avāsṛjat
186 maivam ity abravīt kṛṣṇaḥ œamayaṃs tasya tad vacaḥ
yatrāstram astreṇa ca tac chamayām āsa phālgunaḥ
187 drauṇidvaipāyanādīnāṃ œāpāœ cānyonyakāritāḥ
toyakarmaṇi sarveṣāṃ rājñām udakadānike
188 gūḍhotpannasya cākhyānaṃ karṇasya pṛthayātmanaḥ
sutasyaitad iha proktaṃ daœamaṃ parva sauptikam
189 aṣṭādaœāsminn adhyāyāḥ parvaṇy uktā mahātmanā
œlokāgram atra kathitaṃ œatāny aṣṭau tathaiva ca
190 œlokāœ ca saptatiḥ proktā yathāvad abhisaṃkhyayā
sauptikaiṣīkasaṃbandhe parvaṇy amitabuddhinā
191 ata ūrdhvam idaṃ prāhuḥ strīparva karuṇodayam
vilāpo vīrapatnīnāṃ yatrātikaruṇaḥ smṛtaḥ
krodhāveœaḥ prasādaœ ca gāndhārīdhṛtarāṣṭrayoḥ
192 yatra tān kṣatriyāñ œūrān diṣṭāntān anivartinaḥ
putrān bhrātṝn pitṝṃœ caiva dadṛœur nihatān raṇe
193 yatra rājā mahāprājñaḥ sarvadharmabhṛtāṃ varaḥ
rājñāṃ tāni œarīrāṇi dāhayām āsa œāstrataḥ
194 etad ekādaœaṃ proktaṃ parvātikaruṇaṃ mahat
saptaviṃœatir adhyāyāḥ parvaṇy asminn udāhṛtāḥ
195 œlokāḥ saptaœataṃ cātra pañcasaptatir ucyate
saṃkhyayā bhāratākhyānaṃ kartrā hy atra mahātmanā
praṇītaṃ sajjanamanovaiklavyāœrupravartakam
196 ataḥ paraṃ œāntiparva dvādaœaṃ buddhivardhanam
yatra nirvedam āpanno dharmarājo yudhiṣṭhiraḥ
ghātayitvā pitṝn bhrātṝn putrān saṃbandhibāndhavān
197 œāntiparvaṇi dharmāœ ca vyākhyātāḥ œaratalpikāḥ
rājabhir veditavyā ye samyaṅ nayabubhutsubhiḥ
198 āpaddharmāœ ca tatraiva kālahetupradarœakāḥ
yān buddhvā puruṣaḥ samyak sarvajñatvam avāpnuyāt
mokṣadharmāœ ca kathitā vicitrā bahuvistarāḥ
199 dvādaœaṃ parva nirdiṣṭam etat prājñajanapriyam
parvaṇy atra parijñeyam adhyāyānāṃ œatatrayam
triṃœac caiva tathādhyāyā nava caiva tapodhanāḥ
200 œlokānāṃ tu sahasrāṇi kīrtitāni caturdaœa
pañca caiva œatāny āhuḥ pañcaviṃœatisaṃkhyayā
201 ata ūrdhvaṃ tu vijñeyam ānuœāsanam uttamam
yatra prakṛtim āpannaḥ œrutvā dharmaviniœcayam
bhīṣmād bhāgīrathīputrāt kururājo yudhiṣṭhiraḥ
202 vyavahāro 'tra kārtsnyena dharmārthīyo nidarœitaḥ
vividhānāṃ ca dānānāṃ phalayogāḥ pṛthagvidhāḥ
203 tathā pātraviœeṣāœ ca dānānāṃ ca paro vidhiḥ
ācāravidhiyogaœ ca satyasya ca parā gatiḥ
204 etat subahuvṛttāntam uttamaṃ cānuœāsanam
bhīṣmasyātraiva saṃprāptiḥ svargasya parikīrtitā
205 etat trayodaœaṃ parva dharmaniœcayakārakam
adhyāyānāṃ œataṃ cātra ṣaṭcatvāriṃœad eva ca
œlokānāṃ tu sahasrāṇi ṣaṭ saptaiva œatāni ca
206 tato 'œvamedhikaṃ nāma parva proktaṃ caturdaœam
tat saṃvartamaruttīyaṃ yatrākhyānam anuttamam
207 suvarṇakoœasaṃprāptir janma coktaṃ parikṣitaḥ
dagdhasyāstrāgninā pūrvaṃ kṛṣṇāt saṃjīvanaṃ punaḥ
208 caryāyāṃ hayam utsṛṣṭaṃ pāṇḍavasyānugacchataḥ
tatra tatra ca yuddhāni rājaputrair amarṣaṇaiḥ
209 citrāṅgadāyāḥ putreṇa putrikāyā dhanaṃjayaḥ
saṃgrāme babhruvāhena saṃœayaṃ cātra darœitaḥ
aœvamedhe mahāyajñe nakulākhyānam eva ca
210 ity āœvamedhikaṃ parva proktam etan mahādbhutam
atrādhyāyaœataṃ triṃœat trayo 'dhyāyāœ ca œabditāḥ
211 trīṇi œlokasahasrāṇi tāvanty eva œatāni ca
viṃœatiœ ca tathā œlokāḥ saṃkhyātās tattvadarœinā
212 tata āœramavāsākyaṃ parva pañcadaœaṃ smṛtam
yatra rājyaṃ parityajya gāndhārīsahito nṛpaḥ
dhṛtarāṣṭrāœramapadaṃ viduraœ ca jagāma ha
213 yaṃ dṛṣṭvā prasthitaṃ sādhvī pṛthāpy anuyayau tadā
putrarājyaṃ parityajya guruœuœrūṣaṇe ratā
214 yatra rājā hatān putrān pautrān anyāṃœ ca pārthivān
lokāntaragatān vīrān apaœyat punarāgatān
215 ṛṣeḥ prasādāt kṛṣṇasya dṛṣṭvāœcaryam anuttamam
tyaktvā œokaṃ sadāraœ ca siddhiṃ paramikāṃ gataḥ
216 yatra dharmaṃ samāœritya viduraḥ sugatiṃ gataḥ
saṃjayaœ ca mahāmātro vidvān gāvalgaṇir vaœī
217 dadarœa nāradaṃ yatra dharmarājo yudhiṣṭhiraḥ
nāradāc caiva œuœrāva vṛṣṇīnāṃ kadanaṃ mahat
218 etad āœramavāsākhyaṃ pūrvoktaṃ sumahādbhutam
dvicatvāriṃœad adhyāyāḥ parvaitad abhisaṃkhyayā
219 sahasram ekaṃ œlokānāṃ pañca œlokaœatāni ca
ṣaḍ eva ca tathā œlokāḥ saṃkhyātās tattvadarœinā
220 ataḥ paraṃ nibodhedaṃ mausalaṃ parva dāruṇam
yatra te puruṣavyāghrāḥ œastrasparœasahā yudhi
brahmadaṇḍaviniṣpiṣṭāḥ samīpe lavaṇāmbhasaḥ
221 āpāne pānagalitā daivenābhipracoditāḥ
erakārūpibhir vajrair nijaghnur itaretaram
222 yatra sarvakṣayaṃ kṛtvā tāv ubhau rāmakeœavau
nāticakramatuḥ kālaṃ prāptaṃ sarvaharaṃ samam
223 yatrārjuno dvāravatīm etya vṛṣṇivinākṛtām
dṛṣṭvā viṣādam agamat parāṃ cārtiṃ nararṣabhaḥ
224 sa satkṛtya yaduœreṣṭhaṃ mātulaṃ œaurim ātmanaḥ
dadarœa yaduvīrāṇām āpāne vaiœasaṃ mahat
225 œarīraṃ vāsudevasya rāmasya ca mahātmanaḥ
saṃskāraṃ lambhayām āsa vṛṣṇīnāṃ ca pradhānataḥ
226 sa vṛddhabālam ādāya dvāravatyās tato janam
dadarœāpadi kaṣṭāyāṃ gāṇḍīvasya parābhavam
227 sarveṣāṃ caiva divyānām astrāṇām aprasannatām
nāœaṃ vṛṣṇikalatrāṇāṃ prabhāvānām anityatām
228 dṛṣṭvā nirvedam āpanno vyāsavākyapracoditaḥ
dharmarājaṃ samāsādya saṃnyāsaṃ samarocayet
229 ity etan mausalaṃ parva ṣoḍaœaṃ parikīrtitam
adhyāyāṣṭau samākhyātāḥ œlokānāṃ ca œatatrayam
230 mahāprasthānikaṃ tasmād ūrdhvaṃ saptadaœaṃ smṛtam
yatra rājyaṃ parityajya pāṇḍavāḥ puruṣarṣabhāḥ
draupadyā sahitā devyā siddhiṃ paramikāṃ gatāḥ
231 atrādhyāyās trayaḥ proktāḥ œlokānāṃ ca œataṃ tathā
viṃœatiœ ca tathā œlokāḥ saṃkhyātās tattvadarœinā
232 svargaparva tato jñeyaṃ divyaṃ yat tad amānuṣam
adhyāyāḥ pañca saṃkhyātāḥ parvaitad abhisaṃkhyayā
œlokānāṃ dve œate caiva prasaṃkhyāte tapodhanāḥ
233 aṣṭādaœaivam etāni parvāṇy uktāny aœeṣataḥ
khileṣu harivaṃœaœ ca bhaviṣyac ca prakīrtitam
234 etad akhilam ākhyātaṃ bhārataṃ parvasaṃgrahāt
aṣṭādaœa samājagmur akṣauhiṇyo yuyutsayā
tan mahad dāruṇaṃ yuddham ahāny aṣṭādaœābhavat
235 yo vidyāc caturo vedān sāṅgopaniṣadān dvijaḥ
na cākhyānam idaṃ vidyān naiva sa syād vicakṣaṇaḥ
236 œrutvā tv idam upākhyānaṃ œrāvyam anyan na rocate
puṃskokilarutaṃ œrutvā rūkṣā dhvāṅkṣasya vāg iva
237 itihāsottamād asmāj jāyante kavibuddhayaḥ
pañcabhya iva bhūtebhyo lokasaṃvidhayas trayaḥ
238 asyākhyānasya viṣaye purāṇaṃ vartate dvijāḥ
antarikṣasya viṣaye prajā iva caturvidhāḥ
239 kriyāguṇānāṃ sarveṣām idam ākhyānam āœrayaḥ
indriyāṇāṃ samastānāṃ citrā iva manaḥkriyāḥ
240 anāœrityaitad ākhyānaṃ kathā bhuvi na vidyate
āhāram anapāœritya œarīrasyeva dhāraṇam
241 idaṃ sarvaiḥ kavivarair ākhyānam upajīvyate
udayaprepsubhir bhṛtyair abhijāta iveœvaraḥ
242 dvaipāyanauṣṭhapuṭaniḥsṛtam aprameyaṃ; puṇyaṃ pavitram atha pāpaharaṃ œivaṃ ca
yo bhārataṃ samadhigacchati vācyamānaṃ; kiṃ tasya puṣkarajalair abhiṣecanena
243 ākhyānaṃ tad idam anuttamaṃ mahārthaṃ; vinyastaṃ mahad iha parvasaṃgraheṇa
œrutvādau bhavati nṛṇāṃ sukhāvagāhaṃ; vistīrṇaṃ lavaṇajalaṃ yathā plavena