Náboženství
Hinduismus Mahábháráta
  < zpìt Kniha 1  -  Ādiparvan kapitola 1.  
     
     
 
0 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam
devīṃ sarasvatīṃ caiva tato jayam udīrayet
1 lomaharṣaṇaputra ugraœravāḥ sūtaḥ paurāṇiko naimiṣāraṇye œaunakasya kulapater dvādaœavārṣike satre
2 samāsīnān abhyagacchad brahmarṣīn saṃœitavratān
vinayāvanato bhūtvā kadā cit sūtanandanaḥ
3 tam āœramam anuprāptaṃ naimiṣāraṇyavāsinaḥ
citrāḥ œrotuṃ kathās tatra parivavrus tapasvinaḥ
4 abhivādya munīṃs tāṃs tu sarvān eva kṛtāñjaliḥ
apṛcchat sa tapovṛddhiṃ sadbhiœ caivābhinanditaḥ
5 atha teṣūpaviṣṭeṣu sarveṣv eva tapasviṣu
nirdiṣṭam āsanaṃ bheje vinayāl lomaharṣaṇiḥ
6 sukhāsīnaṃ tatas taṃ tu viœrāntam upalakṣya ca
athāpṛcchad ṛṣis tatra kaœ cit prastāvayan kathāḥ
7 kuta āgamyate saute kva cāyaṃ vihṛtas tvayā
kālaḥ kamalapatrākṣa œaṃsaitat pṛcchato mama
8 sūta uvāca
8 janamejayasya rājarṣeḥ sarpasatre mahātmanaḥ
samīpe pārthivendrasya samyak pārikṣitasya ca
9 kṛṣṇadvaipāyanaproktāḥ supuṇyā vividhāḥ kathāḥ
kathitāœ cāpi vidhivad yā vaiœaṃpāyanena vai
10 œrutvāhaṃ tā vicitrārthā mahābhāratasaṃœritāḥ
bahūni saṃparikramya tīrthāny āyatanāni ca
11 samantapañcakaṃ nāma puṇyaṃ dvijaniṣevitam
gatavān asmi taṃ deœaṃ yuddhaṃ yatrābhavat purā
pāṇḍavānāṃ kurūṇāṃ ca sarveṣāṃ ca mahīkṣitām
12 didṛkṣur āgatas tasmāt samīpaṃ bhavatām iha
āyuṣmantaḥ sarva eva brahmabhūtā hi me matāḥ
13 asmin yajñe mahābhāgāḥ sūryapāvakavarcasaḥ
kṛtābhiṣekāḥ œucayaḥ kṛtajapyā hutāgnayaḥ
bhavanta āsate svasthā bravīmi kim ahaṃ dvijāḥ
14 purāṇasaṃœritāḥ puṇyāḥ kathā vā dharmasaṃœritāḥ
itivṛttaṃ narendrāṇām ṛṣīṇāṃ ca mahātmanām
15 ṛṣaya ūcuḥ
15 dvaipāyanena yat proktaṃ purāṇaṃ paramarṣiṇā
surair brahmarṣibhiœ caiva œrutvā yad abhipūjitam
16 tasyākhyānavariṣṭhasya vicitrapadaparvaṇaḥ
sūkṣmārthanyāyayuktasya vedārthair bhūṣitasya ca
17 bhāratasyetihāsasya puṇyāṃ granthārthasaṃyutām
saṃskāropagatāṃ brāhmīṃ nānāœāstropabṛṃhitām
18 janamejayasya yāṃ rājño vaiœaṃpāyana uktavān
yathāvat sa ṛṣis tuṣṭyā satre dvaipāyanājñayā
19 vedaiœ caturbhiḥ samitāṃ vyāsasyādbhutakarmaṇaḥ
saṃhitāṃ œrotum icchāmo dharmyāṃ pāpabhayāpahām
20 sūta uvāca
20 ādyaṃ puruṣam īœānaṃ puruhūtaṃ puruṣṭutam
ṛtam ekākṣaraṃ brahma vyaktāvyaktaṃ sanātanam
21 asac ca sac caiva ca yad viœvaṃ sadasataḥ param
parāvarāṇāṃ sraṣṭāraṃ purāṇaṃ param avyayam
22 maṅgalyaṃ maṅgalaṃ viṣṇuṃ vareṇyam anaghaṃ œucim
namaskṛtya hṛṣīkeœaṃ carācaraguruṃ harim
23 maharṣeḥ pūjitasyeha sarvaloke mahātmanaḥ
pravakṣyāmi mataṃ kṛtsnaṃ vyāsasyāmitatejasaḥ
24 ācakhyuḥ kavayaḥ ke cit saṃpraty ācakṣate pare
ākhyāsyanti tathaivānye itihāsam imaṃ bhuvi
25 idaṃ tu triṣu lokeṣu mahaj jñānaṃ pratiṣṭhitam
vistaraiœ ca samāsaiœ ca dhāryate yad dvijātibhiḥ
26 alaṃkṛtaṃ œubhaiḥ œabdaiḥ samayair divyamānuṣaiḥ
chandovṛttaiœ ca vividhair anvitaṃ viduṣāṃ priyam
27 niṣprabhe 'smin nirāloke sarvatas tamasāvṛte
bṛhad aṇḍam abhūd ekaṃ prajānāṃ bījam akṣayam
28 yugasyādau nimittaṃ tan mahad divyaṃ pracakṣate
yasmiṃs tac chrūyate satyaṃ jyotir brahma sanātanam
29 adbhutaṃ cāpy acintyaṃ ca sarvatra samatāṃ gatam
avyaktaṃ kāraṇaṃ sūkṣmaṃ yat tat sadasadātmakam
30 yasmāt pitāmaho jajñe prabhur ekaḥ prajāpatiḥ
brahmā suraguruḥ sthāṇur manuḥ kaḥ parameṣṭhy atha
31 prācetasas tathā dakṣo dakṣaputrāœ ca sapta ye
tataḥ prajānāṃ patayaḥ prābhavann ekaviṃœatiḥ
32 puruṣaœ cāprameyātmā yaṃ sarvam ṛṣayo viduḥ
viœvedevās tathādityā vasavo 'thāœvināv api
33 yakṣāḥ sādhyāḥ piœācāœ ca guhyakāḥ pitaras tathā
tataḥ prasūtā vidvāṃsaḥ œiṣṭā brahmarṣayo 'malāḥ
34 rājarṣayaœ ca bahavaḥ sarvaiḥ samuditā guṇaiḥ
āpo dyauḥ pṛthivī vāyur antarikṣaṃ diœas tathā
35 saṃvatsarartavo māsāḥ pakṣāhorātrayaḥ kramāt
yac cānyad api tat sarvaṃ saṃbhūtaṃ lokasākṣikam
36 yad idaṃ dṛœyate kiṃ cid bhūtaṃ sthāvarajaṅgamam
punaḥ saṃkṣipyate sarvaṃ jagat prāpte yugakṣaye
37 yathartāv ṛtuliṅgāni nānārūpāṇi paryaye
dṛœyante tāni tāny eva tathā bhāvā yugādiṣu
38 evam etad anādyantaṃ bhūtasaṃhārakārakam
anādinidhanaṃ loke cakraṃ saṃparivartate
39 trayastriṃœatsahasrāṇi trayastriṃœacchatāni ca
trayastriṃœac ca devānāṃ sṛṣṭiḥ saṃkṣepalakṣaṇā
40 divasputro bṛhadbhānuœ cakṣur ātmā vibhāvasuḥ
savitā ca ṛcīko 'rko bhānur āœāvaho raviḥ
41 putrā vivasvataḥ sarve mahyas teṣāṃ tathāvaraḥ
devabhrāṭ tanayas tasya tasmāt subhrāḍ iti smṛtaḥ
42 subhrājas tu trayaḥ putrāḥ prajāvanto bahuœrutāḥ
daœajyotiḥ œatajyotiḥ sahasrajyotir ātmavān
43 daœa putrasahasrāṇi daœajyoter mahātmanaḥ
tato daœaguṇāœ cānye œatajyoter ihātmajāḥ
44 bhūyas tato daœaguṇāḥ sahasrajyotiṣaḥ sutāḥ
tebhyo 'yaṃ kuruvaṃœaœ ca yadūnāṃ bharatasya ca
45 yayātīkṣvākuvaṃœaœ ca rājarṣīṇāṃ ca sarvaœaḥ
saṃbhūtā bahavo vaṃœā bhūtasargāḥ savistarāḥ
46 bhūtasthānāni sarvāṇi rahasyaṃ trividhaṃ ca yat
vedayogaṃ savijñānaṃ dharmo 'rthaḥ kāma eva ca
47 dharmakāmārthaœāstrāṇi œāstrāṇi vividhāni ca
lokayātrāvidhānaṃ ca saṃbhūtaṃ dṛṣṭavān ṛṣiḥ
48 itihāsāḥ savaiyākhyā vividhāḥ œrutayo 'pi ca
iha sarvam anukrāntam uktaṃ granthasya lakṣaṇam
49 vistīryaitan mahaj jñānam ṛṣiḥ saṃkṣepam abravīt
iṣṭaṃ hi viduṣāṃ loke samāsavyāsadhāraṇam
50 manvādi bhārataṃ ke cid āstīkādi tathāpare
tathoparicarādy anye viprāḥ samyag adhīyate
51 vividhaṃ saṃhitājñānaṃ dīpayanti manīṣiṇaḥ
vyākhyātuṃ kuœalāḥ ke cid granthaṃ dhārayituṃ pare
52 tapasā brahmacaryeṇa vyasya vedaṃ sanātanam
itihāsam imaṃ cakre puṇyaṃ satyavatīsutaḥ
53 parāœarātmajo vidvān brahmarṣiḥ saṃœitavrataḥ
mātur niyogād dharmātmā gāṅgeyasya ca dhīmataḥ
54 kṣetre vicitravīryasya kṛṣṇadvaipāyanaḥ purā
trīn agnīn iva kauravyāñ janayām āsa vīryavān
55 utpādya dhṛtarāṣṭraṃ ca pāṇḍuṃ viduram eva ca
jagāma tapase dhīmān punar evāœramaṃ prati
56 teṣu jāteṣu vṛddheṣu gateṣu paramāṃ gatim
abravīd bhārataṃ loke mānuṣe 'smin mahān ṛṣiḥ
57 janamejayena pṛṣṭaḥ san brāhmaṇaiœ ca sahasraœaḥ
œaœāsa œiṣyam āsīnaṃ vaiœaṃpāyanam antike
58 sa sadasyaiḥ sahāsīnaḥ œrāvayām āsa bhāratam
karmāntareṣu yajñasya codyamānaḥ punaḥ punaḥ
59 vistaraṃ kuruvaṃœasya gāndhāryā dharmaœīlatām
kṣattuḥ prajñāṃ dhṛtiṃ kuntyāḥ samyag dvaipāyano 'bravīt
60 vāsudevasya māhātmyaṃ pāṇḍavānāṃ ca satyatām
durvṛttaṃ dhārtarāṣṭrāṇām uktavān bhagavān ṛṣiḥ
61 caturviṃœatisāhasrīṃ cakre bhāratasaṃhitām
upākhyānair vinā tāvad bhārataṃ procyate budhaiḥ
62 tato 'dhyardhaœataṃ bhūyaḥ saṃkṣepaṃ kṛtavān ṛṣiḥ
anukramaṇim adhyāyaṃ vṛttāntānāṃ saparvaṇām
63 idaṃ dvaipāyanaḥ pūrvaṃ putram adhyāpayac chukam
tato 'nyebhyo 'nurūpebhyaḥ œiṣyebhyaḥ pradadau prabhuḥ
64 nārado 'œrāvayad devān asito devalaḥ pitṝn
gandharvayakṣarakṣāṃsi œrāvayām āsa vai œukaḥ
65 duryodhano manyumayo mahādrumaḥ; skandhaḥ karṇaḥ œakunis tasya œākhāḥ
duḥœāsanaḥ puṣpaphale samṛddhe; mūlaṃ rājā dhṛtarāṣṭro 'manīṣī
66 yudhiṣṭhiro dharmamayo mahādrumaḥ; skandho 'rjuno bhīmaseno 'sya œākhāḥ
mādrīsutau puṣpaphale samṛddhe; mūlaṃ kṛṣṇo brahma ca brāhmaṇāœ ca
67 pāṇḍur jitvā bahūn deœān yudhā vikramaṇena ca
araṇye mṛgayāœīlo nyavasat sajanas tadā
68 mṛgavyavāyanidhane kṛcchrāṃ prāpa sa āpadam
janmaprabhṛti pārthānāṃ tatrācāravidhikramaḥ
69 mātror abhyupapattiœ ca dharmopaniṣadaṃ prati
dharmasya vāyoḥ œakrasya devayoœ ca tathāœvinoḥ
70 tāpasaiḥ saha saṃvṛddhā mātṛbhyāṃ parirakṣitāḥ
medhyāraṇyeṣu puṇyeṣu mahatām āœrameṣu ca
71 ṛṣibhiœ ca tadānītā dhārtarāṣṭrān prati svayam
œiœavaœ cābhirūpāœ ca jaṭilā brahmacāriṇaḥ
72 putrāœ ca bhrātaraœ ceme œiṣyāœ ca suhṛdaœ ca vaḥ
pāṇḍavā eta ity uktvā munayo 'ntarhitās tataḥ
73 tāṃs tair niveditān dṛṣṭvā pāṇḍavān kauravās tadā
œiṣṭāœ ca varṇāḥ paurā ye te harṣāc cukruœur bhṛœam
74 āhuḥ ke cin na tasyaite tasyaita iti cāpare
yadā ciramṛtaḥ pāṇḍuḥ kathaṃ tasyeti cāpare
75 svāgataṃ sarvathā diṣṭyā pāṇḍoḥ paœyāma saṃtatim
ucyatāṃ svāgatam iti vāco 'œrūyanta sarvaœaḥ
76 tasminn uparate œabde diœaḥ sarvā vinādayan
antarhitānāṃ bhūtānāṃ nisvanas tumulo 'bhavat
77 puṣpavṛṣṭiḥ œubhā gandhāḥ œaṅkhadundubhinisvanāḥ
āsan praveœe pārthānāṃ tad adbhutam ivābhavat
78 tatprītyā caiva sarveṣāṃ paurāṇāṃ harṣasaṃbhavaḥ
œabda āsīn mahāṃs tatra divaspṛk kīrtivardhanaḥ
79 te 'py adhītyākhilān vedāñ œāstrāṇi vividhāni ca
nyavasan pāṇḍavās tatra pūjitā akutobhayāḥ
80 yudhiṣṭhirasya œaucena prītāḥ prakṛtayo 'bhavan
dhṛtyā ca bhīmasenasya vikrameṇārjunasya ca
81 guruœuœrūṣayā kuntyā yamayor vinayena ca
tutoṣa lokaḥ sakalas teṣāṃ œauryaguṇena ca
82 samavāye tato rājñāṃ kanyāṃ bhartṛsvayaṃvarām
prāptavān arjunaḥ kṛṣṇāṃ kṛtvā karma suduṣkaram
83 tataḥ prabhṛti loke 'smin pūjyaḥ sarvadhanuṣmatām
āditya iva duṣprekṣyaḥ samareṣv api cābhavat
84 sa sarvān pārthivāñ jitvā sarvāṃœ ca mahato gaṇān
ājahārārjuno rājñe rājasūyaṃ mahākratum
85 annavān dakṣiṇāvāṃœ ca sarvaiḥ samudito guṇaiḥ
yudhiṣṭhireṇa saṃprāpto rājasūyo mahākratuḥ
86 sunayād vāsudevasya bhīmārjunabalena ca
ghātayitvā jarāsaṃdhaṃ caidyaṃ ca balagarvitam
87 duryodhanam upāgacchann arhaṇāni tatas tataḥ
maṇikāñcanaratnāni gohastyaœvadhanāni ca
88 samṛddhāṃ tāṃ tathā dṛṣṭvā pāṇḍavānāṃ tadā œriyam
īrṣyāsamutthaḥ sumahāṃs tasya manyur ajāyata
89 vimānapratimāṃ cāpi mayena sukṛtāṃ sabhām
pāṇḍavānām upahṛtāṃ sa dṛṣṭvā paryatapyata
90 yatrāvahasitaœ cāsīt praskandann iva saṃbhramāt
pratyakṣaṃ vāsudevasya bhīmenānabhijātavat
91 sa bhogān vividhān bhuñjan ratnāni vividhāni ca
kathito dhṛtarāṣṭrasya vivarṇo hariṇaḥ kṛœaḥ
92 anvajānāt tato dyūtaṃ dhṛtarāṣṭraḥ sutapriyaḥ
tac chrutvā vāsudevasya kopaḥ samabhavan mahān
93 nātiprītamanāœ cāsīd vivādāṃœ cānvamodata
dyūtādīn anayān ghorān pravṛddhāṃœ cāpy upaikṣata
94 nirasya viduraṃ droṇaṃ bhīṣmaṃ œāradvataṃ kṛpam
vigrahe tumule tasminn ahan kṣatraṃ parasparam
95 jayatsu pāṇḍuputreṣu œrutvā sumahad apriyam
duryodhanamataṃ jñātvā karṇasya œakunes tathā
dhṛtarāṣṭraœ ciraṃ dhyātvā saṃjayaṃ vākyam abravīt
96 œṛṇu saṃjaya me sarvaṃ na me 'sūyitum arhasi
œrutavān asi medhāvī buddhimān prājñasaṃmataḥ
97 na vigrahe mama matir na ca prīye kurukṣaye
na me viœeṣaḥ putreṣu sveṣu pāṇḍusuteṣu ca
98 vṛddhaṃ mām abhyasūyanti putrā manyuparāyaṇāḥ
ahaṃ tv acakṣuḥ kārpaṇyāt putraprītyā sahāmi tat
muhyantaṃ cānumuhyāmi duryodhanam acetanam
99 rājasūye œriyaṃ dṛṣṭvā pāṇḍavasya mahaujasaḥ
tac cāvahasanaṃ prāpya sabhārohaṇadarœane
100 amarṣitaḥ svayaṃ jetum aœaktaḥ pāṇḍavān raṇe
nirutsāhaœ ca saṃprāptuṃ œriyam akṣatriyo yathā
gāndhārarājasahitaœ chadmadyūtam amantrayat
101 tatra yad yad yathā jñātaṃ mayā saṃjaya tac chṛṇu
œrutvā hi mama vākyāni buddhyā yuktāni tattvataḥ
tato jñāsyasi māṃ saute prajñācakṣuṣam ity uta
102 yadāœrauṣaṃ dhanur āyamya citraṃ; viddhaṃ lakṣyaṃ pātitaṃ vai pṛthivyām
kṛṣṇāṃ hṛtāṃ paœyatāṃ sarvarājñāṃ; tadā nāœaṃse vijayāya saṃjaya
103 yadāœrauṣaṃ dvārakāyāṃ subhadrāṃ; prasahyoḍhāṃ mādhavīm arjunena
indraprasthaṃ vṛṣṇivīrau ca yātau; tadā nāœaṃse vijayāya saṃjaya
104 yadāœrauṣaṃ devarājaṃ pravṛṣṭaṃ; œarair divyair vāritaṃ cārjunena
agniṃ tathā tarpitaṃ khāṇḍave ca; tadā nāœaṃse vijayāya saṃjaya
105 yadāœrauṣaṃ hṛtarājyaṃ yudhiṣṭhiraṃ; parājitaṃ saubalenākṣavatyām
anvāgataṃ bhrātṛbhir aprameyais; tadā nāœaṃse vijayāya saṃjaya
106 yadāœrauṣaṃ draupadīm aœrukaṇṭhīṃ; sabhāṃ nītāṃ duḥkhitām ekavastrām
rajasvalāṃ nāthavatīm anāthavat; tadā nāœaṃse vijayāya saṃjaya
107 yadāœrauṣaṃ vividhās tāta ceṣṭā; dharmātmanāṃ prasthitānāṃ vanāya
jyeṣṭhaprītyā kliœyatāṃ pāṇḍavānāṃ; tadā nāœaṃse vijayāya saṃjaya
108 yadāœrauṣaṃ snātakānāṃ sahasrair; anvāgataṃ dharmarājaṃ vanastham
bhikṣābhujāṃ brāhmaṇānāṃ mahātmanāṃ; tadā nāœaṃse vijayāya saṃjaya
109 yadāœrauṣam arjuno devadevaṃ; kirātarūpaṃ tryambakaṃ toṣya yuddhe
avāpa tat pāœupataṃ mahāstraṃ; tadā nāœaṃse vijayāya saṃjaya
110 yadāœrauṣaṃ tridivasthaṃ dhanaṃjayaṃ; œakrāt sākṣād divyam astraṃ yathāvat
adhīyānaṃ œaṃsitaṃ satyasaṃdhaṃ; tadā nāœaṃse vijayāya saṃjaya
111 yadāœrauṣaṃ vaiœravaṇena sārdhaṃ; samāgataṃ bhīmam anyāṃœ ca pārthān
tasmin deœe mānuṣāṇām agamye; tadā nāœaṃse vijayāya saṃjaya
112 yadāœrauṣaṃ ghoṣayātrāgatānāṃ; bandhaṃ gandharvair mokṣaṇaṃ cārjunena
sveṣāṃ sutānāṃ karṇabuddhau ratānāṃ; tadā nāœaṃse vijayāya saṃjaya
113 yadāœrauṣaṃ yakṣarūpeṇa dharmaṃ; samāgataṃ dharmarājena sūta
praœnān uktān vibruvantaṃ ca samyak; tadā nāœaṃse vijayāya saṃjaya
114 yadāœrauṣaṃ māmakānāṃ variṣṭhān; dhanaṃjayenaikarathena bhagnān
virāṭarāṣṭre vasatā mahātmanā; tadā nāœaṃse vijayāya saṃjaya
115 yadāœrauṣaṃ satkṛtāṃ matsyarājñā; sutāṃ dattām uttarām arjunāya
tāṃ cārjunaḥ pratyagṛhṇāt sutārthe; tadā nāœaṃse vijayāya saṃjaya
116 yadāœrauṣaṃ nirjitasyādhanasya; pravrājitasya svajanāt pracyutasya
akṣauhiṇīḥ sapta yudhiṣṭhirasya; tadā nāœaṃse vijayāya saṃjaya
117 yadāœrauṣaṃ naranārāyaṇau tau; kṛṣṇārjunau vadato nāradasya
ahaṃ draṣṭā brahmaloke sadeti; tadā nāœaṃse vijayāya saṃjaya
118 yadāœrauṣaṃ mādhavaṃ vāsudevaṃ; sarvātmanā pāṇḍavārthe niviṣṭam
yasyemāṃ gāṃ vikramam ekam āhus; tadā nāœaṃse vijayāya saṃjaya
119 yadāœrauṣaṃ karṇaduryodhanābhyāṃ; buddhiṃ kṛtāṃ nigrahe keœavasya
taṃ cātmānaṃ bahudhā darœayānaṃ; tadā nāœaṃse vijayāya saṃjaya
120 yadāœrauṣaṃ vāsudeve prayāte; rathasyaikām agratas tiṣṭhamānām
ārtāṃ pṛthāṃ sāntvitāṃ keœavena; tadā nāœaṃse vijayāya saṃjaya
121 yadāœrauṣaṃ mantriṇaṃ vāsudevaṃ; tathā bhīṣmaṃ œāṃtanavaṃ ca teṣām
bhāradvājaṃ cāœiṣo 'nubruvāṇaṃ; tadā nāœaṃse vijayāya saṃjaya
122 yadāœrauṣaṃ karṇa uvāca bhīṣmaṃ; nāhaṃ yotsye yudhyamāne tvayīti
hitvā senām apacakrāma caiva; tadā nāœaṃse vijayāya saṃjaya
123 yadāœrauṣaṃ vāsudevārjunau tau; tathā dhanur gāṇḍivam aprameyam
trīṇy ugravīryāṇi samāgatāni; tadā nāœaṃse vijayāya saṃjaya
124 yadāœrauṣaṃ kaœmalenābhipanne; rathopasthe sīdamāne 'rjune vai
kṛṣṇaṃ lokān darœayānaṃ œarīre; tadā nāœaṃse vijayāya saṃjaya
125 yadāœrauṣaṃ bhīṣmam amitrakarœanaṃ; nighnantam ājāv ayutaṃ rathānām
naiṣāṃ kaœ cid vadhyate dṛœyarūpas; tadā nāœaṃse vijayāya saṃjaya
126 yadāœrauṣaṃ bhīṣmam atyantaœūraṃ; hataṃ pārthenāhaveṣv apradhṛṣyam
œikhaṇḍinaṃ purataḥ sthāpayitvā; tadā nāœaṃse vijayāya saṃjaya
127 yadāœrauṣaṃ œaratalpe œayānaṃ; vṛddhaṃ vīraṃ sāditaṃ citrapuṅkhaiḥ
bhīṣmaṃ kṛtvā somakān alpaœeṣāṃs; tadā nāœaṃse vijayāya saṃjaya
128 yadāœrauṣaṃ œāṃtanave œayāne; pānīyārthe coditenārjunena
bhūmiṃ bhittvā tarpitaṃ tatra bhīṣmaṃ; tadā nāœaṃse vijayāya saṃjaya
129 yadāœrauṣaṃ œukrasūryau ca yuktau; kaunteyānām anulomau jayāya
nityaṃ cāsmāñ œvāpadā vyābhaṣantas; tadā nāœaṃse vijayāya saṃjaya
130 yadā droṇo vividhān astramārgān; vidarœayan samare citrayodhī
na pāṇḍavāñ œreṣṭhatamān nihanti; tadā nāœaṃse vijayāya saṃjaya
131 yadāœrauṣaṃ cāsmadīyān mahārathān; vyavasthitān arjunasyāntakāya
saṃœaptakān nihatān arjunena; tadā nāœaṃse vijayāya saṃjaya
132 yadāœrauṣaṃ vyūham abhedyam anyair; bhāradvājenāttaœastreṇa guptam
bhittvā saubhadraṃ vīram ekaṃ praviṣṭaṃ; tadā nāœaṃse vijayāya saṃjaya
133 yadābhimanyuṃ parivārya bālaṃ; sarve hatvā hṛṣṭarūpā babhūvuḥ
mahārathāḥ pārtham aœaknuvantas; tadā nāœaṃse vijayāya saṃjaya
134 yadāœrauṣam abhimanyuṃ nihatya; harṣān mūḍhān kroœato dhārtarāṣṭrān
krodhaṃ muktaṃ saindhave cārjunena; tadā nāœaṃse vijayāya saṃjaya
135 yadāœrauṣaṃ saindhavārthe pratijñāṃ; pratijñātāṃ tadvadhāyārjunena
satyāṃ nistīrṇāṃ œatrumadhye ca tena; tadā nāœaṃse vijayāya saṃjaya
136 yadāœrauṣaṃ œrāntahaye dhanaṃjaye; muktvā hayān pāyayitvopavṛttān
punar yuktvā vāsudevaṃ prayātaṃ; tadā nāœaṃse vijayāya saṃjaya
137 yadāœrauṣaṃ vāhaneṣv āœvasatsu; rathopasthe tiṣṭhatā gāṇḍivena
sarvān yodhān vāritān arjunena; tadā nāœaṃse vijayāya saṃjaya
138 yadāœrauṣaṃ nāgabalair durutsahaṃ; droṇānīkaṃ yuyudhānaṃ pramathya
yātaṃ vārṣṇeyaṃ yatra tau kṛṣṇapārthau; tadā nāœaṃse vijayāya saṃjaya
139 yadāœrauṣaṃ karṇam āsādya muktaṃ; vadhād bhīmaṃ kutsayitvā vacobhiḥ
dhanuṣkoṭyā tudya karṇena vīraṃ; tadā nāœaṃse vijayāya saṃjaya
140 yadā droṇaḥ kṛtavarmā kṛpaœ ca; karṇo drauṇir madrarājaœ ca œūraḥ
amarṣayan saindhavaṃ vadhyamānaṃ; tadā nāœaṃse vijayāya saṃjaya
141 yadāœrauṣaṃ devarājena dattāṃ; divyāṃ œaktiṃ vyaṃsitāṃ mādhavena
ghaṭotkace rākṣase ghorarūpe; tadā nāœaṃse vijayāya saṃjaya
142 yadāœrauṣaṃ karṇaghaṭotkacābhyāṃ; yuddhe muktāṃ sūtaputreṇa œaktim
yayā vadhyaḥ samare savyasācī; tadā nāœaṃse vijayāya saṃjaya
143 yadāœrauṣaṃ droṇam ācāryam ekaṃ; dhṛṣṭadyumnenābhyatikramya dharmam
rathopasthe prāyagataṃ viœastaṃ; tadā nāœaṃse vijayāya saṃjaya
144 yadāœrauṣaṃ drauṇinā dvairathasthaṃ; mādrīputraṃ nakulaṃ lokamadhye
samaṃ yuddhe pāṇḍavaṃ yudhyamānaṃ; tadā nāœaṃse vijayāya saṃjaya
145 yadā droṇe nihate droṇaputro; nārāyaṇaṃ divyam astraṃ vikurvan
naiṣām antaṃ gatavān pāṇḍavānāṃ; tadā nāœaṃse vijayāya saṃjaya
146 yadāœrauṣaṃ karṇam atyantaœūraṃ; hataṃ pārthenāhaveṣv apradhṛṣyam
tasmin bhrātṝṇāṃ vigrahe devaguhye; tadā nāœaṃse vijayāya saṃjaya
147 yadāœrauṣaṃ droṇaputraṃ kṛpaṃ ca; duḥœāsanaṃ kṛtavarmāṇam ugram
yudhiṣṭhiraṃ œūnyam adharṣayantaṃ; tadā nāœaṃse vijayāya saṃjaya
148 yadāœrauṣaṃ nihataṃ madrarājaṃ; raṇe œūraṃ dharmarājena sūta
sadā saṃgrāme spardhate yaḥ sa kṛṣṇaṃ; tadā nāœaṃse vijayāya saṃjaya
149 yadāœrauṣaṃ kalahadyūtamūlaṃ; māyābalaṃ saubalaṃ pāṇḍavena
hataṃ saṃgrāme sahadevena pāpaṃ; tadā nāœaṃse vijayāya saṃjaya
150 yadāœrauṣaṃ œrāntam ekaṃ œayānaṃ; hradaṃ gatvā stambhayitvā tad ambhaḥ
duryodhanaṃ virathaṃ bhagnadarpaṃ; tadā nāœaṃse vijayāya saṃjaya
151 yadāœrauṣaṃ pāṇḍavāṃs tiṣṭhamānān; gaṅgāhrade vāsudevena sārdham
amarṣaṇaṃ dharṣayataḥ sutaṃ me; tadā nāœaṃse vijayāya saṃjaya
152 yadāœrauṣaṃ vividhāṃs tāta mārgān; gadāyuddhe maṇḍalaṃ saṃcarantam
mithyā hataṃ vāsudevasya buddhyā; tadā nāœaṃse vijayāya saṃjaya
153 yadāœrauṣaṃ droṇaputrādibhis tair; hatān pāñcālān draupadeyāṃœ ca suptān
kṛtaṃ bībhatsam ayaœasyaṃ ca karma; tadā nāœaṃse vijayāya saṃjaya
154 yadāœrauṣaṃ bhīmasenānuyātena; aœvatthāmnā paramāstraṃ prayuktam
kruddhenaiṣīkam avadhīd yena garbhaṃ; tadā nāœaṃse vijayāya saṃjaya
155 yadāœrauṣaṃ brahmaœiro 'rjunena; muktaṃ svastīty astram astreṇa œāntam
aœvatthāmnā maṇiratnaṃ ca dattaṃ; tadā nāœaṃse vijayāya saṃjaya
156 yadāœrauṣaṃ droṇaputreṇa garbhe; vairāṭyā vai pātyamāne mahāstre
dvaipāyanaḥ keœavo droṇaputraṃ; paraspareṇābhiœāpaiḥ œaœāpa
157 œocyā gāndhārī putrapautrair vihīnā; tathā vadhvaḥ pitṛbhir bhrātṛbhiœ ca
kṛtaṃ kāryaṃ duṣkaraṃ pāṇḍaveyaiḥ; prāptaṃ rājyam asapatnaṃ punas taiḥ
158 kaṣṭaṃ yuddhe daœa œeṣāḥ œrutā me; trayo 'smākaṃ pāṇḍavānāṃ ca sapta
dvyūnā viṃœatir āhatākṣauhiṇīnāṃ; tasmin saṃgrāme vigrahe kṣatriyāṇām
159 tamasā tv abhyavastīrṇo moha āviœatīva mām
saṃjñāṃ nopalabhe sūta mano vihvalatīva me
160 ity uktvā dhṛtarāṣṭro 'tha vilapya bahuduḥkhitaḥ
mūrcchitaḥ punar āœvastaḥ saṃjayaṃ vākyam abravīt
161 saṃjayaivaṃgate prāṇāṃs tyaktum icchāmi māciram
stokaṃ hy api na paœyāmi phalaṃ jīvitadhāraṇe
162 taṃ tathāvādinaṃ dīnaṃ vilapantaṃ mahīpatim
gāvalgaṇir idaṃ dhīmān mahārthaṃ vākyam abravīt
163 œrutavān asi vai rājño mahotsāhān mahābalān
dvaipāyanasya vadato nāradasya ca dhīmataḥ
164 mahatsu rājavaṃœeṣu guṇaiḥ samuditeṣu ca
jātān divyāstraviduṣaḥ œakrapratimatejasaḥ
165 dharmeṇa pṛthivīṃ jitvā yajñair iṣṭvāptadakṣiṇaiḥ
asmiṃl loke yaœaḥ prāpya tataḥ kālavaœaṃ gatāḥ
166 vainyaṃ mahārathaṃ vīraṃ sṛñjayaṃ jayatāṃ varam
suhotraṃ rantidevaṃ ca kakṣīvantaṃ tathauœijam
167 bāhlīkaṃ damanaṃ œaibyaṃ œaryātim ajitaṃ jitam
viœvāmitram amitraghnam ambarīṣaṃ mahābalam
168 maruttaṃ manum ikṣvākuṃ gayaṃ bharatam eva ca
rāmaṃ dāœarathiṃ caiva œaœabinduṃ bhagīratham
169 yayātiṃ œubhakarmāṇaṃ devair yo yājitaḥ svayam
caityayūpāṅkitā bhūmir yasyeyaṃ savanākarā
170 iti rājñāṃ caturviṃœan nāradena surarṣiṇā
putraœokābhitaptāya purā œaibyāya kīrtitāḥ
171 tebhyaœ cānye gatāḥ pūrvaṃ rājāno balavattarāḥ
mahārathā mahātmānaḥ sarvaiḥ samuditā guṇaiḥ
172 pūruḥ kurur yaduḥ œūro viṣvagaœvo mahādhṛtiḥ
anenā yuvanāœvaœ ca kakutstho vikramī raghuḥ
173 vijitī vītihotraœ ca bhavaḥ œveto bṛhadguruḥ
uœīnaraḥ œatarathaḥ kaṅko duliduho drumaḥ
174 dambhodbhavaḥ paro venaḥ sagaraḥ saṃkṛtir nimiḥ
ajeyaḥ paraœuḥ puṇḍraḥ œambhur devāvṛdho 'naghaḥ
175 devāhvayaḥ supratimaḥ supratīko bṛhadrathaḥ
mahotsāho vinītātmā sukratur naiṣadho nalaḥ
176 satyavrataḥ œāntabhayaḥ sumitraḥ subalaḥ prabhuḥ
jānujaṅgho 'naraṇyo 'rkaḥ priyabhṛtyaḥ œubhavrataḥ
177 balabandhur nirāmardaḥ ketuœṛṅgo bṛhadbalaḥ
dhṛṣṭaketur bṛhatketur dīptaketur nirāmayaḥ
178 avikṣit prabalo dhūrtaḥ kṛtabandhur dṛḍheṣudhiḥ
mahāpurāṇaḥ saṃbhāvyaḥ pratyaṅgaḥ parahā œrutiḥ
179 ete cānye ca bahavaḥ œataœo 'tha sahasraœaḥ
œrūyante 'yutaœaœ cānye saṃkhyātāœ cāpi padmaœaḥ
180 hitvā suvipulān bhogān buddhimanto mahābalāḥ
rājāno nidhanaṃ prāptās tava putrair mahattamāḥ
181 yeṣāṃ divyāni karmāṇi vikramas tyāga eva ca
māhātmyam api cāstikyaṃ satyatā œaucam ārjavam
182 vidvadbhiḥ kathyate loke purāṇaiḥ kavisattamaiḥ
sarvarddhiguṇasaṃpannās te cāpi nidhanaṃ gatāḥ
183 tava putrā durātmānaḥ prataptāœ caiva manyunā
lubdhā durvṛttabhūyiṣṭhā na tāñ œocitum arhasi
184 œrutavān asi medhāvī buddhimān prājñasaṃmataḥ
yeṣāṃ œāstrānugā buddhir na te muhyanti bhārata
185 nigrahānugrahau cāpi viditau te narādhipa
nātyantam evānuvṛttiḥ œrūyate putrarakṣaṇe
186 bhavitavyaṃ tathā tac ca nātaḥ œocitum arhasi
daivaṃ prajñāviœeṣeṇa ko nivartitum arhati
187 vidhātṛvihitaṃ mārgaṃ na kaœ cid ativartate
kālamūlam idaṃ sarvaṃ bhāvābhāvau sukhāsukhe
188 kālaḥ pacati bhūtāni kālaḥ saṃharati prajāḥ
nirdahantaṃ prajāḥ kālaṃ kālaḥ œamayate punaḥ
189 kālo vikurute bhāvān sarvāṃl loke œubhāœubhān
kālaḥ saṃkṣipate sarvāḥ prajā visṛjate punaḥ
kālaḥ sarveṣu bhūteṣu caraty avidhṛtaḥ samaḥ
190 atītānāgatā bhāvā ye ca vartanti sāṃpratam
tān kālanirmitān buddhvā na saṃjñāṃ hātum arhasi
191 sūta uvāca
191 atropaniṣadaṃ puṇyāṃ kṛṣṇadvaipāyano 'bravīt
bhāratādhyayanāt puṇyād api pādam adhīyataḥ
œraddadhānasya pūyante sarvapāpāny aœeṣataḥ
192 devarṣayo hy atra puṇyā brahmarājarṣayas tathā
kīrtyante œubhakarmāṇas tathā yakṣamahoragāḥ
193 bhagavān vāsudevaœ ca kīrtyate 'tra sanātanaḥ
sa hi satyam ṛtaṃ caiva pavitraṃ puṇyam eva ca
194 œāœvataṃ brahma paramaṃ dhruvaṃ jyotiḥ sanātanam
yasya divyāni karmāṇi kathayanti manīṣiṇaḥ
195 asat sat sad asac caiva yasmād devāt pravartate
saṃtatiœ ca pravṛttiœ ca janma mṛtyuḥ punarbhavaḥ
196 adhyātmaṃ œrūyate yac ca pañcabhūtaguṇātmakam
avyaktādi paraṃ yac ca sa eva parigīyate
197 yat tad yativarā yuktā dhyānayogabalānvitāḥ
pratibimbam ivādarœe paœyanty ātmany avasthitam
198 œraddadhānaḥ sadodyuktaḥ satyadharmaparāyaṇaḥ
āsevann imam adhyāyaṃ naraḥ pāpāt pramucyate
199 anukramaṇim adhyāyaṃ bhāratasyemam āditaḥ
āstikaḥ satataṃ œṛṇvan na kṛcchreṣv avasīdati
200 ubhe saṃdhye japan kiṃ cit sadyo mucyeta kilbiṣāt
anukramaṇyā yāvat syād ahnā rātryā ca saṃcitam
201 bhāratasya vapur hy etat satyaṃ cāmṛtam eva ca
navanītaṃ yathā dadhno dvipadāṃ brāhmaṇo yathā
202 hradānām udadhiḥ œreṣṭho gaur variṣṭhā catuṣpadām
yathaitāni variṣṭhāni tathā bhāratam ucyate
203 yaœ cainaṃ œrāvayec chrāddhe brāhmaṇān pādam antataḥ
akṣayyam annapānaṃ tat pitṝṃs tasyopatiṣṭhati
204 itihāsapurāṇābhyāṃ vedaṃ samupabṛṃhayet
bibhety alpaœrutād vedo mām ayaṃ pratariṣyati
205 kārṣṇaṃ vedam imaṃ vidvāñ œrāvayitvārtham aœnute
bhrūṇahatyākṛtaṃ cāpi pāpaṃ jahyān na saṃœayaḥ
206 ya imaṃ œucir adhyāyaṃ paṭhet parvaṇi parvaṇi
adhītaṃ bhārataṃ tena kṛtsnaṃ syād iti me matiḥ
207 yaœ cemaṃ œṛṇuyān nityam ārṣaṃ œraddhāsamanvitaḥ
sa dīrgham āyuḥ kīrtiṃ ca svargatiṃ cāpnuyān naraḥ
208 catvāra ekato vedā bhārataṃ caikam ekataḥ
samāgataiḥ surarṣibhis tulām āropitaṃ purā
mahattve ca gurutve ca dhriyamāṇaṃ tato 'dhikam
209 mahattvād bhāravattvāc ca mahābhāratam ucyate
niruktam asya yo veda sarvapāpaiḥ pramucyate
210 tapo na kalko 'dhyayanaṃ na kalkaḥ; svābhāviko vedavidhir na kalkaḥ
prasahya vittāharaṇaṃ na kalkas; tāny eva bhāvopahatāni kalkaḥ